Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

1-1 Hetuduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)

2. Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)

3. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā . Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)

Ārammaṇapaccayo

4. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

5. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Naadhipatipaccayo

6. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati naadhipatipaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti naadhipatipaccayā. (3)

7. Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati naadhipatipaccayā… tīṇi.

Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā… tīṇi.

Napurejātapaccayādi

8. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati napurejātapaccayā… nava… napacchājātapaccayā… nava… naāsevanapaccayā … nava.

Nakammapaccayo

9. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)

Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)

Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)

Navipākapaccayādi

10. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati navipākapaccayā… nava…pe… navippayuttapaccayā… nava.

11. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anuloma paccanīyaṃ).

Naadhipatipaccayā hetuyā nava, ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

12. Hetu kusalo dhammo hetussa kusalassa dhammassa hetupaccayena paccayo. Hetu kusalo dhammo nahetussa kusalassa dhammassa hetupaccayena paccayo. Hetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

13. Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu kusalo dhammo nahetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

14. Hetu kusalo dhammo hetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu kusalo dhammo nahetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Anantarapaccayādi

15. Hetu kusalo dhammo hetussa kusalassa dhammassa anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

16. Hetu kusalo dhammo hetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… tīṇi.

Nahetu kusalo dhammo nahetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… tīṇi.

Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… tīṇi, āsevanapaccayena paccayo… nava.

17. Nahetu kusalo dhammo nahetussa kusalassa dhammassa kammapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa dhammassa kammapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa kammapaccayena paccayo. (3)

Āhārapaccayādi

18. Nahetu kusalo dhammo nahetussa kusalassa dhammassa āhārapaccayena paccayo… tīṇi.

19. Hetu kusalo dhammo hetussa kusalassa dhammassa indriyapaccayena paccayo… nava.

20. Nahetu kusalo dhammo nahetussa kusalassa dhammassa jhānapaccayena paccayo… tīṇi.

21. Hetu kusalo dhammo hetussa kusalassa dhammassa maggapaccayena paccayo… nava.

22. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

23. Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.

24. Nahetu kusalo dhammo nahetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

25. Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi. (3)

26. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… noavigate nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi…pe… nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava…pe… avigate nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

27. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)

28. Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)

29. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)

30. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ, anulomaṃ).

Nahetupaccayo

31. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati nahetupaccayā. (1)

Naadhipatipaccayādi

32. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati naadhipatipaccayā… nava…pe….

Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1)

Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1)

Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1) (Saṃkhittaṃ.)

33. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

34. Hetu akusalo dhammo hetussa akusalassa dhammassa hetupaccayena paccayo. Hetu akusalo dhammo nahetussa akusalassa dhammassa hetupaccayena paccayo. Hetu akusalo dhammo hetussa akusalassa ca nahetussa akusalassa ca dhammassa hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

35. Hetu akusalo dhammo hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu akusalo dhammo nahetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu akusalo ca nahetu akusalo ca dhammā hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

36. Hetu akusalo dhammo hetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Nahetu akusalo dhammo nahetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu akusalo ca nahetu akusalo ca dhammā hetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….

37. Nahetu akusalo dhammo nahetussa akusalassa dhammassa kammapaccayena paccayo. Nahetu akusalo dhammo hetussa akusalassa dhammassa kammapaccayena paccayo. Nahetu akusalo dhammo hetussa akusalassa ca nahetussa akusalassa ca dhammassa kammapaccayena paccayo. (3)

Āhārapaccayādi

38. Nahetu akusalo dhammo nahetussa akusalassa dhammassa āhārapaccayena paccayo… tīṇi.

39. Nahetu akusalo dhammo nahetussa akusalassa dhammassa indriyapaccayena paccayo… tīṇi.

40. Nahetu akusalo dhammo nahetussa akusalassa dhammassa jhānapaccayena paccayo… tīṇi (saṃkhittaṃ).

41. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

42. Hetu akusalo dhammo hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

43. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava…pe… noavigate nava (paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayādi

44. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati hetupaccayā. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato ca nahetu abyākato ca dhammā uppajjanti hetupaccayā. (3)

45. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca hetu abyākato dhammo uppajjati hetupaccayā… tīṇi.

46. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

47. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Nahetu-naārammaṇapaccayā

48. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nahetupaccayā. (1)

49. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)

Naadhipatipaccayādi

50. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati naadhipatipaccayā… nava…pe….

51. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)

Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)

Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)

52. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naāhārapaccayā… naindriyapaccayā… najhānapaccayā (saṃkhittaṃ).

53. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

54. Hetu abyākato dhammo hetussa abyākatassa dhammassa hetupaccayena paccayo. Hetu abyākato dhammo nahetussa abyākatassa dhammassa hetupaccayena paccayo. Hetu abyākato dhammo hetussa abyākatassa ca nahetussa abyākatassa ca dhammassa hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

55. Hetu abyākato dhammo hetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… nava.

56. Hetu abyākato dhammo hetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu abyākato dhammo nahetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu abyākato ca nahetu abyākato ca dhammā hetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….

Purejātapaccayādi

57. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa purejātapaccayena paccayo… tīṇi.

58. Hetu abyākato dhammo nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)

Nahetu abyākato dhammo nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)

Hetu abyākato ca nahetu abyākato ca dhammā nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)

59. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa kammapaccayena paccayo… tīṇi.

60. Hetu abyākato dhammo hetussa abyākatassa dhammassa vipākapaccayena paccayo… nava.

61. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

62. Hetu abyākato dhammo nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo. (1)

Nahetu abyākato dhammo nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo… tīṇi.

Hetu abyākato ca nahetu abyākato ca dhammā nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo. (1) (Saṃkhittaṃ.)

63. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

64. Hetu abyākato dhammo hetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Hetu abyākato dhammo nahetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Hetu abyākato dhammo hetussa abyākatassa ca nahetussa abyākatassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

65. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo.

66. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukakusalattikaṃ niṭṭhitaṃ.

1-2. Hetuduka-vedanāttikaṃ

1. Sukhāyavedanāyasampayuttapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

67. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)

68. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)

69. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

70. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (anulomaṃ).

Nahetu-naadhipatipaccayā

71. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. (1)

72. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

73. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

74. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo… tīṇi.

Ārammaṇapaccayādi

75. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

76. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā hetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….

Upanissayapaccayādi

77. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… nava (saṃkhittaṃ).

78. Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nahetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nahetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa ca nahetussa sukhāya vedanāya sampayuttassa ca dhammassa kammapaccayena paccayo. (3)

…Vipākapaccayena paccayo.

79. Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa āhārapaccayena paccayo… tīṇi…pe…. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa avigatapaccayena paccayo.

80. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

81. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

82. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Dukkhāyavedanāyasampayuttapadaṃ

1. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

83. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto ca nahetu dukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ dukkhāya vedanāya sampayuttañca nahetuṃ dukkhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

84. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava , upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Nahetu-naadhipatipaccayā

85. Nahetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā (1)

86. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

87. Nahetuyā ekaṃ, naadhipatiyā nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ (paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

88. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Hetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa ca nahetussa dukkhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

89. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu dukkhāya vedanāya sampayutto ca nahetu dukkhāya vedanāya sampayutto ca dhammā hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

90. Nahetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo… tīṇi (saṃkhittaṃ).

91. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā tīṇi, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Paccanīyuddhāro

92. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

93. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Adukkhamasukhāyavedanāyasampayuttapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

94. Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ adukkhamasukhāya vedanāya sampayuttañca nahetuṃ adukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

95. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava , indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Nahetu-naadhipatipaccayā

96. Nahetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā… dve.

97. Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

98. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

99. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo… tīṇi.

100. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… nava.

101. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu adukkhamasukhāya vedanāya sampayutto dhammo nahetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu adukkhamasukhāya vedanāya sampayutto ca nahetu adukkhamasukhāya vedanāya sampayutto ca dhammā hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva)…pe….

Upanissayapaccayādi

102. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… nava, āsevanapaccayena paccayo… nava.

103. Nahetu adukkhamasukhāya vedanāya sampayutto dhammo nahetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo… tīṇi.

104. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo… nava…pe… avigatapaccayena paccayo… nava.

105. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Paccanīyuddhāro

106. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

107. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukavedanāttikaṃ niṭṭhitaṃ.

1-3. Hetuduka-vipākattikaṃ

1. Vipākapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

108. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā. Hetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati hetupaccayā. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko ca nahetu vipāko ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ vipākañca nahetuṃ vipākañca dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

109. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava , purejāte nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava atthiyā nava, natthiyā nava, vigate nava, avigate nava. (Anulomaṃ).

