Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Rādhasaṃyuttaṃ

1. Paṭhamavaggo

1. Mārasuttaṃ

160. Sāvatthinidānaṃ . Atha kho āyasmā rādho yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca –

‘‘‘Māro, māro’ti, bhante, vuccati. Kittāvatā nu kho, bhante, māro’’ti? ‘‘Rūpe kho, rādha, sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, rūpaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti te sammā passanti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, viññāṇaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti, te sammā passantī’’ti.

‘‘Sammādassanaṃ pana, bhante, kimatthiya’’nti? ‘‘Sammādassanaṃ kho, rādha, nibbidatthaṃ’’. ‘‘Nibbidā pana, bhante, kimatthiyā’’ti? ‘‘Nibbidā kho, rādha, virāgatthā’’. ‘‘Virāgo pana, bhante , kimatthiyo’’ti? ‘‘Virāgo kho, rādha, vimuttattho’’. ‘‘Vimutti pana, bhante, kimatthiyā’’ti? ‘‘Vimutti kho, rādha, nibbānatthā’’. ‘‘Nibbānaṃ pana, bhante, kimatthiya’’nti? ‘‘Accayāsi [accasarā (sī. syā. kaṃ.), assa (pī.), accayā (ka.)], rādha, pañhaṃ, nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhañhi, rādha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosāna’’nti. Paṭhamaṃ.

2. Sattasuttaṃ

161. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘satto, satto’ti, bhante, vuccati. Kittāvatā nu kho, bhante , sattoti vuccatī’’ti? ‘‘Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati. Vedanāya… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati’’.

‘‘Seyyathāpi, rādha, kumārakā vā kumārikāyo vā paṃsvāgārakehi kīḷanti. Yāvakīvañca tesu paṃsvāgārakesu avigatarāgā honti avigatacchandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā, tāva tāni paṃsvāgārakāni allīyanti keḷāyanti dhanāyanti [manāyanti (sī. pī. ka.)] mamāyanti. Yato ca kho, rādha, kumārakā vā kumārikāyo vā tesu paṃsvāgārakesu vigatarāgā honti vigatacchandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷaniyaṃ [vikīḷanikaṃ (sī. syā. kaṃ. pī.)] karonti. Evameva kho, rādha, tumhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Saññaṃ… saṅkhāre vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Taṇhākkhayo hi, rādha, nibbāna’’nti. Dutiyaṃ.

3. Bhavanettisuttaṃ

162. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘bhavanettinirodho [bhavanetti (sī. syā. kaṃ. pī.)], bhavanettinirodho’ti [bhavanettīti (sī. syā. kaṃ.)], bhante, vuccati. Katamā nu kho, bhante, bhavanetti, katamo bhavanettinirodho’’ti? ‘‘Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā – ayaṃ vuccati bhavanetti. Tesaṃ nirodho [nirodhā (sī. syā. kaṃ. pī.)] bhavanettinirodho. Vedanāya… saññāya… saṅkhāresu … viññāṇe yo chando…pe… adhiṭṭhānābhinivesānusayā – ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho’’ti. Tatiyaṃ.

4. Pariññeyyasuttaṃ

163. Sāvatthinidānaṃ. Āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca –

‘‘Pariññeyye ca, rādha, dhamme desessāmi pariññañca pariññātāviṃ puggalañca. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā rādho bhagavato paccassosi. Bhagavā etadavoca – ‘‘katame ca, rādha, pariññeyyā dhammā? Rūpaṃ kho, rādha, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo. Ime vuccanti, rādha, pariññeyyā dhammā. Katamā ca, rādha, pariññā? Yo kho, rādha, rāgakkhayo dosakkhayo mohakkhayo – ayaṃ vuccati, rādha, pariññā. Katamo ca, rādha, pariññātāvī puggalo? ‘Arahā’tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto – ayaṃ vuccati, rādha, pariññātāvī puggalo’’ti. Catutthaṃ.

5. Samaṇasuttaṃ

164. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho , saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti; na me te, rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti; te kho me, rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā , te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Pañcamaṃ.

