Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

13. Jhānasaṃyuttaṃ

1. Samādhimūlakasamāpattisuttaṃ

662. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samāpattikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho [pāmokkho (syā. kaṃ.) evamuparipi] ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Paṭhamaṃ.

2. Samādhimūlakaṭhitisuttaṃ

663. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti , samādhismiṃ ṭhitikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Dutiyaṃ.

3. Samādhimūlakavuṭṭhānasuttaṃ

664. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Tatiyaṃ.

4. Samādhimūlakakallitasuttaṃ

665. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ kallitakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ kallitakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Catutthaṃ.

5. Samādhimūlakaārammaṇasuttaṃ

666. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ārammaṇakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Pañcamaṃ.

6. Samādhimūlakagocarasuttaṃ

667. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ gocarakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Chaṭṭhaṃ.

7. Samādhimūlakaabhinīhārasuttaṃ

668. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ abhinīhārakusalo . Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Sattamaṃ.

8. Samādhimūlakasakkaccakārīsuttaṃ

669. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sakkaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Aṭṭhamaṃ.

9. Samādhimūlakasātaccakārīsuttaṃ

670. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samādhikusalo. Idha pana , bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Navamaṃ.

10. Samādhimūlakasappāyakārīsuttaṃ

671. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Dasamaṃ. (Samādhimūlakaṃ.)

11. Samāpattimūlakaṭhitisuttaṃ

672. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā’’ti. Ekādasamaṃ.

12. Samāpattimūlakavuṭṭhānasuttaṃ

673. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī …pe… pavaro cā’’ti. Dvādasamaṃ.

13. Samāpattimūlakakallitasuttaṃ

674. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ kallitakusalo ca. Tatra…pe… pavaro cā’’ti. Terasamaṃ.

14. Samāpattimūlakaārammaṇasuttaṃ

675. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra…pe… pavaro cā’’ti. Cuddasamaṃ.

15. Samāpattimūlakagocarasuttaṃ

676. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra…pe… pavaro cā’’ti. Pannarasamaṃ.

16. Samāpattimūlakaabhinīhārasuttaṃ

677. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca. Tatra…pe… pavaro cā’’ti. Soḷasamaṃ.

17. Samāpattimūlakasakkaccasuttaṃ

678. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra…pe… pavaro cā’’ti. Sattarasamaṃ.

18. Samāpattimūlakasātaccasuttaṃ

679. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sātaccakārī ca. Tatra…pe… pavaro cā’’ti. Aṭṭhārasamaṃ.

19. Samāpattimūlakasappāyakārīsuttaṃ

680. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Ekūnavīsatimaṃ. (Samāpattimūlakaṃ.)

20-27. Ṭhitimūlakavuṭṭhānasuttādiaṭṭhakaṃ

681-688. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave , ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā’’ti. Vīsatimaṃ. (Purimamūlakāni viya yāva sattavīsatimā ṭhitimūlakasappāyakārīsuttā aṭṭha suttāni pūretabbāni. Ṭhitimūlakaṃ .)

28-34. Vuṭṭhānamūlakakallitasuttādisattakaṃ

689-695. Sāvatthinidānaṃ. ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ kallitakusalo… samādhismiṃ kallitakusalo hoti, na samādhismiṃ vuṭṭhānakusalo… neva samādhismiṃ vuṭṭhānakusalo hoti, na ca samādhismiṃ kallitakusalo… samādhismiṃ vuṭṭhānakusalo ca hoti samādhismiṃ kallitakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā’’ti. Aṭṭhavīsatimaṃ. (Purimamūlakāni viya yāva catuttiṃsatimā vuṭṭhānamūlakasappāyakārīsuttā satta suttāni pūretabbāni. Vuṭṭhānamūlakaṃ.)

35-40. Kallitamūlakaārammaṇasuttādichakkaṃ

696-701. Sāvatthinidānaṃ … ‘‘samādhismiṃ kallitakusalo hoti, na samādhismiṃ ārammaṇakusalo… samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ kallitakusalo… neva samādhismiṃ kallitakusalo hoti, na ca samādhismiṃ ārammaṇakusalo… samādhismiṃ kallitakusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā’’ti. Pañcatiṃsatimaṃ. (Purimamūlakāni viya yāva cattālīsamā kallitamūlakasappāyakārīsuttā cha suttāni pūretabbāni. Kallitamūlakaṃ.)

