Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

5. Pañcamavaggo

1. Vimuttikathāvaṇṇanā

418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi vimuttattā, tadaṅgavimuttibhāvena vā vimuttattā vimuttiñāṇaṃ. Maggo samucchedavimutti, phalaṃ paṭippassaddhivimutti, paccavekkhaṇañāṇaṃ pana vimuttiṃ jānātīti vimuttiñāṇaṃ. Evaṃ catubbidhe vimuttiñāṇe nippariyāyena phalañāṇameva vimutti. Sesāni ‘‘vimuttānī’’ti vā ‘‘avimuttānī’’ti vā na vattabbāni. Tasmā ‘‘idaṃ nāma vimuttiñāṇaṃ vimutta’’nti avatvā aviseseneva ‘‘vimuttiñāṇaṃ vimutta’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā paravādissa. Puna yaṃkiñcīti puṭṭho paccavekkhaṇādīni sandhāya paṭikkhipati. Paṭipannassāti puṭṭho maggañāṇassa anāsavataṃ sandhāya paṭijānāti. Yasmā pana taṃ sotāpannassa phale ṭhitassa ñāṇaṃ na hoti, tasmā vimuttaṃ nāma na hotīti codanatthaṃ puna sakavādī sotāpannassātiādimāha. Iminā upāyena sabbattha attho veditabbo.

Vimuttikathāvaṇṇanā.

2. Asekhañāṇakathāvaṇṇanā

421. Idāni asekhakathā nāma hoti. Tattha yasmā ānandattherādayo sekhā ‘‘uḷāro bhagavā’’tiādinā nayena asekhe jānanti, tasmā ‘‘sekhassa asekhañāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Jānāti passatīti idaṃ attanā adhigatassa jānanavasena vuttaṃ. Gotrabhunotiādi heṭṭhimāya bhūmiyaṃ ṭhitassa uparūpariñāṇassa abhāvadassanatthaṃ vuttaṃ. Nanu āyasmā ānando sekho ‘‘uḷāro bhagavā’’ti jānātīti paravādī asekhe bhagavati pavattattā taṃ asekhañāṇanti icchati, na panetaṃ asekhaṃ. Tasmā evaṃ patiṭṭhāpitāpi laddhi appatiṭṭhāpitāva hotīti.

Asekhañāṇakathāvaṇṇanā.

3. Viparītakathāvaṇṇanā

424. Idāni viparītakathā nāma hoti. Tattha ‘‘yvāyaṃ pathavīkasiṇe pathavīsaññī samāpajjati, tassa taṃ ñāṇaṃ viparītañāṇa’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Pathaviṃ nissāya uppannanimittañhi na pathavīyeva, tatra cāyaṃ pathavīsaññī. Tasmā viparītañāṇanti ayametassa adhippāyo. Tato sakavādī ‘‘lakkhaṇapathavīpi sasambhārapathavīpi nimittapathavīpi pathavīdevatāpi sabbā pathavīyeva, tāsu pathavīti ñāṇaṃ viparītaṃ na hoti. Anicce niccantiādivipariyeso pana viparītañāṇaṃ nāma. Kiṃ te idaṃ etesu aññatara’’nti codetuṃ anicce niccantiādimāha. Itaro vipallāsalakkhaṇābhāvaṃ sandhāya paṭikkhipati, pathavīnimittaṃ sandhāya paṭijānāti.

Kusalanti sekkhaputhujjanānaṃ ñāṇaṃ sandhāya vuttaṃ. Atthi arahatoti pañhesupi vipallāsalakkhaṇābhāvena paṭikkhipati. Pathavīnimittaṃ sandhāya paṭijānāti. Sabbeva pathavīti sabbaṃ taṃ pathavīkasiṇaṃ lakkhaṇapathavīyeva hotīti pucchati. Sakavādī tathā abhāvato paṭikkhipati. Nanu pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjatīti pucchā sakavādissa . Tassattho – nanu nimittapathavī atthi, atthi ca koci taṃ pathaviṃ pathavitoyeva samāpajjati, na āpato vā tejato vāti. Pathavī atthītiādi ‘‘yadi yaṃ yathā atthi, taṃ tathā samāpajjantassa ñāṇaṃ viparītaṃ hoti, nibbānaṃ atthi, tampi samāpajjantassa sabbavipariyesasamugghātanaṃ maggañāṇampi te viparītaṃ hotū’’ti dassanatthaṃ vuttanti.

