Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

4. Aṭṭhakavaggo

1. Kāmasuttaṃ

772.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

773.

Tassa ce kāmayānassa [kāmayamānassa (ka.)], chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

774.

Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ [so imaṃ (sī. pī.)] visattikaṃ loke, sato samativattati.

775.

Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ [gavāssaṃ (sī. syā. pī.)] dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhati.

776.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

777.

Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva [siñcitvā (sī.)] pāragūti.

Kāmasuttaṃ paṭhamaṃ niṭṭhitaṃ.

2. Guhaṭṭhakasuttaṃ

778.

Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;

Dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.

779.

Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā, imeva kāme purimeva jappaṃ.

780.

Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.

781.

Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;

Na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.

782.

Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;

Hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.

783.

Mamāyite passatha phandamāne, maccheva appodake khīṇasote;

Etampi disvā amamo careyya, bhavesu āsattimakubbamāno.

784.

Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno, na lippatī [na limpatī (syā. ka.)] diṭṭhasutesu dhīro.

785.

Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto, nāsīsatī [nāsiṃsatī (sī. syā. pī.)] lokamimaṃ parañcāti.

Guhaṭṭhakasuttaṃ dutiyaṃ niṭṭhitaṃ.

3. Duṭṭhaṭṭhakasuttaṃ

786.

Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

787.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

788.

Yo attano sīlavatāni jantu, anānupuṭṭhova paresa [parassa (ka.)] pāva [pāvā (sī. syā. pī.)];

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva.

789.

Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

790.

Pakappitā saṅkhatā yassa dhammā, purakkhatā [purekkhatā (sī.)] santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭicca santiṃ.

791.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

792.

Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so.

793.

Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā [attaṃ nirattaṃ (bahūsu)] na hi tassa atthi, adhosi so diṭṭhimidheva sabbanti.

Duṭṭhaṭṭhakasuttaṃ tatiyaṃ niṭṭhitaṃ.

4. Suddhaṭṭhakasuttaṃ

794.

Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ [etābhijānaṃ (sī. pī.)] paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.

795.

Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.

796.

Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.

797.

Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyaṃ [pamukhaṃ gahāya (syā.), pamuñca gahāya (ka.)].

798.

Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.

799.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.

800.

Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.

801.

Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va [ñatvā ca disvā ca (ka. sī. ka.)] samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthī paramuggahītanti.

Suddhaṭṭhakasuttaṃ catutthaṃ niṭṭhitaṃ.

5. Paramaṭṭhakasuttaṃ

802.

Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

803.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

804.

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

805.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

806.

Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;

Sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.

807.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

808.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

809.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.

6. Jarāsuttaṃ

810.

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

811.

Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;

Vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.

812.

Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;

Etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] paṇḍito, na mamattāya nametha māmako.

813.

Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.

814.

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.

815.

Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

816.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

817.

Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].

818.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.

819.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatīti.

Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.

7. Tissametteyyasuttaṃ

820.

‘‘Methunamanuyuttassa, (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

821.

‘‘Methunamanuyuttassa, (metteyyāti bhagavā) mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

822.

‘‘Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃ va taṃ loke, hīnamāhu puthujjanaṃ.

823.

‘‘Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave.

824.

‘‘Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

825.

‘‘Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhati.

826.

‘‘Paṇḍitoti samaññāto, ekacariyaṃ adhiṭṭhito;

Athāpi [sa cāpi (niddese)] methune yutto, mandova parikissati [parikilissati (sī.)].

827.

‘‘Etamādīnavaṃ ñatvā, muni pubbāpare idha;

Ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

828.

‘‘Vivekaññeva sikkhetha, etadariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike.

829.

‘‘Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā [gathitā (sī.)] pajā’’ti.

Tissametteyyasuttaṃ sattamaṃ niṭṭhitaṃ.

8. Pasūrasuttaṃ

830.

Idheva suddhi iti vādayanti [vidiyanti (sī. pī.)], nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

831.

Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalā vadānā.

832.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

833.

Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

834.

Ete vivādā samaṇesu jātā, etesu ugghāti nighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthipasaṃsalābhā.

835.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī uṇṇamatī [unnamatī (?)] ca tena, pappuyya tamatthaṃ yathā mano ahu.

836.

Yā uṇṇatī [unnatī (?)] sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

837.

Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

838.

Ye diṭṭhimuggayha vivādayanti [vivādiyanti (sī. pī.)], idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

839.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthī paramuggahītaṃ.

840.

Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti.

Pasūrasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

9. Māgaṇḍiyasuttaṃ

841.

‘‘Disvāna taṇhaṃ aratiṃ ragañca [aratiñca rāgaṃ (syā. ka.)], nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche’’.

842.

‘‘Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ [sīlavatānujīvitaṃ (sī. pī. ka.)], bhavūpapattiñca vadesi kīdisaṃ’’.

