Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Bhikkhuvibhaṅgo

Pārājikakathā

Paṭhamapārājikakathā

6.

Tividhe tilamattampi, magge sevanacetano;

Aṅgajātaṃ pavesento, allokāse parājito.

7.

Pavesanaṃ paviṭṭhaṃ vā, ṭhitamuddharaṇampi vā;

Sasikkho sādiyanto so, ṭhapetvā kiriyaṃ cuto.

8.

Santhatenaṅgajātena, santhataṃ vā asanthataṃ;

Maggaṃ pana pavesento, tathevāsanthatena ca.

9.

Upādinnenupādinne, anupādinnakena vā;

Ghaṭṭite anupādinne, sace sādiyatettha so.

10.

Hoti pārājikakkhette, paviṭṭhe tu parājito;

Khette thullaccayaṃ tassa, dukkaṭañca viniddise.

11.

Mate akkhāyite cāpi, yebhuyyakkhāyitepi ca;

Methunaṃ paṭisevanto, hoti pārājiko naro.

12.

Yebhuyyakkhāyite cāpi, upaḍḍhakkhāyitepi ca;

Hoti thullaccayāpatti, sese āpatti dukkaṭaṃ.

13.

Nimittamattaṃ sesetvā, khāyitepi sarīrake;

Nimitte methunaṃ tasmiṃ, sevatopi parājayo.

14.

Uddhumātādisampatte, sabbatthāpi ca dukkaṭaṃ;

Khāyitākkhāyitaṃ nāma, sabbaṃ matasarīrake.

15.

Chinditvā pana tacchetvā, nimittuppāṭite pana;

Vaṇasaṅkhepato tasmiṃ, sevaṃ thullaccayaṃ phuse.

16.

Tato methunarāgena, patitāya nimittato;

Tāyaṃ upakkamantassa, dukkaṭaṃ maṃsapesiyaṃ.

17.

Nakhapiṭṭhippamāṇepi, maṃse nhārumhi vā sati;

Methunaṃ paṭisevanto, jīvamāne parājito.

18.

Kaṇṇacchiddakkhināsāsu, vatthikose vaṇesu vā;

Aṅgajātaṃ pavesento, rāgā thullaccayaṃ phuse.

19.

Avasesasarīrasmiṃ, upakacchūrukādisu;

Vasā methunarāgassa, sevamānassa dukkaṭaṃ.

20.

Assagomahisādīnaṃ, oṭṭhagadrabhadantinaṃ;

Nāsāsu vatthikosesu, sevaṃ thullaccayaṃ phuse.

21.

Tathā sabbatiracchānaṃ, akkhikaṇṇavaṇesupi;

Avasesasarīresu, sevamānassa dukkaṭaṃ.

22.

Tesaṃ allasarīresu, matānaṃ sevato pana;

Tividhāpi siyāpatti, khettasmiṃ tividhe sati.

23.

Bahi methunarāgena, nimittaṃ itthiyā pana;

Nimittena chupantassa, tassa thullaccayaṃ siyā.

24.

Kāyasaṃsaggarāgena, nimittena mukhena vā;

Nimittaṃ itthiyā tassa, chupato garukaṃ siyā.

25.

Tathevobhayarāgena, nimittaṃ purisassapi;

Nimittena chupantassa, hoti āpatti dukkaṭaṃ.

26.

Nimittena nimittaṃ tu, tiracchānagatitthiyā;

Thullaccayaṃ chupantassa, hoti methunarāgato.

27.

Kāyasaṃsaggarāgena, tiracchānagatitthiyā;

Nimittena nimittassa, chupane dukkaṭaṃ mataṃ.

28.

Aṅgajātaṃ pavesetvā, tamāvaṭṭakate mukhe;

Tatthākāsagataṃ katvā, nīharantassa dukkaṭaṃ.

29.

Tathā catūhi passehi, itthiyā heṭṭhimattalaṃ;

Achupantaṃ pavesetvā, nīharantassa dukkaṭaṃ.

30.

Uppāṭitoṭṭhamaṃsesu , bahi nikkhantakesu vā;

Dantesu vāyamantassa, tassa thullaccayaṃ siyā.

31.

Aṭṭhisaṅghaṭṭanaṃ katvā, magge duvidharāgato;

Sukke muttepi vāmutte, vāyamantassa dukkaṭaṃ.

32.

Itthiṃ methunarāgena, āliṅgantassa dukkaṭaṃ;

Hatthaggāhaparāmāsa-cumbanādīsvayaṃ nayo.

33.

Apade ahayo macchā, kapotā dvipadepi ca;

Godhā catuppade heṭṭhā, vatthu pārājikassime.

34.

Sevetukāmatācittaṃ, magge maggappavesanaṃ;

Idamaṅgadvayaṃ vuttaṃ, paṭhamantimavatthuno.

35.

Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīritaṃ.

36.

‘‘Anāpattī’’ti ñātabbaṃ, ajānantassa bhikkhuno;

Tathevāsādiyantassa, jānantassādikammino.

37.

Vinaye anayūparame parame;

Sujanassa sukhānayane nayane;

Paṭu hoti padhānarato na rato;

Idha yo pana sāramate ramate.

38.

Imaṃ hitavibhāvanaṃ bhāvanaṃ;

Avedi surasambhavaṃ sambhavaṃ;

Sa mārabaḷisāsane sāsane;

Samo bhavatupālinā pālinā.

Iti vinayavinicchaye paṭhamapārājikakathā niṭṭhitā.

Dutiyapārājikakathā

39.

Ādiyanto harantova-haranto iriyāpathaṃ;

Vikopento tathā ṭhānā, cāventopi parājito.

40.

Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Avahārā dasevete, viññātabbā vibhāvinā.

41.

Sāhatthāṇattiko ceva, nissaggo atthasādhako;

Dhuranikkhepanañcāti, idaṃ sāhatthapañcakaṃ.

42.

Pubbasahapayogo ca, saṃvidāharaṇampi ca;

Saṅketakammaṃ nemittaṃ, pubbayogādipañcakaṃ.

43.

Theyyapasayhaparikappa-paṭicchannakusādikā;

Avahārā ime pañca, veditabbāva viññunā.

44.

Vatthukālagghadese ca, paribhogañca pañcapi;

Ñatvā etāni kātabbo, paṇḍitena vinicchayo.

45.

Dutiyaṃ vāpi kuddālaṃ, piṭakaṃ pariyesato;

Gacchato theyyacittena, dukkaṭaṃ pubbayogato.

46.

Tatthajātakakaṭṭhaṃ vā, lataṃ vā chindato pana;

Dukkaṭaṃ ubhayatthāpi, vuttaṃ sahapayogato.

47.

Pathaviṃ khaṇato vāpi, byūhato paṃsumeva vā;

Āmasantassa vā kumbhiṃ, hoti āpatti dukkaṭaṃ.

48.

Mukhe pāsaṃ pavesetvā, khāṇuke baddhakumbhiyā;

Bandhanānaṃ vasā ñeyyo, ṭhānabhedo vijānatā.

49.

Dve ṭhānāni panekasmiṃ, khāṇuke baddhakumbhiyā;

Valayaṃ rukkhamūlasmiṃ, pavesetvā katāya vā.

50.

Uddharantassa khāṇuṃ vā, chindato saṅkhalimpi vā;

Thullaccayaṃ tato kumbhiṃ, ṭhānā cāveti ce cuto.

51.

Paṭhamaṃ pana kumbhiṃ vā, uddharitvā tathā puna;

Ṭhānā cāveti khāṇuṃ vā, saṅkhaliṃ vāpi so nayo.

52.

Ito cito ca ghaṃsanto, mūle sāreti rakkhati;

Valayaṃ khegataṃ tattha, karontova parājito.

53.

Jātaṃ chindati ce rukkhaṃ, dukkaṭaṃ kumbhimatthake;

Samīpe chindato tassa, pācittiyamatatthajaṃ.

54.

Antokumbhigataṃ bhaṇḍaṃ, phandāpeti sace pana;

Apabyūheti tattheva, tassa thullaccayaṃ siyā.

55.

Haranto kumbhiyā bhaṇḍaṃ, muṭṭhiṃ chindati attano;

Bhājane vā gataṃ katvā, hoti bhikkhu parājito.

56.

Hāraṃ vā pana pāmaṅgaṃ, suttāruḷhaṃ tu kumbhiyā;

Phandāpeti yathāvatthuṃ, ṭhānā cāveti ce cuto.

57.

Sappiādīsu yaṃ kiñci, pivato pādapūraṇaṃ;

Ekeneva payogena, pītamatte parājayo.

58.

Katvāva dhuranikkhepaṃ, pivantassa punappunaṃ;

Sakalampi ca taṃ kumbhiṃ, pivato na parājayo.

59.

Sace khipati yaṃ kiñci, bhaṇḍakaṃ telakumbhiyaṃ;

Taṃ pādagghanakaṃ telaṃ, dhuvaṃ pivati tāvade.

60.

Hatthato muttamatteva, theyyacitto vinassati;

Āviñjetvāpi vā kumbhiṃ, telaṃ gāḷeti ce tathā.

61.

Telassākiraṇaṃ ñatvā, khittaṃ rittāya kumbhiyā;

Pītaṃ telañca taṃ bhaṇḍaṃ, uddharantova dhaṃsito.

62.

Tattheva bhindato telaṃ, chaḍḍentassa tatheva ca;

Jhāpentassa abhogaṃ vā, karontassa ca dukkaṭaṃ.

Bhūmaṭṭhakathā.

63.

Ṭhapitaṃ pattharitvā ca, sāṭakattharaṇādikaṃ;

Veṭhetvā uddharantassa, mutte ṭhānā parābhavo.

64.

Orimantena vā phuṭṭha-mokāsaṃ pārimantato;

Pārājikamatikkante, kaḍḍhato ujukampi vā.

Thalaṭṭhakathā.

65.

Purato mukhatuṇḍañca, kalāpaggañca pacchato;

Dvīsu passesu pakkhanto, heṭṭhā pādanakhā tathā.

66.

Uddhañcāpi sikhagganti, gagane gacchato pana;

Morassa cha paricchedā, veditabbā vibhāvinā.

67.

Bhikkhu ‘‘sassāmikaṃ moraṃ, gahessāmī’’ti khegataṃ;

Hatthaṃ vāpi pasāreti, purato vāssa tiṭṭhati.

68.

Moropi gagane pakkhe, cāreti na ca gacchati;

Dukkaṭaṃ gamanacchede, āmasantassa ceva taṃ.

69.

Ṭhānā moramamocento, phandāpeti sace pana;

Evaṃ phandāpane tassa, thullaccayamudīritaṃ.

70.

Aggahetvā gahetvā vā, hatthena pana attano;

Ṭhānā cāveti ce moraṃ, sayaṃ ṭhānā cuto siyā.

71.

Phuṭṭhokāsaṃ mukhaggena, kalāpaggena vā pana;

Kalāpaggena vā phuṭṭhaṃ, mukhatuṇḍena bhikkhu ce.

72.

Atikkāmeyya yo moraṃ, ṭhānā cāveti nāma so;

Eseva ca nayo pāda-sikhāpakkhesu dīpito.

73.

Gagane pana gacchanto, kare moro nilīyati;

Taṃ kareneva cārento, phandāpetīti vuccati.

74.

Sace gaṇhāti taṃ moraṃ, itarena karena so;

Cāvitattā pana ṭhānā, bhikkhu ṭhānā cuto siyā.

75.

Itaraṃ pana morassa, upaneti sace karaṃ;

Na doso tattha uḍḍetvā, sayameva nilīyati.

76.

Disvā aṅge nilīnaṃ taṃ, theyyacittena gacchato;

Pāde thullaccayaṃ hoti, dutiye ca parājayo.

77.

Bhūmiyaṃ ṭhitamorassa, tīṇi ṭhānāni paṇḍito;

Pādānañca kalāpassa, vasena paridīpaye.

78.

Tato kesaggamattampi, moraṃ pathavito pana;

Hoti pārājikaṃ tassa, ukkhipantassa bhikkhuno.

79.

Chijjamānaṃ suvaṇṇādiṃ, patte patati ce pana;

Hatthena uddharantassa, tassa pārājikaṃ siyā.

80.

Sace anuddharitvāva, theyyacittena gacchati;

Dutiye padavārasmiṃ, pārājikamudīraye.

81.

Eseva ca nayo ñeyyo, hatthe vattheva matthake;

Taṃ taṃ tassa bhave ṭhānaṃ, yattha yattha patiṭṭhitaṃ.

Ākāsaṭṭhakathā.

82.

Theyyacittena yaṃ kiñci, mañcapīṭhādisuṭṭhitaṃ;

Āmāsampi anāmāsaṃ, āmasantassa dukkaṭaṃ.

83.

Saṃharitvā sace vaṃse, ṭhapitaṃ hoti cīvaraṃ;

Katvā punorato bhogaṃ, tathā antañca pārato.

84.

Cīvarena phuṭṭhokāso, ṭhānaṃ tassa pavuccati;

Na tu cīvaravaṃso so, hotīti sakalo mato.

85.

Orimantena okāsaṃ, phuṭṭhaṃ tamitarena vā;

Itarenapi vā phuṭṭhaṃ, orimantena vā puna.

86.

Dakkhiṇantena phuṭṭhaṃ vā, vāmantenitarena vā;

Vāmantena phuṭṭhaṭṭhānaṃ, atikkāmayato cuti.

87.

Uddhaṃ vā ukkhipantassa, cīvaraṃ pana vaṃsato;

Kesaggamatte ukkhitte, tassa pārājikaṃ bhave.

88.

Rajjukena ca bandhitvā, ṭhapitaṃ pana cīvaraṃ;

Thullaccayaṃ vimocento, mutte pārājikaṃ phuse.

89.

Veṭhetvā ṭhapitaṃ vaṃse, nibbeṭhentassa bhikkhuno;

Valayaṃ chindato vāpi, mocentassapyayaṃ nayo.

90.

Cīvarassa pasāretvā, ṭhapitassa hi vaṃsake;

Saṃharitvā tu nikkhitte, cīvare viya nicchayo.

91.

Sikkāya pakkhipitvā yaṃ, laggitaṃ hoti bhaṇḍakaṃ;

Sikkāto taṃ haranto vā, saha sikkāya vā cuto.

92.

Kuntādiṃ nāgadantesu, ṭhitesu paṭipāṭiyā;

Agge vā pana bunde vā, gahetvā parikaḍḍhato.

93.

Pārājikaṃ phuṭṭhokāsaṃ, atikkāmayato siyā;

Ujukaṃ ukkhipantassa, kesaggena parājayo.

94.

Pākārābhimukho ṭhatvā, ākaḍḍhati sace pana;

Orimantaphuṭṭhokāsa-mitarantaccaye cuto.

95.

Tatheva parato tassa, pellentassāpi bhikkhuno;

Bhittiṃ pana ca nissāya, ṭhapitepi ayaṃ nayo.

96.

Cālentassa ca tālassa, phalaṃ vatthu hi pūrati;

Yenassa bandhanā mutte, tasmiṃ pārājikaṃ bhave.

97.

Piṇḍiṃ chindati tālassa, sace pārājikaṃ siyā;

Eseva ca nayo sesa-rukkhapupphaphalesupi.

Vehāsaṭṭhakathā.

98.

Gacchato hi nidhiṭṭhānaṃ, padavārena dukkaṭaṃ;

Udake pana gambhīre, tathā nimujjanādisu.

99.

Tatthajātakapupphesu, yena pupphena pūrati;

Vatthu taṃ chindato pupphaṃ, tassa pārājikaṃ vade.

100.

Ekanāḷassa vā passe, vāko uppalajātiyā;

Na chijjati tato yāva, tāva naṃ parirakkhati.

101.

Sāmikeheva pupphesu, chinditvā ṭhapitesupi;

Pubbe vuttanayeneva, veditabbo vinicchayo.

102.

Bhārabaddhāni pupphāni, chasvākāresu kenaci;

Ākārena sace tāni, ṭhānā cāveti nassati.

103.

Ṭhapitaṃ pana pupphānaṃ, kalāpaṃ jalapiṭṭhiyaṃ;

Cāletvā udakaṃ puppha-ṭṭhānā cāveti ce cuto.

104.

Parikappeti ce ‘‘ettha, gahessāmī’’ti rakkhati;

Uddharanto gataṭṭhānā, bhaṭṭho nāma pavuccati.

105.

Accuggatassa taṃ ṭhānaṃ, jalato sakalaṃ jalaṃ;

Uppāṭetvā tato pupphaṃ, ujumuddharato pana.

106.

Nāḷante jalato mutta-matte pārājikaṃ bhave;

Amutte jalato tasmiṃ, thullaccayamudīritaṃ.

107.

Pupphe gahetvā nāmetvā, uppāṭeti sace pana;

Na tassa udakaṃ ṭhānaṃ, naṭṭho uppāṭitakkhaṇe.

108.

Yo hi sassāmike macche, theyyacittena gaṇhati;

Baḷisenapi jālena, hatthena kuminena vā.

109.

Tassevaṃ gaṇhato vatthu, yena macchena pūrati;

Tasmiṃ uddhaṭamattasmiṃ, jalā hoti parājayo.

110.

Ṭhānaṃ salilajānañhi, kevalaṃ sakalaṃ jalaṃ;

Salilaṭṭhaṃ vimocento, jalā pārājiko bhave.

111.

Nīrato uppatitvā yo, tīre patati vārijo;

Gaṇhato taṃ panāpattiṃ, bhaṇḍagghena viniddise.

112.

Māraṇatthāya macchānaṃ, taḷāke nadiyāpi vā;

Ninne macchavisaṃ nāma, pakkhipitvā gate pana.

113.

Pacchā macchavisaṃ macchā, khāditvā pilavanti ce;

Pārājikaṃ mate macche, theyyacittena gaṇhato.

114.

Paṃsukūlikasaññāya, na doso koci gaṇhato;

Sāmikesvāharantesu, bhaṇḍadeyyamudīritaṃ.

115.

Gahetvā sāmikā macche, sace yanti nirālayā;

Gaṇhato pana te sese, theyyacittena dukkaṭaṃ.

116.

Amatesu anāpattiṃ, vadanti vinayaññuno;

Eseva ca nayo sese, kacchapādimhi vārije.

Udakaṭṭhakathā.

117.

