Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ disvā ‘‘mārakāyikā devatā arahato asuciṃ upasaṃharantī’’ti maññanti; seyyathāpi etarahi pubbaseliyā ca aparaseliyā ca; te sandhāya atthi arahatoti pucchā sakavādissa, paṭiññā itarassa. Idāni yasmā sukkavissaṭṭhi nāma rāgasamuṭṭhānā hoti, tasmā atthi arahato rāgoti anuyogo āraddho. So sabbopi uttānatthoyeva.

Mārakāyikā devatā attanotiādipañhe yasmā tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthi, aññesampi sukkaṃ gahetvā na upasaṃharanti, arahato pana sukkameva natthi, tasmā na hevanti paṭikkhipati.

Neva attanotipañhe pana nimminitvā upasaṃharantīti laddhiyā paṭijānāti. Lomakūpehītipañhe sappitelānaṃ viya lomakūpehi upasaṃharaṇābhāvaṃ disvā paṭikkhipati.

308.Handati vacasāyatthe nipāto. ‘‘Arahā nu kho ahaṃ, no’’ti evaṃ vimatiṃ gāhayissāmāti evaṃ vacasāyaṃ katvā upasaṃharantīti attho. Atthi arahato vimatīti puṭṭho aṭṭhavatthukaṃ vicikicchaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho itthipurisānaṃ nāmagottādīsu sanniṭṭhānābhāvaṃ sandhāya paṭijānāti.

309.Atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthīti pucchati.

312.Sadhammakusalassāti attano arahattadhammamatteyeva kusalassa. Paññāvimuttaṃ sandhāyevaṃ vadati. Paradhammakusalassāti sadhammato parasmiṃ aṭṭhasamāpattidhammepi kusalassa. Ubhatobhāgavimuttaṃ sandhāyevaṃ vadati. Sesamettha pāḷianusāreneva veditabbanti.

Parūpahārakathāvaṇṇanā.

2-3-4. Aññāṇādikathāvaṇṇanā

314. Idāni aññāṇaṃ, kaṅkhā, paravitaraṇāti tisso kathā nāma honti. Tattha yesaṃ ‘‘arahato itthipurisādīnaṃ nāmagottādīsu ñāṇappavattiyā abhāvena atthi aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi kaṅkhā. Yasmā ca nesaṃ tāni vatthūni pare vitaranti pakāsenti ācikkhanti, tasmā nesaṃ atthi paravitaraṇā’’ti imā laddhiyo, seyyathāpi etarahi pubbaseliyādīnaṃ; tesaṃ tā laddhiyo bhindituṃ tīsupi kathāsu pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. Tattha sabbesupi pañhesu ceva vissajjanesu ca pāḷiṃ anugantvāva attho veditabboti.

Aññāṇādikathāvaṇṇanā.

5. Vacībhedakathāvaṇṇanā

326. Idāni vacībhedakathā nāma hoti. Tattha yesaṃ ‘‘sotāpattimaggakkhaṇe paṭhamaṃ jhānaṃ samāpannassa dukkhanti vācā bhijjatī’’ti laddhi, seyyathāpi etarahi pubbaseliyādīnaṃ; te sandhāya samāpannassa atthi vacībhedoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Puna sabbatthāti tayo bhave sandhāya puṭṭho arūpaṃ sandhāya paṭikkhipati. Sabbadāti kālavasena puṭṭho paṭhamamaggakkhaṇe paṭhamajjhānikasamāpattito aññaṃ sabbaṃ samāpattikālaṃ sandhāya paṭikkhipati. Sabbesaṃ samāpannānanti puṭṭho lokiyasamāpattiyo samāpanne sandhāya paṭikkhipati. Sabbasamāpattīsūti puṭṭho dutiyajjhānādikaṃ lokuttaraṃ sabbañca lokiyasamāpattiṃ sandhāya paṭikkhipati.

Kāyabhedoti abhikkamādivasena pavattakāyaviññatti. Idaṃ ‘‘yāni cittāni vacīviññattiṃ samuṭṭhāpenti, tāneva kāyaviññattiṃ. Evaṃ sante kasmā kāyabhedopi na hotī’’ti codanatthaṃ pucchati. Itaro laddhivasena paṭikkhipati ceva paṭijānāti ca. Idāni yadi so maggakkhaṇe ‘‘dukkha’’nti vācaṃ bhāsati, ‘‘samudayo’’tiādikampi bhāseyya. Yadi vā taṃ na bhāsati, itarampi na bhāseyyāti codanatthaṃ dukkhanti jānantotiādayo pañhā vuttā. Itaro pana attano laddhivaseneva paṭijānāti ceva paṭikkhipati ca. Lokuttaraṃ paṭhamajjhānaṃ samāpanno dukkhadukkhanti vipassatīti hissa laddhi.

328.Ñāṇanti lokuttaraṃ catusaccañāṇaṃ. Sotanti sotaviññāṇaṃ adhippetaṃ, yena taṃ saddaṃ suṇāti. Dvinnaṃ phassānanti sotasamphassamanosamphassānaṃ.

