Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Vassūpanāyikakkhandhakakathāvaṇṇanā

2608. Vassūpanāyikā vuttāti seso. Pacchimā cāti ettha iti-saddo nidassane. Vassūpanāyikāti vassūpagamanā. Ālayo, vacībhedo vā kātabbo upagacchatāti iminā vassūpagamanappakāro dassito. Upagacchatā ālayo kattabbo, vacībhedo vā kattabboti sambandho. Upagacchantena ca senāsane asati ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ vā kātabbaṃ, senāsane sati ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti ca ‘‘idha vassaṃ upemī’’ti ca vacībhedo vā kātabboti attho.

2609. Jānaṃ vassūpagamanaṃ anupagacchato vāpīti yojanā. Temāsanti ettha ‘‘purimaṃ vā pacchimaṃ vā’’ti seso. Carantassāpīti ettha ‘‘cārika’’nti seso. Purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvāva cārikaṃ carantassāpi dukkaṭanti yojanā. Temāsanti accantasaṃyoge upayogavacanaṃ. Yathāha – ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā, yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 185).

2610.Rukkhassasusireti ettha ‘‘suddhe’’ti seso. Yathāha – ‘‘rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati, mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭatī’’ti. ‘‘Rukkhassa susire’’ti iminā rukkhekadeso viṭapopi saṅgahito, sopi suddhova na vaṭṭati. Yathāha – ‘‘rukkhaviṭabhiyāti etthāpi suddhe viṭapamatte na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 203).

‘‘Chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭikā nāmesā hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvāva upagantuṃ vaṭṭatī’’ti aṭṭhakathāvacanato evamakatāsu suddhachattacāṭīsu nivāraṇaṃ veditabbaṃ. Chavakuṭīti ṭaṅkitamañcādayo vuttā. Yathāha – ‘‘chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi, tattha upagantuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 203).

Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati. ‘‘Chavasarīraṃ jhāpetvā chārikāya, aṭṭhikānañca atthāya kuṭikā karīyatī’’ti andhakaṭṭhakathāyaṃ chavakuṭi vuttā. ‘‘Ṭaṅkitamañcoti kasikuṭikāpāsāṇagharanti likhita’’nti (vajira. ṭī. mahāvagga 203) vajirabuddhitthero. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kato gehopi ‘‘ṭaṅkitamañco’’ti vuccati. Dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā mañcaṃ karontīti tassa idaṃ upari, idaṃ heṭṭhāti natthi, parivattetvā atthatopi tādisova hoti, taṃ susāne, devaṭṭhāne ca ṭhapenti, ayampi ṭaṅkitamañco nāma.

2611. ‘‘Sati paccayavekalle, sarīrāphāsutāya vā’’ti avasesantarāyānaṃ vakkhamānattā ‘‘antarāyo’’ti iminā rājantarāyādi dasavidho gahetabbo.

2612-4. ‘‘Anujānāmi , bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā’’ti (mahāva. 198) vuttanayaṃ dassetumāha ‘‘mātāpitūna’’ntiādi.

Mātāpitūnaṃ dassanatthaṃ, pañcannaṃ sahadhammikānaṃ dassanatthaṃ vā nesaṃ atthe sati vā nesaṃ antare gilānaṃ daṭṭhuṃ vā tadupaṭṭhākānaṃ bhattādiṃ pariyesanatthaṃ vā nesaṃ bhattādiṃ pariyesanatthaṃ vā tathā nesaṃ pañcannaṃ sahadhammikānaṃ aññataraṃ anabhirataṃ ukkaṇṭhitaṃ ahaṃ gantvā vūpakāsessaṃ vā vūpakāsāpessāmi vā dhammakathamassa karissāmīti vā tassa pañcannaṃ sahadhammikānaṃ aññatarassa uṭṭhitaṃ uppannaṃ diṭṭhiṃ vivecessāmi vā vivecāpessāmi vā dhammakathamassa karissāmīti vā tathā uppannaṃ kukkuccaṃ vinodessāmīti vā vinodāpessāmīti vā dhammakathamassa karissāmīti vā evaṃ vinayaññunā bhikkhunā sattāhakiccena apesitepi gantabbaṃ, pageva pahiteti yojanā.