‘‘Nāvaṃ nāvaṭṭhaṃ vā bhaṇḍaṃ, thenetvā gaṇhissāmī’’ti;

Pāduddhāre dosā vuttā, bhikkhussevaṃ gacchantassa.

118.

Baddhāya nāvāya hi caṇḍasote;

Ṭhānaṃ mataṃ bandhanamekameva;

Bhikkhussa tasmiṃ muttamatte;

Pārājikaṃ tassa vadanti dhīrā.

119.

Niccale udake nāva-mabandhanamavaṭṭhitaṃ;

Purato pacchato vāpi, passato vāpi kaḍḍhato.

120.

Ekenantena samphuṭṭha-mokāsamitarena taṃ;

Atikkāmayato nāvaṃ, tassa pārājikaṃ siyā.

121. Tathā –

Uddhaṃ kesaggamattampi, udakamhā vimocite;

Adhonāvātalaṃ tena, phuṭṭhañca mukhavaṭṭiyā.

122.

Bandhitvā pana yā tīre, ṭhapitā niccale jale;

Bandhanañca ṭhitokāso, ṭhānaṃ tassā dvidhā mataṃ.

123.

Hoti thullaccayaṃ pubbaṃ, bandhanassa vimocane;

Pacchā kenacupāyena, ṭhānā cāveti ce cuto.

124.

Cāvetvā paṭhamaṃ ṭhānā, pacchā bandhanamocane;

Eseva ca nayo vutto, theyyacittassa bhikkhuno.

125.

Ussāretvā nikujjitvā, ṭhapitāya thale pana;

Phuṭṭhokāsova hi ṭhānaṃ, nāvāya mukhavaṭṭiyā.

126.

Ñeyyo ṭhānaparicchedo;

Ākāreheva pañcahi;

Yato kutoci cāvento;

Hoti pārājiko naro.

127.

Eseva ca nayo ñeyyo, nāvāyukkujjitāyapi;

Ṭhapitāyapi nāvāya, ghaṭikānaṃ tathūpari.

128.

Theyyā titthe ṭhitaṃ nāvaṃ, āruhitvā sace pana;

Arittena phiyenāpi, pājentassa parājayo.

129.

Sace chattaṃ paṇāmetvā, ussāpetvāva cīvaraṃ;

Laṅkārasadisaṃ katvā, gaṇhāpeti samīraṇaṃ.

130.

Āgamma balavā vāto, nāvaṃ harati ce pana;

Vāteneva haṭā nāvā, na doso koci vijjati.

131.

Sayameva ca yaṃ kiñci, gāmatitthamupāgataṃ;

Acāventova taṃ ṭhānā, kiṇitvā ce palāyati.

132.

Avahāro na bhikkhussa, bhaṇḍadeyyamudīritaṃ;

Sayameva ca gacchantiṃ, ṭhānā cāveti ce cuto.

Nāvaṭṭhakathā.

133.

Yānaṃ nāma ratho vayhaṃ, sakaṭaṃ sandamānikā;

Yānaṃ avaharissāmi, yānaṭṭhamiti vā pana.

134.

Gacchato dukkaṭaṃ vuttaṃ, dutiyaṃ pariyesato;

Ṭhānā cāvanayogasmiṃ, vijjamāne parājayo.

135.

Yānassa dukayuttassa, dasa ṭhānāni dīpaye;

Yānaṃ pājayato tassa, nisīditvā dhure pana.

136.

Thullaccayaṃ tu goṇānaṃ, pāduddhāre viniddise;

Cakkānañhi ṭhitokāsa-matikkante parābhavo.

137.

Ayuttakassāpi ca yānakassa, dhurenupatthambhaniyaṃ ṭhitassa;

Vasenupatthambhanicakkakānaṃ, ṭhānāni tīṇeva bhavanti tassa.

138.

Tathā dhurena dārūnaṃ, upariṭṭhapitassa ca;

Bhūmiyampi dhureneva, tatheva ṭhapitassa ca.

139.

Purato pacchato vāpi, ṭhānā cāveti ce pana;

Thullaccayaṃ tu tiṇṇampi, ṭhānā cāve parājayo.

140.

Apanetvāna cakkāni, akkhānaṃ sīsakehi tu;

Ṭhitassūpari dārūnaṃ, ṭhānāni dve viniddise.

141.

Kaḍḍhanto ukkhipanto vā, phuṭṭhokāsaccaye cuto;

Ṭhapitassa panaññassa, bhūmiyaṃ yassa kassaci.

142.

Akkhuddhīnaṃ dhurassāti, pañca ṭhānāni dīpaye;

Uddhīsu vā gahetvā taṃ, ṭhānā cāveti ce cuto.

143.

Ṭhapitassa hi cakkassa, nābhiyā pana bhūmiyaṃ;

Ekameva siyā ṭhānaṃ, paricchedopi pañcadhā.

144.

Phusitvā yaṃ ṭhitaṃ bhūmiṃ, nemipassena nābhiyā;

Ṭhānāni dve bhavantassa, naṭṭho tesamatikkame.

145.

Disvā yānamanārakkhaṃ, paṭipannaṃ mahāpathe;

Āruhitvā acodetvā, kiṇitvā yāti vaṭṭati.

Yānaṭṭhakathā.

146.

Sīsakkhandhakaṭolamba-vasā bhāro catubbidho;

Tattha sīsagataṃ bhāraṃ, āmasantassa dukkaṭaṃ.

147.

Ito cito ca ghaṃsanto, theyyacittena yo pana;

Sirasmiṃyeva sāreti, tassa thullaccayaṃ siyā.

148.

Khandhaṃ oropite bhāre, tassa pārājikaṃ mataṃ;

Sīsato kesamattampi, mocentopi parājito.

149.

Bhāraṃ pathaviyaṃ kiñci, ṭhapetvā suddhamānaso;

Pacchā taṃ theyyacittena, uddharanto parājito.522

150.

Ettha vuttanayeneva, sesesupi asesato;

Bhāresu matisārena, veditabbo vinicchayo.

Bhāraṭṭhakathā.

151.

Dukkaṭaṃ muninā vuttaṃ, ārāmaṃ abhiyuñjato;

Parājeti paraṃ dhammaṃ, caranto ce parājito.522

152.

Vimatiṃ janayantassa, tassa thullaccayaṃ siyā;

Parajjati sayaṃ dhammaṃ, caranto yopi tassa ca.

153.

Sāmino dhuranikkhepe, ‘‘na dassāmī’’ti cattano;

Pārājikaṃ bhave tassa, sabbesaṃ kūṭasakkhinaṃ.

Ārāmaṭṭhakathā.

154.

Vihāraṃ saṅghikaṃ kiñci, acchinditvāna gaṇhituṃ;

Sabbesaṃ dhuranikkhepā-bhāvatova na sijjhati.

Vihāraṭṭhakathā.

155.

Sīsāni sāliādīnaṃ, nirumbhitvāna gaṇhato;

Asitena ca lāyitvā, chinditvā vā karena ca.

156.

Yasmiṃ bījepi vā vatthu, sīse pūreti muṭṭhiyaṃ;

Bandhanā mocite tasmiṃ, tassa pārājikaṃ bhave.

157.

Acchinno pana daṇḍo vā, taco vā appamattako;

Vīhināḷampi vā dīghaṃ, anikkhantova rakkhati.

158.

Sace so parikappeti, ‘‘madditvā panidaṃ ahaṃ;

Papphoṭetvā ito sāraṃ, gaṇhissāmī’’ti rakkhati.

159.

Maddanuddharaṇe natthi, doso papphoṭanepi vā;

Attano bhājanagataṃ, karontassa parājayo.

160.

Jānaṃ kesaggamattampi, pathaviṃ parasantakaṃ;

Theyyacittena ce khīlaṃ, saṅkāmeti parājayo.

161.

Tañca kho sāmikānaṃ tu, dhuranikkhepane sati;

Anagghā bhūmi nāmesā, tasmā evamudīritaṃ.

162.

Gahetabbā sace hoti, dvīhi khīlehi yā pana;

Ādo thullaccayaṃ tesu, dutiyeva parājayo.

163.

Ñāpetukāmo yo bhikkhu, ‘‘mamedaṃ santaka’’nti ca;

Rajjuṃ vāpi pasāreti, yaṭṭhiṃ pāteti dukkaṭaṃ.

164.

Yehi dvīhi payogehi, attano santakaṃ siyā;

Ādo thullaccayaṃ tesu, dutiye ca parājayo.

Khettaṭṭhakathā.

165.

Khette vuttanayeneva, vatthuṭṭhassa vinicchayo;

Gāmaṭṭhepi ca vattabbaṃ, apubbaṃ natthi kiñcipi.

Vatthuṭṭhagāmaṭṭhakathā.

166.

Tiṇaṃ vā pana paṇṇaṃ vā, lataṃ vā kaṭṭhameva vā;

Bhaṇḍaggheneva kātabbo, gaṇhanto tatthajātakaṃ.

167.

Mahagghe pana rukkhasmiṃ, chinnamattepi nassati;

Tacchetvā ṭhapito rukkho, gahetabbo na kocipi.

168.

Chinditvā ṭhapitaṃ mūle, rukkhamaddhagataṃ pana;

‘‘Chaḍḍito sāmikehī’’ti, gahetuṃ pana vaṭṭati.

169.

Lakkhaṇe challiyonaddhe, na doso koci gaṇhato;

Ajjhāvutthaṃ kataṃ vāpi, vinassantañca gaṇhato.

170.

Yo cārakkhaṭṭhānaṃ patvā, katvā kammaṭṭhānādīni;

Citte cintento vā aññaṃ, bhaṇḍadeyyaṃ hotevassa.

171.

Varāhabyagghacchataracchakādito;

Upaddavā muccitukāmatāya yo;

Tatheva taṃ ṭhānamatikkameti ce;

Na koci doso pana bhaṇḍadeyyakaṃ.

172.

Idamārakkhaṇaṭṭhānaṃ, garukaṃ suṅkaghātato;

Tasmā dukkaṭamuddiṭṭhaṃ, tamanokkamma gacchato.

173.

Etaṃ pariharantassa, theyyacittena satthunā;

Pārājikamanuddiṭṭhaṃ, ākāsenāpi gacchato.

174.

Tasmā ettha visesena, satisampannacetasā;

Appamattena hotabbaṃ, piyasīlena bhikkhunā.

Araññaṭṭhakathā.

175.

Toyadullabhakālasmiṃ, bhājane gopitaṃ jalaṃ;

Āviñjitvā pavesetvā, chiddaṃ katvāpi vā tathā.

176.

Vāpiyaṃ vā taḷāke vā, bhājanaṃ attano pana;

Gaṇhantassa pavesetvā, bhaṇḍagghena viniddise.

177.

Chindato mariyādaṃ tu, adinnādānapubbato;

Bhūtagāmena saddhimpi, dukkaṭaṃ paridīpitaṃ.

178.

Anto ṭhatvā bahi ṭhatvā, chindanto ubhayatthapi;

Bahiantena kātabbo, antoantena majjhato.

Udakakathā.

179.

Vārena sāmaṇerā yaṃ, dantakaṭṭhamaraññato;

Ānetvācariyānampi, āharanti sace pana.

180.

Chinditvā yāva saṅghassa, na niyyādenti te pana;

Ābhataṃ tāva taṃ sabbaṃ, tesameva ca santakaṃ.

181.

Tasmā taṃ theyyacittena, gaṇhantassa ca bhikkhuno;

Garubhaṇḍañca saṅghassa, bhaṇḍagghena parābhavo.

182.

Yadā niyyāditaṃ tehi, tato paṭṭhāya saṅghikaṃ;

Gaṇhantassāpi theyyāya, avahāro na vijjati.

183.

Arakkhattā yathāvuḍḍha-mabhājetabbatopi ca;

Sabbasādhāraṇattā ca, aññaṃ viya na hotidaṃ.

Dantakaṭṭhakathā.

184.

Aggiṃ vā deti satthena, ākoṭeti samantato;

Ākoṭeti visaṃ vāpi, maṇḍūkaṇṭakanāmakaṃ.

185.

Yena vā tena vā rukkho, vinassati ca ḍayhati;

Sabbattha bhikkhuno tassa, bhaṇḍadeyyaṃ pakāsitaṃ.

Vanappatikathā.

186.

Sīsato kaṇṇato vāpi, gīvato hatthatopi vā;

Chinditvā vāpi mocetvā, gaṇhato theyyacetasā.

187.

Hoti mocitamattasmiṃ, sīsādīhi parājayo;

Thullaccayaṃ karontassa, ākaḍḍhanavikaḍḍhanaṃ.

188.

Hatthā anīharitvāva, valayaṃ kaṭakampi vā;

Aggabāhuñca ghaṃsanto, cāreti aparāparaṃ.

189.

Tamākāsagataṃ coro, karoti yadi rakkhati;

Saviññāṇakato mūle, valayaṃva na hotidaṃ.

190.

Nivatthaṃ pana vatthaṃ yo, acchindati parassa ce;

Paropi pana lajjāya, sahasā taṃ na muñcati.

191.

Ākaḍḍhati ca coropi, so paro tāva rakkhati;

Parassa hatthato vatthe, muttamatte parājayo.

192.

Sabhaṇḍahārakaṃ bhaṇḍaṃ, nentassa paṭhame pade;

Thullaccayamatikkante, dutiyeva cuto siyā.

193.

Pātāpeti sace bhaṇḍaṃ, tajjetvā theyyacetano;

Parassa hatthato bhaṇḍe, muttamatte parājayo.

194.

Athāpi parikappetvā, pātāpeti va yo pana;

Tassa pātāpane vuttaṃ, dukkaṭāmasanepi ca.

195.

Phandāpeti yathāvatthuṃ, ṭhānā cāveti ce cuto;

‘‘Tiṭṭha tiṭṭhā’’ti vadato, na doso chaḍḍitepi ca.

196.

Āgantvā theyyacittena, pacchā taṃ gaṇhato siyā;

Pārājikaṃ taduddhāre, sālaye sāmike gate.

197.

Gaṇhato sakasaññāya, gahaṇe pana rakkhati;

Bhaṇḍadeyyaṃ tathā paṃsu-kūlasaññāya gaṇhato.

198.

‘‘Tiṭṭha tiṭṭhā’’ti vutto ca, chaḍḍetvā pana bhaṇḍakaṃ;

Katvāva dhuranikkhepaṃ, bhīto corā palāyati.

199.

Gaṇhato theyyacittena, uddhāre dukkaṭaṃ puna;

Dātabbamāharāpente, adentassa parājayo.

200.

‘‘Kasmā? Tassa payogena, chaḍḍitattā’’ti sādaraṃ;

Mahāaṭṭhakathāyaṃ tu, vuttamaññāsu nāgataṃ.

Haraṇakathā.

201.

Sampajānamusāvādaṃ, ‘‘na gaṇhāmī’’ti bhāsato;

Adinnādānapubbattā, dukkaṭaṃ hoti bhikkhuno.

202.

‘‘Raho mayā panetassa, ṭhapitaṃ kiṃ nu dassati’’;

Iccevaṃ vimatuppāde, tassa thullaccayaṃ siyā.

203.

Tasmiṃ dāne nirussāhe, paro ce nikkhipe dhuraṃ;

Ubhinnaṃ dhuranikkhepe, bhikkhu hoti parājito.

204.

Cittenādātukāmova, ‘‘dassāmī’’ti mukhena ce;

Vadato dhuranikkhepe, sāmino hi parājayo.

Upanidhikathā.

205.

Suṅkaghātassa antova, ṭhatvā pāteti ce bahi;

Dhuvaṃ patati ce hatthā, muttamatte parājayo.

206.

Taṃ rukkhe khāṇuke vāpi, hutvā paṭihataṃ puna;

Vātukkhittampi vā anto, sace patati rakkhati.

207.

Patitvā bhūmiyaṃ pacchā, vaṭṭantaṃ pana bhaṇḍakaṃ;

Sace pavisatyantova, tassa pārājikaṃ siyā.

208.

Ṭhatvā ṭhatvā pavaṭṭantaṃ, paviṭṭhaṃ ce parājayo;

Atiṭṭhamānaṃ vaṭṭitvā, paviṭṭhaṃ pana rakkhati.

209.

Iti vuttaṃ daḷhaṃ katvā, kurundaṭṭhakathādisu;

Sārato taṃ gahetabbaṃ, yuttaṃ viya ca dissati.

210.

Sayaṃ vā yadi vaṭṭeti, vaṭṭāpeti parena vā;

Aṭṭhatvā vaṭṭamānaṃ taṃ, gataṃ nāsakaraṃ siyā.

211.

Ṭhatvā ṭhatvā sace anto, bahi gacchati rakkhati;

Ṭhapite suddhacittena, sayaṃ vaṭṭati vaṭṭati.

212.

Gacchante pana yāne vā, gaje vā taṃ ṭhapeti ce;

Bahi nīharaṇatthāya, nāvahāropi nīhaṭe.

213.

Ṭhapite ṭhitayāne vā, payogena vinā gate;

Satipi theyyacittasmiṃ, avahāro na vijjati.

214.

Sace pājeti taṃ yānaṃ, ṭhapetvā yānake maṇiṃ;

Siyā pārājikaṃ tassa, sīmātikkamane pana.

215.

Suṅkaṭṭhāne mataṃ suṅkaṃ, gantuṃ datvāva vaṭṭati;

Seso idha kathāmaggo, araññaṭṭhakathāsamo.

Suṅkaghātakathā.

216.

Antojātaṃ dhanakkītaṃ, dinnaṃ vā pana kenaci;

Dāsaṃ karamarānītaṃ, harantassa parājayo.

217.

Bhujissaṃ vā harantassa, mānusaṃ mātarāpi vā;

Pitarāṭhapitaṃ vāpi, avahāro na vijjati.

218.

Taṃ palāpetukāmova, ukkhipitvā bhujehi vā;

Taṃ ṭhitaṭṭhānato kiñci, saṅkāmeti parājayo.

219.

Tajjetvā padasā dāsaṃ, nentassa padavārato;

Honti āpattiyo vuttā, tassa thullaccayādayo.

220.

Hatthādīsu gahetvā taṃ, kaḍḍhatopi parājayo;

‘‘Gaccha yāhi palāyā’’ti, vadatopi ayaṃ nayo.

221.

Vegasāva palāyantaṃ, ‘‘palāyā’’ti ca bhāsato;

Hoti pārājikenassa, anāpatti hi bhikkhuno.

222.