329.No vata re vattabbeti yadi avisesena yaṃkiñci samāpannassa natthi vacībhedo, na avisesena vattabbaṃ ‘‘samāpannassa atthi vacībhedo’’ti. Sesamettha uttānatthameva saddhiṃ suttasādhanāya. Yaṃ panetena ‘‘sikhissa ānanda, bhagavato’’ti pariyosāne suttaṃ ābhataṃ, tattha yena samāpatticittena so vacībhedo samuṭṭhito, kāyabhedopi tena samuṭṭhātiyeva, na ca taṃ lokuttaraṃ paṭhamajjhānacittaṃ, tasmā asādhakanti.

Vacībhedakathāvaṇṇanā.

6. Dukkhāhārakathāvaṇṇanā

334. Idāni dukkhāhārakathā nāma hoti. Tattha ‘‘dukkhaṃ dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, taṃ dukkhāhāro nāma vuccati . Tañca panetaṃ maggaṅgaṃ maggapariyāpanna’’nti yesaṃ laddhi, seyyathāpi etarahi pubbaseliyānaṃ; te sandhāya dukkhāhāroti pucchā sakavādissa, paṭiññā paravādissa. Ye kecīti paṭhamapañhe avipassake sandhāya paṭikkhipati, dutiyapañhe vipassake sandhāya paṭijānāti, taṃ panassa laddhimattameva. Tasmā ‘‘sabbe te’’ti vādassa bhindanatthaṃ bālaputhujjanātiādimāha. Taṃ uttānatthamevāti.

Dukkhāhārakathāvaṇṇanā.

7. Cittaṭṭhitikathāvaṇṇanā

335. Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā ‘‘ekameva cittaṃ ciraṃ tiṭṭhatī’’ti laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ ekaṃ, cittaṃ divasaṃ tiṭṭhatīti pucchā sakavādissa, paṭiññā paravādissa. Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā ‘‘aniccā vata saṅkhārā, uppādavayadhammino’’ti (saṃ. ni. 1.186; 2.143) desanānayena uppādavayavaseneva pucchā katā.

Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhe ‘‘cullāsītisahassāni, kappā tiṭṭhanti ye marū’’tiādivacanavasena (mahāni. 10) āruppato aññatra paṭikkhipati, āruppe paṭijānāti. Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa ‘‘uppādavayadhammino’’tiādisuttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha uttānatthamevāti.

Cittaṭṭhitikathāvaṇṇanā.

8. Kukkuḷakathāvaṇṇanā

338. Idāni kukkuḷakathā nāma hoti. Tattha yesaṃ ‘‘sabbaṃ, bhikkhave, ādittaṃ (saṃ. ni. 4.28; mahāva. 54) sabbe saṅkhārā dukkhā’’tiādīni (dha. pa. 278) suttāni ayoniso gahetvā ‘‘nippariyāyeneva sabbe saṅkhārā kukkuḷā vītaccitaṅgārasammissā chārikanirayasadisā’’ti laddhi, seyyathāpi etarahi gokulikānaṃ; tesaṃ nānappakārasukhasandassanena taṃ laddhiṃ vivecetuṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha anodhiṃ katvāti odhiṃ mariyādaṃ koṭṭhāsaṃ akaritvā, avisesena sabbeyevāti attho. Sesaṃ sabbaṃ pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanāyāti.

Kukkuḷakathāvaṇṇanā.

9. Anupubbābhisamayakathāvaṇṇanā

339. Idāni anupubbābhisamayakathā nāma hoti. Tattha yesaṃ –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti. (dha. pa. 239) –

Ādīni suttāni ayoniso gahetvā ‘‘sotāpattiphalasacchikiriyāya paṭipanno ekacce kilese dukkhadassanena pajahati, ekacce samudayanirodhamaggadassanena, tathā sesāpīti evaṃ soḷasahi koṭṭhāsehi anupubbena kilesappahānaṃ katvā arahattapaṭilābho hotī’’ti evarūpā nānābhisamayaladdhi uppannā, seyyathāpi etarahi andhakasabbatthikasammitiyabhadrayānikānaṃ; tesaṃ laddhivivecanatthaṃ anupubbābhisamayoti pucchā sakavādissa, paṭiññā itarassa. Anupubbena sotāpattimagganti puṭṭho pana ekassa maggassa bahubhāvāpattibhayena paṭikkhipati. Dutiyaṃ puṭṭho dukkhadassanādivasena paṭijānāti. Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānāti, phalaṃ pana ekameva icchati, tasmā paṭikkhipati. Sakadāgāmimaggādīsupi eseva nayo.

344.Magge diṭṭhe phale ṭhitoti pañhe yasmā dukkhadassanādīhi dassanaṃ apariniṭṭhitaṃ, maggadassanena pariniṭṭhitaṃ nāma hoti, tadā so phale ṭhitoti saṅkhaṃ gacchati, tasmā paṭijānāti.

