Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā

82. Evaṃ sahaseyyavinicchayaṃ kathetvā idāni saṅghike vihāre seyyāsu kattabbavinicchayaṃ kathetuṃ ‘‘vihāre saṅghike seyya’’ntyādimāha. Tattha samaggaṃ kammaṃ samupagacchatīti saṅgho, ayameva vacanattho sabbasaṅghasādhāraṇo. Saṅghassa dinno saṅghiko, viharati etthāti vihāro, tasmiṃ. Sayanti etthāti seyyā, taṃ. Asantharīti santharitvāna. Pakkamanaṃ pakkamo, gamananti attho. ‘‘Vihāre saṅghike seyyaṃ, santharitvāna pakkamo’’ti imassa uddesapāṭhassa saṅghike vihāre…pe… pakkamananti attho daṭṭhabboti yojanā. Tatrāti tasmiṃ pakkamane ayaṃ īdiso mayā vuccamāno vinicchayo veditabboti attho. Katamo so vinicchayoti āha ‘‘saṅghike…pe… pācittiya’’nti. Aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā. Pācittiyanti paṭhamaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyātikkame pācittiyaṃ. Kathaṃ viññāyaticcāha ‘‘yo pana bhikkhu…pe… vacanato’’ti.

Tattha saṅghiko vihāro pākaṭo, seyyā apākaṭā, sā katividhāiccāha ‘‘seyyā nāma…pe… dasavidhā’’ti. Tatthāpi katamā bhisi, katamā cimilikādayoti āha ‘‘tattha bhisīti…pe… esa nayo paṇṇasanthāre’’ti. Tattha mañce attharitabbāti mañcakabhisi, evaṃ itaratra, vaṇṇānurakkhaṇatthaṃ katāti paṭakhaṇḍādīhi sibbitvā katā. Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. Sīhadhammādīnaṃ pariharaṇe evapaṭikkhepoti iminā mañcapīṭhādīsu attharitvā puna saṃharitvā ṭhapanādivasena attano atthāya pariharaṇameva na vaṭṭati, bhūmattharaṇādivasena paribhogo pana attano pariharaṇaṃ na hotīti dasseti. Khandhake hi ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti evaṃ attano atthāya mañcādīsu paññapetvā pariharaṇavatthusmiṃ ‘‘na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) paṭikkhepo kato, tasmā vuttanayenevettha adhippāyo daṭṭhabbo. Sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.112) pana ‘‘yadi evaṃ ‘pariharaṇeyeva paṭikkhepo’ti idaṃ kasmā vuttanti codanaṃ katvā ‘anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati. Evamidaṃ bhūmattharaṇavasena paribhuñjituṃ vaṭṭamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttaṃ.

Pāvāro kojavoti paccattharaṇatthāyeva ṭhapitā uggatalomā attharaṇavisesā. Ettakameva vuttanti aṭṭhakathāsu (pāci. aṭṭha. 116) vuttaṃ. ‘‘Idaṃ aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitabbaṃ attharaṇamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyasenāsanasikkhāpadavaṇṇanā) pana ‘‘paccattharaṇaṃ nāma pāvāro kojavo’’ti niyametvā vuttaṃ, tasmā gaṇṭhipadesu vuttaṃ iminā na sameti, ‘‘vīmaṃsitvā gahetabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.116) vuttaṃ. Vīmaṃsite pana evamadhippāyo paññāyati – mātikāṭṭhakathāpi aṭṭhakathāyeva, tasmā mahāaṭṭhakathādīsu vuttanayena ‘‘pāvāro kojavo’’ti niyametvā vuttaṃ, evaṃ niyamane satipi yathā ‘‘laddhātapatto rājakumāro’’ti ātapattassa laddhabhāveyeva niyametvā vuttepi nidassananayavasena rājakakudhabhaṇḍasāmaññena samānā vālabījanādayopi vuttāyeva honti, evaṃ ‘‘pāvāro kojavo’’ti niyametvā vuttepi nidassananayavasena tehi mañcapīṭhesu attharitabbabhāvasāmaññena samānā aññe attharaṇāpi vuttāyeva honti, tasmā gaṇṭhipadesu vuttavacanaṃ aṭṭhakathāvacanassa paṭilomaṃ na hoti, anulomamevāti daṭṭhabbaṃ.