Viparītakathāvaṇṇanā.

4. Niyāmakathāvaṇṇanā

428-431. Idāni niyāmakathā nāma hoti. Tattha yo puggalo sammattaniyāmaṃ okkamissati, taṃ ‘‘bhabbo esa dhammaṃ abhisametu’’nti yasmā bhagavā jānāti, tasmā ‘‘aniyatassa puthujjanasseva sato puggalassa niyāmagamanāya ñāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya aniyatassāti pucchā sakavādissa. Tattha niyāmagamanāyāti niyāmo vuccati maggo, maggagamanāya maggokkamanāyāti attho. Yaṃ panassa ñāṇaṃ disvā bhagavā ‘‘bhabbo aya’’nti jānāti, taṃ sandhāya paṭiññā paravādissa.

Athassa sakavādī ayuttavāditaṃ dīpetuṃ niyatassāti viparītānuyogamāha. Tattha paṭhamapañhe maggena niyatassa aniyāmagamanāya ñāṇaṃ nāma natthīti paṭikkhipati. Dutiye natthibhāvena paṭijānāti. Tatiye aniyatassa natthīti puṭṭhattā laddhivirodhena paṭikkhipati. Puna paṭhamapañhameva catutthaṃ katvā niyatassa niyāmagamanādivasena tayo pañhā katā. Tesu paṭhame yasmā ādimaggena niyatassa puna tadatthāya ñāṇaṃ natthi, tasmā paṭikkhipati. Dutiye natthibhāveneva paṭijānāti. Tatiye laddhivirodheneva paṭikkhipati. Puna paṭhamapañhaṃ aṭṭhamaṃ katvā aniyatassa aniyāmagamanādivasena tayo pañhā katā. Tesaṃ attho vuttanayeneva veditabbo. Puna paṭhamapañhameva dvādasamaṃ katvā taṃmūlakā atthi niyāmotiādayo pañhā katā. Tattha yasmā niyāmagamanāya ñāṇaṃ nāma maggañāṇameva hoti, tasmā taṃ sandhāya atthi niyāmoti vuttaṃ. Itaro pana niyāmoti vutte paṭikkhipati, ñāṇanti vutte paṭijānāti. Satipaṭṭhānādīsupi eseva nayo. Paccanīkaṃ uttānatthameva. Gotrabhunotiādi yena yaṃ appattaṃ, tassa taṃ natthīti dassanatthaṃ vuttaṃ. Bhagavā jānātīti attano ñāṇabalena jānāti, na tassa niyāmagamanañāṇasabbhāvato. Tasmā iminā kāraṇena patiṭṭhitāpissa laddhi appatiṭṭhitāyevāti.

Niyāmakathāvaṇṇanā.

5. Paṭisambhidākathāvaṇṇanā

432-433. Idāni paṭisambhidākathā nāma hoti. Tattha yesaṃ ‘‘yaṃkiñci ariyānaṃ ñāṇaṃ, sabbaṃ lokuttaramevā’’ti gahetvā ‘‘sabbaṃ ñāṇaṃ paṭisambhidā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sammutiñāṇapañhesu pathavīkasiṇasammutiyaṃ samāpattiñāṇaṃ sandhāya paṭikkhipati, niruttiñāṇaṃ sandhāya paṭijānāti. Ye keci sammutinti pañhe puthujjane sandhāya paṭikkhipati. Cetopariyāyapañhesu puthujjanassa ñāṇaṃ sandhāya paṭikkhipati, ariyassa ñāṇaṃ sandhāya paṭijānāti. Sabbā paññātipañhesu kasiṇasamāpattipañhaṃ sandhāya paṭikkhipati, lokuttaraṃ sandhāya paṭijānāti. Pathavīkasiṇasamāpattintiādi ‘‘yā etesu ettakesu ṭhānesu paññā, kiṃ sabbā sā paṭisambhidā’’ti pucchanatthaṃ vuttaṃ. Tenahi sabbaṃ ñāṇanti yasmā sabbā lokuttarapaññā paṭisambhidā , tasmā sabbanti vacanaṃ sāmaññaphalena saddhiṃ patiṭṭhāpetīti.

Paṭisambhidākathāvaṇṇanā.

