Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

9. Iddhipādavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

431.Paṭhamokattuattho ‘‘ijjhatīti iddhī’’ti. Dutiyo karaṇattho ‘‘ijjhanti etāyā’’ti. Pajjitabbā iddhi vuttā ‘‘iddhiṃ pajjanti pāpuṇantī’’ti kattusādhanassa iddhisaddassa karaṇasādhanena pādasaddena samānādhikaraṇatāya asambhavato, ijjhanakassa ca atthassa karaṇabhūtena pādena pajjitabbattā ‘‘iddhi eva pādo’’ti saddayojanā na sambhavatīti imamatthamāha ‘‘na ca…pe… vattu’’nti. Iddhikiriyākaraṇenāti ijjhanakiriyāya karaṇabhūtena atthena sādhetabbā ca iddhi pajjitabbāti yojanā. Dvinnaṃ karaṇānanti ijjhanapajjanakiriyākaraṇānaṃ iddhipādatthānaṃ. Na asamānādhikaraṇatā sambhavati paṭisedhadvayaṃ pakatiyaṃ ṭhapetīti. Tasmāti yasmā paṭhamenatthena samānādhikaraṇasamāso, dutiyena sāmivacanasamāso iddhipādasaddānaṃ na yujjati, tasmā. Yathāvuttā vā paṭhamenatthena samānādhikaraṇasamāsavaseneva yojanā yujjati pādassa pajjamānakoṭṭhāsabhāvato. Dutiyenatthena itarasamāseneva yojanā yujjati pādassa ijjhanakaraṇūpāyabhāvato.

Kecīti dhammasirittheraṃ sandhāya vadati. Duvidhatthāyāti nibbattiatthāya, vuddhiatthāya ca. Visunti ‘‘iddhi eva pādo iddhipādo’’ti imasmā visuṃ. Samāsayojanāvasenāti ‘‘iddhiyā pādo iddhipādo’’ti evaṃ samāsayojanāvasena. Yathāyuttoti kattukaraṇatthesu yo yo yutto. Paṭilābhapubbabhāgānanti visesādhigamataṃpubbabhāgānaṃ yathākkamaṃ kattiddhikaraṇiddhibhāvaṃ sandhāya vuttoti yojanā. Uttaracūḷabhājanīye ‘‘chandoyeva chandiddhipādo, cittameva, vīriyameva, vīmaṃsāva vīmaṃsiddhipādo’’ti vuttattā āha ‘‘uttaracūḷabhājanīye vā vuttehi chandādīhi iddhipādehī’’tiādi.

Chandacittavīmaṃsiddhipādesu tāva yuttaṃ padhānasaṅkhāraggahaṇaṃ apubbattā, vīriyiddhipāde pana kathanti codanaṃ sandhāyāha ‘‘vīriyiddhipādaniddese’’tiādi. Yadi dveyeva samannāgamaṅgāni, chandādayo kimatthiyāti āha ‘‘samādhivisesanānī’’ti. Na idha…pe… vuttā hoti atabbisesanattā. Yadipi samādhivisesanasamannāgamaṅgadassanatthaṃ dvikkhattuṃ vīriyaṃ āgatanti vuttaṃ, taṃ pana ‘‘vīriyasamādhisamannāgata’’nti ettāvatāpi siddhaṃ hoti. Evaṃ siddhe sati puna vacanaṃ vīriyantarasabbhāvaṃ nu kho dīpetīti kadāci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘vīriyañcā’’tiādimāha. Chandādīhi visiṭṭhoti chandādīnaṃ adhipatipaccayatāvisesena visiṭṭho. Teneva hi chandādimukheneva iddhipādā desitā. Tathā ca vuttaṃ ‘‘chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhi’’ntiādi. Taṃtaṃavassayanavasenāti tassa tassa chandassa samādhino avassayatāvasena, paccayavisesatāyāti attho. Upāyatthena…pe… vuttā hoti adhigamūpāyatāpi nissayabhāvoyevāti. ‘‘Tenevā’’tiādinā yathāvuttaṃ chandādīnaṃ iddhipādataṃ pāḷiyāyeva vibhāveti. Tattha tenevāti chandādīnaṃyeva upāyatthabhāveneva iddhipādabhāvassa adhippetattā. Upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādīnaṃ iddhiyā adhigamūpāyatādassanaṃ upāyiddhipādadassanaṃ, tadatthameva ‘‘tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ. Aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne catubbidhatā na hoti visesakāraṇābhāvatoti adhippāyo.