41-45. Ārammaṇamūlakagocarasuttādipañcakaṃ

702-706. Sāvatthinidānaṃ … ‘‘samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ gocarakusalo… samādhismiṃ gocarakusalo hoti, na samādhismiṃ ārammaṇakusalo… neva samādhismiṃ ārammaṇakusalo hoti, na ca samādhismiṃ gocarakusalo… samādhismiṃ ārammaṇakusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā’’ti. Ekacattālīsamaṃ. (Purimamūlakāni viya yāva pañcacattālīsamā ārammaṇamūlakasappāyakārīsuttā pañca suttāni pūretabbāni. Ārammaṇamūlakaṃ .)

46-49. Gocaramūlakaabhinīhārasuttādicatukkaṃ

707. Sāvatthinidānaṃ… ‘‘samādhismiṃ gocarakusalo hoti, na samādhismiṃ abhinīhārakusalo… samādhismiṃ abhinīhārakusalo hoti , na samādhismiṃ gocarakusalo… neva samādhismiṃ gocarakusalo hoti, na ca samādhismiṃ abhinīhārakusalo… samādhismiṃ gocarakusalo ca hoti, samādhismiṃ abhinīhārakusalo ca… seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ gocarakusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ…pe… uttamo ca pavaro cā’’ti. Chacattālīsamaṃ.

708. Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sakkaccakārī…pe…. Vitthāretabbaṃ. Sattacattālīsamaṃ.

709. Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sātaccakārī…pe…. Aṭṭhacattālīsamaṃ.

710. Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sappāyakārī…pe…. Ekūnapaññāsamaṃ. (Gocaramūlakaṃ.)

50-52. Abhinīhāramūlakasakkaccasuttāditikaṃ

711. Sāvatthinidānaṃ … ‘‘samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sakkaccakārī… samādhismiṃ sakkaccakārī hoti, na samādhismiṃ abhinīhārakusalo… neva samādhismiṃ abhinīhārakusalo hoti, na ca samādhismiṃ sakkaccakārī… samādhismiṃ abhinīhārakusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā’’ti. Paññāsamaṃ.

712. Samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sātaccakārī…pe…. Ekapaññāsamaṃ.

713. Samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sappāyakārī…pe…. Dvepaññāsamaṃ. (Abhinīhāramūlakaṃ.)

53-54. Sakkaccamūlakasātaccakārīsuttādidukaṃ

714. Sāvatthinidānaṃ … ‘‘samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sātaccakārī… samādhismiṃ sātaccakārī hoti, na samādhismiṃ sakkaccakārī … neva samādhismiṃ sakkaccakārī hoti, na ca samādhismiṃ sātaccakārī… samādhismiṃ sakkaccakārī ca hoti, samādhismiṃ sātaccakārī ca. Tatra, bhikkhave, yvāyaṃ…pe… uttamo ca pavaro cā’’ti. Tepaññāsamaṃ.

715. Samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sappāyakārī…pe…. Catupaññāsamaṃ.

55. Sātaccamūlakasappāyakārīsuttaṃ

716. Sāvatthinidānaṃ. ‘‘Catārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave , ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ sātaccakārī hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Pañcapaññāsamaṃ. (Yathā pañcapaññāsaṃ veyyākaraṇāni honti tathā vitthāretabbāni.)

Jhānasaṃyuttaṃ [samādhisaṃyuttaṃ (syā. kaṃ.)] samattaṃ.

Tassuddānaṃ –

Samādhi samāpatti ṭhiti ca, vuṭṭhānaṃ kallitārammaṇena ca;

Gocarā abhinīhāro sakkacca, sātacca athopi sappāyanti.

Khandhavaggo tatiyo.

Tassuddānaṃ –

Khandha rādhasaṃyuttañca, diṭṭhiokkanta [okkanti (sabbattha)] uppādā;

Kilesa sāriputtā ca, nāgā supaṇṇa gandhabbā;

Valāha vacchajhānanti , khandhavaggamhi terasāti.

Khandhavaggasaṃyuttapāḷi niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,