6. Sammutiñāṇakathāvaṇṇanā

434-435. Idāni sammutiñāṇakathā nāma hoti. Tattha sammutisaccaṃ paramatthasaccanti dve saccāni. Ye pana evaṃ vibhāgaṃ akatvā saccanti vacanasāmaññena sammutiñāṇampi ‘‘saccārammaṇamevā’’ti vadanti, seyyathāpi andhakā; te ayuttavādinoti tesaṃ vādavisodhanatthaṃ ayaṃ kathā āraddhā. Tattha na vattabbanti pucchā paravādissa, paramatthasaccaṃ sandhāya paṭiññā sakavādissa. Sammutisaccamhīti sammutiṃ anupaviṭṭhe saccamhi. Paccatte vā bhummavacanaṃ, sammutisaccanti attho. Sammutiñāṇaṃ saccārammaṇaññevāti pucchā sakavādissa, paṭiññā itarassa. Tato naṃ ‘‘yadi taṃ avisesena saccārammaṇaññeva, tena ñāṇena dukkhapariññādīni kareyyā’’ti codetuṃ tena ñāṇenātiādimāha.

Sammutiñāṇakathāvaṇṇanā.

7. Cittārammaṇakathāvaṇṇanā

436-438. Idāni cittārammaṇakathā nāma hoti. Tattha cetopariyāye ñāṇanti vacanamattameva gahetvā ‘‘taṃ ñāṇaṃ cittārammaṇamevā’’ti yesaṃ laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa ‘‘yo sarāgādivasena cittaṃ jānāti, tassa rāgādayopi ārammaṇā honti, tasmā na vattabbaṃ taṃ cittārammaṇaññevā’’ti codanatthaṃ nanu atthi kocītiādi āraddhaṃ. Phassārammaṇeti phassasaṅkhāte ārammaṇe. Vedanārammaṇetiādīsupi eseva nayo. Puna phassārammaṇe ñāṇaṃ na vattabbanti puṭṭho phassassa phusanalakkhaṇaṃ manasikaroto phassovārammaṇaṃ hotīti paṭijānāti. Kiṃ panetaṃ phassapariyāye ñāṇanti puṭṭho pana tādisassa suttapadassa abhāvā paṭikkhipati. Vedanādīsupi eseva nayo. Idāni yaṃ nissāya laddhi, tadeva dassetvā laddhiṃ patiṭṭhāpetuṃ nanu cetopariyāye ñāṇantiādimāha. Sā panesā vacanamattābhinivesena patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti.

Cittārammaṇakathāvaṇṇanā.

8. Anāgatañāṇakathāvaṇṇanā

439-440. Idāni anāgatañāṇakathā nāma hoti. Tattha anāgataṃ nāma antarampi atthi, anantarampi. Tesu anantare ekanteneva ñāṇaṃ natthi. Yathā ca anantare, tathā ekavīthiekajavanapariyāpannepi. Tattha ye sabbasmimpi anāgate ñāṇaṃ icchanti, seyyathāpi andhakā; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yaṃ te anāgate ñāṇaṃ, kiṃ tena anantaraṃ anāgataṃ mūlādivasena jānātī’’ti codetuṃ anāgataṃ mūlatotiādimāha. Tattha mūlatotiādīni sabbāni kāraṇavevacanāneva. Kāraṇañhi yaṃ attano phalaṃ karoti, taṃ tattha mūlayati patiṭṭhātīti mūlaṃ. Tato ca taṃ hinoti pavattayatīti hetu. Tadeva taṃ nideti ‘‘handa naṃ gaṇhathā’’ti. Niyyāteti viyāti nidānaṃ. Tato taṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Tattha ca taṃ samuṭṭhāti, taṃ vā naṃ samuṭṭhāpetīti samuṭṭhānaṃ. Tadeva naṃ āharatīti āhāro. Tañcassa apariccajitabbaṭṭhena ārammaṇaṃ. Tadeva cetaṃ paṭicca etīti paccayo. Tato naṃ samudetīti samudayoti vuccati. Yasmā pana anantaraṃ cittaṃ etehākārehi na sakkā jānituṃ, tasmā na hevanti paṭikkhipati. Anāgataṃ hetupaccayatanti yā anantarānāgate citte hetupaccayatā, taṃ jānāti. Ye tattha dhammā hetupaccayā honti, te jānātīti attho. Sesapadesupi eseva nayo. Gotrabhunotiādi yasmiṃ anāgate ñāṇaṃ na uppajjati, taṃ sarūpato dassetuṃ vuttaṃ. Pāṭaliputtassāti suttaṃ yasmiṃ anāgate ñāṇaṃ uppajjati, taṃ dassetuṃ āhaṭaṃ. Yasmā panetaṃ na sabbasmiṃ anāgate ñāṇassa sādhakaṃ; tasmā anāhaṭamevāti.