Saṇikaṃ pana gacchantaṃ, sace vadati sopi ca;

Sīghaṃ gacchati ce tassa, vacanena parājayo.

223.

Palāyitvā sace aññaṃ, gāmaṃ vā nigamampi vā;

Gataṃ disvā tato tañce, palāpeti parājayo.

Pāṇakathā.

224.

Theyyā sappakaraṇḍaṃ ce, parāmasati dukkaṭaṃ;

Phandāpeti yathāvatthuṃ, ṭhānato cāvane cuto.

225.

Ugghāṭetvā karaṇḍaṃ tu, sappamuddharato pana;

Karaṇḍatalato mutte, naṅguṭṭhe tu parājayo.

226.

Ghaṃsitvā kaḍḍhato sappaṃ, naṅguṭṭhe mukhavaṭṭito;

Tassa sappakaraṇḍassa, muttamatte parājayo.

227.

Karaṇḍaṃ vivaritvā ce, pakkosantassa nāmato;

So nikkhamati ce sappo, tassa pārājikaṃ siyā.

228.

Tathā katvā tu maṇḍūka-mūsikānaṃ ravampi vā;

Pakkosantassa nāmena, nikkhantepi parājayo.

229.

Mukhaṃ avivaritvāva, karontassevameva ca;

Yena kenaci nikkhante, sappe pārājikaṃ siyā.

230.

Mukhe vivarite sappo, sayameva palāyati;

Na pakkosati ce tassa, bhaṇḍadeyyamudīritaṃ.

Apadakathā.

231.

Theyyacittena yo hatthiṃ, karotāmasanādayo;

Honti āpattiyo tassa, tividhā dukkaṭādayo.

232.

Sālāyaṃ ṭhitahatthissa, antovatthaṅgaṇesupi;

Ṭhānaṃ sālā ca vatthu ca, aṅgaṇaṃ sakalaṃ siyā.

233.

Abaddhassa hi baddhassa, ṭhitaṭṭhānañca bandhanaṃ;

Tasmā tesaṃ vasā hatthiṃ, harato kāraye budho.

234.

Nagarassa bahiddhā tu, ṭhitassa pana hatthino;

Ṭhitaṭṭhānaṃ bhave ṭhānaṃ, padavārena kāraye.

235.

Nipannassa gajassekaṃ, ṭhānaṃ taṃ uṭṭhapeti ce;

Tasmiṃ uṭṭhitamatte tu, tassa pārājikaṃ siyā.

236.

Eseva ca nayo ñeyyo, turaṅgamahisādisu;

Natthi kiñcipi vattabbaṃ, dvipadepi bahuppade.

Catuppadakathā.

237.

Paresanti vijānitvā, paresaṃ santakaṃ dhanaṃ;

Garukaṃ theyyacittena, ṭhānā cāveti ce cuto.

238.

Anāpatti sasaññissa, tiracchānapariggahe;

Tāvakālikavissāsa-ggāhe petapariggahe.

239.

Yo panettha ca vattabbo, pāḷimuttavinicchayo;

Taṃ mayaṃ paratoyeva, bhaṇissāma pakiṇṇake.

240.

Parājitānekamalena vuttaṃ;

Pārājikaṃ yaṃ dutiyaṃ jinena;

Vutto samāsena mayassa cattho;

Vattuṃ asesena hi ko samattho.

Iti vinayavinicchaye dutiyapārājikakathā niṭṭhitā.

Tatiyapārājikakathā

241.

Manussajātiṃ jānanto, jīvitā yo viyojaye;

Nikkhipeyyassa satthaṃ vā, vadeyya maraṇe guṇaṃ.

242.

Deseyya maraṇūpāyaṃ, hotāyampi parājito;

Asandheyyova so ñeyyo, dvedhā bhinnasilā viya.

243.

Vuttā pāṇātipātassa, payogā cha mahesinā;

Sāhatthiko tathāṇatti-nissaggithāvarādayo.

244.

Tattha kāyena vā kāya-paṭibaddhena vā sayaṃ;

Mārentassa paraṃ ghāto, ayaṃ sāhatthiko mato.

245.

‘‘Evaṃ tvaṃ paharitvā taṃ, mārehī’’ti ca bhikkhuno;

Parassāṇāpanaṃ nāma, ayamāṇattiko nayo.

246.

Dūraṃ māretukāmassa, usuādinipātanaṃ;

Kāyena paṭibaddhena, ayaṃ nissaggiyo vidhi.

247.

Asañcārimupāyena, māraṇatthaṃ parassa ca;

Opātādividhānaṃ tu, payogo thāvaro ayaṃ.

248.

Paraṃ māretukāmassa, vijjāya jappanaṃ pana;

Ayaṃ vijjāmayo nāma, payogo pañcamo mato.

249.

Samatthā māraṇe yā ca, iddhi kammavipākajā;

Ayamiddhimayo nāma, payogo samudīrito.

250.

Ekeko duvidho tattha, hotīti paridīpito;

Uddesopi anuddeso, bhedo tesamayaṃ pana.

251.

Bahusvapi yamuddissa, pahāraṃ deti ce pana;

Maraṇena ca tasseva, kammunā tena bajjhati.

252.

Anuddissa pahārepi, yassa kassaci dehino;

Pahārappaccayā tassa, maraṇaṃ ce parājayo.

253.

Mate pahaṭamatte vā, pacchā mubhayathāpi ca;

Hantā pahaṭamattasmiṃ, kammunā tena bajjhati.

254.

Evaṃ sāhatthiko ñeyyo, tathā āṇattikopi ca;

Ettāvatā samāsena, dve payogā hi dassitā.

255.

Vatthu kālo ca deso ca, satthañca iriyāpatho;

Karaṇassa visesoti, cha āṇattiniyāmakā.

256.

Māretabbo hi yo tattha, so ‘‘vatthū’’ti pavuccati;

Pubbaṇhādi siyā kālo, sattānaṃ yobbanādi ca.

257.

Deso gāmādi viññeyyo, satthaṃ taṃ sattamāraṇaṃ;

Māretabbassa sattassa, nisajjādiriyāpatho.

258.

Vijjhanaṃ bhedanañcāpi, chedanaṃ tāḷanampi vā;

Evamādividhoneko, viseso karaṇassa tu.

259.

‘‘Yaṃ mārehī’’ti āṇatto, aññaṃ māreti ce tato;

‘‘Purato paharitvāna, mārehī’’ti ca bhāsito.

260.

Pacchato passato vāpi, paharitvāna mārite;

Vatthāṇatti visaṅketā, mūlaṭṭho pana muccati.

261.

Vatthuṃ taṃ avirajjhitvā, yathāṇattiñca mārite;

Ubhayesaṃ yathākālaṃ, kammabaddho udīrito.

262.

Āṇatto ‘‘ajja pubbaṇhe, mārehī’’ti ca yo pana;

So ce māreti sāyanhe, mūlaṭṭho parimuccati.

263.

Āṇattasseva so vutto;

Kammabaddho mahesinā;

Kālassa hi visaṅketā;

Doso nāṇāpakassa so.

264.

‘‘Ajja mārehi pubbaṇhe, svevā’’ti aniyāmite;

Yadā kadāci pubbaṇhe, visaṅketo na mārite.

265.

Eteneva upāyena, kālabhedesu sabbaso;

Saṅketo ca visaṅketo, veditabbo vibhāvinā.

266.

‘‘Imaṃ gāme ṭhitaṃ veriṃ, mārehī’’ti ca bhāsito;

Sace so pana māreti, ṭhitaṃ taṃ yattha katthaci.

267.

Natthi tassa visaṅketo, ubho bajjhanti kammunā;

‘‘Gāmeyevā’’ti āṇatto, vane vā sāvadhāraṇaṃ.

268.

‘‘Vaneyevā’’ti vā vutto, gāme māreti cepi vā;

Visaṅketo viññātabbo, mūlaṭṭho parimuccati.

269.

Eteneva upāyena, sabbadesesu bhedato;

Saṅketo ca visaṅketo, veditabbova viññunā.

270.

‘‘Satthena pana mārehi, āṇatto’’ti ca kenaci;

Yena kenaci satthena, visaṅketo na mārite.

271.

‘‘Iminā vāsinā hī’’ti, vutto aññena vāsinā;

‘‘Imassāsissa vāpi tvaṃ, dhārāyetāya māraya’’.

272.

Iti vutto sace veriṃ, dhārāya itarāya vā;

Tharunā vāpi tuṇḍena, visaṅketova mārite.

273.

Eteneva upāyena, sabbāvudhakajātisu;

Saṅketo ca visaṅketo, veditabbo visesato.

274.

‘‘Gacchantamenaṃ mārehi’’, iti vutto parena so;

Māreti naṃ nisinnaṃ ce, visaṅketo na vijjati.

275.

‘‘Nisinnaṃyeva mārehi’’, ‘‘gacchantaṃyeva vā’’ti ca;

Vutto māreti gacchantaṃ, nisinnaṃ vā yathākkamaṃ.

276.

Visaṅketanti ñātabbaṃ, bhikkhunā vinayaññunā;

Eseva ca nayo ñeyyo, sabbiriyāpathesu ca.

277.

‘‘Mārehī’’ti ca vijjhitvā, āṇatto hi parena so;

Vijjhitvāva tamāreti, visaṅketo na vijjati.

278.

‘‘Mārehī’’ti ca vijjhitvā, āṇatto hi parena so;

Chinditvā yadi māreti, visaṅketova hoti so.

279.

Eteneva upāyena, sabbesu karaṇesupi;

Saṅkete ca visaṅkete, veditabbo vinicchayo.

280.

Dīghaṃ rassaṃ kisaṃ thūlaṃ, kāḷaṃ odātameva vā;

Āṇatto aniyāmetvā, mārehīti ca kenaci.

281.

Sopi yaṃ kiñci āṇatto, sace māreti tādisaṃ;

Natthi tattha visaṅketo, ubhinnampi parājayo.

282.

Manussaṃ kiñci uddissa, sace khaṇativāṭakaṃ;

Khaṇantassa ca opātaṃ, hoti āpatti dukkaṭaṃ.

283.

Dukkhassuppattiyā tattha, tassa thullaccayaṃ siyā;

Patitvā ca mate tasmiṃ, tassa pārājikaṃ bhave.

284.

Nipatitvā panaññasmiṃ, mate doso na vijjati;

Anuddissakamopāto, khato hoti sace pana.

285.

‘‘Patitvā ettha yo koci, maratū’’ti hi yattakā;

Maranti nipatitvā ce, dosā hontissa tattakā.

286.

Ānantariyavatthusmiṃ, ānantariyakaṃ vade;

Tathā thullaccayādīnaṃ, honti thullaccayādayo.

287.

Patitvā gabbhinī tasmiṃ, sagabbhā ce marissati;

Honti pāṇātipātā dve, ekovekekadhaṃsane.

288.

Anubandhettha corehi, patitvā ce marissati;

Opātakhaṇakasseva, hoti pārājikaṃ kira.

289.

Verino tattha pātetvā, sace mārenti verino;

Patitaṃ tattha mārenti, nīharitvā sace bahi.

290.

Nibbattitvā hi opāte, matā ce opapātikā;

Asakkontā ca nikkhantuṃ, sabbattha ca parājayo.

291.

Yakkhādayo panuddissa, khaṇane dukkhasambhave;

Dukkaṭaṃ maraṇe vatthu-vasā thullaccayādayo.

292.

Manusseyeva uddissa, khate opātake pana;

Anāpatti patitvā hi, yakkhādīsu matesupi.

293.

Tathā yakkhādayo pāṇe, khate uddissa bhikkhunā;

Nipatitvā marantesu, manussesupyayaṃ nayo.

294.

‘‘Pāṇino ettha bajjhitvā, marantū’’ti anuddisaṃ;

Pāsaṃ oḍḍeti yo tattha, sace bajjhanti pāṇino.

295.

Hatthato muttamattasmiṃ, tassa pārājikaṃ siyā;

Ānantariyavatthusmiṃ, ānantariyameva ca.

296.

Uddissa hi kate pāse, yaṃ panuddissa oḍḍito;

Bandhanesu tadaññesaṃ, anāpatti pakāsitā.

297.

Mūlena vā mudhā vāpi, dinne pāse parassa hi;

Mūlaṭṭhasseva hotīti, kammabaddho niyāmito.

298.

Yena laddho sace lopi, pāsamuggaḷitampi vā;

Thiraṃ vāpi karotevaṃ, ubhinnaṃ kammabandhanaṃ.

299.

Yo pāsaṃ uggaḷāpetvā, yāti pāpabhayā sace;

Taṃ disvā puna aññopi, saṇṭhapeti hi tattha ca.

300.

Baddhā baddhā maranti ce, mūlaṭṭho na ca muccati;

Ṭhapetvā gahitaṭṭhāne, pāsayaṭṭhiṃ vimuccati.

301.

Gopetvāpi na mokkho hi, pāsayaṭṭhiṃ sayaṃkataṃ;

Tamañño puna gaṇhitvā, saṇṭhapeti sace pana.

302.

Tappaccayā marantesu, mūlaṭṭho na ca muccati;

Nāsetvā sabbaso vā taṃ, jhāpetvā vā vimuccati.

303.

Ropentassa ca sūlaṃ vā, sajjentassa adūhalaṃ;

Opātena ca pāsena, sadisova vinicchayo.

304.

Anāpatti asañcicca, ajānantassa bhikkhuno;

Tathāmaraṇacittassa, matepyummattakādino.

305.

Manussapāṇimhi ca pāṇasaññitā;

Sacassa cittaṃ maraṇūpasaṃhitaṃ;

Upakkamo tena ca tassa nāso;

Pañcettha aṅgāni manussaghāte.

Iti vinayavinicchaye tatiyapārājikakathā niṭṭhitā.

Catutthapārājikakathā

306.

Asantamattassitameva katvā;

Bhavaṃ adhiṭṭhāya ca vattamānaṃ;

Aññāpadesañca vinādhimānaṃ;

Jhānādibhedaṃ samudācareyya.

307.

Kāyena vācāyapi vā tadatthe;

Ñāteva viññattipathe abhabbo;

Yatheva tālo pana matthakasmiṃ;

Chinno abhabbo puna ruḷhibhāve.

308.

Asantamevattani yo parassa;

Dīpeti jhānādimanantaraṃ so;

Jānāti ce hoti cuto hi no ce;

Jānāti thullaccayamassa hoti.

309.

‘‘Yo te vihāre vasatīdha bhikkhu;

So jhānalābhī’’ti ca dīpite ce;

Jānāti thullaccayamassa no ce;

Jānāti taṃ dukkaṭameva hoti.

310.

Asantamevattani dhammametaṃ;

Atthīti katvā vadatodhimānā;

Vutto anāpattinayo panevaṃ;

Avattukāmassa tathādikassa.

311.

Pāpicchatā tassa asantabhāvo;

Ārocanañceva manussakassa;

Naññāpadesena tadeva ñāṇaṃ;

Pañcettha aṅgāni vadanti dhīrā.

312.

Paṭhame dutiye cante, pariyāyo na vijjati;

Dutiye tatiyeyeva, āṇatti na panetare.

313.

Ādi mekasamuṭṭhānaṃ, duvaṅgaṃ kāyacittato;

Sesā ca tisamuṭṭhānā, tesamaṅgāni satta tu.

314.

Sukhopekkhāyutaṃ ādi, tatiyaṃ dukkhavedanaṃ;

Dutiyañca catutthañca, tivedanamudīritaṃ.

315.

Paṭhamassaṭṭha cittāni, tatiyassa duve pana;

Dutiyassa catutthassa, dasa cittāni labbhare.

316.

Tasmā sacittakaṃ vuttaṃ, sabbametaṃ catubbidhaṃ;

Kriyā saññāvimokkhañca, lokavajjanti dīpitaṃ.

317.

Idamāpattiyaṃyeva, vidhānaṃ pana yujjati;

Tasmā āpattiyaṃyeva, gahetabbaṃ vibhāvinā.

318.

Mudupiṭṭhi ca lambī ca, mukhaggāhī nisīdako;

Pārājikā ime tesaṃ, cattāro anulomikā.

319.

Bhikkhunīnañca cattāri, vibbhantā bhikkhunī sayaṃ;

Tathā ekādasābhabbā, sabbete catuvīsati.

320.

Ime pārājikā vuttā, catuvīsati puggalā;

Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.

321.

Paṇḍako ca tiracchāno, ubhatobyañjanopi ca;

Tayo vatthuvipannā hi, ahetupaṭisandhikā.

322.

Pañcānantarikā theyya-saṃvāsopi ca dūsako;

Titthipakkantako ceti, kriyānaṭṭhā panaṭṭha te.

323.

Vinicchayo yo pana sārabhūto;

Pārājikānaṃ kathito mayāyaṃ;

Tassānusārena budhena ñātuṃ;

Sakkā hi sesopi asesatova.

324.

Piṭake paṭubhāvakare parame;

Vinaye vividhehi nayehi yute;

Paramatthanayaṃ abhipatthayatā;

Pariyāpuṇitabbamayaṃ satataṃ.

Iti vinayavinicchaye catutthapārājikakathā niṭṭhitā.

Saṅghādisesakathā

325.

Mocetukāmatācittaṃ, vāyāmo sukkamocanaṃ;

Aññatra supinantena, hoti saṅghādisesatā.

326.

Parenupakkamāpetvā, aṅgajātaṃ panattano;

Sukkaṃ yadi vimoceti, garukaṃ tassa niddise.

327.

Sañciccupakkamantassa, aṅgajātaṃ panattano;

Thullaccayaṃ samuddiṭṭhaṃ, sace sukkaṃ na muccati.

328.

Sañciccupakkamantassa , ākāse kampanenapi;

Hoti thullaccayaṃ tassa, yadi sukkaṃ na muccati.

329.

Vatthiṃ kīḷāya pūretvā, passāvetuṃ na vaṭṭati;

Nimittaṃ pana hatthena, kīḷāpentassa dukkaṭaṃ.

330.

Tissannaṃ pana itthīnaṃ, nimittaṃ rattacetasā;

Purato pacchato vāpi, olokentassa dukkaṭaṃ.

331.

Ekenekaṃ payogena, divasampi ca passato;

Nāpattiyā bhave aṅgaṃ, ummīlananimīlanaṃ.

332.

Amocanādhippāyassa, anupakkamatopi ca;

Supinantena muttasmiṃ, anāpatti pakāsitā.

