Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

13. Dānalakkhaṇādivinicchayakathā

69. Evaṃ rūpiyādipaṭiggahaṇavinicchayaṃ kathetvā idāni dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetuṃ ‘‘dānavissāsaggāhehī’’tiādimāha. Tattha dīyate dānaṃ, cīvarādivatthuṃ ārammaṇaṃ katvā pavatto alobhappadhāno kāmāvacarakusalakiriyacittuppādo. Sasanaṃ sāso, sasu hiṃsāyanti dhātu, hiṃsananti attho, vigato sāso etasmā gāhāti vissāso. Gahaṇaṃ gāho, vissāsena gāho vissāsaggāho. Visesane cettha karaṇavacanaṃ, vissāsavasena gāho, na theyyacittavasenāti attho. Lacchateti lābho, cīvarādivatthu, tassa lābhassa. Pariṇamiyate pariṇāmanaṃ, aññesaṃ atthāya pariṇatassa attano, aññassa vā pariṇāmanaṃ, dāpananti attho. Dānavissāsaggāhehi lābhassa pariṇāmananti ettha uddese samabhiniviṭṭhassa ‘‘dāna’’nti padassa atthavinicchayo tāva paṭhamaṃ evaṃ veditabboti yojanā. Attano santakassa cīvarādiparikkhārassa dānanti sambandho. Yassa kassacīti sampadānaniddeso, yassa kassaci paṭiggāhakassāti attho.

Yadidaṃ ‘‘dāna’’nti vuttaṃ, tattha kiṃ lakkhaṇanti āha ‘‘tatridaṃ dānalakkhaṇa’’nti. ‘‘Idaṃ tuyhaṃ demī’’ti vadatīti idaṃ tivaṅgasampannaṃ dānalakkhaṇaṃ hotīti yojanā. Tattha idanti deyyadhammanidassanaṃ. Tuyhanti paṭiggāhakanidassanaṃ. Demīti dāyakanidassanaṃ. Dadāmītiādīni pana pariyāyavacanāni. Vuttañhi ‘‘deyyadāyakapaṭiggāhakā viya dānassā’’ti, ‘‘tiṇṇaṃ sammukhībhāvā kusalaṃ hotī’’ti ca. ‘‘Vatthupariccāgalakkhaṇattā dānassā’’ti idaṃ pana ekadesalakkhaṇakathanameva, kiṃ evaṃ dīyamānaṃ sammukhāyeva dinnaṃ hoti, udāhu parammukhāpīti āha ‘‘sammukhāpi parammukhāpi dinnaṃyeva hotī’’ti. Tuyhaṃ gaṇhāhītiādīsu ayamattho – ‘‘gaṇhāhī’’ti vutte ‘‘demī’’ti vuttasadisaṃ hoti, tasmā mukhyato dinnattā sudinnaṃ hoti, ‘‘gaṇhāmī’’ti ca vutte mukhyato gahaṇaṃ hoti, tasmā suggahitaṃ hoti. ‘‘Tuyhaṃ mayha’’nti imāni pana paṭiggāhakapaṭibandhatākaraṇe vacanāni. Tava santakaṃ karohītiādīni pana pariyāyato dānaggahaṇāni, tasmā dudinnaṃ duggahitañca hoti. Loke hi apariccajitukāmāpi puna gaṇhitukāmāpi ‘‘tava santakaṃ hotū’’ti niyyātenti yathā taṃ kusarañño mātu rajjaniyyātanaṃ. Tenāha ‘‘neva dātā dātuṃ jānāti, na itaro gahetu’’nti. Sace panātiādīsu pana dāyakena paññattiyaṃ akovidatāya pariyāyavacane vuttepi paṭiggāhako attano paññattiyaṃ kovidatāya mukhyavacanena gaṇhāti, tasmā ‘‘suggahita’’nti vuttaṃ.

Sace pana ekotiādīsu pana dāyako mukhyavacanena deti, paṭiggāhakopi mukhyavacanena paṭikkhipati, tasmā dāyakassa pubbe adhiṭṭhitampi cīvaraṃ dānavasena adhiṭṭhānaṃ vijahati, pariccattattā attano asantakattā atirekacīvarampi na hoti, tasmā dasāhātikkamepi āpatti na hoti. Paṭiggāhakassapi na paṭikkhipitattā attano santakaṃ na hoti, tasmā atirekacīvaraṃ na hotīti dasāhātikkamepi āpatti natthi. Yassa pana ruccatīti ettha pana imassa cīvarassa assāmikattā paṃsukūlaṭṭhāne ṭhitattā yassa ruccati, tena paṃsukūlabhāvena gahetvā paribhuñjitabbaṃ, paribhuñjantena pana dāyakena pubbaadhiṭṭhitampi dānavasena adhiṭṭhānassa vijahitattā puna adhiṭṭhahitvā paribhuñjitabbaṃ itarena pubbe anadhiṭṭhitattāti daṭṭhabbaṃ.