345.Dukkhediṭṭhe cattāri saccānīti pucchā paravādissa, ekābhisamayavasena paṭiññā sakavādissa. Puna dukkhasaccaṃ cattāri saccānīti anuyoge catunnampi nānāsabhāvattā paṭikkhepo tasseva.

Rūpakkhandhe aniccato diṭṭheti pucchā sakavādissa, samuddato ekabindussa rase paṭividdhe sesaudakassa paṭivedho viya ekadhamme aniccādito paṭividdhe sabbepi paṭividdhā hontīti laddhiyā paṭiññā paravādissa.

Catūhi ñāṇehīti dukkhe ñāṇādīhi. Aṭṭhahi ñāṇehīti sāvakānaṃ sādhāraṇehi saccañāṇehi ceva paṭisambhidāñāṇehi ca. Dvādasahi ñāṇehīti dvādasaṅgapaṭiccasamuppādañāṇehi. Catucattārīsāya ñāṇehīti ‘‘jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇa’’nti evaṃ nidānavagge vuttañāṇehi. Sattasattatiyā ñāṇehīti ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti (saṃ. ni. 2.20) evaṃ tattheva vuttañāṇehi. Sesamettha pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanenāti.

Anupubbābhisamayakathāvaṇṇanā.

10. Vohārakathāvaṇṇanā

347. Idāni vohārakathā nāma hoti. Tattha buddho bhagavā lokuttarena vohārena voharatīti yesaṃ laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, laddhivasena paṭiññā paravādissa. Lokuttare sotetiādīni tassa ayuttavādībhāvadīpanatthaṃ vuttāni. Ayañhettha adhippāyo – ‘‘saddāyatanameva te lokuttaraṃ, udāhu sotādīnipī’’ti.

Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññatīti ettha yadi so lokuttare paṭihaññeyya. Lokuttaro siyāti evamattho na gahetabbo. Lokiye paṭihaññamānassa pana lokuttaratā nāma natthīti ayametthādhippāyo. Lokiyena viññāṇenāti etthāpi lokiyenevāti attho. Itarathā anekantatā siyā. Lokuttarañhi lokiyenapi ñāṇena ñāyatī. Evaṃ sabbaṃ yathānurūpato veditabbaṃ. Sabbe te maggaṃ bhāventīti pañhesu ye maggaṃ nappaṭilabhanti, te sandhāya paṭikkhipati. Ye paṭilabhanti, te sandhāya paṭijānāti.

351.Sovaṇṇamayāyāti suvaṇṇamayāya. Idaṃ paravādissa udāharaṇaṃ.

Eḷaṇḍiyāyāti eḷaṇḍamayāya. Idaṃ sakavādissa udāharaṇaṃ. Lokiyaṃ voharantassa lokiyoti ayampi ekā laddhi. Sā etarahi ekaccānaṃ andhakānaṃ laddhi. Sesamettha uttānatthamevāti.

Vohārakathāvaṇṇanā.

11. Nirodhakathāvaṇṇanā

353. Idāni nirodhakathā nāma hoti. Tattha yesaṃ appaṭisaṅkhānirodhañca paṭisaṅkhānirodhañca dvepi ekato katvā nirodhasaccanti laddhi, seyyathāpi etarahi mahisāsakānañceva andhakānañca; te sandhāya dve nirodhāti pucchā sakavādissa, paṭiññā paravādissa . Dve dukkhanirodhāti pañhesu yasmā dve dukkhasaccāni na icchati, tasmā paṭikkhipati. Yasmā dvīhākārehi dukkhaṃ nirujjhatīti icchati, tasmā paṭijānāti. Dve nirodhasaccānītipañhesu dvinnaṃ dukkhasaccānaṃ nirodhavasenaanicchanto paṭikkhipati. Dvīhākārehi dukkhassa nirujjhanato paṭijānāti. Dve tāṇānītiādīsupi eseva nayo.

Atthi dvinnaṃ nibbānānantiādīsu pucchāsu uccanīcatādīni apassanto paṭikkhipati.

Appaṭisaṅkhāniruddheti ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhā suddhapakatikattā vā uddesaparipucchādīnaṃ vā vasena na samudācaraṇato niruddhāti vuccanti, te saṅkhāre. Paṭisaṅkhā nirodhentīti. Lokuttarañāṇena nirodhenti anuppattibhāvaṃ gamenti. Nanu appaṭisaṅkhāniruddhā saṅkhārāti pucchā paravādissa . Tattha bhaggānaṃ puna abhañjanato appaṭisaṅkhāniruddhānaṃ vā ariyamagge uppanne tathā nirujjhanatova sakavādī accantabhaggataṃ paṭijānāti. Sesamettha uttānatthamevāti.

Nirodhakathāvaṇṇanā.

Dutiyo vaggo.

Powered by web.py, Jinja2, AngularJS,