433.Tosanaṃ satthu ārādhanaṃ, sikkhāya vā. Thāmabhāvatoti thirabhāvato. Kulāpadese jātimā purissaro hotīti ‘‘pubbaṅgamattā cittassa visiṭṭhajātisadisatā’’ti vuttaṃ. Vicāraṇāpaññāhetukattā mantassa vīmaṃsāsadisatā suviññeyyāvāti na uddhaṭā.

Chandādiketi chandasamādhipadhānasaṅkhārā, vīriyacittavīmaṃsāsamādhipadhānasaṅkhārāti ime tayo tayo dhamme. Abhedato bhedaṃ akatvā abhinditvā iddhibhāvasāmaññena, iddhipādabhāvasāmaññena ca saṅgaṇhitvā. Tenāha ‘‘sampiṇḍetvā’’ti. Bhedanaṃ vā sambhedanaṃ missīkaraṇanti āha ‘‘amissetvā’’ti. Tathā hi ‘‘sesā pana sampayuttakā cattāro khandhā iddhipādāyevā’’ti (vibha. aṭṭha. 433) iddhiiddhipāde amissetvāpi kathitaṃ. Visesenāti bhedena catūsu iddhipādesu asammissabhāvena āveṇikattā. Āveṇikā hi chandādayo tassa tassa iddhipādassa. Avisesenāti abhedena, caturiddhipādasādhāraṇabhāvenāti attho.

Chandiddhipādasamādhiddhipādādayoti ādi-saddena padhānasaṅkhāraṃ, vīriyacittavīmaṃsā ca saṅgaṇhāti. Pādoti tehi sampayuttaṃ catukkhandhamāha. ‘‘Chandiddhipāde pavisantī’’tiādinā visiṭṭhesveva pavesaṃ avatvā. Catūsūti chando, samādhi, padhānasaṅkhārā, taṃsampayuttā khandhāti evaṃ catūsu. Chandahetuko, chandādhiko vā samādhi adhippetoti āha ‘‘chandavato ko samādhi na ijjhissatī’’ti. Itīti evaṃ anena pakārena, yaṃ samādhibhāvanāmukhaṃ. Samādhibhāvanānuyogena bhāvitā khandhā samādhibhāvitā.

‘‘Ye hī’’tiādinā ‘‘abhinavaṃ natthī’’ti saṅkhepato vuttaṃ vivarati. Tiṇṇanti chandasamādhipadhānasaṅkhārānaṃ. Idanti ‘‘ime hi tayo’’tiādivacanaṃ. Purimassāti ‘‘chando samādhī’’tiādivacanassa. Kāraṇabhāvenāti sādhanabhāvena. Tenāti ‘‘ime hi tayo dhammā’’tiādivacanena. Yasmā chandādayo tayo dhammā aññamaññaṃ, sampayuttakānañca nissayabhāvena pavattanti, tasmā tesampi iddhipādabhāvo vutto. So pana nissayabhāvo sampayogāvinābhāvīti āha ‘‘tadantogadhattā’’ti, sampayuttakantogadhattāti attho. Chandādīnaṃ viya sampayuttakkhandhānaṃ sabhāvato iddhibhāvo natthīti āha ‘‘iddhibhāvapariyāyo atthī’’ti. Tena vuttaṃ ‘‘sesā sampayuttakā…pe… na attano sabhāvenā’’ti. Ekadesassāti chandādīnaṃ. Catunnampi khandhānaṃ, chandādīnaṃ vā catunnaṃ. Punapīti ‘‘sampayuttakā panā’’tiādiṃ sandhāyāha. Iminā catukkhandhatadekadesānaṃ iddhibhāvadīpanena.