Nahetu-naadhipatipaccayā

110. Nahetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati nahetupaccayā. (1)

111. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

112. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

113. Hetu vipāko dhammo hetussa vipākassa dhammassa hetupaccayena paccayo… tīṇi.

114. Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu vipāko dhammo nahetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu vipāko ca nahetu vipāko ca dhammā hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi (tadārammaṇāyeva labbhanti).

115. Hetu vipāko dhammo hetussa vipākassa dhammassa adhipatipaccayena paccayo… tīṇi (sahajātādhipatiyeva labbhati, ārammaṇādhipati natthi)…pe….

Upanissayapaccayādi

116. Hetu vipāko dhammo hetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. Hetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. Hetu vipāko dhammo hetussa vipākassa ca nahetussa vipākassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. (3)

Nahetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo , pakatūpanissayo…pe… (itare dve anantarūpanissayo pakatūpanissayoyeva).

117. Nahetu vipāko dhammo nahetussa vipākassa dhammassa kammapaccayena paccayo… tīṇi (sahajātakammameva, saṃkhittaṃ).

Hetu vipāko dhammo hetussa vipākassa dhammassa vipākapaccayena paccayo… nava.

Nahetu vipāko dhammo nahetussa vipākassa dhammassa āhārapaccayena paccayo (saṃkhittaṃ).

118. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).

Paccanīyuddhāro

119. Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

120. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Vipākadhammapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

121. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā. Hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo ca nahetu vipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

122. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Nahetu-naadhipatipaccayā

123. Nahetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati nahetupaccayā. (1)

124. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati naadhipatipaccayā… nava.

Napurejātapaccayādi

125. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati napurejātapaccayā… nava… napacchājātapaccayā… nava… naāsevanapaccayā… nava.

126. Hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1)

Nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1)

Hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1) (Saṃkhittaṃ.)

127. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

128. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa hetupaccayena paccayo… tīṇi.

129. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo… nava.

130. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava.

131. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa anantarapaccayena paccayo…pe… upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… nava …āsevanapaccayena paccayo… nava.

132. Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa kammapaccayena paccayo… tīṇi.

Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa āhārapaccayena paccayo (saṃkhittaṃ).

133. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ, anulomaṃ).

Paccanīyuddhāro

134. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

135. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Nevavipākanavipākadhammapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

136. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

137. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Nahetupaccayādi

138. Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nahetupaccayā. (1)

139. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)

140. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati naadhipatipaccayā… nava…pe….

141. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nakammapaccayā… tīṇi…pe….

142. Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā. (1) (Saṃkhittaṃ.)

143. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, paccanīyaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

144. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa hetupaccayena paccayo… tīṇi…pe….

145. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi…pe….

Purejātapaccayādi

146. Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ… tīṇi.

147. Hetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)

Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)

Hetu nevavipākanavipākadhammadhammo ca nahetu nevavipākanavipākadhammadhammo ca nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)

…Āsevanapaccayena paccayo… nava.

148. Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa kammapaccayena paccayo… tīṇi (saṃkhittaṃ).

149. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

150. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

151. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukavipākattikaṃ niṭṭhitaṃ.

1-4. Hetuduka-upādinnattikaṃ

1. Upādinnupādāniyapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

152. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ upādinnupādāniyañca nahetuṃ upādinnupādāniyañca dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

153. Hetuyā nava, ārammaṇe nava, anantare nava, samanantare nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayādi

154. Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati nahetupaccayā. (1)

155. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ upādinnupādāniyañca nahetuṃ upādinnupādāniyañca dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)

156. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati naadhipatipaccayā… nava…pe….

157. Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati navipākapaccayā… naāhārapaccayā (saṃkhittaṃ).

158. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ , namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

159. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.

160. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu upādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu upādinnupādāniyo ca nahetu upādinnupādāniyo ca dhammā hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

161. Hetuyā tīṇi, ārammaṇe nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

162. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.

Nahetu upādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).

163. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Anupādinnupādāniyapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

164. Hetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anupādinnupādāniyañca nahetuṃ anupādinnupādāniyañca dhammaṃ paṭicca hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

165. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Nahetu-naārammaṇapaccayā

166. Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati nahetupaccayā… dve. (2)

167. Hetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ anupādinnupādāniyañca nahetuṃ anupādinnupādāniyañca dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1) (Saṃkhittaṃ.)

168. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ , najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

169. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.

170. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… nava.

171. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava…pe….

172. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… nava.

173. Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ… tīṇi (saṃkhittaṃ).

174. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte tīṇi, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

175. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

176. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Anupādinnaanupādāniyapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

177. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

178. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Naadhipatipaccayo

179. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2)

Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2)

Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2) (Saṃkhittaṃ.)

180. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

181. Hetu anupādinnaanupādāniyo dhammo hetussa anupādinnaanupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.

182. Nahetu anupādinnaanupādāniyo dhammo nahetussa anupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

183. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

184. Hetu anupādinnaanupādāniyo dhammo hetussa anupādinnaanupādāniyassa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo (saṃkhittaṃ).

185. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaupādinnattikaṃ niṭṭhitaṃ.

1-5. Hetuduka-saṃkiliṭṭhattikaṃ

1. Saṃkiliṭṭhasaṃkilesikapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

186. Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ saṃkiliṭṭhasaṃkilesikañca nahetuṃ saṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

187. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava, avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

188. Nahetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā.

Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

189. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

190. Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… nava (saṃkhittaṃ).

191. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

192. Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

193. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Asaṃkiliṭṭhasaṃkilesikapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

194. Hetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ asaṃkiliṭṭhasaṃkilesikañca nahetuṃ asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca hetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

195. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

196. Nahetu asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

197. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

198. Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu asaṃkiliṭṭhasaṃkilesiko dhammo nahetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu asaṃkiliṭṭhasaṃkilesiko ca nahetu asaṃkiliṭṭhasaṃkilesiko ca dhammā hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

199. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

200. Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

201. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Asaṃkiliṭṭhaasaṃkilesikapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

202. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

203. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Naadhipatipaccayo

204. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. (2)

Nahetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. Nahetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. (2) (Saṃkhittaṃ.)

205. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

206. Hetu asaṃkiliṭṭhaasaṃkilesiko dhammo hetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo nahetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

207. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

208. Hetu asaṃkiliṭṭhaasaṃkilesiko dhammo hetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

209. Nahetuyā nava naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukasaṃkiliṭṭhattikaṃ niṭṭhitaṃ.

1-6. Hetuduka-vitakkattikaṃ

1. Savitakkasavicārapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

210. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ savitakkasavicārañca nahetuṃ savitakkasavicārañca dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

211. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

212. Nahetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati nahetupaccayā… dve.

Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

213. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

214. Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu savitakkasavicāro dhammo nahetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

215. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

216. Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

217. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Avitakkavicāramattapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

218. Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca nahetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ avitakkavicāramattañca nahetuṃ avitakkavicāramattañca dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

219. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

220. Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

221. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

222. Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu avitakkavicāramatto ca nahetu avitakkavicāramatto ca dhammā nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati (saṃkhittaṃ).

223. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā satta, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

224. Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

225. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Avitakkaavicārapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

226. Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati hetupaccayā (saṃkhittaṃ).

227. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… vigate nava, avigate nava (saṃkhittaṃ).

Nahetupaccayādi

228. Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati nahetupaccayā. (1)

Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ avitakkaavicārañca nahetuṃ avitakkaavicārañca dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).

229. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

230. Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

231. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

232. Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

233. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukavitakkattikaṃ niṭṭhitaṃ.

1-7. Hetuduka-pītittikaṃ

1. Pītisahagatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

234. Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

235. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

236. Nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati nahetupaccayā.

Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

237. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

238. Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu pītisahagato ca nahetu pītisahagato ca dhammā hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu pītisahagato ca nahetu pītisahagato ca dhammā hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

239. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

240. Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

241. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Sukhasahagatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

242. Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sukhasahagatañca nahetuṃ sukhasahagatañca dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

243. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

244. Nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati nahetupaccayā.

Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).

245. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

246. Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa adhipatipaccayena paccayo… nava (saṃkhittaṃ).

247. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava , vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

248. Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

249. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Upekkhāsahagatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

250. Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ upekkhāsahagatañca nahetuṃ upekkhāsahagatañca dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

251. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayādi

252. Nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato dhammo uppajjati nahetupaccayā… dve.

Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati naadhipatipaccayā… nava.

Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napurejātapaccayā… nava.

Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napacchājātapaccayā… nava (saṃkhittaṃ).

253. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

254. Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa adhipatipaccayena paccayo… nava (saṃkhittaṃ).

255. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

256. Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

257. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukapītittikaṃ niṭṭhitaṃ.

1-8. Hetuduka-dassanenapahātabbattikaṃ

1. Dassanenapahātabbapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

258. Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ dassanena pahātabbañca nahetuṃ dassanena pahātabbañca dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

259. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

260. Nahetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati nahetupaccayā. (1)

Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati naadhipatipaccayā… nava.

261. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

262. Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

263. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

264. Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

265. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Bhāvanāyapahātabbapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

266. Hetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ bhāvanāya pahātabbañca nahetuṃ bhāvanāya pahātabbañca dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

267. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

268. Nahetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

269. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

270. Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

271. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

272. Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

273. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Nevadassanenanabhāvanāyapahātabbapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

274. Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

275. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayādi

276. Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati nahetupaccayā.

Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevadassanena nabhāvanāya pahātabbañca nahetuṃ nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

277. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava , nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

278. Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

279. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

280. Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

281. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukadassanenapahātabbattikaṃ niṭṭhitaṃ.

1-9. Hetuduka-dassanenapahātabbahetukattikaṃ

1. Dassanenapahātabbahetukapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

282. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ dassanena pahātabbahetukañca nahetuṃ dassanena pahātabbahetukañca dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

283. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

284. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

285. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

286. Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

287. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

288. Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

289. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Bhāvanāyapahātabbahetukapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

290. Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

291. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

292. Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).

293. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

294. Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).

295. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

296. Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

297. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Nevadassanenanabhāvanāyapahātabbahetukapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

298. Hetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).

299. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

300. Nahetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

301. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

302. Hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo hetussa nevadassanena nabhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

303. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

304. Hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo hetussa nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

305. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukadassanenapahātabbahetukattikaṃ niṭṭhitaṃ.

1-10. Hetuduka-ācayagāmittikaṃ

1. Ācayagāmipadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

306. Hetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ ācayagāmiṃ dhammaṃ paṭicca nahetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ ācayagāmiñca nahetuṃ ācayagāmiñca dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

307. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

308. Nahetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati nahetupaccayā. (1)

Hetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

309. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

310. Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa hetupaccayena paccayo… tīṇi.

Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu ācayagāmī dhammo nahetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu ācayagāmī ca nahetu ācayagāmī ca dhammā hetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

311. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

312. Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

313. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Apacayagāmipadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

314. Hetuṃ apacayagāmiṃ dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ apacayagāmiṃ dhammaṃ paṭicca nahetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ apacayagāmiñca nahetuṃ apacayagāmiñca dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

315. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

316. Hetuṃ apacayagāmiṃ dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

317. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-adhipatipaccayā

318. Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.

Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu apacayagāmī dhammo nahetussa apacayagāmissa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).

319. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava…pe… upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

320. Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

321. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Nevācayagāmināpacayagāmipadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

322. Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ nevācayagāmināpacayagāmiñca nahetuṃ nevācayagāmināpacayagāmiñca dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

323. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayādi

324. Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā. (1)

Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevācayagāmināpacayagāmiñca nahetuṃ nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā…pe….

Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati napurejātapaccayā… tīṇi.

Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati napacchājātapaccayā…pe….

Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā (saṃkhittaṃ).

325. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

326. Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.

Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

327. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava , samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

328. Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.

Nahetu nevācayagāmināpacayagāmī dhammo nahetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).

329. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaācayagāmittikaṃ niṭṭhitaṃ.

1-11. Hetuduka-sekkhattikaṃ

1. Sekkhapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

330. Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sekkhaṃ dhammaṃ paṭicca nahetu sekkho dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sekkhañca nahetuṃ sekkhañca dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

331. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

332. Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

333. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

334. Hetu sekkho dhammo hetussa sekkhassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu sekkho dhammo hetussa sekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu sekkho dhammo nahetussa sekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Hetu sekkho dhammo hetussa sekkhassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).

335. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

336. Hetu sekkho dhammo hetussa sekkhassa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo (saṃkhittaṃ).

337. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Asekkhapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

338. Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ asekkhaṃ dhammaṃ paṭicca nahetu asakkho dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ asekkhañca nahetuṃ asekkhañca dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

339. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

340. Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

341. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

342. Hetu asekkho dhammo hetussa asekkhassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu asekkho dhammo hetussa asekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu asekkho dhammo nahetussa asekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi…pe….

Hetu asekkho dhammo hetussa asekkhassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo (saṃkhittaṃ).

343. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

344. Hetu asekkho dhammo hetussa asekkhassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

345. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Nevasekkhanāsekkhapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

346. Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ nevasekkhanāsekkhañca nahetuṃ nevasekkhanāsekkhañca dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

347. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naārammaṇapaccayādi

348. Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati nahetupaccayā. Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati nahetupaccayā. (2)

Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ nevasekkhanāsekkhañca nahetuṃ nevasekkhanāsekkhañca dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)

349. Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati naadhipatipaccayā…pe….

Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati napurejātapaccayā… tīṇi (saṃkhittaṃ).

350. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

351. Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava…pe….

Nahetu nevasekkhanāsekkho dhammo nahetussa nevasekkhanāsekkhassa dhammassa purejātapaccayena paccayo (saṃkhittaṃ).

352. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

353. Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

354. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.)

Hetudukasekkhattikaṃ niṭṭhitaṃ.

1-12. Hetuduka-parittattikaṃ

1. Parittapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

355. Hetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ parittañca nahetuṃ parittañca dhammaṃ paṭicca hetu paritto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

356. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetunaārammaṇapaccayādi

357. Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati nahetupaccayā. Nahetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati nahetupaccayā. (2)

Hetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ parittañca nahetuṃ parittañca dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

358. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

359. Hetu paritto dhammo hetussa parittassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu paritto dhammo hetussa parittassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

360. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

361. Hetu paritto dhammo hetussa parittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

362. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Mahaggatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

363. Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ mahaggataṃ dhammaṃ paṭicca nahetu mahaggato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ mahaggatañca nahetuṃ mahaggatañca dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

364. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

365. Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

366. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

367. Hetu mahaggato dhammo hetussa mahaggatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu mahaggato dhammo nahetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu mahaggato ca nahetu mahaggato ca dhammā hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu mahaggato dhammo hetussa mahaggatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu mahaggato dhammo nahetussa mahaggatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Hetu mahaggato dhammo hetussa mahaggatassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).

368. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

369. Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

370. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Appamāṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

371. Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ appamāṇaṃ dhammaṃ paṭicca nahetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ appamāṇañca nahetuṃ appamāṇañca dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

372. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

373. Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

374. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

375. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

376. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

377. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa anantarapaccayena paccayo… nava…pe….

Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo… nava (saṃkhittaṃ).

378. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

379. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

380. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaparittattikaṃ niṭṭhitaṃ.

1-13. Hetuduka-parittārammaṇattikaṃ

1. Parittārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

381. Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ parittārammaṇañca nahetuṃ parittārammaṇañca dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

382. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

383. Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati nahetupaccayā. (2)

Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

384. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava , najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

385. Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa adhipatipaccayena paccayo (saṃkhittaṃ).

386. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

387. Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

388. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Mahaggatārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

389. Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ mahaggatārammaṇañca nahetuṃ mahaggatārammaṇañca dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

390. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamma nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

391. Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā. (2)

Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

392. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

393. Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu mahaggatārammaṇo dhammo nahetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu mahaggatārammaṇo ca nahetu mahaggatārammaṇo ca dhammā hetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

394. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

395. Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

396. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Appamāṇārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

397. Hetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ appamāṇārammaṇañca nahetuṃ appamāṇārammaṇañca dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

398. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

399. Nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

400. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

401. Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati … tīṇi.

Nahetu appamāṇārammaṇo dhammo nahetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu appamāṇārammaṇo ca nahetu appamāṇārammaṇo ca dhammā hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

402. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

403. Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

404. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaparittārammaṇattikaṃ niṭṭhitaṃ.

1-14. Hetuduka-hīnattikaṃ

1. Hīnapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

405. Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

406. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

407. Nahetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati nahetupaccayā. (1)

Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi.

Nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi.

Hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi (saṃkhittaṃ).

408. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

409. Hetu hīno dhammo hetussa hīnassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo…pe… adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).

410. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

411. Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

412. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Majjhimapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

413. Hetuṃ majjhimaṃ dhammaṃ paṭicca hetu majjhimo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

414. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

415. Nahetuṃ majjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

416. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava…pe… novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

417. Hetu majjhimo dhammo hetussa majjhimassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo… adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).

418. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

419. Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

420. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Paṇītapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

421. Hetu paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ paṇītaṃ dhammaṃ paṭicca nahetu paṇīto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ paṇītañca nahetuṃ paṇītañca dhammaṃ paṭicca hetu paṇīto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

422. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

423. Hetuṃ paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

424. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

425. Hetu paṇīto dhammo hetussa paṇītassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu paṇīto dhammo nahetussa paṇītassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu paṇīto dhammo hetussa paṇītassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (saṃkhittaṃ).

426. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

427. Hetu paṇīto dhammo hetussa paṇītassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

428. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukahīnattikaṃ niṭṭhitaṃ.