843.

‘‘Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti [māgandiyāti (sī. syā. pī.)] bhagavā)

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya,

Ajjhattasantiṃ pacinaṃ adassaṃ’’.

844.

‘‘Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo [māgandiyo (sī. syā. pī.)] )

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ,

Kathaṃ nu dhīrehi paveditaṃ taṃ’’.

845.

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya,

Santo anissāya bhavaṃ na jappe’’.

846.

‘‘No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ,

Diṭṭhiyā eke paccenti suddhiṃ’’.

847.

‘‘Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā)

Samuggahītesu pamohamāgā [samohamāgā (syā. ka.)];

Ito ca nāddakkhi aṇumpi saññaṃ,

Tasmā tuvaṃ momuhato dahāsi.

848.

‘‘Samo visesī uda vā nihīno, yo maññatī so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

849.

‘‘Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

850.

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)];

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

851.

‘‘Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Jalambujaṃ [elambujaṃ (sī. syā.)] kaṇḍakaṃ vārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

852.

‘‘Na vedagū diṭṭhiyāyako [na vedagū diṭṭhiyā (ka. sī. syā. pī.)] na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

853.

‘‘Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā [ghaṭṭamānā (syā. ka.)] vicaranti loke’’ti.

Māgaṇḍiyasuttaṃ navamaṃ niṭṭhitaṃ.

10. Purābhedasuttaṃ

854.

‘‘Kathaṃdassī kathaṃsīlo, upasantoti vuccati;

Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ’’.

855.

‘‘Vītataṇho purā bhedā, (iti bhagavā) pubbamantamanissito;

Vemajjhe nupasaṅkheyyo, tassa natthi purakkhataṃ.

856.

‘‘Akkodhano asantāsī, avikatthī akukkuco;

Mantabhāṇī [mantābhāṇī (syā. pī.)] anuddhato, sa ve vācāyato muni.

857.

‘‘Nirāsatti anāgate, atītaṃ nānusocati;

Vivekadassī phassesu, diṭṭhīsu ca na nīyati [niyyati (bahūsu)].

858.

‘‘Patilīno akuhako, apihālu amaccharī;

Appagabbho ajeguccho, pesuṇeyye ca no yuto.

859.

‘‘Sātiyesu anassāvī, atimāne ca no yuto;

Saṇho ca paṭibhānavā [paṭibhāṇavā (syā. pī.)], na saddho na virajjati.

860.

‘‘Lābhakamyā na sikkhati, alābhe ca na kuppati;

Aviruddho ca taṇhāya, rasesu nānugijjhati.

861.

‘‘Upekkhako sadā sato, na loke maññate samaṃ;

Na visesī na nīceyyo, tassa no santi ussadā.

862.

‘‘Yassa nissayanā [nissayatā (sī. syā. pī.)] natthi, ñatvā dhammaṃ anissito;

Bhavāya vibhavāya vā, taṇhā yassa na vijjati.

863.

‘‘Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;

Ganthā tassa na vijjanti, atarī so visattikaṃ.

864.

‘‘Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;

Attā vāpi nirattā vā [attaṃ vāpi nirattaṃ vā (bahūsu)], na tasmiṃ upalabbhati.

865.

‘‘Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;

Taṃ tassa apurakkhataṃ, tasmā vādesu nejati.

866.

‘‘Vītagedho amaccharī, na ussesu vadate muni;

Na samesu na omesu, kappaṃ neti akappiyo.

867.

‘‘Yassa loke sakaṃ natthi, asatā ca na socati;

Dhammesu ca na gacchati, sa ve santoti vuccatī’’ti.

Purābhedasuttaṃ dasamaṃ niṭṭhitaṃ.

11. Kalahavivādasuttaṃ

868.

‘‘Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi’’.

869.

‘‘Piyappahūtā kalahā vivādā,

Paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca,

Maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇāni’’.

870.

‘‘Piyā su [piyānu (syā.), piyassu (ka.)] lokasmiṃ kutonidānā, ye cāpi [ye vāpi (sī. syā. pī.)] lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti’’.

871.

‘‘Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti’’.

872.

‘‘Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi [vāpi (sī. syā. pī.)] kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye vāpi dhammā samaṇena vuttā’’.

873.

‘‘Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati [kurute (bahūsu)] jantu loke.

874.

‘‘Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā’’.

875.

‘‘Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ’’.

876.

‘‘Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ’’.

877.

‘‘Phasso nu lokasmi kutonidāno, pariggahā cāpi kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā’’.

878.

‘‘Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā’’.

879.

‘‘Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi [dukhaṃ vāpi (sī. syā.)] kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti [jānissāmāti (sī. ka.)] me mano ahu’’.

880.