Imasmiṃ pana ṭhāne ‘‘yena vihāro kārito, so vihārassāmiko’’ti pāṭhaṃ nissāya ekacce vinayadharā ‘‘saṅghikavihārassa vā puggalikavihārassa vā vihāradāyakoyeva sāmiko, soyeva issaro, tassa ruciyā eva vasituṃ labhati, na saṅghagaṇapuggalānaṃ ruciyā’’ti vinicchayaṃ karonti, so vīmaṃsitabbo, kathaṃ ayaṃ pāṭho kimatthaṃ sādheti issaratthaṃ vā āpucchitabbatthaṃ vāti? Evaṃ vīmaṃsite ‘‘bhikkhumhi sati bhikkhu āpucchitabbo’’tiādivacanato āpucchitabbatthameva sādheti, na issaratthanti viññāyati.

Atha siyā ‘‘āpucchitabbatthe siddhe issarattho siddhoyeva hoti. Issarabhāvatoyeva hi so āpucchitabbo’’ti. Tatthevaṃ vattabbaṃ – ‘‘āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko’’tiādivacanato āyasmantānaṃ matena bhikkhupi sāmaṇeropi ārāmikopi vihārakārakopi tassa kule yo koci puggalopi issaroti āpajjeyya, evaṃ viññāyamānepi bhikkhumhi vā sāmaṇere vā ārāmike vā sati teyeva issarā, na vihārakārako. Tesu ekasmimpi asatiyeva vihārakārako issaro siyāti. Imasmiṃ pana adhikāre saṅghikaṃ senāsanaṃ rakkhaṇatthāya āpucchitabbaṃyeva vadati, na issarabhāvato āpucchitabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pāci. aṭṭha. 116) ‘‘anāpucchaṃ vā gaccheyyāti ettha bhikkhumhi sati bhikkhu āpucchitabbo’’tiādi.

Athāpi evaṃ vadeyya ‘‘na sakalassa vākyapāṭhassa adhippāyatthaṃ sandhāya amhehi vuttaṃ, atha kho ‘vihārassāmiko’ti etassa padatthaṃyeva sandhāya vuttaṃ. Kathaṃ? Saṃ etassa atthīti sāmiko, vihārassa sāmiko vihārassāmiko. ‘Ko vihārassāmiko nāmā’ti vutte ‘yena vihāro kārito, so vihārassāmiko nāmā’ti vattabbo, tasmā vihārakārako dāyako vihārassāmiko nāmāti viññāyati, evaṃ viññāyamāne sati sāmiko nāma sassa dhanassa issaro, tassa ruciyā eva aññe labhanti, tasmā vihārassāmikabhūtassa dāyakassa ruciyā eva bhikkhū vasituṃ labhanti, na saṅghagaṇapuggalānaṃ ruciyāti imamatthaṃ sandhāya vutta’’nti. Te evaṃ vattabbā – mā āyasmanto evaṃ avacuttha, yathā nāma ‘‘ghaṭikāro brahmā’’ti vutto so brahmā idāni ghaṭaṃ na karoti, purimattabhāve pana karoti, tasmā ‘‘ghaṭaṃ karotī’’ti vacanatthena ‘‘ghaṭikāro’’ti nāmaṃ labhati. Iti pubbe laddhanāmattā pubbavohāravasena brahmabhūtopi ‘‘ghaṭikāro’’icceva vuccati, evaṃ so vihārakārako bhikkhūnaṃ pariccattakālato paṭṭhāya vihārassāmiko na hoti vatthupariccāgalakkhaṇattā dānassa, pubbe pana apariccattakāle vihārassa kārakattā vihārassāmiko nāma hoti, so evaṃ pubbe laddhanāmattā pubbavohāravasena ‘‘vihārassāmiko’’ti vuccati, na, pariccattassa vihārassa issarabhāvato. Teneva sammāsambuddhena ‘‘vihāradāyakānaṃ ruciyā bhikkhū vasantū’’ti avatvā senāsanapaññāpako anuññātoti daṭṭhabbo. Tathā hi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.295) ‘‘tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabba’’nti, tena dinnakālato paṭṭhāya tesaṃ santakāni na hontīti dasseti. Ayaṃ pana kathā pāṭhassa sammukhībhūtattā imasmiṃ ṭhāne kathitā. Vihāravinicchayo pana catupaccayabhājanavinicchaye (vi. saṅga. aṭṭha. 194 ādayo) āvi bhavissati. Yo kocīti ñātako vā aññātako vā yo koci. Yena mañcaṃ pīṭhaṃ vā vinanti, taṃ mañcapīṭhakavānaṃ.