Sukkavisaṭṭhikathā.

333.

Āmasanto manussitthiṃ, kāyasaṃsaggarāgato;

‘‘Manussitthī’’ti saññāya, hoti saṅghādisesiko.

334.

Lomenantamaso lomaṃ, phusantassāpi itthiyā;

Kāyasaṃsaggarāgena, hoti āpatti bhikkhuno.

335.

Itthiyā yadi samphuṭṭho, phassaṃ sevanacetano;

Vāyamitvādhivāseti, hoti saṅghādisesatā.

336.

Ekena pana hatthena, gahetvā dutiyena vā;

Tattha tattha phusantassa, ekāvāpatti dīpitā.

337.

Aggahetvā phusantassa, yāva pādañca sīsato;

Kāyā hatthamamocetvā, ekāva divasampi ca.

338.

Aṅgulīnaṃ tu pañcannaṃ, gahaṇe ekato pana;

Ekāyeva siyāpatti, na hi koṭṭhāsato siyā.

339.

Nānitthīnaṃ sace pañca, gaṇhātyaṅguliyo pana;

Ekato pañca saṅghādi-sesā hontissa bhikkhuno.

340.

Itthiyā vimatissāpi, paṇḍakādikasaññino;

Kāyena itthiyā kāya-sambaddhaṃ phusatopi vā.

341.

Paṇḍake yakkhipetīsu, tassa thullaccayaṃ siyā;

Dukkaṭaṃ kāyasaṃsagge, tiracchānagatitthiyā.

342.

Bhikkhuno paṭibaddhena, kāyena pana itthiyā;

Kāyena paṭibaddhañca, phusantassapi dukkaṭaṃ.

343.

Itthīnaṃ itthirūpañca, dārulohamayādikaṃ;

Tāsaṃ vatthamalaṅkāraṃ, āmasantassa dukkaṭaṃ.

344.

Tatthajātaphalaṃ khajjaṃ, muggādiṃ tatthajātakaṃ;

Dhaññāni pana sabbāni, āmasantassa dukkaṭaṃ.

345.

Sabbaṃ dhamanasaṅkhādiṃ, pañcaṅgaturiyampi ca;

Ratanāni ca sabbāni, āmasantassa dukkaṭaṃ.

346.

Sabbamāvudhabhaṇḍañca, jiyā ca dhanudaṇḍako;

Anāmāsamidaṃ sabbaṃ, jālañca saravāraṇaṃ.

347.

Suvaṇṇapaṭibimbādi, cetiyaṃ ārakūṭakaṃ;

Anāmāsanti niddiṭṭhaṃ, kurundaṭṭhakathāya hi.

348.

Sabbaṃ onahituṃ vāpi, onahāpetumeva vā;

Vādāpetuñca vādetuṃ, vāditaṃ na ca vaṭṭati.

349.

‘‘Karissāmupahāra’’nti, vuttena pana bhikkhunā;

Pūjā buddhassa kātabbā, vattabbāti ca viññunā.

350.

Sayaṃ phusiyamānassa, itthiyā pana dhuttiyā;

Avāyamitvā kāyena, phassaṃ paṭivijānato.

351.

Anāpatti asañcicca, ajānantassa bhikkhuno;

Mokkhādhippāyino ceva, tathā ummattakādino.

352.

Paṭhamena samānāva, samuṭṭhānādayo pana;

Kāyasaṃsaggarāgassa, tathā sukkavisaṭṭhiyā.

Kāyasaṃsaggakathā.

353.

Duṭṭhullavācassādena, itthiyā itthisaññino;

Dvinnañca pana maggānaṃ, vaṇṇāvaṇṇavasena ca.

354.

Methunayācanādīhi , obhāsantassa bhikkhuno;

Viññuṃ antamaso hattha-muddāyapi garuṃ siyā.

355.

‘‘Sikharaṇīsi , sambhinnā, ubhatobyañjanā’’ti ca;

Akkosavacanenāpi, garukaṃ tu suṇantiyā.

356.

Punappunobhāsantassa, ekavācāya vā bahū;

Gaṇanāya ca vācānaṃ, itthīnaṃ garukā siyuṃ.

357.

Sā ce nappaṭijānāti, tassa thullaccayaṃ siyā;

Ādissa bhaṇane cāpi, ubbhajāṇumadhakkhakaṃ.

358.

Ubbhakkhakamadhojāṇu-maṇḍalaṃ pana uddisaṃ;

Vaṇṇādibhaṇane kāya-paṭibaddhe ca dukkaṭaṃ.

359.

Thullaccayaṃ bhave tassa, paṇḍake yakkhipetisu;

Adhakkhakobbhajāṇumhi, dukkaṭaṃ paṇḍakādisu.

360.

Ubbhakkhakamadhojāṇu-maṇḍalepi ayaṃ nayo;

Sabbattha dukkaṭaṃ vuttaṃ, tiracchānagatitthiyā.

361.

Atthadhammapurekkhāraṃ, katvā obhāsatopi ca;

Vadatopi anāpatti, purakkhatvānusāsaniṃ.

362.

Tathā ummattakādīnaṃ, samuṭṭhānādayo nayā;

Adinnādānatulyāva, vedanettha dvidhā matā.

Duṭṭhullavācākathā.

363.

Vaṇṇaṃ panattano kāma-pāricariyāya bhāsato;

Tasmiṃyeva khaṇe sā ce, jānāti garukaṃ siyā.

364.

No ce jānāti sā yakkhi-petidevīsu paṇḍake;

Hoti thullaccayaṃ tassa, sese āpatti dukkaṭaṃ.

365.

Cīvarādīhi aññehi, vatthukāmehi attano;

Natthi doso bhaṇantassa, pāricariyāya vaṇṇanaṃ.

366.

Itthisaññā manussitthī, pāricariyāya rāgitā;

Obhāso tena rāgena, khaṇe tasmiṃ vijānanaṃ.

367.

Pañcaṅgāni imānettha, veditabbāni viññunā;

Samuṭṭhānādayopyassa, anantarasamā matā.

Attakāmapāricariyakathā.

368.

Paṭiggaṇhāti sandesaṃ, purisassitthiyāpi vā;

Vīmaṃsati garu hoti, paccāharati ce pana.

369.

‘‘Yassā hi santikaṃ gantvā, ārocehī’’ti pesito;

Tamadisvā tadaññassa, avassārocakassa so.

370.

‘‘Ārocehī’’ti vatvā taṃ, paccāharati ce pana;

Bhikkhu saṅghādisesamhā, sañcarittā na muccati.

371.

‘‘Mātarā rakkhitaṃ itthiṃ, gaccha brūhī’’ti pesito;

Piturakkhitamaññaṃ vā, visaṅketova bhāsato.

372.

Paṭiggaṇhanatādīhi, tīhi aṅgehi saṃyute;

Sañcaritte samāpanne, garukāpattimādise.

373.

Dvīhi thullaccayaṃ vuttaṃ, paṇḍakādīsu tīhipi;

Ekeneva ca sabbattha, hoti āpatti dukkaṭaṃ.

374.

Cetiyassa ca saṅghassa, gilānassa ca bhikkhuno;

Gacchato pana kiccena, anāpatti pakāsitā.

375.

Manussattaṃ tathā tassā, nanālaṃvacanīyatā;

Paṭiggaṇhanatādīnaṃ, vasā pañcaṅgikaṃ mataṃ.

376.

Idañhi chasamuṭṭhānaṃ, acittakamudīritaṃ;

Alaṃvacanīyattaṃ vā, paṇṇattiṃ vā ajānato.

377.

Gahetvā sāsanaṃ kāya-vikārenūpagamma taṃ;

Vīmaṃsitvā harantassa, garukaṃ kāyato siyā.

378.

Sutvā yathānisinnova, vacanaṃ itthiyā puna;

Taṃ tatthevāgatasseva, ārocentassa vācato.

379.

Ajānantassa paṇṇattiṃ, kāyavācāhi taṃ vidhiṃ;

Karoto harato vāpi, garukaṃ kāyavācato.

380.

Jānitvāpi karontassa, garukāpattiyo tathā;

Sacittakehi tīheva, samuṭṭhānehi jāyare.

Sañcarittakathā.

381.

Sayaṃyācitakeheva, kuṭikaṃ appamāṇikaṃ;

Attuddesaṃ karontassa, tathādesitavatthukaṃ.

382.

Honti saṅghādisesā dve, sārambhādīsu dukkaṭaṃ;

Sace ekavipannā sā, garukaṃ ekakaṃ siyā.

383.

Purisaṃ yācituṃ kamma-sahāyatthāya vaṭṭati;

Mūlacchejjavaseneva, yācamānassa dukkaṭaṃ.

384.

Avajjaṃ hatthakammampi, yācituṃ pana vaṭṭati;

Hatthakammampi nāmetaṃ, kiñci vatthu na hoti hi.

385.

Goṇamāyācamānassa, ṭhapetvā ñātakādike;

Dukkaṭaṃ tassa niddiṭṭhaṃ, mūlacchejjena tesupi.

386.

‘‘Goṇaṃ demā’’ti vuttepi, gahetuṃ na ca vaṭṭati;

Sakaṭaṃ dārubhaṇḍattā, gahetuṃ pana vaṭṭati.

387.

Vāsipharasukuddāla-kuṭhārādīsvayaṃ nayo;

Anajjhāvutthakaṃ sabbaṃ, harāpetumpi vaṭṭati.

388.

Valliādimhi sabbasmiṃ, garubhaṇḍappahonake;

Paresaṃ santakeyeva, hoti āpatti dukkaṭaṃ.

389.

Paccayesu hi tīsveva, viññatti na ca vaṭṭati;

Tatiye parikathobhāsa-nimittāni ca labbhare.

390.

‘‘Adesite ca vatthusmiṃ, pamāṇenādhikaṃ kuṭiṃ;

Karissāmī’’ti cintetvā, araññaṃ gacchatopi ca.

391.

Pharasuṃ vāpi vāsiṃ vā, nisentassāpi dukkaṭaṃ;

Chindato dukkaṭaṃ rukkhaṃ, tassa pācittiyā saha.

392.

Evaṃ pubbapayogasmiṃ, kuṭikārakabhikkhuno;

Yathāpayogamāpattiṃ, vinayaññū viniddise.

393.

pana dvīhi piṇḍehi, niṭṭhānaṃ tu gamissati;

Hoti thullaccayaṃ tesu, paṭhame dutiye garu.

394.

Anāpatti sacaññassa, deti vippakataṃ kuṭiṃ;

Tathā bhūmiṃ samaṃ katvā, bhindatopi ca taṃ kuṭiṃ.

395.

Guhaṃ leṇaṃ karontassa, tiṇapaṇṇacchadampi vā;

Vāsāgāraṃ ṭhapetvāna, aññassatthāya vā tathā.

396.

Desāpetvāva bhikkhūhi, vatthuṃ pana ca bhikkhuno;

Kriyatova samuṭṭhāti, karoto appamāṇikaṃ.

397.

Adesetvā karontassa, taṃ kriyākriyato siyā;

Samuṭṭhānādayo sesā, sañcarittasamā matā.

Kuṭikārasikkhāpadakathā.

398.

Adesetvā sace vatthuṃ, yo kareyya mahallakaṃ;

Vihāraṃ attavāsatthaṃ, garukaṃ tassa niddise.

399.

Pamāṇātikkamenāpi , doso natthi mahallake;

Tasmā kriyasamuṭṭhānā-bhāvaṃ samupalakkhaye.

400.

Pamāṇaniyamābhāvā, ekasaṅghādisesatā;

Samuṭṭhānādikaṃ sesaṃ, anantarasamaṃ mataṃ.

Mahallakakathā.

401.

Pārājikāni vuttāni, catuvīsati satthunā;

Bhikkhuno anurūpāni, tesu ekūnavīsati.

402.

Amūlakena codeti, hutvā cāvanacetano;

Suddhaṃ vā yadi vāsuddhaṃ, tesu aññatarena yo.

403.

Garukaṃ tassa āpattiṃ, katokāsamhi niddise;

Tatheva akatokāse, dukkaṭāpattiyā saha.

404.

‘‘Koṇṭhosi ca nigaṇṭhosi;

Sāmaṇerosi tāpaso;

Gahaṭṭhosi tathā jeṭṭha-;

Bbatikosi upāsako.

405.

Dussīlo pāpadhammosi, antopūti avassuto’’;

Iccevampi vadantassa, garukaṃ tassa niddise.

406.

Sammukhā hatthamuddāya, codentassapi taṅkhaṇe;

Taṃ ce paro vijānāti, hoti āpatti bhikkhuno.

407.

Garukaṃ sammukhe ṭhatvā, codāpentassa kenaci;

Tassa vācāya vācāya, codāpentassa niddise.

408.

Atha sopi ‘‘mayā diṭṭhaṃ, sutaṃ vā’’ti ca bhāsati;

Tesaṃ dvinnampi saṅghādi-seso hoti na saṃsayo.

409.

Dūtaṃ vā pana pesetvā, paṇṇaṃ vā pana sāsanaṃ;

Codāpentassa āpatti, na hotīti pakāsitā.

410.

Tathā saṅghādisesehi, vutte cāvanasaññino;

Hoti pācittiyāpatti, sesāpattīhi dukkaṭaṃ.

411.

Akkosanādhippāyassa, akatokāsamattanā;

Saha pācittiyenassa, vadantassa ca dukkaṭaṃ.

412.

Asammukhā vadantassa, āpattīhipi sattahi;

Tathā kammaṃ karontassa, hoti āpatti dukkaṭaṃ.

413.

Na dosummattakādīnaṃ, hoti pañcaṅgasaṃyutaṃ;

Upasampannatā tasmiṃ, puggale suddhasaññitā.

414.

Pārājikena codeti, yena tassa amūlatā;

Sammukhā codanā ceva, tassa cāvanasaññino.

415.

Taṅkhaṇe jānanañceva, pañcaṅgāni bhavanti hi;

Idaṃ tu tisamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Duṭṭhadosakathā.

416.

Lesamattamupādāya, bhikkhumantimavatthunā;

Codeyya garukāpatti, sace cāvanacetano.

417.

Codeti vā tathāsaññī, codāpeti parena vā;

Anāpatti siyā seso, anantarasamo mato.

Dutiyaduṭṭhadosakathā.

418.

Samaggassa ca saṅghassa, bhedatthaṃ vāyameyya yo;

Bhedahetuṃ gahetvā vā, tiṭṭheyya paridīpayaṃ.

419.

So hi bhikkhūhi vattabbo, ‘‘bhedatthaṃ mā parakkama’’;

Iti ‘‘saṅghassa mā tiṭṭha, gahetvā bhedakāraṇaṃ’’.

420.

Vuccamāno hi teheva, nissajjeyya na ceva yaṃ;

Samanubhāsitabbo taṃ, accajaṃ garukaṃ phuse.

421.

Parakkamantaṃ saṅghassa, bhikkhuṃ bhedāya bhikkhuno;

Disvā sutvā hi ñatvā vā, avadantassa dukkaṭaṃ.

422.

Gantvā ca pana vattabbo, addhayojanatādikaṃ;

Dūrampi pana gantabbaṃ, sace sakkoti tāvade.

423.

Tikkhattuṃ pana vuttassa, apariccajatopi taṃ;

Dūtaṃ vā pana paṇṇaṃ vā, pesatopi ca dukkaṭaṃ.

424.

Ñattiyā pariyosāne, dukkaṭaṃ paridīpitaṃ;

Kammavācāhi ca dvīhi, hoti thullaccayaṃ dvayaṃ.

425.

Yya-kāre pana sampatte, garukeyeva tiṭṭhati;

Passambhanti hi tissopi, bhikkhuno dukkaṭādayo.

426.

Akate pana kammasmiṃ, apariccajatopi ca;

Tassa saṅghādisesena, anāpatti pakāsitā.

427.

Ñattito pana pubbe vā, pacchā vā taṅkhaṇepi vā;

Asampatte yya-kārasmiṃ, paṭinissajjatopi ca.

428.

Paṭinissajjato vāpi, taṃ vā samanubhāsato;

Tathevummattakādīnaṃ, anāpatti pakāsitā.

429.

Yañhi bhikkhumanuddissa, macchamaṃsaṃ kataṃ bhave;

Yasmiñca nibbematiko, taṃ sabbaṃ tassa vaṭṭati.

430.

Samuddissa kataṃ ñatvā, bhuñjantasseva dukkaṭaṃ;

Tathā akappiyaṃ maṃsaṃ, ajānitvāpi khādato.

431.

Hatthussacchamanussānaṃ , ahikukkuradīpinaṃ;

Sīhabyagghataracchānaṃ, maṃsaṃ hoti akappiyaṃ.

432.

Thullaccayaṃ manussānaṃ, maṃse sesesu dukkaṭaṃ;

Sacittakaṃ samuddissa-kataṃ sesamacittakaṃ.

433.

Pucchitvāyeva maṃsānaṃ, bhikkhūnaṃ gahaṇaṃ pana;

Etaṃ vattanti vattaṭṭhā, vadanti vinayaññuno.

434.

Idamekasamuṭṭhānaṃ, vuttaṃ samanubhāsanaṃ;

Kāyakammaṃ vacīkammaṃ, akriyaṃ dukkhavedanaṃ.

Saṅghabhedakathā.

435.

Dutiye saṅghabhedasmiṃ, vattabbaṃ natthi kiñcipi;

Samuṭṭhānādayopissa, paṭhamena samā matā.

Dutiyasaṅghabhedakathā.

436.

Uddesapariyāpanne, bhikkhu dubbacajātiko;

Avacanīyamattānaṃ, karoti garukaṃ siyā.

437.

Dubbacepi panetasmiṃ, saṅghabhedakavaṇṇane;

Sabbo vuttanayeneva, veditabbo vinicchayo.

Dubbacakathā.

438.

Yo chandagāmitādīhi, pāpento kuladūsako.

Kamme kariyamāne taṃ, accajaṃ garukaṃ phuse.

439.

Cuṇṇaṃ paṇṇaṃ phalaṃ pupphaṃ, veḷuṃ kaṭṭhañca mattikaṃ;

Kulasaṅgahaṇatthāya, attano vā parassa vā.

440.

Santakaṃ dadato hoti, kuladūsanadukkaṭaṃ;

Bhaṇḍagghena ca kātabbo, theyyā saṅghaññasantake.

441.