Bhattādīti ettha ādi-saddena bhesajjapariyesanādiṃ saṅgaṇhāti. Yathāha – ‘‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’’ti. Vūpakāsessanti yattha anabhirati uppannā, tato aññattha gahetvā gamissāmīti attho.

Vinodessāmahanti vāti ettha -saddena ‘‘idha pana, bhikkhave, bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘ahañhi garudhammaṃ ajjhāpanno parivāsāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ, bhikkhave, sattāhakaraṇīyena appahitepi, pageva pahite ‘parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmī’’tiādinayaṃ (mahāva. 193) saṅgaṇhāti. Evaṃ sattāhakiccena gacchantena antoupacārasīmāya ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavasso hotīti vadanti.

2615. ‘‘Ayaṃ panettha pāḷimuttakaratticchedavinicchayo’’ti aṭṭhakathāgataṃ ratticchedavinicchayaṃ dassetumāha ‘‘vassaṃ upagatenetthā’’tiādi. Etthāti imasmiṃ sattāhakiccādhikāre. Ayaṃ pāḷimuttakavinicchayo daṭṭhabboti attho.

2616.‘‘Asukaṃ nāma divasa’’ntiādinā nimantanākāraṃ vakkhati. Pubbanti paṭhamaṃ. Vaṭṭatīti sattāhakiccena gantuṃ vaṭṭati. Yathāha – ‘‘sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti ‘asukadivasaṃ nāma sannipatitabba’nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 199). ‘‘Upāsakehi ‘imasmiṃ nāma divase dānādīni karoma, sabbe eva sannipatantū’ti katikāyapi katāya gantuṃ vaṭṭati, nimantitoyeva nāma hotī’’ti keci.

2617.Bhaṇḍakanti attano cīvarabhaṇḍaṃ. Na vaṭṭatīti sattāhakiccena gantuṃ na vaṭṭati. Pahiṇantīti cīvaradhovanādikammena pahiṇanti. Ācariyupajjhāyānaṃ āṇattiyena kenaci anavajjakiccena sattāhakaraṇīyena gantuṃ vaṭṭatīti imināva dīpitaṃ hoti.

2618.Uddesādīnamatthāyāti pāḷivācanāni sandhāya. Ādi-saddena paripucchādiṃ saṅgaṇhāti. Garūnanti agilānānampi ācariyupajjhāyānaṃ. Gantuṃ labhatīti sattāhakaraṇīyena gantuṃ labhati. Puggaloti pakaraṇato bhikkhuṃyeva gaṇhāti.

2619.Ācariyoti nidassanamattaṃ, upajjhāyena nivāritepi eseva nayo. ‘‘Sace pana naṃ ācariyo ‘ajja mā gacchā’ti vadati, vaṭṭatī’’ti (mahāva. aṭṭha. 199) aṭṭhakathānayaṃ dassetumāha ‘‘ratticchede anāpatti, hotīti paridīpitā’’ti. Ratticchedeti vassacchedanimittaṃ. ‘‘Ratticchede’’ti sabbattha vassacchedoti sanniṭṭhānaṃ katvā vadanti, evaṃ sattāhakaraṇīyena gataṃ naṃ antosattāheyeva puna āgacchantaṃ sace ācariyo vā upajjhāyo vā ‘‘ajja mā gacchā’’ti vadati, sattāhātikkamepi anāpattīti adhippāyo, vassacchedo pana hotiyevāti daṭṭhabbaṃ sattāhassa bahiddhā vītināmitattā.