‘‘Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃsametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā’’.

881.

‘‘Yaṃ taṃ apucchimha akittayī no,

Aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu [no (sī. syā.)] vadanti heke,

Yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto.

882.

‘‘Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalā vadānā.

883.

‘‘Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro’’ti.

Kalahavivādasuttaṃ ekādasamaṃ niṭṭhitaṃ.

12. Cūḷabyūhasuttaṃ [cūḷaviyūhasuttaṃ (sī. syā. niddesa)]

884.

Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

885.

Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

886.

Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

887.

Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.

888.

Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

889.

Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] tucchaṃ musāti;

Evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

890.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

891.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

892.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

893.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

894.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.

895.

Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

896.

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

897.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].

898.

Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

899.

Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.

900.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.

Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.

13. Mahābyūhasuttaṃ

901.

Ye kecime diṭṭhiparibbasānā, idameva saccanti vivādayanti [vivādiyanti (sī. pī.)];

Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tattha.

902.

Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.

903.

Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;

Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.

904.

Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalā vadānā.

905.

Sace cuto sīlavatato hoti, pavedhatī [sa vedhati (sī. pī.)] kamma virādhayitvā;

Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.

906.

Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;

Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.

907.

Tamūpanissāya jigucchitaṃ vā, athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā;

Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.

908.

Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;

Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappe [kuhiñci jappe (sī. syā. ka.), kuhiṃ pajappe (pī.) niddeso passitabbo].

909.

Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

910.

Sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;

Evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu saccaṃ.

911.

Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.

912.

Saddhammapūjāpi nesaṃ tatheva, yathā pasaṃsanti sakāyanāni;

Sabbeva vādā [sabbe pavādā (syā.)] tathiyā [tathivā (sabbattha)] bhaveyyuṃ, suddhī hi nesaṃ paccattameva.

913.

Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;

Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.

914.

Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;

Addakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.

915.

Passaṃ naro dakkhati [dakkhiti (sī.)] nāmarūpaṃ, disvāna vā ñassati tānimeva;

Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.

916.

Nivissavādī na hi subbināyo, pakappitaṃ diṭṭhi purekkharāno;

Yaṃ nissito tattha subhaṃ vadāno, suddhiṃvado tattha tathaddasā so.

917.

Na brāhmaṇo kappamupeti saṅkhā [saṅkhaṃ (sī. syā. pī.)], na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo [sammatiyo (syā.)] puthujjā, upekkhatī uggahaṇanti maññe.

918.

Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;

Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.

919.

Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro, na limpati [na lippati (sī. pī.)] loke anattagarahī.

920.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyoti.

Mahābyūhasuttaṃ terasamaṃ niṭṭhitaṃ.

14. Tuvaṭakasuttaṃ

921.

‘‘Pucchāmi taṃ ādiccabandhu [ādiccabandhuṃ (sī. syā.)], vivekaṃ santipadañca mahesi;

Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci’’.

922.

‘‘Mūlaṃ papañcasaṅkhāya, (iti bhagavā)

Mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā. pī. ka.)];

Yā kāci taṇhā ajjhattaṃ,

Tāsaṃ vinayā [vinayāya (?)] sadā sato sikkhe.

923.

‘‘Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ athavāpi bahiddhā;

Na tena thāmaṃ [mānaṃ (sī. ka.)] kubbetha, na hi sā nibbuti sataṃ vuttā.

924.

‘‘Seyyo na tena maññeyya, nīceyyo athavāpi sarikkho;

Phuṭṭho [puṭṭho (sī. syā. ka.)] anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.

925.

‘‘Ajjhattamevupasame , na aññato bhikkhu santimeseyya;

Ajjhattaṃ upasantassa, natthi attā kuto nirattā vā.

926.

‘‘Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;

Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñci’’.

927.

‘‘Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;

Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ athavāpi samādhiṃ’’.

928.

‘‘Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;

Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.

929.

‘‘Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñcñcci;

Bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.

930.

‘‘Annānamatho pānānaṃ, khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.

931.

‘‘Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.

932.

‘‘Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.

933.

‘‘Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.

934.

‘‘Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.

935.

‘‘Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;

Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.

936.

‘‘Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;

Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.

937.

‘‘Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;

Atha jīvitena paññāya, sīlabbatena nāññamatimaññe.

938.

‘‘Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā. pī.)];

Pharusena ne na paṭivajjā, na hi santo paṭisenikaronti.

939.

‘‘Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;

Santīti nibbutiṃ ñatvā, sāsane gotamassa na pamajjeyya.

940.

‘‘Abhibhū hi so anabhibhūto, sakkhidhammamanītihamadassī;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe’’ti.

Tuvaṭakasuttaṃ cuddasamaṃ niṭṭhitaṃ.

15. Attadaṇḍasuttaṃ

941.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

942.

‘‘Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

943.