Saṅghikaṃ garubhaṇḍaṃ vā, senāsananiyāmitaṃ;

Yopissaravatāyeva, dento thullaccayaṃ phuse.

442.

Haritvā vā harāpetvā, pakkositvāgatassa vā;

Kulasaṅgahaṇatthāya, pupphaṃ dentassa dukkaṭaṃ.

443.

Haritvā vā harāpetvā, pitūnaṃ pana vaṭṭati;

Dātuṃ pupphaṃ panaññassa, āgatasseva ñātino.

444.

Tañca kho vatthupūjatthaṃ, dātabbaṃ na panaññathā;

Sivādipūjanatthaṃ vā, maṇḍanatthaṃ na vaṭṭati.

445.

Phalādīsupi sesesu, bhikkhunā vinayaññunā;

Pupphe vuttanayeneva, veditabbo vinicchayo.

446.

Pupphādibhājane koci, āgacchati sace pana;

Sammatenassa dātabbaṃ, ñāpetvā itarena tu.

447.

Upaḍḍhabhāgaṃ dātabbaṃ, iti vuttaṃ kurundiyaṃ;

‘‘Thokaṃ thoka’’nti niddiṭṭhaṃ, mahāpaccariyaṃ pana.

448.

Gilānānaṃ manussānaṃ, dātabbaṃ tu sakaṃ phalaṃ;

Paribbayavihīnassa, sampattissariyassapi.

449.

Saṅghārāme yathā yatra, saṅghena katikā katā;

Phalarukkhaparicchedaṃ, katvā tatrāgatassapi.

450.

Phalaṃ yathāparicchedaṃ, dadato pana vaṭṭati;

‘‘Dassetabbāpi vā rukkhā’’, ‘‘ito gaṇha phala’’nti ca.

451.

Sayaṃ khaṇitvā pathaviṃ, mālāgacchādiropane;

Hoti pācittiyenassa, dukkaṭaṃ kuladūsane.

452.

Akappiyena vākyena, tathā ropāpanepi ca;

Sabbattha dukkaṭaṃ vuttaṃ, bhikkhuno kuladūsane.

453.

Ropane dukkaṭaṃyeva, hoti kappiyabhūmiyaṃ;

Tathā ropāpane vuttaṃ, ubhayattha ca bhikkhuno.

454.

Sakiṃ āṇattiyā tassa, bahūnaṃ ropane pana;

Sadukkaṭā tu pācitti, suddhaṃ vā dukkaṭaṃ siyā.

455.

Kappiyeneva vākyena, ubhayattha ca bhūmiyā;

Ropane paribhogatthaṃ, na doso koci vijjati.

456.

Kappiyabhūmi ce hoti, sayaṃ ropetumeva ca;

Vaṭṭatīti ca niddiṭṭhaṃ, mahāpaccariyaṃ pana.

457.

Ārāmādīnamatthāya, sayaṃ saṃropitassa vā;

Vaṭṭateva ca bhikkhūnaṃ, taṃ phalaṃ paribhuñjituṃ.

458.

Siñcane pana sabbattha, sayaṃ siñcāpanepi ca;

Akappiyodakeneva, hoti pācitti bhikkhuno.

459.

Kulasaṅgahaṇatthañca, paribhogatthameva vā;

Saddhiṃ pācittiyenassa, siñcato hoti dukkaṭaṃ.

460.

Tesaṃyeva panatthāya, dvinnaṃ kappiyavārinā;

Siñcane dukkaṭaṃ vuttaṃ, tathā siñcāpanepi ca.

461.

Kulasaṅgahaṇatthāya, pupphānaṃ ocināpane;

Sayamocinane cāpi, sapācittiyadukkaṭaṃ.

462.

Pupphānaṃ gaṇanāyassa, pupphamocinato pana;

Hoti pācittiyāpatti, kulatthaṃ ce sadukkaṭā.

463.

Ganthimaṃ gopphimaṃ nāma, vedhimaṃ veṭhimampi ca;

Pūrimaṃ vāyimaṃ ceti, chabbidho pupphasaṅgaho.

464.

Tattha daṇḍena daṇḍaṃ vā, vaṇṭenapi ca vaṇṭakaṃ;

Ganthitvā karaṇaṃ sabbaṃ, ‘‘ganthima’’nti pavuccati.

465.

Gopphimaṃ nāma gopphetvā, suttādīhi karīyati;

Ekatovaṇṭikā mālā, ubhatovaṇṭikā ca taṃ.

466.

Vedhimaṃ nāma vijjhitvā, bundesu makulādikaṃ;

Āvutā sūciādīhi, mālāvikati vuccati.

467.

Veṭhimaṃ nāma veṭhetvā, kataṃ mālāguṇehi vā;

Vākādīhi ca baddhaṃ vā, ‘‘veṭhima’’nti pavuccati.

468.

Pūrimaṃ pana daṭṭhabbaṃ, pupphamālāhi pūraṇe;

Bodhiṃ pupphapaṭādīnaṃ, parikkhepesu labbhati.

469.

Vāyimaṃ nāma daṭṭhabbaṃ, puppharūpapaṭādisu;

Pupphamālāguṇeheva, vāyitvā karaṇe pana.

470.

Sabbametaṃ sayaṃ kātuṃ, kārāpetuṃ parehi vā;

Bhikkhūnaṃ bhikkhunīnañca, buddhassapi na vaṭṭati.

471.

Tathā kalambakaṃ kātuṃ, aḍḍhacandakameva vā;

Aññehi pūritaṃ puppha-paṭaṃ vā vāyitumpi ca.

472.

Piṭṭhakācamayaṃ dāmaṃ, geṇḍupupphamayampi ca;

Kharapattamayaṃ mālaṃ, sabbaṃ kātuṃ na vaṭṭati.

473.

Kaṇikārādipupphāni, vitāne baddhakaṇṭake;

Hīrādīhi paṭākatthaṃ, vijjhantassapi dukkaṭaṃ.

474.

Kaṇṭakādīhi bhikkhussa, ekapupphampi vijjhituṃ;

Pupphesuyeva vā pupphaṃ, pavesetuṃ na vaṭṭati.

475.

Asokapiṇḍiādīnaṃ, antare dhammarajjuyā;

Pavesentassa pupphāni, na doso koci vijjati.

476.

Ṭhapitesu pavesetvā, kadalicchattabhittisu;

Kaṇṭakesupi pupphāni, vijjhantassapi dukkaṭaṃ.

477.

Kappiyaṃ pana vattabbaṃ, vacanaṃ vatthupūjane;

Nimittobhāsapariyā, vaṭṭantīti pakāsitā.

478.

Na kevalamakattabbaṃ, kuladūsanameva ca;

Atha kho vejjakammādi, na kattabbaṃ kudācanaṃ.

479.

Kātabbaṃ pana bhesajjaṃ, pañcannaṃ sahadhamminaṃ;

Katvāpyakataviññattiṃ, kā kathā attano dhane.

480.

Tathā mātāpitūnampi, tadupaṭṭhākajantuno;

Bhaṇḍukassattano ceva, veyyāvaccakarassapi.

481.

Jeṭṭhabhātā kaniṭṭho ca, tathā bhaginiyo duve;

Cūḷamātā cūḷapitā, mahāmātā mahāpitā.

482.

Pitucchā mātulo cāti, dasime ñātayo matā;

Imesampi dasannañca, kātuṃ vaṭṭati bhikkhuno.

483.

Sace bhesajjametesaṃ, nappahoti na hoti vā;

Yācantipi ca taṃ bhikkhuṃ, dātabbaṃ tāvakālikaṃ.

484.

Sace te na ca yācanti, dātabbaṃ tāvakālikaṃ;

Ābhogaṃ pana katvā vā, ‘‘dassanti puna me ime’’.

485.

Etesaṃ tu kulā yāva, sattamā kuladūsanaṃ;

Bhesajjakaraṇāpatti, viññatti vā na rūhati.

486.

Bhātujāyāpi vā hoti, sace bhaginisāmiko;

Sace te ñātakā honti, kātuṃ tesampi vaṭṭati.

487.

Aññātakā sace honti, bhātuno anujāya vā;

‘‘Tumhākaṃ jagganaṭṭhāne, dethā’’ti ca vade budho.

488.

Atha tesampi puttānaṃ, katvā dātabbameva vā;

‘‘Mātāpitūnaṃ tumhākaṃ, dethā’’ti vinayaññunā.

489.

Aññopi yo koci panissaro vā;

Coropi vā yuddhaparājito vā;

Āgantuko khīṇaparibbayo vā;

Akallako ñātijanujjhito vā.

490.

Etesaṃ pana sabbesaṃ, apaccāsīsatā satā;

Kātabbo paṭisanthāro, bhikkhunā sādhunādhunā.

491.

Parittodakasuttāni, vutte dethāti kenaci;

Jalaṃ hatthena cāletvā, madditvā pana suttakaṃ.

492.

Dātabbaṃ bhikkhunā katvā, tesameva ca santakaṃ;

Attano udakaṃ tesaṃ, suttaṃ vā deti dukkaṭaṃ.

493.

Anāmaṭṭhopi dātabbo, piṇḍapāto vijānatā;

Dvinnaṃ mātāpitūnampi, tadupaṭṭhāyakassa ca.

494.

Issarassāpi dātabbo, coradāmarikassa ca;

Bhaṇḍukassattano ceva, veyyāvaccakarassapi.

495.

Dātuṃ paṇḍupalāsassa, thālakepi ca vaṭṭati;

Ṭhapetvā taṃ panaññassa, pitunopi na vaṭṭati.

496.

Gihīnaṃ pana dūteyyaṃ, jaṅghapesaniyampi ca;

Satthunā dukkaṭaṃ vuttaṃ, karontassa pade pade.

497.

Bhaṇḍumātāpitūnampi, veyyāvaccakarassa ca;

Sāsanaṃ sahadhammīnaṃ, harituṃ pana vaṭṭati.

498.

Kuladūsanakammena, laddhaṃ aṭṭhavidhenapi;

Pañcannaṃ sahadhammīnaṃ, na ca vaṭṭati bhuñjituṃ.

499.

Ajjhohāresu sabbattha, dukkaṭaṃ paridīpitaṃ;

Paribhogavaseneva, sesesupi ayaṃ nayo.

500.

Katvā rūpiyavohāraṃ, abhūtārocanena ca;

Uppannapaccayā sabbe, samānāti pakāsitā.

501.

Viññattinuppadānañca, vejjakammamanesanaṃ;

Pāribhaṭukataṃ mugga-sūpataṃ vatthuvijjakaṃ.

502.

Jaṅghapesaniyaṃ dūta-kammañca kuladūsanaṃ;

Abhūtārocanaṃ buddha-paṭikuṭṭhaṃ vivajjaye.

503.

Na dosummattakādīnaṃ, paṭinissajjatopi taṃ;

Samuṭṭhānādikaṃ sabbaṃ, saṅghabhedasamaṃ mataṃ.

Kuladūsanakathā.

504.

Jānaṃ yāvatihaṃ yena, chāditāpatti bhikkhunā;

Akāmā parivatthabbaṃ, tena tāvatihaṃ pana.

505.

Āpatti ca anukkhitto, pahu cānantarāyiko;

Catusvapi ca taṃsaññī, tassa chādetukāmatā.

506.

Chādananti panetehi, dasahaṅgehi bhikkhunā;

Channā nāma siyāpatti, aruṇuggamanena sā.

Dve bhāṇavārā niṭṭhitā.

507.

Tividho parivāso hi, tividhāpetacetasā;

Paṭicchanno ca suddhanto, samodhānoti dīpito.

508.

Tatrāyaṃ tu paṭicchanna-parivāso pakāsito;

Paṭicchannāya dātabbo, vasenāpattiyāti ca.

509.

Vatthugottavasenāpi, nāmāpattivasena vā;

Kammavācā hi kātabbā, dātabbo tassa tena ca.

510.

‘‘Vattaṃ samādiyāmī’’ti, ‘‘parivāsa’’nti vā puna;

Samādiyitvā saṅghassa, ārocetabbamādito.

511.

Punappunāgatānampi, ārocentova rattiyā;

Chedaṃ vā vattabhedaṃ vā, akatvāva sadā vase.

512.

Parivāso visodhetuṃ, na sakkā tattha ce pana;

Nikkhipitvāna taṃ vattaṃ, vatthabbaṃ tena bhikkhunā.

513.

Tattheva saṅghamajjhe vā, puggale vāpi nikkhipe;

Nikkhipāmīti vattaṃ vā, parivāsanti vā tathā.

514.

Evamekapadenāpi, padehi dvīhi vā pana;

Vattaṃ nikkhipitabbaṃ taṃ, samādānepyayaṃ nayo.

515.

Nikkhittakālato uddhaṃ, pakatattoti vuccati;

Puna paccūsakālasmiṃ, saddhimekena bhikkhunā.

516.

Parikkhittavihārassa, dve parikkhepato bahi;

Parikkhepārahaṭṭhānā, aparikkhittato bahi.

517.

Leḍḍupāte atikkamma, okkamitvā ca maggato;

Gumbena vatiyā vāpi, channaṭṭhāne ṭhitena tu.

518.

Tena antoruṇeyeva, vattamādāya viññunā;

Ārocetvāruṇe tasmiṃ, vuṭṭhite tassa santike.

519.

Nikkhipitvā tato vattaṃ, gantabbaṃ tu yathāsukhaṃ;

Antoyevāruṇe bhikkhu, gato ce yassa kassaci.

520.

Ārocetvāva taṃ vattaṃ, nikkhipe puna paṇḍito;

Sesaṃ samuccayassaṭṭha-kathāya ca vibhāvaye.

521.

Āpattīnañca rattīnaṃ, paricchedaṃ na jānati;

Yo tassa pana dātabbo, ‘‘suddhanto’’ti pavuccati.

522.

Eseva parisuddhehi, suddhanto duvidho mato;

Cūḷasuddhantanāmo ca, mahāsuddhantanāmako.

523.

Duvidhopi ayaṃ ratti-paricchedaṃ ajānato;

Ekaccaṃ sakalaṃ vāpi, dātabbo vimatissa vā.

524.

Itaropi samodhāna-parivāso tidhā mato;

So odhānasamodhāno, agghamissakapubbako.

525.

Āpajjitvāntarāpattiṃ, chādentassa hi bhikkhuno;

Divase parivutthe tu, odhunitvā padīyate.

526.

Purimāpattiyā mūla-divase tu vinicchite;

Pacchā āpannamāpattiṃ, samodhāya vidhānato.

527.

Yācamānassa saṅghena, dātabbo pana bhikkhuno;

Esodhānasamodhāna-parivāso pakāsito.

528.

Tathā sambahulāsvekā, dve vā sambahulāpi vā;

Yā yā cirapaṭicchannā, tāsaṃ agghavasena hi.

529.

Āpattīnaṃ tato ūna-paṭicchannānameva yo;

Samodhāya padātabbo, parivāsoti vuccati.

530.

Nānāvatthukasaññāyo, sabbā āpattiyo pana;

Sabbātā ekato katvā, dātabbo missako mato.

531.

Parivutthaparivāsassa, mānattaṃ deyyamuttari;

Cha rattiyo paṭicchannā-paṭicchannavasā duve.

532.

Tattha yā apaṭicchannā, hoti āpatti yassa tu;

Tassa dātabbamānattaṃ, apaṭicchannanāmakaṃ.

533.

Yassāpatti paṭicchannā, parivāsāvasānake;

Tassa dātabbamānattaṃ, ‘‘paṭicchanna’’nti vuccati.

534.

Gantvā catūhi bhikkhūhi, paccūsasamaye saha;

Parivāse viniddiṭṭha-ppakāraṃ desameva ca.

535.

‘‘Vattaṃ samādiyāmī’’ti, ‘‘mānatta’’miti vā pana;

Ādiyitvāna taṃ tesaṃ, ārocetvā visārado.

536.

Nikkhipe santike tesaṃ, vattaṃ tesu gatesu vā;

Bhikkhussa pubbadiṭṭhassa, ārocetvāna nikkhipe.

537.

Tassa dānavidhānañca, ratticchedādiko nayo;

Ñeyyo samuccayassaṭṭha-kathāpāḷivasena tu.

538.

Puna taṃ ciṇṇamānattaṃ, saṅgho vīsativaggiko;

Abbheyya vidhinā bhikkhu, pakatatto punabbhito.

539.

Chādentiyāpi āpattiṃ, parivāso na vijjati;

Na ca bhikkhuniyāpatti, attano chādayantiyā.

540.

Chādetvā vāpi āpattiṃ, acchādetvāpi vā pana;

Kevalaṃ caritabbanti, pakkhamānattameva tu.

541.

Vinayanayamatibuddhidīpanaṃ;

Vinayavinicchayametamuttamaṃ;

Vividhanayanayutaṃ upenti ye;

Vinayanaye paṭutaṃ upenti te.

Iti vinayavinicchaye saṅghādisesakathā niṭṭhitā.

Aniyatakathā

542.

Raho nisajjassādena, mātugāmassa santikaṃ;

Gantukāmo nivāseti, akkhiṃ añjeti bhuñjati.

543.

Payoge ca payoge ca, hoti sabbattha dukkaṭaṃ;

Gacchato padavārena, gantvā cassa nisīdato.

544.

Nisajjāya ubhinnampi, payogagaṇanāya ca;

Hoti pācittiyaṃ tassa, bahukāni bahūsvapi.

545.

Samīpepi ṭhito andho, antodvādasahatthake;

Na karoti anāpattiṃ, itthīnaṃ tu satampi ca.

546.

Cakkhumāpi nipajjitvā, niddāyantopi kevalaṃ;

Dvāre pihitagabbhassa, nisinnopi na rakkhati.

547.

Anandhe sati viññusmiṃ, ṭhitassārahasaññino;

Nisajjapaccayā doso, natthi vikkhittacetaso.

548.

Na dosummattakādīnaṃ, āpattīhipi tīhipi;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Paṭhamāniyatakathā.

549.

Anandhābadhiro viññū, itthī vā purisopi vā;

Antodvādasahatthaṭṭho, anāpattikaro siyā.

550.

Andho abadhiro vāpi, badhiro vāpi cakkhumā;

Na karoti anāpattiṃ, tisamuṭṭhānamevidaṃ.

Dutiyāniyatakathā.

Iti vinayavinicchaye aniyatakathā niṭṭhitā.

Nissaggiyakathā

551.