1-15. Hetuduka-micchattaniyatattikaṃ

1. Micchattaniyatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

429. Hetuṃ micchattaniyataṃ dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ micchattaniyatañca nahetuṃ micchattaniyatañca dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ micchattaniyataṃ dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

430. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

431. Hetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu micchattaniyato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

432. Naadhipatiyā tīṇi, napacchājāte nava, nakamme tīṇi, navipāke nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).

Naadhipatipaccayā hetuyā tīṇi (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-adhipatipaccayā

433. Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu micchattaniyato dhammo nahetussa micchattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).

434. Hetuyā tīṇi, adhipatiyā tīṇi, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

435. Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

436. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Sammattaniyatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

437. Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sammattaniyataṃ dhammaṃ paṭicca nahetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sammattaniyatañca nahetuṃ sammattaniyatañca dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

438. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

439. Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

440. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-adhipatipaccayā

441. Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu sammattaniyato dhammo nahetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).

442. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

443. Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

444. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Aniyatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

445. Hetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

446. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naārammaṇapaccayā

447. Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati nahetupaccayā. Nahetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati nahetupaccayā. (2)

Hetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1) (Saṃkhittaṃ.)

448. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

449. Hetu aniyato dhammo hetussa aniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu aniyato dhammo hetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu aniyato dhammo nahetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu aniyato ca nahetu aniyato ca dhammā hetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

450. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

451. Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

452. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukamicchattaniyatattikaṃ niṭṭhitaṃ.

1-16. Hetuduka-maggārammaṇattikaṃ

1. Maggārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

453. Hetuṃ maggārammaṇaṃ dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ maggārammaṇañca nahetuṃ maggārammaṇañca dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

454. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

455. Nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

456. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

457. Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu maggārammaṇo dhammo nahetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).

458. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

459. Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

460. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Maggahetukapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

461. Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ maggahetukaṃ dhammaṃ paṭicca nahetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ maggahetukañca nahetuṃ maggahetukañca dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

462. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme nava, āhāre nava, indriye nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

463. Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

464. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).

Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-adhipatipaccayā

465. Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu maggahetuko dhammo nahetussa maggahetukassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).

466. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

467. Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

468. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Maggādhipatipadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

469. Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ maggādhipatiṃ dhammaṃ paṭicca nahetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ maggādhipatiñca nahetuṃ maggādhipatiñca dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

470. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Naadhipatipaccayo

471. Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

472. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

473. Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa hetupaccayena paccayo… tīṇi.

Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu maggādhipati dhammo nahetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu maggādhipati ca nahetu maggādhipati ca dhammā hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

474. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

475. Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

476. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukamaggārammaṇattikaṃ niṭṭhitaṃ.

1-17. Hetuduka-uppannattikaṃ

1. Uppannapadaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-upanissayapaccayā

477. Hetu uppanno dhammo hetussa uppannassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu uppanno dhammo nahetussa uppannassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu uppanno dhammo hetussa uppannassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu uppanno dhammo nahetussa uppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu uppanno dhammo hetussa uppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).

Nahetu uppanno dhammo nahetussa uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uppannaṃ utuṃ upanissāya jhānaṃ uppādeti, vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti (saṃkhittaṃ).

478. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye tīṇi, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

479. Hetu uppanno dhammo hetussa uppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).

480. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Imamhi dukatike paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi anuppannampi uppādīpi natthi.)

Hetudukauppannattikaṃ niṭṭhitaṃ.

1-18. Hetuduka-atītattikaṃ

3. Paccuppannapadaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

481. Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa hetupaccayena paccayo… tīṇi.

Nahetu paccuppanno dhammo nahetussa paccuppannassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu paccuppanno dhammo nahetussa paccuppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).

482. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava , jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

483. Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).

484. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Imamhi dukatike paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi atītampi anāgatampi natthi.)

Hetudukaatītattikaṃ niṭṭhitaṃ.