6. Dutiyasamaṇasuttaṃ

165. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.

7. Sotāpannasuttaṃ

166. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, rādha, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti – ayaṃ vuccati, rādha, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano’’ti. Sattamaṃ.

8. Arahantasuttaṃ

167. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, rādha, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti – ayaṃ vuccati, rādha, arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto’’ti. Aṭṭhamaṃ.

9. Chandarāgasuttaṃ

168. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha . Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saññāya… saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati…pe… anuppādadhamma’’nti. Navamaṃ.

10. Dutiyachandarāgasuttaṃ

169. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saññāya… saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Dasamaṃ.

Rādhasaṃyuttassa paṭhamo vaggo.

Tassuddānaṃ –

Māro satto bhavanetti, pariññeyyā samaṇā duve;

Sotāpanno arahā ca, chandarāgāpare duveti.

2. Dutiyavaggo

1. Mārasuttaṃ

170. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘māro, māro’ti, bhante, vuccati. Katamo nu kho, bhante, māro’’ti? ‘‘Rūpaṃ kho, rādha, māro, vedanā māro, saññā māro, saṅkhārā māro, viññāṇaṃ māro. Evaṃ passaṃ, rādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Māradhammasuttaṃ

171. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘māradhammo, māradhammo’ti, bhante, vuccati. Katamo nu kho, bhante, māradhammo’’ti? ‘‘Rūpaṃ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṃ māradhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dutiyaṃ.

3. Aniccasuttaṃ

172. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘aniccaṃ, anicca’nti, bhante, vuccati. Katamaṃ nu kho, bhante, anicca’’nti? ‘‘Rūpaṃ kho, rādha, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Tatiyaṃ.

4. Aniccadhammasuttaṃ

173. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘aniccadhammo, aniccadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, aniccadhammo’’ti? ‘‘Rūpaṃ kho, rādha, aniccadhammo, vedanā aniccadhammo , saññā aniccadhammo, saṅkhārā aniccadhammo, viññāṇaṃ aniccadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Catutthaṃ.

5. Dukkhasuttaṃ

174. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘dukkhaṃ, dukkha’nti, bhante, vuccati. Katamaṃ nu kho, bhante, dukkha’’nti? ‘‘Rūpaṃ kho, rādha, dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Pañcamaṃ.

6. Dukkhadhammasuttaṃ

175. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘dukkhadhammo, dukkhadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, dukkhadhammo’’ti? ‘‘Rūpaṃ kho, rādha, dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṅkhārā dukkhadhammo, viññāṇaṃ dukkhadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Chaṭṭhaṃ.

7. Anattasuttaṃ

176. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘anattā, anattā’ti, bhante, vuccati. Katamo nu kho, bhante, anattā’’ti? ‘‘Rūpaṃ kho, rādha, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Sattamaṃ.

8. Anattadhammasuttaṃ

177. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘anattadhammo, anattadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, anattadhammo’’ti? ‘‘Rūpaṃ kho, rādha, anattadhammo, vedanā anattadhammo , saññā anattadhammo, saṅkhārā anattadhammo, viññāṇaṃ anattadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.

9.Khayadhammasuttaṃ

178. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘khayadhammo, khayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, khayadhammo’’ti? ‘‘Rūpaṃ kho, rādha, khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo, viññāṇaṃ khayadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Navamaṃ.

10. Vayadhammasuttaṃ

179. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘vayadhammo, vayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, vayadhammo’’ti? ‘‘Rūpaṃ kho, rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo, viññāṇaṃ vayadhammo . Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dasamaṃ.

11. Samudayadhammasuttaṃ

180. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘samudayadhammo, samudayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, samudayadhammo’’ti? ‘‘Rūpaṃ kho, rādha, samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṅkhārā samudayadhammo, viññāṇaṃ samudayadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Ekādasamaṃ.