83.Siluccayaleṇanti siluccaye leṇaṃ, pabbataguhāti attho. ‘‘Senāsanaṃ upacikāhi khāyita’’nti imasmiṃ vatthusmiṃ paññattattā vatthuanurūpavasena aṭṭhakathāyaṃ upacikāsaṅkāya abhāvena anāpatti vuttā. Vattakkhandhake (cūḷava. 360 ādayo) gamikavattaṃ paññāpentena ‘‘senāsanaṃ āpucchitabba’’nti vuttattā kevalaṃ itikattabbatāmattadassanatthaṃ ‘‘āpucchanaṃ pana vatta’’nti vuttaṃ , na pana vattabhede dukkaṭanti dassanatthaṃ, teneva andhakaṭṭhakathāyaṃ ‘‘senāsanaṃ āpucchitabba’’nti ettha ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ yattha upacikā nārohanti, taṃ anāpucchantassapi anāpattī’’ti vuttaṃ. Tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘tādise senāsane anāpucchā gacchantassa pācittiyaṃ natthi, gamikavatte senāsanaṃ anāpucchā gacchanto vattabhedo hoti, tasmā dukkaṭaṃ āpajjatī’’ti, taṃ na gahetabbaṃ.

Pacchimassa ābhogena mutti natthīti tassa pacchato gacchantassa aññassa abhāvato vuttaṃ. Ekaṃ vā pesetvā āpucchitabbanti ettha gamanacittassa uppannaṭṭhānato anāpucchitvā gacchante dutiyapāduddhāre pācittiyaṃ. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape vā. Rukkhamūleti yassa kassaci rukkhassa heṭṭhā. Palujjatīti vinassati.

84.Majjhesaṃkhittaṃ paṇavasaṇṭhānaṃ katvā baddhanti erakapattādīhi veṇiṃ katvā tāya veṇiyā ubhosu passesu vitthataṭṭhāne bahuṃ veṭhetvā tato paṭṭhāya yāva majjhaṭṭhānaṃ, tāva antoākaḍḍhanavasena veṭhetvā majjhe saṃkhipitvā tattha tattha bandhitvā kataṃ. Yattha kākā vā kulalā vā na ūhadantīti yattha dhuvanivāsena kulāvake katvā vasamānā ete kākakulalā, aññe vā sakuṇā taṃ senāsanaṃ na ūhadanti, tādise rukkhamūle nikkhipituṃ anujānāmīti attho.

85.Navavāyimoti adhunā suttena vītakacchena paliveṭhitamañco. Onaddhoti kappiyacammena onaddho, sova onaddhako sakatthe ka-paccayavasena. Tena hi vassena sīghaṃ na nassati. Ukkaṭṭhaabbhokāsikoti idaṃ tassa sukhapaṭipattidassanamattaṃ , ukkaṭṭhassāpi pana cīvarakuṭi vaṭṭateva. Kāyānugatikattāti bhikkhuno tattheva nisinnabhāvaṃ dīpeti, tena ca vassabhayena sayaṃ aññattha gacchantassa āpattiṃ dasseti. Abbhokāsikānaṃ atemanatthāya niyametvā dāyakehi dinnampi attānaṃ rakkhantena rakkhitabbameva. ‘‘Yasmā pana dāyakehi dānakāleyeva satasahassagghanakampi kambalaṃ ‘pādapuñchaniṃ katvā paribhuñjathā’ti dinnaṃ tatheva paribhuñjituṃ vaṭṭati, tasmā idampi mañcapīṭhādisenāsanaṃ ‘ajjhokāsepi yathāsukhaṃ paribhuñjathā’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle ajjhokāse nikkhipituṃ vaṭṭatīti vadantī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.108-110) vuttaṃ. Pesetvā gantabbanti ettha ‘‘yo bhikkhu imaṃ ṭhānaṃ āgantvā vasati, tassa dethā’’ti vatvā pesetabbaṃ.

Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvāti iminā gimhānepi meghe uṭṭhite abbhokāse nikkhipituṃ na vaṭṭatīti dīpeti. Tatra tatrāti cetiyaṅgaṇādike tasmiṃ tasmiṃ abbhokāse niyametvā nikkhittā. Majjhato paṭṭhāya pādaṭṭhānābhimukhāti yattha samantato sammajjitvā aṅgaṇamajjhe sabbadā kacavarassa saṅkaḍḍhanena majjhe vālikā sañcitā hoti, tattha kattabbavidhidassanatthaṃ vuttaṃ, uccavatthupādaṭṭhānābhimukhaṃ, bhittipādaṭṭhānābhimukhaṃ vā vālikā haritabbāti attho. ‘‘Yattha vā pana koṇesu vālikā sañcitā, tattha tato paṭṭhāya aparadisābhimukhā haritabbā’’ti keci atthaṃ vadanti. Keci pana ‘‘sammaṭṭhaṭṭhānassa padavalañjena avikopanatthāya sayaṃ asammaṭṭhaṭṭhāne ṭhatvā attano pādābhimukhaṃ vālikā haritabbāti vutta’’nti vadanti. Tattha ‘‘majjhato paṭṭhāyā’’ti vacanassa payojanaṃ na dissati. Sāratthadīpaniyaṃ pana ‘‘pādaṭṭhānābhimukhāti nisīdantānaṃ pādaṭṭhānābhimukhanti keci, sammajjantassa pādaṭṭhānābhimukhanti apare, bahivālikāya agamananimittaṃ pādaṭṭhānābhimukhā haritabbāti vuttanti eke’’ti vuttaṃ. Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbanti iminā ‘‘kacavaraṃ chaḍḍessāmī’’ti vālikā na chaḍḍetabbāti dīpeti.

86.Kappaṃ labhitvāti ‘‘gacchā’’ti vuttavacanena kappaṃ labhitvā. Therassa hi āṇattiyā gacchantassa anāpatti. Purimanayenevāti ‘‘nisīditvā sayaṃ gacchanto’’tiādinā pubbe vuttanayeneva.

Aññattha gacchatīti taṃ maggaṃ atikkamitvā aññattha gacchati. Leḍḍupātupacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho. Pākatikaṃ akatvāti apaṭisāmetvā. Antarasannipāteti antarantarā sannipāte.

87.Āvāsikānaṃyeva palibodhoti ettha āgantukesu āgantvā kiñci avatvā tattha nisinnesupi nisīditvā ‘‘āvāsikāyeva uddharissantī’’ti gatesupi āvāsikānameva palibodho. Mahāpaccarivāde pana ‘‘idaṃ amhāka’’nti vatvāpi avatvāpi nisinnānamevāti adhippāyo. Mahāaṭṭhakathāvāde ‘‘āpattī’’ti pācittiyameva vuttaṃ. Mahāpaccariyaṃ pana santharāpane pācittiyena bhavitabbanti anāṇattiyā paññattattā dukkaṭaṃ vuttaṃ. Ussārakoti sarabhāṇako. So hi uddhaṃuddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ‘‘ussārako’’ti vuccati. ‘‘Idaṃ ussārakassa, idaṃ dhammakathikassā’’ti visuṃ paññattattā anāṇattiyā paññattepi pācittiyeneva bhavitabbanti adhippāyena ‘‘tasmiṃ āgantvā nisinne tassa palibodho’’ti vuttaṃ. Keci pana vadanti ‘‘anāṇattiyā paññattepi dhammakathikassa anuṭṭhāpanīyattā pācittiyena bhavitabbaṃ, āgantukassa pana pacchā āgatehi vuḍḍhatarehi uṭṭhāpanīyattā dukkaṭaṃ vutta’’nti.

88.Pādapuñchanī nāma rajjukehi vā pilotikāya vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Atha vā phalakañceva dārumayapīṭhañca. Dārumayapīṭhanti ca phalakamayameva pīṭhaṃ veditabbaṃ. Pādakaṭhalikanti adhotapādaṭṭhāpanakaṃ. Ajjhokāse rajanaṃ pacitvā …pe… paṭisāmetabbanti ettha theve asati rajanakamme niṭṭhite paṭisāmetabbaṃ. ‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotīti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Otāpento…pe… gacchatīti ettha ‘‘kiñcāpi ‘ettakaṃ dūraṃ gantabba’nti paricchedo natthi, tathāpi leḍḍupātaṃ atikkamma nātidūraṃ gantabba’’nti vadanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabba-

Vinicchayakathālaṅkāro nāma

Sattarasamo paricchedo.

Powered by web.py, Jinja2, AngularJS,