1-19. Hetuduka-atītārammaṇattikaṃ

1. Atītārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

485. Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ atītārammaṇañca nahetuṃ atītārammaṇañca dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

486. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

487. Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati nahetupaccayā. (2)

Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

488. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

489. Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu atītārammaṇo dhammo nahetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu atītārammaṇo ca nahetu atītārammaṇo ca dhammā hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

490. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

491. Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

492. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Anāgatārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

493. Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anāgatārammaṇañca nahetuṃ anāgatārammaṇañca dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

494. Hetuyā nava, ārammaṇe nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

495. Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati nahetupaccayā . (2)

Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

496. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

497. Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu anāgatārammaṇo dhammo nahetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu anāgatārammaṇo ca nahetu anāgatārammaṇo ca dhammā hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

498. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

499. Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

500. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Paccuppannārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

501. Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ paccuppannārammaṇañca nahetuṃ paccuppannārammaṇañca dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

502. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

503. Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā. (2)

Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

504. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

505. Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu paccuppannārammaṇo dhammo nahetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu paccuppannārammaṇo ca nahetu paccuppannārammaṇo ca dhammā hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

506. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

507. Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

508. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaatītārammaṇattikaṃ niṭṭhitaṃ.

1-20. Hetuduka-ajjhattattikaṃ

1. Ajjhattapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

509. Hetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ ajjhattañca nahetuṃ ajjhattañca dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

510. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayādi

511. Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati nahetupaccayā. Nahetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati nahetupaccayā. (2)

Hetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)

Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ ajjhattañca nahetuṃ ajjhattañca dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)

Hetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

512. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

513. Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu ajjhatto dhammo nahetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu ajjhatto ca nahetu ajjhatto ca dhammā hetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

514. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

515. Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

516. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Bahiddhāpadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

517. Hetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati hetupaccayā (saṃkhittaṃ).

518. Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

519. Nahetuṃ bahiddhā dhammaṃ paṭicca nahetu bahiddhā dhammo uppajjati nahetupaccayā. Nahetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati nahetupaccayā. (2) (Saṃkhittaṃ).

520. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

521. Hetu bahiddhā dhammo hetussa bahiddhā dhammassa hetupaccayena paccayo… tīṇi.

Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo… nava.

Hetu bahiddhā dhammo hetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu bahiddhā dhammo nahetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Hetu bahiddhā ca nahetu bahiddhā ca dhammā hetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

522. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… purejāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

523. Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

524. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Ajjhattabahiddhā na labbhanti.)

Hetudukaajjhattattikaṃ niṭṭhitaṃ.

1-21. Hetuduka-ajjhattārammaṇattikaṃ

1. Ajjhattārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

525. Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ ajjhattārammaṇañca nahetuṃ ajjhattārammaṇañca dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

526. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

527. Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu ajjhattārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati nahetupaccayā. (2)

Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

528. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

529. Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

530. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

531. Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

532. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Bahiddhārammaṇapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

533. Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca hetu bahiddhārammaṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

534. Hetuyā nava, ārammaṇe nava…pe… avigata nava (saṃkhittaṃ).

Nahetupaccayo

535. Nahetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu bahiddhārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

536. Nahetuyā dve, naadhipatiyā nava…pe… napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).

Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

537. Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.

Nahetu bahiddhārammaṇo dhammo nahetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).

538. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

539. Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

540. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukaajjhattārammaṇattikaṃ niṭṭhitaṃ.

1-22. Hetuduka-sanidassanasappaṭighattikaṃ

1. Anidassanasappaṭighapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayādi

541. Nahetuṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nahetu anidassanasappaṭigho dhammo uppajjati hetupaccayā… adhipatipaccayā… sahajātapaccayā… aññamaññapaccayā … nissayapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… vippayuttapaccayā… atthipaccayā… avigatapaccayā.

Suddhaṃ

542. Hetuyā ekaṃ, adhipatiyā ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, magge ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ (saṃkhittaṃ).

543. Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ (sabbe paccayā kātabbā)…pe… novigate ekaṃ (saṃkhittaṃ).

7. Pañhāvāro

Paccayacatukkaṃ

Sahajātapaccayādi

544. Nahetu anidassanasappaṭigho dhammo nahetussa anidassanasappaṭighassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… atthipaccayena paccayo… avigatapaccayena paccayo (sabbattha ekaṃ).

2. Anidassanaappaṭighapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

545. Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anidassanaappaṭighañca nahetuṃ anidassanaappaṭighañca dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

546. Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).

Nahetu-naadhipatipaccayā

547. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā. (2)

Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā… tīṇi.

Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

548. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ , nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

549. Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa hetupaccayena paccayo… tīṇi.

Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo… nava.

Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.

Nahetu anidassanaappaṭigho dhammo nahetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati sahajātādhipati… tīṇi.

Hetu anidassanaappaṭigho ca nahetu anidassanaappaṭigho ca dhammā hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).

550. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

551. Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

552. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Hetudukasanidassanasappaṭighattikaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,