Khomaṃ kappāsakoseyyaṃ, sāṇaṃ bhaṅgañca kambalaṃ;

Cīvaraṃ chabbidhaṃ vuttaṃ, jātito pana kappiyaṃ.

552.

Dukūlañceva pattuṇṇaṃ, cinaṃ somārapaṭṭakaṃ;

Iddhijaṃ devadinnañca, tassetaṃ anulomikaṃ.

553.

Ticīvaraṃ parikkhāra-coḷañca mukhapuñchanaṃ;

Nisīdanamadhiṭṭheyya, paccattharaṇameva ca.

554.

Ekāhampi vinā bhikkhu, na vaseyya ticīvaraṃ;

Na vaseyya tathādhiṭṭhā, cātumāsaṃ nisīdanaṃ.

555.

Rajitvā kappiyaṃ binduṃ, datvā tattha ticīvaraṃ;

Upapannaṃ pamāṇena, adhiṭṭhātabbameva taṃ.

556.

Pacchimantena saṅghāṭi, dīghaso muṭṭhipañcakā;

Muṭṭhittikā ca tiriyaṃ, uttamantena sā pana.

557.

Satthuno cīvarūnāpi, vaṭṭatīti pakāsitā;

Idamevuttarāsaṅge, pamāṇaṃ paridīpitaṃ.

558.

Muṭṭhipañcakaṃ dīghantaṃ, pamāṇaṃ tiriyantato;

Aḍḍhateyyaṃ dvihatthaṃ vā, sese antaravāsake.

559.

Ahatāhatakappānaṃ, saṅghāṭi diguṇā matā;

Ekapaṭṭuttarāsaṅgo, evamantaravāsako.

560.

Utuddhaṭānaṃ pana cīvarānaṃ;

Saṅghāṭi bhikkhussa catugguṇā vā;

Duvepi sesā diguṇāva vuttā;

Yathāsukhaṃ vaṭṭati paṃsukūlaṃ.

561.

Tīṇipi dvepi cekaṃ vā, chinditabbaṃ pahoti ce;

Sabbesu appahontesu, deyyamanvādhikampi vā.

562.

Acchinnaṃ vā anādinnaṃ, dhārentassa ticīvaraṃ;

Bhikkhuno dukkaṭaṃ vuttaṃ, dubbhogena ca sevato.

563.

Kusiṃ aḍḍhakusiñcāpi, maṇḍalaṃ aḍḍhamaṇḍalaṃ;

Vivaṭṭaṃ anuvivaṭṭaṃ, bāhantampi ca bhikkhuno.

564.

Dassetvāva vidhiṃ sabbaṃ, pañcakādippabhedakaṃ;

Chinnaṃ samaṇasāruppaṃ, kātabbaṃ tu ticīvaraṃ.

565.

Dānenacchijjagāhena, vissāsaggahaṇena ca;

Hīnāyāvattanenāpi, sikkhāya ca pahānato.

566.

Paccuddhāravināsehi, liṅgassa parivattanā;

Sabbaṃ bhijjatidhiṭṭhānaṃ, chiddabhāve ticīvaraṃ.

567.

Kaniṭṭhassaṅgulasseva , nakhapiṭṭhippamāṇakaṃ;

Vinividdhaṃ panacchidda-madhiṭṭhānavināsanaṃ.

568.

Eko tantupi acchinno, adhiṭṭhānaṃ na bhindati;

Setabhāvaṃ karontena, dhotampi rajakena vā.

569.

Paṭhamaṃ aggaḷaṃ datvā, pacchā chindati rakkhati;

Ghaṭetvā koṭiyo dve vā, pacchā chindati rakkhati.

570.

Caturaṭṭhaṅgulā oraṃ, ekadvinnaṃ tirīyato;

Tiṇṇampi dīghato chiddaṃ, bhindateva vidatthiyā.

571.

Nisīdanassa dīghena, bhavanti dve vidatthiyo;

Vitthārena diyaḍḍhā ca, sugatassa vidatthiyā.

572.

Honti kaṇḍuppaṭicchādi, tiriyaṃ dve vidatthiyo;

Dīghatopi catassova, sugatassa vidatthiyā.

573.

Dīghato sugatasseva, bhavanti cha vidatthiyo;

Vitthārenaḍḍhateyyāva, siyā vassikasāṭikā.

574.

Muninā tīsu etesu, karontassa taduttariṃ;

Adhikacchedanaṃ tassa, pācittiyamudīritaṃ.

575.

Mukhapuñchanacoḷassa, paccattharaṇakassa vā;

Pamāṇaṃ appamāṇena, na ceva paridīpitaṃ.

576.

Sadasaṃ adasaṃ sabbaṃ, paccattharaṇacīvaraṃ;

Mahantaṃ khuddakaṃ eka-manekampi ca vaṭṭati.

577.

Mukhapuñchanacoḷekaṃ, dvepi vaṭṭanti sabbathā;

Sadasaṃ adasaṃ vāpi, sadasaṃva nisīdanaṃ.

578.

Adasā rajitāyeva, vaṭṭatādinnakappakā;

Vuttā kaṇḍuppaṭicchādi, tathā vassikasāṭikā.

579.

Gaṇanaṃ vā pamāṇaṃ vā, na parikkhāracoḷake;

Pamāṇagaṇanātīti, bhaṇanti pakataññuno.

580.

Sugataṭṭhaṅgulāyāmaṃ, caturaṅgulavitthataṃ;

Vikappanupagaṃ hoti, pacchimaṃ nāma cīvaraṃ.

581.

Parissāvapaṭaṃ patta-potthakatthavikādikaṃ;

Adhiṭṭheyya parikkhāra-coḷaṃ pacchimacīvaraṃ.

582.

Bahūni ekato katvā, adhiṭṭhātumpi vaṭṭati;

Mātuādīnamatthāya, ṭhapite natthi dosatā.

583.

Vassamāse adhiṭṭheyya, caturo vassasāṭikaṃ;

Puna paccuddharitvā taṃ, vikappeyya tato paraṃ.

584.

Tāva kaṇḍuppaṭicchādiṃ, yāva rogo na sammati;

Adhiṭṭhahitvā tato uddhaṃ, uddharitvā vikappaye.

585.

‘‘Imaṃ kaṇḍuppaṭicchādiṃ, imamantaravāsakaṃ;

Adhiṭṭhāmī’’tidhiṭṭheyya, sesesupi ayaṃ nayo.

586.

‘‘Imaṃ kaṇḍuppaṭicchādiṃ, eta’’nti ca asammukhe;

Vatvā paccuddhareyyevaṃ, sesesupi vicakkhaṇo.

587.

Ābhogaṃ manasā katvā, kāyena phusanākataṃ;

Vacasādhiṭṭhitañcāti, adhiṭṭhānaṃ dvidhā mataṃ.

588.

Iti sabbamidaṃ vuttaṃ, tecīvarikabhikkhuno;

Tathā vatvāvadhiṭṭheyya, taṃ parikkhāracoḷiko.

589.

Ticīvaraṃ parikkhāra-coḷaṃ kātumpi vaṭṭati;

Evaṃ cudosite vutto, parihāro niratthako.

590.

Na, tecīvarikasseva, vuttattā tattha satthunā;

Taṃ parikkhāracoḷassa, tasmā sabbampi vaṭṭati.

591.

‘‘Adhiṭṭheti vikappeti, anāpattī’’ti ettha ca;

Adhiṭṭhātabbakasseva, vikappanavidhānato.

592.

Bhikkhussevaṃ karontassa, na doso upalabbhati;

Evañca na siyā kasmā, mukhapuñchanakādikaṃ.

593.

Mukhapuñchanakādīnaṃ, tesaṃ kiccavidhānato;

Akiccassāmikassassa, adhiṭṭhānaṃ tu yujjati.

594.

Nidhānamukhametanti, mahāpaccariyaṃ pana;

Vuttattā ca nisedhetuṃ, na sakkā vinayaññunā.

595.

Cīvaraṃ paripuṇṇanti, nidānuppattitopi ca;

Nidhānamukhametanti, veditabbaṃ vibhāvinā.

596.

Kusavākādicīrāni, kambalaṃ kesavālajaṃ;

Thullaccayaṃ dhārayato-lūkapakkhājinakkhipe.

597.

Kadalerakadussesu, akkadusse ca potthake;

Dukkaṭaṃ tiriṭe vāpi, veṭhane kañcukepi ca.

598.

Sabbanīlakamañjeṭṭha-kaṇhalohitapītake ;

Mahānāmamahāraṅga-rattesupi ca dukkaṭaṃ.

599.

Acchinnadasake dīgha-phalapupphadasesu ca;

Acchinnacīvarassettha, natthi kiñci akappiyaṃ.

600.

Adhiṭṭheti vikappeti, vissajjeti vinassati;

Antodasāhaṃ vissāse, anāpatti pakāsitā.

601.

Kathinaṃ nāma nāmena, samuṭṭhānamidaṃ pana;

Acittamakriyaṃ vuttaṃ, ticittañca tivedanaṃ.

Paṭhamakathinakathā.

602.

Gāmādīsu padesesu, tipañcasu ticīvaraṃ;

Ṭhapetvā ekarattampi, saṅghasammutiyā vinā.

603.

Bhikkhuno pana tenassa, vippavatthuṃ na vaṭṭati;

Hoti nissaggiyaṃ vippa-vasato aruṇuggame.

604.

Cīvaraṃ nikkhipitvāna, nhāyantasseva rattiyaṃ;

Aruṇe uṭṭhite kiṃ nu, kātabbaṃ tena bhikkhunā.

605.

Dukkaṭaṃ muninā vuttaṃ, nissaggiyanivāsane;

Tabbhayā pana so bhikkhu, naggo gacchati dukkaṭaṃ.

606.

Acchinnacīvaraṭṭhāne, ṭhitattā pana bhikkhuno;

Na tassākappiyaṃ nāma, cīvaraṃ atthi kiñcipi.

607.

Nigāsetvā gahetvā ca, gantvā bhikkhussa santikaṃ;

Nissajjitvā panāpatti, desetabbāva viññunā.

608.

Parassa nissajjitvā taṃ, dukkaṭaṃ paribhuñjato;

Payoge ca payoge ca, hoti pārupanādisu.

609.

Anāpatti tamaññassa, bhikkhuno paribhuñjato;

Adentassa ca nissaṭṭhaṃ, dukkaṭaṃ pariyāputaṃ.

610.

There ca dahare maggaṃ, gacchantesu ubhosupi;

Pattacīvaramādāya, ohīne dahare pana.

611.

Asampatte garuṃ tasmiṃ, uggacchatyaruṇo yadi;

Hoti nissaggiyaṃ vatthaṃ, na passambhati nissayo.

612.

Muhuttaṃ vissamitvāna, gacchante dahare pana;

Hoti nissaggiyaṃ vatthaṃ, passambhati ca nissayo.

613.

Sutā dhammakathā yasmiṃ, uggacchatyaruṇo yadi;

Hoti nissaggiyaṃ vatthaṃ, passambhati ca nissayo.

614.

Paccuddhāre anāpatti, laddhasammutikassapi;

Antoyevāruṇe taṃ vā, vissajjeti vinassati.

615.

Paṭhamena samānāva, samuṭṭhānādayo nayā;

Apaccuddharaṇaṃ ettha, akriyāti visesitaṃ.

Dutiyakathinakathā.

616.

Akālacīvaraṃ māsa-paramaṃ nikkhipe sati;

Paccāsāya tato uddhaṃ, ṭhapetuṃ na ca vaṭṭati.

617.

Dasāhātikkamoyeva;

Paṭhame kathine idha;

Māsassātikkamo vutto;

Seso tena samo mato.

Tatiyakathinakathā.

618.

Bhikkhu bhikkhuniyā bhuttaṃ, vatthaṃ aññātikāya yo;

Dhovāpeti rajāpeti, ākoṭāpeti ce tato.

619.

Tassa nissaggiyāpatti, paṭhamena pakāsitā;

Tathā sesehi ca dvīhi, dīpitaṃ dukkaṭadvayaṃ.

620.

Sikkhamānāya vā hatthe, dhovanatthāya deti ce;

Sā hutvā upasampannā, pacchā dhovati so nayo.

621.

Sāmaṇeraniddesepi, liṅgaṃ ce parivattati;

Bhikkhunīsupasampajja, dhote nissaggiyaṃ siyā.

622.

Daharānañca bhikkhūnaṃ, hatthe vatthe niyyādite;

Parivattitaliṅgesu, tesupesa nayo mato.

623.

Tathā bhikkhuniyā hatthe, dinne ‘‘dhovā’’ti cīvare;

Parivatte tu liṅgasmiṃ, sace dhovati vaṭṭati.

624.

‘‘Dhovā’’ti bhikkhunī vuttā, sace sabbaṃ karoti sā;

Dhovanappaccayāyeva, tassa nissaggiyaṃ siyā.

625.

‘‘Imasmiṃ cīvare sabbaṃ, kattabbaṃ tvaṃ karohi’’ti;

Hoti nissaggiyañceva, vadato dukkaṭadvayaṃ.

626.

Ñātikāñātisaññissa, paccattharanisīdanaṃ;

Aññassa santakaṃ vāpi, dhovāpentassa dukkaṭaṃ.

627.

Ekatoupasampannā, bhikkhunīnaṃ vasena yā;

Tāya dhovāpane vāpi, hoti āpatti dukkaṭaṃ.

628.

Avuttā paribhuttaṃ vā, aññaṃ vā yadi dhovati;

Na doso, sañcarittena, samuṭṭhānādayo samā.

Purāṇacīvaradhovāpanakathā.

629.

Vikappanupagaṃ kiñci, pacchimaṃ pana cīvaraṃ;

Gaṇhato hoti āpatti, ṭhapetvā pārivattakaṃ.

630.

Payoge gahaṇatthāya, dukkaṭaṃ pariyāputaṃ;

Tassa nissaggiyāpatti, gahaṇena pakāsitā.

631.

Sace anupasampanna-hatthe peseti cīvaraṃ;

Aññatra pārivattāpi, gahetuṃ pana vaṭṭati.

632.

Ñātikāyapi aññāti-saññissa vimatissa vā;

Ekatoupasampanna-hatthā gaṇhāti dukkaṭaṃ.

633.

‘‘Dassāmī’’ti ca ābhogaṃ, katvā vā pārivattakaṃ;

Tāvakālikavissāsa-ggāhe doso na vijjati.

634.

Aññaṃ pana parikkhāraṃ, na doso hoti gaṇhato;

Sañcarittasamuṭṭhānaṃ, idaṃ vuttaṃ kriyākriyaṃ.

Cīvarapaṭiggahaṇakathā.

635.

Cīvaraṃ viññāpentassa, aññātakāppavāritaṃ;

Hoti nissaggiyāpatti, aññatra samayā pana.

636.

Tikapācittiyaṃ vuttaṃ, tatheva dvikadukkaṭaṃ;

Ñātakeñātisaññissa, tattha vematikassa ca.

637.

Samaye viññāpentassa, ñātake vā pavārite;

Aññassatthāya vā tassa, ñātake vā pavārite.

638.

Anāpattīti ñātabbaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Aññātakaviññattikathā.

639.

Appavāritamaññātiṃ , cīvaraṃ tu taduttariṃ;

Hoti nissaggiyāpatti, viññāpentassa bhikkhuno.

640.

Yassa tīṇipi naṭṭhāni, dve vā ekampi vā pana;

Dve vā ekampi vā tena, sāditabbaṃ na kiñcipi.

641.

Sesakaṃ āharantassa, dinne nacchinnakāraṇā;

Santake ñātakādīnaṃ, attanopi dhanena vā.

642.

Anāpattīti ñātabbaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Tatuttarikathā.

643.

Kalyāṇakamyatāhetu , āpajjati vikappanaṃ;

Cīvare pana yo tassa, lābhā nissaggiyaṃ bhave.

644.

Mahagghaṃ dātukāmamhi, appagghaṃ viññāpeti yo;

Santake ñātakādīnaṃ, anāpatti pakāsitā.

645.

Ñātakeññātisaññissa, dukkaṭaṃ vimatissa ca;

Sañcarittasamā vuttā, samuṭṭhānādayo nayā.

Paṭhamopakkhaṭakathā.

646.

Dutiyopakkhaṭe yasmā, vattabbaṃ natthi kiñcipi;

Tasmā anantarenassa, sadisova vinicchayo.

Dutiyopakkhaṭakathā.

647.

Raññā vā rājabhoggena, bhikkhumuddissamābhataṃ;

Akappiyaṃ suvaṇṇādiṃ, gahetuṃ na ca vaṭṭati.

648.

Rajataṃ jātarūpaṃ vā, attano vā parassa vā;

Atthāya gaṇhituṃ kiñci, dīyamānaṃ na vaṭṭati.

649.

Aññassatthāya niddiṭṭhaṃ, bhikkhuno paṭiggaṇhato;

Dukkaṭaṃ tassa hotīti, mahāpaccariyaṃ pana.

650.

Netvā akappiyaṃ bhaṇḍaṃ, itthaṃ koci sace vade;

‘‘Idaṃ saṅghassa dammīti, puggalassa gaṇassa vā.

651.

Ārāmaṃ vā vihāraṃ vā, cetiyaṃ vā karohi’’ti;

Na ca vaṭṭati taṃ vatthuṃ, sabbesaṃ sampaṭicchituṃ.

652.

Anāmasitvā saṅghaṃ vā, gaṇaṃ vā puggalampi vā;

‘‘Cetiyassa vihārassa, demā’’tipi vadanti ce.

653.

Taṃ hiraññaṃ suvaṇṇaṃ vā, nisedhetuṃ na vaṭṭati;

Ārāmikānaṃ vattabbaṃ, ‘‘vadantevamime’’ti ca.

654.

Rajataṃ jātarūpaṃ vā, saṅghassa paṭiggaṇhato;

Hoti nissaggiyāpatti, paribhoge ca dukkaṭaṃ.

655.

Taḷākassa ca khettattā, sassuppattinidānato;

Gahaṇaṃ paribhogo vā, na ca vaṭṭati bhikkhuno.

656.

‘‘Cattāro paccaye saṅgho, gaṇo vā paribhuñjatu’’;

Iccevaṃ pana vatvā ce, deti sabbampi vaṭṭati.

657.

Kārāpeti ca kedāre, chindāpetvā vanaṃ pana;

Kedāresu purāṇesu, atirekampi gaṇhati.