2620.Yassa kassaci ñātissāti mātāpitūhi aññassa ñātijanassa. ‘‘Gacchato dassanatthāyā’’ti iminā sesañātikehi ‘‘mayaṃ gilānā bhadantānaṃ āgamanaṃ icchāmā’’ti ca ‘‘upaṭṭhākakulehi dānaṃ dassāma, dhammaṃ sossāma, bhikkhūnaṃ dassanaṃ icchāmā’’ti ca evaṃ kattabbaṃ niddisitvā dūte vā pesite sattāhakaraṇīyena gacchato ratticchedo ca dukkaṭañca na hotīti vuttaṃ hoti. Yathāha ‘‘idha pana, bhikkhave, bhikkhussa ñātako gilāno hoti…pe… gantabbaṃ, bhikkhave, sattāhakaraṇīyena pahite, na tveva appahite’’ti (mahāva. 199) ca ‘‘idha pana, bhikkhave, upāsakena saṅghaṃ uddissa vihāro kārāpito hoti…pe… icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti. Gantabbaṃ, bhikkhave, sattāhakaraṇīyena pahite, na tveva appahite’’ti (mahāva. 188) ca.

2621. ‘‘Ahaṃ gāmakaṃ gantvā ajjeva āgamissāmī’’ti āgacchaṃ āgacchanto sace pāpuṇituṃ na sakkoteva, vaṭṭatīti yojanā. Vaṭṭatīti ettha ‘‘ajjeva āgamissāmī’’ti gantvā āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti adhippāyo.

2622.Vajeti (mahāva. aṭṭha. 203) gopālakānaṃ nivāsanaṭṭhāne. Sattheti jaṅghasatthasakaṭasatthānaṃ sanniviṭṭhokāse. Tīsu ṭhānesu bhikkhuno, vassacchede anāpattīti tehi saddhiṃ gacchantasseva natthi āpatti, tehi viyuñjitvā gamane pana āpattiyeva, pavāretuñca na labhati.

Vajādīsu vassaṃ upagacchantena vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo. Satthe pana kuṭikādīnaṃ abhāve ‘‘idha vassaṃ upemī’’ti vacībhedaṃ katvā upagantuṃ na vaṭṭati, ālayakaraṇamattameva vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ.

Sace maggappaṭipanneyeva satthe pavāraṇadivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati. Patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, appavāretvā tato paraṃ gantuṃ na vaṭṭati.

Nāvāya vassaṃ upagacchantenāpi kuṭiyaṃyeva upagantabbaṃ. Pariyesitvā alabhante ālayo kātabbo . Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, sayañca parato gantukāmo hoti, gantuṃ na vaṭṭati. Nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu, bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ.

Iti vaje, satthe, nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati.

2623.Sati paccayavekalleti piṇḍapātādīnaṃ paccayānaṃ ūnatte sati. Sarīrāphāsutāya vāti sarīrassa aphāsutāya ābādhe vā sati. Vassaṃ chetvāpi pakkameti vassacchedaṃ katvāpi yathāphāsukaṭṭhānaṃ gaccheyya. Api-saddena vassaṃ achetvā vassacchedakāraṇe sati sattāhakaraṇīyena gantumpi vaṭṭatīti dīpeti.

2624.Yena kenantarāyenāti rājantarāyādīsu yena kenaci antarāyena. Yo bhikkhu vassaṃ nopagato, tenāpi chinnavassena vāpi dutiyā vassūpanāyikā upagantabbāti yojanā.

2625-6.Sattāhanti accantasaṃyoge upayogavacanaṃ. ‘‘Vītināmetī’’ti iminā sambandho. Upagantvāpi vā bahiddhā eva sattāhaṃ vītināmeti ce. Yo gacchati, yo ca vītināmeti, tassa bhikkhussa. Purimāpi na vijjatīti anupagatattā, chinnavassattā ca purimāpi vassūpanāyikā na vijjati na labhati. Imesaṃ dvinnaṃ yathākkamaṃ upacārātikkame, sattāhātikkame ca āpatti veditabbā.