Itthannāmassa dehītiādīsu pana āṇatyatthe pavattāya pañcamīvibhattiyā vuttattā āṇattena paṭiggāhakassa dinnakāleyeva paṭiggāhakassa santakaṃ hoti, na tato pubbe, pubbe pana āṇāpakasseva, tasmā ‘‘yo pahiṇati, tasseva santaka’’nti vuttaṃ. Itthannāmassa dammīti pana paccuppannatthe pavattāya vattamānavibhattiyā vuttattā tato paṭṭhāya paṭiggāhakasseva santakaṃ hoti, tasmā ‘‘yassa pahīyati, tassa santaka’’nti vuttaṃ. Tasmāti iminā āyasmatā revatattherena āyasmato sāriputtassa cīvarapesanavatthusmiṃ bhagavatā desitesu adhiṭṭhānesu idha vuttalakkhaṇena asammohato jānitabbanti dasseti.

Tattha dvādhiṭṭhitaṃ, svādhiṭṭhitanti ca na ticīvarādhiṭṭhānaṃ sandhāya vuttaṃ, atha kho sāmike jīvante vissāsaggāhacīvarabhāvena ca sāmike mate matakacīvarabhāvena ca gahaṇaṃ sandhāya vuttaṃ, tato pana dasāhe anatikkanteyeva ticīvarādhiṭṭhānaṃ vā parikkhāracoḷādhiṭṭhānaṃ vā vikappanaṃ vā kātabbaṃ. Yo pahiṇatīti dāyakaṃ sandhāyāha, yassa pahīyatīti paṭiggāhakaṃ.

Pariccajitvā…pe… na labhati, āharāpento bhaṇḍagghena kāretabboti attho. Attanā…pe… nissaggiyanti iminā parasantakabhūtattaṃ jānanto theyyapasayhavasena acchindanto pārājiko hotīti dasseti. Porāṇaṭīkāyaṃ pana ‘‘sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo’’ti vuttaṃ. Sakasaññāya vināpi tāvakālikapaṃsukūlasaññādivasena gaṇhanto āpattiyā na kāretabbo. Aṭṭhakathāyaṃ pana pasayhākāraṃ sandhāya vadati. Tenāha ‘‘acchindato nissaggiya’’nti. Sace pana…pe… vaṭṭatīti tuṭṭhadānaṃ āha, atha panātiādinā kupitadānaṃ. Ubhayathāpi sayaṃ dinnattā vaṭṭati, gahaṇe āpatti natthīti attho.

Mama santike…pe… evaṃ pana dātuṃ na vaṭṭatīti vatthupariccāgalakkhaṇattā dānassa evaṃ dadanto apariccajitvā dinnattā dānaṃ na hotīti na vaṭṭati, tato eva dukkaṭaṃ hoti. Āharāpetuṃ pana vaṭṭatīti pubbe ‘‘akarontassa na demī’’ti vuttattā yathāvuttaupajjhāyaggahaṇādīni akaronte ācariyasseva santakaṃ hotīti katvā vuttaṃ. Karonte pana antevāsikassa santakaṃ bhaveyya sabbaso apariccajitvā dinnattā. Sakasaññāya vijjamānattā ‘‘āharāpetuṃ vaṭṭatī’’ti vuttaṃ siyā. Ṭīkāyaṃ (sārattha. ṭī. 2.635) pana ‘‘evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭatī’’ti vuttaṃ. Bhatisadise satipi kamme kate bhati laddhabbā hoti, tasmā āropetuṃ na vaṭṭeyya. Vimativinodaniyaṃ (vi. vi. ṭī. 1.635) pana ‘‘āharāpetuṃ vaṭṭatīti kamme akate bhatisadisattā vutta’’nti vuttaṃ, tena kamme kate āharāpetuṃ na vaṭṭatīti siddhaṃ. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. Ayaṃ tāva dāne vinicchayoti iminā dānavinicchayādīnaṃ tiṇṇaṃ vinicchayānaṃ ekaparicchedakatabhāvaṃ dīpeti.

Vissāsaggāhalakkhaṇavinicchayakathā

70.Anuṭṭhānaseyyā nāma yāya seyyāya sayito yāva jīvitindriyupacchedaṃ na pāpuṇāti, tāva vuccati. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbanti ettha ke gahaṭṭhā ke pabbajitā kena kāraṇena tassa dhane issarāti? Gahaṭṭhā tāva gilānupaṭṭhākabhūtā tena kāraṇena gilānupaṭṭhākabhāgabhūte tassa dhane issarā, yesañca vāṇijānaṃ hatthato kappiyakārakena pattādiparikkhāro gāhāpito, tesaṃ yaṃ dātabbamūlaṃ, te ca tassa dhane issarā, yesañca mātāpitūnaṃ atthāya paricchinditvā vatthāni ṭhapitāni, tepi tassa dhanassa issarā. Evamādinā yena yena kāraṇena yaṃ yaṃ parikkhāradhanaṃ yehi yehi gahaṭṭhehi labhitabbaṃ hoti, tena tena kāraṇena te te gahaṭṭhā tassa tassa dhanassa issarā.