Anāgatañāṇakathāvaṇṇanā.

9. Paṭuppannañāṇakathāvaṇṇanā

441-442. Idāni paṭuppannañāṇakathā nāma hoti. Tattha yesaṃ ‘‘sabbasaṅkhāresu aniccato diṭṭhesu tampi ñāṇaṃ aniccato diṭṭhaṃ hotī’’ti vacanaṃ nissāya ‘‘avisesena sabbasmiṃ paccuppanne ñāṇaṃ atthī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya paṭuppanneti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi avisesena paṭuppanne ñāṇaṃ atthi, khaṇapaccuppannepi tena bhavitabbaṃ. Evaṃ sante dvinnaṃ ñāṇānaṃ ekato abhāvā teneva ñāṇena taṃ jānitabbaṃ hotī’’ti codanatthaṃ tenāti anuyogo sakavādissa. Tattha paṭhamapañhe teneva taṃ jānituṃ na sakkāti paṭikkhepo itarassa. Dutiyapañhe santatiṃ sandhāya paṭiññā tasseva. Paṭipāṭito bhaṅgaṃ passanto bhaṅgānupassaneneva bhaṅgānupassanāñāṇaṃ passatīti adhippāyo. Tena ñāṇena taṃ ñāṇaṃ jānātītiādīsupi eseva nayo. Tena phassena taṃ phassantiādīnissa lesokāsanivāraṇatthaṃ vuttāni . Yaṃ panetena laddhipatiṭṭhāpanatthaṃ nanu sabbasaṅkhāretiādi vuttaṃ. Tattha nayato taṃ ñāṇaṃ diṭṭhaṃ hoti, na ārammaṇatoti adhippāyena paṭiññā sakavādissa. Tasmā evaṃ patiṭṭhitāpissa laddhi appatiṭṭhitāva hoti.

Paṭuppannañāṇakathāvaṇṇanā.

10. Phalañāṇakathāvaṇṇanā

443-444. Idāni phale ñāṇakathā nāma hoti. Tattha ‘‘buddhāpi sattānaṃ ariyaphalappattiyā dhammaṃ desenti sāvakāpi, iti iminā sāmaññena buddhānaṃ viya sāvakānampi tena tena sattena pattabbe phale ñāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya sāvakassāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi sāvakassa phale ñāṇaṃ atthi, yathā buddhā samānepi sotāpattiphale attano ñāṇabalena ‘ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo’ti phalassakataṃ paññapenti, kiṃ te evaṃ sāvakopī’’ti codetuṃ sāvako phalassa kataṃ paññapetīti āha. Itaro paṭikkhipati.

Atthi sāvakassa phalaparopariyattītiādi phale ñāṇassa atthitāya paccayapucchanatthaṃ vuttaṃ. Ayañhettha adhippāyo – buddhānaṃ ‘‘idaṃ phalaṃ paraṃ, idaṃ opara’’nti evaṃ phalānaṃ uccāvacabhāvajānanasaṅkhātā phale paropariyatti nāma atthi. Tathā indriyapuggalaparopariyattiyo, tāsaṃ atthitāya tassa tassa puggalassa tesaṃ tesaṃ indriyānaṃ vasena taṃ taṃ phalaṃ jānanti, kiṃ te sāvakassāpi etā paropariyattiyo atthīti.

Atthi sāvakassa khandhapaññattītiādīnipi ‘‘yadi te sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, imā hi pissa paññattīhi bhavitabbaṃ. Kimassa tā atthi, sakkoti so etā paññattiyo attano balena jānituṃ vā paññapetuṃ vā’’ti codanatthaṃ vuttāni. Sāvako jinotiādi ‘‘yadi sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, evaṃ sante sveva jino’’ti codanatthaṃ vuttaṃ. Sāvako anuppannassāti pañhepi ayameva nayo. Aññāṇīti pañhe avijjāsaṅkhātassa aññāṇassa vihatattā paṭikkhitto, na panassa buddhānaṃ viya phale ñāṇaṃ atthi. Tasmā appatiṭṭhitova paravādīvādoti.

Phalañāṇakathāvaṇṇanā.

Pañcamo vaggo.

Mahāpaṇṇāsako samatto.

Powered by web.py, Jinja2, AngularJS,