Pubbe vuttato vacanakkamena aññanti āha ‘‘apubbanti katvā’’ti. Kenaṭṭhena iddhi paṭilābho, kenaṭṭhena pādo pubbabhāgoti yathākkamaṃ yojanā. Yadi patiṭṭhānaṭṭhena pādo, nissayiddhipādoyeva vutto siyā, na upāyiddhipādoti āha ‘‘upāyo cā’’tiādi. Sabbatthāti suttantabhājanīye, abhidhammabhājanīye ca. Tenāha ‘‘suttantabhājanīye hī’’tiādi. Samādhivisesanabhāvenāti ‘‘chandādhipati, chandahetuko, chandādhiko vā samādhi chandasamādhī’’tiādinā samādhissa visesanabhāvena . ‘‘Samādhisevanavasenā’’ti ca pāṭho. Tattha samādhisevanavasenāti chandādhike adhipatiṃ karitvā samādhissa āsevanavasena. Upāyabhūtānanti ‘‘chandavato ce samādhi ijjhati, mayheva ijjhatī’’ti samādhiāsevanāya upāyabhūtānaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

444. Sādhipativārāni aṭṭhasatāni, tesu paccekaṃ cattāro iddhipādā na sambhavantīti āha ‘‘sādhipativārānaṃ paripuṇṇānaṃ abhāvā’’ti. Tattha kāraṇamāha ‘‘na hi adhipatīnaṃ adhipatayo vijjantī’’ti. Yadi hi adhipatī siyuṃ sādhipatīti iddhipādabhedena dvattiṃsa nayasatāni, suddhikāni aṭṭhāti cattāri nayasahassāni bhaveyyuṃ, taṃ pana natthīti adhippāyo. Yattakā pana nayā idha labbhanti, taṃ dassetuṃ ‘‘ekekasmiṃ panā’’tiādi vuttaṃ. Suddhikāni aṭṭha nayasatāni sādhipatikānipi aṭṭhevāti catunnaṃ maggānaṃ vasena soḷasa nayasatāni.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Sayaṃ jeṭṭhakabhāvena pavattanato cattāro adhipatayo aññamaññaṃ garuṃ na karonti. Tasmā ‘‘cattāro iddhipādā na maggādhipatino’’ti vuttā. Tenāha ‘‘aññamaññassa pana adhipatayo na bhavantī’’ti. Etamatthanti ‘‘adhipatayo aññamaññassa adhipatī na bhavantī’’ti etamatthaṃ. Adhipatinoti adhipati bhavituṃ samatthassa. Adhipatiṃ na karontīti adhipatiṃ katvā garuṃ katvā nappavattanti. Adhipatīnaṃ sahabhāveti adhipatikiccakaraṇena sahapavattiyaṃ. ‘‘Avīmaṃsādhipatikassa maggassa abhāvā’’ti idaṃ ‘‘adhipatitāsamatthā dhammā adhipatibhāveneva pavatteyyu’’nti dosāropanavasenāha, na yathādhigatavasena. Adhipatidhammānañhi pubbābhisaṅkhāre sati adhipatibhāvena pavatti, na aññathāti sahabhāvepi tadabhāvaṃ sandhāya visesanaṃ na kattabbaṃ siyāti sakkā vattuṃ. Aññamaññādhipatikaraṇabhāveti aññamaññaṃ adhipatiṃ katvā pavattiyaṃ. Vīmaṃsādhipatikattavacananti vīmaṃsādhipatikabhāvassa vacanaṃ. Na vattabbaṃ siyā sabbesampi adhipatīnaṃ sādhipatikattāti adhippāyo. Sahabhāvo paṭikkhitto eva sādhipatibhāvassa anekaṃsikatāvacanato.

Pañhapucchakavaṇṇanā niṭṭhitā.

Iddhipādavibhaṅgavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,