Pabbajitā pana bāhirakā tatheva sati kāraṇe issarā. Pañcasu pana sahadhammikesu bhikkhū sāmaṇerā ca matānaṃ bhikkhusāmaṇerānaṃ dhanaṃ vināpi kāraṇena dāyādabhāvena labhanti, na itarā. Bhikkhunīsikkhamānasāmaṇerīnampi dhanaṃ tāyeva labhanti, na itare. Taṃ pana matakadhanabhājanaṃ catupaccayabhājanavinicchaye āvi bhavissati, bahū pana vinayadharattherā ‘‘ye tassa dhanassa issarā gahaṭṭhā vā pabbajitā vā’’ti pāṭhaṃ nissāya ‘‘matabhikkhussa dhanaṃ gahaṭṭhabhūtā ñātakā labhantī’’ti vinicchinanti, tampi vinicchayaṃ tassa ca yuttāyuttabhāvaṃ tattheva vakkhāma.

Anattamanassa santakanti ‘‘duṭṭhu kataṃ tayā mayā adinnaṃ mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā domanassappattassa santakaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati. Yopi adātukāmo, cittena pana adhivāseti, na kiñci vadatīti ettha tu porāṇaṭīkāyaṃ (sārattha. ṭī. 2.131) ‘‘cittena pana adhivāsetīti vuttamevatthaṃ vibhāvetuṃ ‘na kiñci vadatī’ti vutta’’nti vuttaṃ. Evaṃ sati ‘‘cittenā’’ti idaṃ adhivāsanakiriyāya karaṇaṃ hoti. Adātukāmoti etthāpi tameva karaṇaṃ siyā, tato ‘‘cittena adātukāmo, cittena adhivāsetī’’tivacanaṃ ocityasamposakaṃ na bhaveyya. Taṃ ṭhapetvā ‘‘adātukāmo’’ti ettha kāyenāti vā vācāyāti vā aññaṃ karaṇampi na sambhavati, tadasambhave sati visesatthavācako pana-saddopi niratthako. Na kiñci vadatīti ettha tu vadanakiriyāya karaṇaṃ ‘‘vācāyā’’ti padaṃ icchitabbaṃ, tathā ca sati aññaṃ adhivāsanakiriyāya karaṇaṃ, aññaṃ vadanakiriyāya karaṇaṃ, aññā adhivāsanakiriyā, aññā vadanakiriyā, tasmā ‘‘vuttamevatthaṃ vibhāvetu’’nti vattuṃ na arahati, tasmā yopi cittena adātukāmo hoti, pana tathāpi vācāya adhivāseti, na kiñci vadatīti yojanaṃ katvā pana ‘‘adhivāsetīti vuttamevatthaṃ pakāsetuṃ na kiñci vadatīti vutta’’nti vattumarahati. Ettha tu pana-saddo arucilakkhaṇasūcanattho. ‘‘Cittenā’’ti idaṃ adātukāmakiriyāya karaṇaṃ, ‘‘vācāyā’’ti adhivāsanakiriyāya avadanakiriyāya ca karaṇaṃ. Adhivāsanakiriyā ca avadanakiriyāyeva . ‘‘Adhivāsetī’’ti vutte avadanakiriyāya apākaṭabhāvato taṃ pakāsetuṃ ‘‘na kiñci vadatī’’ti vuttaṃ, evaṃ gayhamāne pubbāparavacanattho ocityasamposako siyā, tasmā ettakavivarehi vicāretvā gahetabboti.

Lābhapariṇāmanavinicchayakathā

71. Lābhapariṇāmanavinicchaye tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha ‘‘mayhampi dethāti vadati, vaṭṭatī’’ti.

‘‘Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ, sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.660) vuttaṃ. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.660) pana niyametvā ‘‘aññassa cetiyassa atthāya ropitamālāvacchato’’ti vuttattā na kevalaṃ pariṇatabhāvoyeva kathito, atha kho niyametvā ropitabhāvopi. Pupphampīti pi-saddena kuto mālāvacchanti dasseti. Vimativinodaniyaṃ (vi. vi. ṭī. 1.660) pana ‘‘ropitamālāvacchatoti kenaci niyametvā ropitaṃ sandhāya vuttaṃ, anocitaṃ milāyamānaṃ ocinitvā yattha katthaci pūjetuṃ vaṭṭatī’’ti vuttaṃ. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva, tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati, tasmā ‘‘kattha demātiādinā ekenākārena anāpatti dassitā. Evaṃ pana apucchitepi ‘apariṇataṃ ida’nti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi ‘‘tumhākaṃ ruciyā’’ti vuttattā yattha icchati, tattha dāpetuṃ labhati.

Parivāre (pari. aṭṭha. 329) pana nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa ninnaṃ saṅghasseva deti, cetiyassa ninnaṃ cetiyasseva deti, puggalassa ninnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahapaṭibhogāpi tesaṃyeva paṭiggahā ca paribhogā cāti āgataṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Dānalakkhaṇādivinicchayakathālaṅkāro nāma

Terasamo paricchedo.

Powered by web.py, Jinja2, AngularJS,