658.

Aparicchinnabhāgasmiṃ, navasassepi ‘‘ettakaṃ;

Bhāgaṃ dethā’’ti vatvā ce, uṭṭhāpeti kahāpaṇe.

659.

Vatvā akappiyaṃ vācaṃ, ‘‘kasatha vapathā’’ti ca;

Uppāditañca sabbesaṃ, hoti sabbamakappiyaṃ.

660.

‘‘Ettako nāma bhāgoti, ettikāya ca bhūmiyā’’;

Patiṭṭhāpeti yo bhūmiṃ, avatvā kasathādikaṃ.

661.

Sayameva pamāṇassa, jānanatthaṃ tu bhūmiyā;

Rajjuyā vāpi daṇḍena, khettaṃ mināti yo pana.

662.

Khale vā rakkhati ṭhatvā, khalatopi tato puna;

Nīharāpeti vā vīhī, tassevetamakappiyaṃ.

663.

‘‘Ettakehi ca vīhīhi, idaṃ āharathā’’ti ca;

Āharanti sace vuttā, tassevetamakappiyaṃ.

664.

‘‘Ettakena hiraññena, idamāharathā’’ti ca;

Āharanti ca yaṃ vuttā, sabbesaṃ tamakappiyaṃ.

665.

Pesakārakadāsaṃ vā, aññaṃ vā rajakādisu;

Ārāmikānaṃ nāmena, dente vaṭṭati gaṇhituṃ.

666.

‘‘Gāvo demā’’ti vuttepi, gahetuṃ na ca vaṭṭati;

Pañcagorasabhogatthaṃ, vutte demāti vaṭṭati.

667.

Ajikādīsu eseva, nayo ñeyyo vibhāvinā;

Kappiyena ca vākyena, sabbaṃ vaṭṭati gaṇhituṃ.

668.

Hatthiṃ vā mahisaṃ assaṃ, goṇaṃ kukkuṭasūkaraṃ;

Dentesu ca manussesu, na ca vaṭṭati gaṇhituṃ.

669.

Paṭisiddhepi saṅghassa, datvā gacchati ce pana;

Mūlaṃ datvā ca saṅghassa, keci gaṇhanti vaṭṭati.

670.

‘‘Khettaṃ vatthuṃ taḷākaṃ vā, dema goajikādikaṃ;

Vihārassā’’ti vuttepi, nisedhetuṃ na vaṭṭati.

671.

Tikkhattuṃ codanā vuttā, chakkhattuṃ ṭhānamabravi;

Yadi codetiyeva cha, codanā diguṇā ṭhiti.

672.

Anāpatti acodetvā, laddhe ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Rājasikkhāpadakathā.

Cīvaravaggo paṭhamo.

673.

Ekenāpi ca missetvā, santhataṃ kosiyaṃsunā;

Hoti nissaggiyāpatti, kārāpentassa bhikkhuno.

674.

Paratthāya karontassa, kārāpentassa santhataṃ;

Aññena ca kataṃ laddhā, sevamānassa dukkaṭaṃ.

675.

Anāpatti vitānaṃ vā, bhūmattharaṇameva vā;

Bhisi bibbohanaṃ vāpi, karontassādikammino.

Kosiyakathā.

676.

Kāḷakeḷakalomānaṃ, suddhānaṃ santhataṃ sace;

Kareyyāpatti hotissa, sesaṃ tu paṭhamūpamaṃ.

Suddhakāḷakakathā.

677.

Anāpatti tulaṃ vāpi, bahuṃ vā sabbameva vā;

Karontassa gahetvāna, odātaṃ kapilampi vā.

678.

Anukkamena etāni, santhatāni ca tīṇipi;

Nissajjitvāpi laddhāni, sevamānassa dukkaṭaṃ.

679.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Imesaṃ pana tiṇṇampi, tatiyaṃ tu kriyākriyaṃ.

Dvebhāgakathā.

680.

Channaṃ orena vassānaṃ, karontassa ca santhataṃ;

Hoti nissaggiyāpatti, ṭhapetvā bhikkhusammutiṃ.

681.

Anāpatti paratthāya, kārāpeti karoti vā;

Kataṃ vā pana aññena, labhitvā paribhuñjato.

682.

Chabbassāni karontassa, taduddhampi ca santhataṃ;

Vitāne sāṇipākāre, nissajjitvā katepi ca.

Chabbassakathā.

683.

Anāpatti anādāya, asante santhate pana;

Aññassatthāya kāretuṃ, katañca paribhuñjituṃ.

684.

Anādānavasenassa, sugatassa vidatthiyā;

Karaṇena ca satthārā, vuttametaṃ kriyākriyaṃ.

685.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Anantarassimassāpi, viseso nupalabbhati.

Nisīdanasanthatakathā.

686.

Gacchante pana yāne vā, hatthiassādikesu vā;

Ṭhapeti yadi lomāni, sāmikassa ajānato.

687.

Tiyojanamatītesu, tesu āpatti bhikkhuno;

Agacchantesu tesveva, ṭhapitesupyayaṃ nayo.

688.

Yāne pana agacchante, asse vā hatthipiṭṭhiyaṃ;

Ṭhapetvā abhirūhitvā, sace sāreti vaṭṭati.

689.

Na vaṭṭatīti niddiṭṭhaṃ, kurundaṭṭhakathāya hi;

Taṃ panaññaṃ harāpeti, vacanena virujjhati.

690.

Kaṇṇacchiddesu lomāni, pakkhipitvāpi gacchato;

Hotiyeva kirāpatti, lomānaṃ gaṇanāvasā.

691.

Suttakena ca bandhitvā, ṭhapitaṃ pana vaṭṭati;

Veṇiṃ katvā harantassa, āpatti paridīpitā.

692.

Suṅkaghātaṃ anuppatvā, corādīhi upadduto;

Yo caññavihito vāpi, āpatti yadi gacchati.

693.

Tiyojanaṃ harantassa, ūnakaṃ vā tiyojanaṃ;

Tathā paccāharantassa, tāniyeva tiyojanaṃ.

694.

Nivāsatthāya vā gantvā, harantassa tato paraṃ;

Acchinnaṃ vāpi nissaṭṭhaṃ, labhitvā haratopi ca.

695.

Harāpentassa aññena, harato katabhaṇḍakaṃ;

Tathā ummattakādīnaṃ, anāpatti pakāsitā.

696.

Idaṃ pana samuṭṭhānaṃ, kāyato kāyacittato;

Acittaṃ kāyakammañca, ticittañca tivedanaṃ.

Eḷakalomakathā.

697.

Samuṭṭhānādinā saddhiṃ, lomadhovāpanampi ca;

Cīvarassa purāṇassa, dhovāpanasamaṃ mataṃ.

Eḷakalomadhovāpanakathā.

698.

Gaṇheyya vā gaṇhāpeyya, rajataṃ jātarūpakaṃ;

Nissajjitvā panāpatti, desetabbāva bhikkhunā.

699.

Rajataṃ jātarūpañca, ubhinnaṃ māsakopi ca;

Etaṃ catubbidhaṃ vatthu, hoti nissaggiyāvahaṃ.

700.

Muttā maṇi silā saṅkho, pavāḷaṃ lohitaṅkako;

Masāragallaṃ dhaññāni, satta gomahisādikaṃ.

701.

Khettaṃ vatthuṃ taḷākañca, dāsidāsādikaṃ pana;

Dukkaṭasseva vatthūni, dīpitāni mahesinā.

702.

Muggamāsādikaṃ sabbaṃ, sappiādīni taṇḍulā;

Suttaṃ vatthaṃ halaṃ phālaṃ, kappiyaṃ evamādikaṃ.

703.

Tatthattano panatthāya, vatthuṃ nissaggiyassa hi;

Sampaṭicchati yo bhikkhu, tassa nissaggiyaṃ siyā.

704.

Saṅghādīnaṃ tamatthāya, gaṇhato dukkaṭaṃ tathā;

Dukkaṭassa ca vatthumpi, sabbatthāya ca dukkaṭaṃ.

705.

Sace kahāpaṇādīnaṃ, sahassaṃ paṭigaṇhati;

Vatthūnaṃ gaṇanāyassa, āpattigaṇanā siyā.

706.

Tathā sithilabaddhesu, thavikādīsu rūpato;

Āpattigaṇanā vuttā, mahāpaccariyaṃ pana.

707.

‘‘Idaṃ ayyassa hotū’’ti, vutte vā pana kenaci;

Sace gaṇhitukāmopi, nisedhetabbameva ca.

708.

Paṭikkhittepi taṃ vatthuṃ, ṭhapetvā yadi gacchati;

Tathā gopāyitabbaṃ taṃ, yathā taṃ na vinassati.

709.

‘‘Āharedamidaṃ gaṇha, idaṃ dehīdha nikkhipa’’;

Iccevaṃ bhikkhuno vattuṃ, na vaṭṭati akappiyaṃ.

710.

Ṭhapetvā rūpiyaggāhaṃ, nissaṭṭhaparivattitaṃ;

Sabbehi paribhottabbaṃ, bhājetvā sappiādikaṃ.

711.

Attano pattabhāgampi, paṭiggāhakabhikkhuno;

Gahetuṃ aññato laddhaṃ, bhuñjituṃ vā na vaṭṭati.

712.

Yaṃ kiñci pana sambhūtaṃ, paccayaṃ vatthuto tato;

Bhikkhuno sevamānassa, hoti āpatti dukkaṭaṃ.

713.

Ajjhārāme anāpatti, tamajjhāvasathepi vā;

Gahetvā vā gahāpetvā, nikkhipantassa bhikkhuno.

714.

Tikapācittiyaṃ vuttaṃ, rūpiyanti arūpiye;

Saññino vimatissāpi, hoti āpatti dukkaṭaṃ.

715.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Kriyākriyamidaṃ vuttaṃ, ayameva visesatā.

Rūpiyapaṭiggahaṇakathā.

716.

Vatthuṃ nissaggiyassāpi, vatthuṃ vā dukkaṭassa ca;

Kappiyassa ca vatthuṃ vā, yo nissaggiyavatthunā.

717.

Vatthunā dukkaṭassāpi, vatthuṃ nissaggiyassa vā;

Parivatteti āpatti, kappiyena ca vatthunā.

718.

Dukkaṭassa ca vatthuṃ vā, vatthuṃ vā kappiyassa ca;

Vatthunā dukkaṭasseva, parivatteti dukkaṭaṃ.

719.

Vatthunā kappiyassāpi, tathā dukkaṭavatthukaṃ;

Parivatteti yo tassa, hoti āpatti dukkaṭaṃ.

720.

Vatthuno dukkaṭassāpi, tathā nissaggiyassa ca;

Gahaṇaṃ vāritaṃ pubbe, iminā parivattanaṃ.

721.

Rūpiyanti ca saññissa, vimatissa arūpiye;

Tena dve dukkaṭā honti, cetāpentassa rūpiyaṃ.

722.

Arūpiyanti saññissa, anāpatti arūpiye;

‘‘Idaṃ gahetvā dehī’’ti, vadatopi ca pañcahi.

723.

Sesaṃ anantareneva, samuṭṭhānādikaṃ samaṃ;

Idaṃ kriyasamuṭṭhānaṃ, ayameva visesatā.

Rūpiyasaṃvohārakathā.

724.

Kappiyaṃ kappiyeneva, parivattayato pana;

Hoti nissaggiyāpatti, ṭhapetvā sahadhammike.

725.

Akappiyassa vatthussa, teneva parivattanaṃ;

Na gacchatīti niddiṭṭhaṃ, kayavikkayasaṅgahaṃ.

726.

Tasmā mātāpitūnampi, vatthuṃ yaṃ kiñci kappiyaṃ;

‘‘Imaṃ dehiminā hī’’ti, vadato pana dukkaṭaṃ.

727.

Sakaṃ vā deti ce bhaṇḍaṃ, evaṃ vatvāna mātuyā;

Mātuyā vā tathā bhaṇḍaṃ, sayaṃ gaṇhāti dukkaṭaṃ.

728.

Sahatthaṃ parabhaṇḍasmiṃ, parahatthañca attano;

Bhaṇḍake pana sampatte, nissaggiyamudīritaṃ.

729.

‘‘Gahetvā vā idaṃ nāma, bhuñjitvā odanaṃ imaṃ;

Idaṃ nāma karohī’’ti, vattuṃ pana na vaṭṭati.

730.

Vighāsādamathaññaṃ vā, ‘‘bhuñjitvā odanaṃ imaṃ;

Challiṃ vā pana valliṃ vā, kaṭṭhaṃ vā dārumeva vā.

731.

Āharā’’ti vadantassa, vatthūnaṃ gaṇanāvasā;

Honti āpattiyo tassa, bhikkhuno kayavikkaye.

732.

‘‘Imañca yāguṃ piva bhuñja bhattaṃ;

Bhuttosi bhuñjissasi bhuñjasīdaṃ;

Bhattaṃ, imaṃ nāma karohi kammaṃ’’;

Icceva vattuṃ pana vaṭṭateva.

733.

Bhūmiyā sodhane vāpi, limpane vatthadhovane;

Ettha kiñcāpi natthaññaṃ, bhaṇḍaṃ nissajjitabbakaṃ.

734.

Nissaggiye ca vatthumhi, naṭṭhe bhuttepi vā yathā;

Desetabbāva āpatti, desetabbā tathā ayaṃ.

735.

‘‘Imināva imaṃ nāma, gahetvā dehi me’’iti;

Ācikkhati anāpatti, ṭhapetvā bhaṇḍasāmikaṃ.

736.

‘‘Idaṃ mamatthi attho me, iminā’’ti ca bhāsato;

Sesaṃ anantareneva, samuṭṭhānādikaṃ samaṃ.

Kayavikkayakathā.

Kosiyavaggo dutiyo.

737.

Mattikāyomayā pattā, kappiyā jātito duve;

Tayo pattassa vaṇṇā tu, ukkaṭṭho majjhimomako.

738.

Dvinnaṃ taṇḍulanāḷīnaṃ, bhattaṃ magadhanāḷiyā;

Khādanañca catubbhāgaṃ, byañjanañca tadūpiyaṃ.

739.

Ukkaṭṭho nāma so patto, yo taṃ sabbaṃ tu gaṇhati;

Majjhimo tassupaḍḍho ca, tadupaḍḍho ca omako.

740.

Ukkaṭṭhassa ca ukkaṭṭho, tassevomakamajjhimā;

Evaṃ majjhimaomesu, nava pattā bhavanti hi.

741.

Ukkaṭṭhukkaṭṭhako tesu, apatto omakomako;

Tasmā nāpi adhiṭṭhānaṃ, na gacchanti vikappanaṃ.

742.

Sesaṃ sattavidhaṃ pattaṃ, pattalakkhaṇasaṃyutaṃ;

Adhiṭṭhāya vikappetvā, paribhuñjeyya paṇḍito.

743.

Dasāhaparamaṃ kālaṃ, dhāreyya atirekato;

Atikkamayato pattaṃ, tañhi nissaggiyaṃ siyā.

744.

Yaṃ pattaṃ na vikappeti, yaṃ nādhiṭṭheti vā pana;

Vinayaññūhi so patto, atirekoti vaṇṇito.

745.

Vattabbaṃ tu ‘‘imaṃ pattaṃ, adhiṭṭhāmī’’ti sammukhe;

‘‘Etaṃ patta’’nti dūrasmiṃ, paccuddhārepyayaṃ nayo.

746.

Ābhogaṃ manasā katvā, katvā kāyavikārakaṃ;

Kāyenapi ca pattassa, adhiṭṭhānaṃ pakāsitaṃ.

747.

Patto jahatidhiṭṭhānaṃ, dānabhedakanāsato;

Vibbhamuddhārapaccakkha-parivattanagāhato.

748.

Kaṅgusitthappamāṇena, khenādhiṭṭhānamujjhati;

Pidahitvā adhiṭṭheyya, ayocuṇṇena vāṇiyā.

749.

Yo hi nissaggiyaṃ pattaṃ, anissajjeva bhuñjati;

Dukkaṭaṃ tassa niddiṭṭhaṃ, bhutvā dhovanadhovane.

750.

Suvaṇṇamaṇipatto ca, veḷuriyaphalikubbhavo;

Kaṃsakācamayo patto, tipusīsamayopi ca.

751.

Tathā dārumayo patto, tambasajjhumayopi ca;

Ekādasavidho patto, vutto dukkaṭavatthuko.

752.

Ghaṭasīsakaṭāho ca, tumbaṃ cassānulomikaṃ;

Tambalohamayaṃ tattha, thālakaṃ pana vaṭṭati.

753.

Phalikakācakaṃsānaṃ, taṭṭikādīni kānici;

Puggalassa na vaṭṭanti, vaṭṭanti gihisaṅghikā.

754.

Yaṃ kiñci sodakaṃ pattaṃ, paṭisāmeyya dukkaṭaṃ;

Sādhukaṃ vodakaṃ katvā, paṭisāmeyya paṇḍito.

755.

Bhikkhuno sodakaṃ pattaṃ, otāpetuṃ na vaṭṭati;

Uṇhe na nidahetabbo, nidahantassa dukkaṭaṃ.

756.

Miḍḍhante paribhaṇḍante, ṭhapetuṃ na ca vaṭṭati;

Miḍḍhiyā paribhaṇḍe vā, vitthiṇṇe pana vaṭṭati.

757.

Dāruādhārake patte, dve ṭhapetumpi vaṭṭati;

Ayameva nayo daṇḍa-bhūmiādhārakesupi.

758.

Taṭṭikāyapi coḷe vā, potthake kaṭasārake;

Paribhaṇḍakatāyāpi, bhūmiyaṃ vālukāsu vā.

759.

Tathārūpāsu suddhāsu, ṭhapetuṃ pana vaṭṭati;

Sarajāya ṭhapentassa, dukkaṭaṃ kharabhūmiyā.

760.

Daṇḍe vā nāgadante vā, laggetumpi na vaṭṭati;

Chattaṅgamañcapīṭhesu, ṭhapentassa ca dukkaṭaṃ.

761.

Aṭanīsu hi bandhitvā, olambetumpi vaṭṭati;

Bandhitvā pana mañcassa, ṭhapetuṃpari vaṭṭati.

762.

Mañcapīṭhaṭṭake pattaṃ, ṭhapetuṃ pana vaṭṭati;

Bhattapūropi vā chatte, ṭhapetuṃ na ca vaṭṭati.