12. Nirodhadhammasuttaṃ

181. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘‘nirodhadhammo, nirodhadhammo’ti , bhante, vuccati. Katamo nu kho, bhante, nirodhadhammo’’ti? ‘‘Rūpaṃ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṃ nirodhadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dvādasamaṃ.

Rādhasaṃyuttassa dutiyo vaggo.

Tassuddānaṃ –

Māro ca māradhammo ca, aniccena apare duve;

Dukkhena ca duve vuttā, anattena [anattehi (sī. syā. kaṃ.)] tatheva ca;

Khayavayasamudayaṃ, nirodhadhammena dvādasāti.

3. Āyācanavaggo

1-11. Mārādisuttaekādasakaṃ

182. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo [sīhaḷapotthake pana ‘‘tatra te chando pahātabboti ekaṃ suttaṃ, tatra te rāgo pahātabboti ekaṃ suttaṃ, tatra te chandarāgo pahātabboti ekaṃ sutta’’nti evaṃ visuṃ visuṃ tīṇi suttāni vibhajitvā dassitāni. evamuparisuttesupi]. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo [sīhaḷapotthake pana ‘‘tatra te chando pahātabboti ekaṃ suttaṃ, tatra te rāgo pahātabboti ekaṃ suttaṃ, tatra te chandarāgo pahātabboti ekaṃ sutta’’nti evaṃ visuṃ visuṃ tīṇi suttāni vibhajitvā dassitāni. evamuparisuttesupi]. Vedanā māro; tatra te chando pahātabbo…pe… saññā māro; tatra te chando pahātabbo…pe… saṅkhārā māro; tatra te chando pahātabbo…pe… viññāṇaṃ māro; tatra te chando pahātabbo…pe… yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

183. Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe….

184. Yaṃ kho, rādha, aniccaṃ…pe….

185. Yo kho, rādha, aniccadhammo…pe….

186. Yaṃ kho, rādha, dukkhaṃ…pe….

187. Yo kho, rādha, dukkhadhammo…pe….

188. Yo kho, rādha, anattā…pe….

189. Yo kho, rādha, anattadhammo…pe….

190. Yo kho, rādha, khayadhammo…pe….

191. Yo kho, rādha, vayadhammo…pe….

192. Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe….

12. Nirodhadhammasuttaṃ

193. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo…pe… vedanā nirodhadhammo; tatra te chando pahātabbo…pe… saññā nirodhadhammo; tatra te chando pahātabbo…pe… saṅkhārā nirodhadhammo; tatra te chando pahātabbo…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo…pe… yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti [sīhaḷapotthake pana imasmiṃ vagge chattiṃsa suttāni vibhattāni ekekaṃ suttaṃ tīṇi tīṇi katvā, evaṃ catutthavaggepi].

Āyācanavaggo tatiyo.

Tassuddānaṃ –

Māro ca māradhammo ca, aniccena apare duve;

Dukkhena ca duve vuttā, anattena tatheva ca;

Khayavayasamudayaṃ, nirodhadhammena dvādasāti.

4. Upanisinnavaggo

1-11. Mārādisuttaekādasakaṃ

194. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo…pe… viññāṇaṃ māro; tatra te chando pahātabbo…pe… yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

195. Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe….

196. Yaṃ kho, rādha, aniccaṃ…pe….

197. Yo kho, rādha, aniccadhammo…pe….

198. Yaṃ kho, rādha, dukkhaṃ…pe….

199. Yo kho, rādha, dukkhadhammo…pe….

200. Yo kho, rādha, anattā…pe….

201. Yo kho, rādha, anattadhammo…pe….

202. Yo kho, rādha, khayadhammo…pe….

203. Yo kho, rādha, vayadhammo…pe….

204. Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe….

12. Nirodhadhammasuttaṃ

205. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

Upanisinnavaggo catuttho.

Tassuddānaṃ –

Māro ca māradhammo ca, aniccena apare duve;

Dukkhena ca duve vuttā, anattena tatheva ca;

Khayavayasamudayaṃ, nirodhadhammena dvādasāti.

Rādhasaṃyuttaṃ samattaṃ.

Powered by web.py, Jinja2, AngularJS,