‘‘Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

944.

‘‘Osānetveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayanissitaṃ.

945.

‘‘Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdati.

946.

‘‘Tattha sikkhānugīyanti [sikkhānukiriyanti (ka.)], yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

947.

‘‘Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

948.

‘‘Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro.

949.

‘‘Mosavajje na nīyetha, rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care.

950.

‘‘Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;

Hiyyamāne na soceyya, ākāsaṃ na sito siyā.

951.

‘‘Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;

Ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo.

952.

‘‘Saccā avokkamma [avokkamaṃ (niddesa)] muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so [sabbaso (syā. ka.)] paṭinissajja, sa ve santoti vuccati.

953.

‘‘Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassaci.

954.

‘‘Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano.

955.

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

956.

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyati.

957.

‘‘Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

958.

‘‘Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

959.

‘‘Anejassa vijānato, natthi kāci nisaṅkhati [nisaṅkhiti (sī. pī.)].

Virato so viyārabbhā, khemaṃ passati sabbadhi.

960.

‘‘Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, nādeti na nirassatī’’ti.

Attadaṇḍasuttaṃ pannarasamaṃ niṭṭhitaṃ.

16. Sāriputtasuttaṃ

961.

‘‘Na me diṭṭho ito pubbe, (iccāyasmā sāriputto)

Na suto uda kassaci;

Evaṃ vagguvado satthā,

Tusitā gaṇimāgato.

962.

‘‘Sadevakassa lokassa, yathā dissati cakkhumā;

Sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā.

963.

‘‘Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;

Bahūnamidha baddhānaṃ, atthi pañhena āgamaṃ.

964.

‘‘Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;

Rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.

965.

‘‘Uccāvacesu sayanesu, kīvanto tattha bheravā;

Yehi bhikkhu na vedheyya, nigghose sayanāsane.

966.

‘‘Katī parissayā loke, gacchato agataṃ disaṃ;

Ye bhikkhu abhisambhave, pantamhi sayanāsane.

967.

‘‘Kyāssa byappathayo assu, kyāssassu idha gocarā;

Kāni sīlabbatānāssu, pahitattassa bhikkhuno.

968.

‘‘Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;

Kammāro rajatasseva, niddhame malamattano’’.

969.

‘‘Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā)

Rittāsanaṃ sayanaṃ sevato ce;

Sambodhikāmassa yathānudhammaṃ,

Taṃ te pavakkhāmi yathā pajānaṃ.

970.

‘‘Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;

Ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadānaṃ.

971.

‘‘Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;

Athāparāni abhisambhaveyya, parissayāni kusalānuesī.

972.

‘‘Ātaṅkaphassena khudāya phuṭṭho, sītaṃ atuṇhaṃ [accuṇhaṃ (sī. syā.)] adhivāsayeyya;

So tehi phuṭṭho bahudhā anoko, vīriyaṃ parakkammadaḷhaṃ kareyya.

973.

‘‘Theyyaṃ na kāre [na kareyya (sī. syā. ka.)] na musā bhaṇeyya, mettāya phasse tasathāvarāni;

Yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyya.

974.

‘‘Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya.

975.

‘‘Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;

Aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.

976.

‘‘Kiṃsū asissāmi kuvaṃ vā [kudha vā (ka.), kutha vā (niddesa)] asissaṃ, dukkhaṃ vata settha kvajja sessaṃ;

Ete vitakke paridevaneyye, vinayetha sekho aniketacārī.

977.

‘‘Annañca laddhā vasanañca kāle, mattaṃ so jaññā idha tosanatthaṃ;

So tesu gutto yatacāri gāme, rusitopi vācaṃ pharusaṃ na vajjā.

978.

‘‘Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarassa;

Upekkhamārabbha samāhitatto, takkāsayaṃ kukkucciyūpachinde.

979.

‘‘Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;

Vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya.

980.

‘‘Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ.

981.

‘‘Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;

Kālena so sammā dhammaṃ parivīmaṃsamāno,

Ekodibhūto vihane tamaṃ so’’ti.

Sāriputtasuttaṃ soḷasamaṃ niṭṭhitaṃ. Aṭṭhakavaggo catuttho

Niṭṭhito.

Tassuddānaṃ –

Kāmaṃ guhañca duṭṭhā ca, suddhañca paramā jarā;

Metteyyo ca pasūro ca, māgaṇḍi purābhedanaṃ.

Kalahaṃ dve ca byūhāni [byūhāni (sī.)], punadeva tuvaṭṭakaṃ;

Attadaṇḍavaraṃ suttaṃ, therapuṭṭhena [therapañhena (sī.), sāriputtena (syā.)] soḷasa;

Iti etāni suttāni, sabbānaṭṭhakavaggikāti.

Powered by web.py, Jinja2, AngularJS,