Paṭissave ca bhikkhussa, hoti āpatti dukkaṭanti ‘‘idha vassaṃ vasathā’’ti vutte ‘‘sādhū’’ti paṭissuṇitvā tassa visaṃvāde asaccāpane āpatti hoti. Katamāti āha ‘‘dukkaṭa’’nti. Na kevalaṃ etasseva visaṃvāde āpatti hoti, atha kho itaresampi paṭissavānaṃ visaṃvāde āpatti veditabbā. Yathāha – ‘‘paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ ‘imaṃ temāsaṃ idha vassaṃ vasathā’ti etasseva paṭissavassa visaṃvāde āpatti, ‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekatova uddisāpessāmā’ti evamādināpi tassa tassa paṭissavassa visaṃvāde dukkaṭa’’nti (mahāva. aṭṭha. 207). Tañca kho paṭissavakāle suddhacittassa pacchā visaṃvādanapaccayā hoti. Paṭhamaṃ asuddhacittassa pana paṭissave pācittiyaṃ, visaṃvādena dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

2627. ‘‘Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpattī’’ti (mahāva. aṭṭha. 207) aṭṭhakathāvacanato, ‘‘ko vādo vasitvā bahi gacchato’’ti vakkhamānattā ca ‘‘nuṭṭhāpetvā panāruṇa’’nti pāṭho gahetabbo. Katthaci potthakesu ‘‘uṭṭhāpetvā panāruṇa’’nti pāṭho dissati, so na gahetabbo.

2628.Vasitvāti dvīhatīhaṃ vasitvā. Yathā vassaṃ vasitvā aruṇaṃ anuṭṭhāpetvāva sattāhakaraṇīyena gacchato anāpatti, tathā gataṭṭhānato antosattāhe āgantvā punapi aruṇaṃ anuṭṭhāpetvāva sattāhakaraṇīyena gacchato anāpatti. ‘‘Sattāhavārena aruṇo uṭṭhāpetabbo’’ti (mahāva. aṭṭha. 201) aṭṭhakathāvacanaṃ sattamāruṇena paṭibaddhadivasaṃ sattamena aruṇeneva saṅgahetvā sattamaaruṇabbhantare anāgantvā aṭṭhamaṃ aruṇaṃ bahi uṭṭhāpentassa ratticchedadassanaparaṃ, na sattamaaruṇasseva tattha uṭṭhāpetabbabhāvadassanaparanti gahetabbaṃ sikkhābhājanaaṭṭhakathāya, sīhaḷagaṇṭhipadesu ca tathā vinicchitattā.

2629. ‘‘Nopeti asatiyā’’ti padacchedo, nopetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedena na upagacchati.

2630. Vuttamevatthaṃ samatthetumāha ‘‘na doso koci vijjatī’’ti.

2631. ‘‘Imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti tikkhattuṃ vacane nicchārite eva vassaṃ upagato siyāti yojanā. ‘‘Nicchāriteva tikkhattu’’nti idaṃ ukkaṃsavasena vuttaṃ, sakiṃ, dvikkhattuṃ vā nicchāritepi vassūpagato nāma hotīti. Yathāha – ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemīti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvāva vassaṃ upagantabba’’nti (mahāva. aṭṭha. 184).

2632. Navamito paṭṭhāya gantuṃ vaṭṭati, āgacchatu vā mā vā, anāpattī’’ti (mahāva. aṭṭha. 207) aṭṭhakathānayaṃ dassetumāha ‘‘ādiṃ tu navamiṃ katvā’’tiādi. Navamiṃ pabhuti ādiṃ katvā, navamito paṭṭhāyāti vuttaṃ hoti. Gantuṃ vaṭṭatīti sattāhakaraṇīyeneva gantuṃ vaṭṭati, tasmā pavāraṇadivasepi tadaheva āgantuṃ asakkuṇeyyaṭṭhānaṃ pavāraṇatthāya gacchantena labbhamānena sattāhakaraṇīyena gantuṃ vaṭṭati. ‘‘Pavāretvā pana gantuṃ vaṭṭati pavāraṇāya taṃdivasasannissitattā’’ti (vajira. ṭī. mahāvagga 207) hi vajirabuddhitthero. So pacchā āgacchatu vā mā vā, doso na vijjatīti yojanā.

Vassūpanāyikakkhandhakakathāvaṇṇanā.

Powered by web.py, Jinja2, AngularJS,