Tayo bhāṇavārā niṭṭhitā.

763.

Kavāṭaṃ na paṇāmeyya, pattahattho sace pana;

Yena kenaci aṅgena, paṇāmeyyassa dukkaṭaṃ.

764.

Na nīhareyya pattena, calakānaṭṭhikāni vā;

Ucchiṭṭhamudakaṃ vāpi, nīharantassa dukkaṭaṃ.

765.

Pattaṃ paṭiggahaṃ katvā, dhovituṃ hatthameva vā;

Mukhato nīhaṭaṃ patte, ṭhapetuṃ na ca vaṭṭati.

766.

Anāpatti dasāhassa, antoyeva ca yo pana;

Adhiṭṭheti vikappeti, vissajjeti vinassati.

767.

Paṭhamassa hi pattassa, paṭhamena mahesinā;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Paṭhamapattakathā.

768.

Pañcabandhanaūnasmiṃ, patte sati ca yo pana;

Viññāpeyya navaṃ pattaṃ, tassa nissaggiyaṃ siyā.

769.

Bandhanaṃ ekamuddiṭṭhaṃ, dvaṅgulāya ca rājiyā;

Bandhanāni ca cattāri, tathāṭṭhaṅgularājiyā.

770.

Pañca vā rājiyo yassa, ekā vāpi dasaṅgulā;

Apatto nāmayaṃ patto, viññāpeyya tato paraṃ.

771.

Ayopatto anekehi, lohamaṇḍalakehi vā;

Baddho vaṭṭati maṭṭho ce, ayocuṇṇena vāṇiyā.

772.

Pattaṃ saṅghassa nissaṭṭhaṃ, tassa nissaggiyaṃ pana;

Anukampāya taṃ tasmiṃ, agaṇhantassa dukkaṭaṃ.

773.

Dīyamāne tu pattasmiṃ, yassa so na ca ruccati;

Appicchatāya vā pattaṃ, taṃ na gaṇhāti vaṭṭati.

774.

Apattassa tu bhikkhussa;

Na dātabboti dīpito;

Tattha yo pattapariyanto;

So deyyo tassa bhikkhuno.

775.

Sace so taṃ jigucchanto, appadese ṭhapeti vā;

Vissajjeti abhogena, paribhuñjati dukkaṭaṃ.

776.

Naṭṭhe bhinnepi vā patte, anāpatti pakāsitā;

Attano ñātakādīnaṃ, gaṇhato vā dhanena vā.

777.

Sañcarittasamuṭṭhānaṃ , kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Dutiyapattakathā.

778.

Sappiādiṃ purebhattaṃ, bhesajjaṃ paṭigayha hi;

Sāmisampi purebhattaṃ, paribhuñjati vaṭṭati.

779.

Tato paṭṭhāya sattāhaṃ, taṃ vaṭṭati nirāmisaṃ;

Sattāhātikkame tassa, nissaggiyamudīritaṃ.

780.

Pacchābhattampi gaṇhitvā, katvā sannidhikārakaṃ;

Sāyato pana sattāhaṃ, vaṭṭateva nirāmisaṃ.

781.

Purebhattampi pacchā vā, sayamuggahitaṃ pana;

Sarīrabhoge netabbaṃ, sāyituṃ na ca vaṭṭati.

782.

Navanītaṃ purebhattaṃ, bhikkhunā gahitaṃ sace;

Tāpetvānupasampanno, deti vaṭṭati sāmisaṃ.

783.

Sayaṃ tāpeti ce bhikkhu, sattāhampi nirāmisaṃ;

Tāpanaṃ navanītassa, sāmapāko na hoti so.

784.

Pacchābhattaṃ gahetvā ce, yena kenaci tāpitaṃ;

Vaṭṭateva ca taṃ sappi, sattāhampi nirāmisaṃ.

785.

Khīraṃ dadhiṃ cāpi paṭiggahetvā;

Sayaṃ purebhattamatho karoti;

Sappiṃ purebhattakameva tassa;

Nirāmisaṃ vaṭṭati bhikkhuno taṃ.

786.

Pacchābhattakato uddhaṃ, taṃ na vaṭṭati sāyituṃ;

Savatthukassa sappissa, gahitattāva bhikkhuno.

787.

Sattāhātikkamepissa , na doso koci vijjati;

‘‘Paṭiggahetvā tānī’’ti, vuttattā hi mahesinā.

788.

Yathā kappiyasappimhi, nissaggiyamudīritaṃ;

Tathākappiyasappimhi, dukkaṭaṃ paridīpitaṃ.

789.

Sabbākappiyamaṃsānaṃ , vajjetvā maṃsameva ca;

Khīraṃ dadhi ca sappi ca, navanītañca vaṭṭati.

790.

‘‘Yesaṃ kappati maṃsañhi, tesaṃ sappī’’ti kiṃ idaṃ?

Paṇītabhojanassāpi, tathā sattāhakālike.

791.

Nissaggiyassa vatthūnaṃ, paricchedaniyāmanaṃ;

Na cākappiyamaṃsānaṃ, sappiādi nivāritaṃ.

792.

Navanītepi sappimhi, gahituggahitādike;

Sabbo vuttanayeneva, veditabbo vinicchayo.

793.

Telabhikkhāya bhikkhūnaṃ, paviṭṭhānaṃ upāsakā;

Telaṃ vā navanītaṃ vā, sappiṃ vā ākiranti hi.

794.

Bhattasitthāni vā tattha, taṇḍulā vā bhavanti ce;

Ādiccapakkasaṃsaṭṭhaṃ, hoti sattāhakālikaṃ.

795.

Tilasāsapatelaṃ vā, madhukeraṇḍatelakaṃ;

Gahitaṃ tu purebhattaṃ, sāmisampi nirāmisaṃ.

796.

Pacchābhattakato uddhaṃ, sāyitabbaṃ nirāmisaṃ;

Sattāhātikkame tesaṃ, vasā nissaggiyaṃ siyā.

797.

Eraṇḍamadhukaṭṭhīni, sāsapādīni cattanā;

Gahetvā katatelampi, hoti sattāhakālikaṃ.

798.

Yāvajīvikavatthuttā, tesaṃ tiṇṇampi bhikkhuno;

Savatthugahaṇe tassa, kācāpatti na vijjati.

799.

Attanā yaṃ kataṃ telaṃ, taṃ vaṭṭati nirāmisaṃ;

Sattāhātikkamenassa, hoti nissaggiyaṃ pana.

800.

Dukkaṭaṃ sāsapādīnaṃ, telatthāyeva bhikkhunā;

Gahetvā ṭhapitānaṃ tu, sattāhātikkame siyā.

801.

Nāḷikerakarañjānaṃ, telaṃ kuruvakassa ca;

Nimbakosambakānañca, telaṃ bhallātakassa ca.

802.

Iccevamādikaṃ sabbaṃ, avuttaṃ pāḷiyaṃ pana;

Gahetvā nikkhipantassa, dukkaṭaṃ samayaccaye.

803.

Yāvakālikabhedañca , yāvajīvakameva ca;

Viditvā sesametthāpi, sappinā sadiso nayo.

804.

Acchamacchavarāhānaṃ, susukāgadrabhassa ca;

Vasānaṃ pana pañcannaṃ, telaṃ pañcavidhaṃ bhave.

805.

Sabbameva vasātelaṃ, kappiyākappiyassa ca;

Manussānaṃ vasātelaṃ, ṭhapetvā pana vaṭṭati.

806.

Vasaṃ paṭiggahetvāna, purebhattaṃ panattanā;

Pakkaṃ vaṭṭati saṃsaṭṭhaṃ, sattāhampi nirāmisaṃ.

807.

Sace anupasampanno, katvā taṃ deti vaṭṭati;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

808.

Paṭiggahetuṃ kātuṃ vā, pacchābhattaṃ na vaṭṭati;

Seso vuttanayeneva, veditabbo vibhāvinā.

809.

Gahitañhi purebhattaṃ, madhuṃ madhukarīkataṃ;

Vaṭṭateva purebhattaṃ, sāmisampi nirāmisaṃ.

810.

Pacchābhattakato uddhaṃ, sattāhampi nirāmisaṃ;

Sattāhātikkame doso, vatthūnaṃ gaṇanāvasā.

811.

Ucchumhā pana nibbattaṃ, pakkāpakkaṃ ghanāghanaṃ;

Rasādi pana taṃ sabbaṃ, ‘‘phāṇita’’nti pavuccati.

812.

Phāṇitaṃ tu purebhattaṃ, gahitaṃ pana vaṭṭati;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

813.

Asaṃsaṭṭhena ucchussa, rasena kataphāṇitaṃ;

Gahitena purebhattaṃ, tadaheva nirāmisaṃ.

814.

Ucchuṃ paṭiggahetvāna, katepesa nayo mato;

Pacchābhattakato uddhaṃ, taṃ na vaṭṭati sāyituṃ.

815.

Gahitattā savatthussa, sattāhātikkamepi ca;

Hoti tassa anāpatti, pacchābhattaṃ katepi ca.

816.

Saṃsaṭṭhañca purebhattaṃ, gahitaṃ tamupāsako;

Tadahe deti ce katvā, sāmisampi ca vaṭṭati.

817.

Saṃsaṭṭhena purebhattaṃ, gahitena sayaṃkataṃ;

Pacchābhattaṃ katañcāpi, sattāhampi nirāmisaṃ.

818.

Kataṃ madhukapupphānaṃ, phāṇitaṃ sītavārinā;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

819.

Sattāhātikkamepissa, dukkaṭaṃ paridīpitaṃ;

Pakkhipitvā kataṃ khīraṃ, hoti taṃ yāvakālikaṃ.

820.

Phalānaṃ pana sabbesaṃ, yāvakālikasaññinaṃ;

Yāvakālikamicceva, phāṇitaṃ paridīpitaṃ.

821.

Pacchābhattampi bhikkhussa, paccaye sati kevalaṃ;

Kālikā pana vaṭṭanti, purebhattaṃ yathāsukhaṃ.

822.

Labhitvā pana nissaṭṭhaṃ, taṃ tu sattāhakālikaṃ;

Aruādīni makkhetuṃ, sāyituṃ vā na vaṭṭati.

823.

Aññassa pana bhikkhussa, kāyabhoge ca vaṭṭati;

Cajitvā nirapekkhova, labhitvā puna sāyituṃ.

824.

Anāpatti adhiṭṭheti, vissajjeti vinassati;

Acchinditvā ca vissāsaṃ, gaṇhatummattakādino.

825.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Sadākathinacittena, paṭhameneva satthunā.

Bhesajjasikkhāpadakathā.

826.

Māso sesoti gimhānaṃ, pariyeseyya sāṭikaṃ;

Addhamāsova sesoti, katvā paridahe budho.

827.

Katvā pana satuppādaṃ, vassasāṭikacīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

828.

Hoti nissaggiyāpatti, ñātakāññātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā.

829.

Katvā pana satuppādaṃ, samaye kucchisaññite;

Nipphādentassa bhikkhussa, vatthamaññātakādino.

830.

Tassādinnakapubbesu , vattabhedena dukkaṭaṃ;

Karoto tatra viññattiṃ, nissaggiyamudīritaṃ.

831.

Ovassāpeti ce kāyaṃ, naggo satipi cīvare;

Nhānassa pariyosāne, dukkaṭaṃ vivaṭaṅgaṇe.

832.

Ūnake pana māsasmiṃ, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

833.

Acchinnacīvarassāpi, anāpattāpadāsupi;

Nhānakoṭṭhakavāpīsu, nhāyantassa ca bhikkhuno.

834.

Sañcarittasamuṭṭhānaṃ , kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Vassikasāṭikakathā.

835.

Sāmaṃ tu cīvaraṃ datvā, acchindantassa taṃ puna;

Sakasaññāya bhikkhussa, tassa nissaggiyaṃ siyā.

836.

Ekāyeva panāpatti, ekamacchindato siyā;

Bahūni ekabaddhāni, acchindantassa vā tathā.

837.

Visuṃ ṭhitāni ekeka-māharāpayato pana;

Vatthānaṃ gaṇanāyassa, āpattigaṇanā siyā.

838.

‘‘Mayā dinnāni sabbāni, āharā’’ti ca bhāsato;

Ekena vacaneneva, honti āpattiyo bahū.

839.

Āṇāpeti sace aññaṃ, bhikkhuṃ gaṇhāti cīvaraṃ;

Bahūni gaṇhatāṇatto, ekaṃ pācittiyaṃ siyā.

840.

‘‘Mayā dinnāni sabbāni, gaṇhā’’ti vadato pana;

Ekāyassa ca vācāya, honti āpattiyo bahū.

841.

‘‘Saṅghāṭimuttarāsaṅgaṃ, gaṇha gaṇhā’’ti bhāsato;

Hoti vācāya vācāya, āṇāpentassa dukkaṭaṃ.

842.

Vikappanupagaṃ kiñci, ṭhapetvā pacchimaṃ paraṃ;

Aññaṃ pana parikkhāraṃ, chindāpentassa dukkaṭaṃ.

843.

Ṭhapetvā upasampannaṃ, aññesaṃ cīvarādikaṃ;

Acchindatopi bhikkhussa, hoti āpatti dukkaṭaṃ.

844.

Evaṃ anupasampanne, upasampannasaññino;

Tattha vematikassāpi, acchindantassa dukkaṭaṃ.

845.

So vā deti sace tuṭṭho, duṭṭho vissāsameva vā;

Gaṇhatopi anāpatti, tathā ummattakādino.

846.

Adinnādānatulyāva, samuṭṭhānādayo nayā;

Aññatra vedanāyettha, hoti sā dukkhavedanā.

Cīvaracchindanakathā.

847.

Viññāpetvā sace suttaṃ, chabbidhaṃ sānulomikaṃ;

Cīvaraṃ tantavāyehi, vāyāpeti na vaṭṭati.

848.

Sāmaṃ viññāpitaṃ suttaṃ, akappiyamudīritaṃ;

Tantavāyopi viññatto, tathā aññātakādiko.

849.

Viññattatantavāyena, suttenākappiyena ca;

Cīvaraṃ vāyāpentassa, nissaggiyamudīritaṃ.

850.

Vidatthimatte dīghena, hatthamatte tirīyato;

Vīte nissaggiyaṃ vuttaṃ, phalake phalakepi ca.

851.

Teneva kappiyaṃ suttaṃ, vāyāpentassa dukkaṭaṃ;

Tatheva tantavāyena, kappiyena akappiyaṃ.

852.

Ekantarikato vāpi, dīghato vā tirīyato;

Kappiyākappiyeheva, vīte suttehi dukkaṭaṃ.

853.

Kappiyākappiyeheva, tantavāyehi ve kate;

Kappiyākappiyaṃ suttaṃ, missetvā tassa dukkaṭaṃ.

854.

Sace akappiyaṃ suttaṃ, vāreneva vinanti te;

Dassetvāva paricchedaṃ, akappiyavite pana.

855.

Pācittiyaṃ pamāṇasmiṃ, tadūne dukkaṭaṃ siyā;

Itarena vite vatthe, ubhayattheva dukkaṭaṃ.

856.

Dvepi vemaṃ gahetvā vā, ekato vā vinanti ce;

Phalake phalake tassa, dukkaṭaṃ paridīpitaṃ.

857.

Eteneva upāyena, bhede sabbattha sādhukaṃ;

Āpattibhedo viññeyyo, viññunā vinayaññunā.

858.

Kappiyo tantavāyopi, sace suttampi kappiyaṃ;

Cīvaraṃ vāyāpentassa, anāpatti pakāsitā.

859.

Anāpatti parissāve, āyoge aṃsabaddhake;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Suttaviññattikathā.

860.

Appavāritañātīnaṃ, tantavāye samecca ce;

Vikappaṃ cīvare bhikkhu, āpajjati na vaṭṭati.

861.

Dīghāyatappitatthāya, suttavaḍḍhanake kate;

Bhikkhu nissaggiyāpattiṃ, āpajjati na saṃsayo.

862.

Bhikkhuno ñātakādīnaṃ, tantavāyesu attano;

Dhanenaññassa catthāya, anāpattiṃ viniddise.

863.

Vāyāpentassa appagghaṃ, mahagghaṃ kattukāmino;

Tathā ummattakādīnaṃ, sesaṃ vuttamanantare.

Pesakārakathā.

864.

Vassaṃvuṭṭhe yamuddissa, bhikkhū dīyati cīvaraṃ;

Pavāraṇāya pubbeva, taṃ hotaccekacīvaraṃ.

865.

Pure pavāraṇāyeva, bhājetvā yadi gayhati;

Vassacchedo na kātabbo, saṅghikaṃ taṃ karoti ce.

866.

Anāpatti adhiṭṭheti, antosamayameva taṃ;

Vissajjeti vikappeti, vinassati ca ḍayhati.

867.

Tassaccāyikavatthassa, kathine tu anatthate;

Parihārekamāsova, dasāhaparamo mato.

868.

Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro munindena, dasāhaparamā pana.

869.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Paṭhamenākriyācittaṃ, ticittañca tivedanaṃ.

Accekacīvarakathā.

870.

Vasitvā pana ce bhikkhu, pubbakattikapuṇṇamaṃ;

Ṭhapetvā cīvaraṃ gāme, paccaye sati tādise.

871.

Chārattaparamaṃ tena, vasitabbaṃ vinā tato;

Uttariṃ vasato doso, vinā saṅghassa sammutiṃ.

872.

Kattikeyeva māsasmiṃ, paṭhamāya pavārito;

Pacchimena pamāṇena, yutte sāsaṅkasammate.

873.

Senāsane vasantova, ṭhapetuṃ ekacīvaraṃ;

Caturaṅgasamāyoge, labhatīti pakāsito.

874.

Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekaṃ tu vaṭṭati.

875.

Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito.

876.

Senāsanamathāgantvā, sattamaṃ aruṇaṃ pana;

Uṭṭhāpetuṃ vidūrattā, asakkontassa bhikkhuno.

877.

Gāmasīmampi vā gantvā, vasitvā yattha katthaci;

Cīvarassa pavattiṃ so, ñatvā gacchati vaṭṭati.

878.

Evañcāpi asakkonto, ñatvā tattheva paṇḍito;

Khippaṃ paccuddhare ṭhāne, atireke hi tiṭṭhati.

879.

Vissajjeti anāpatti, vinassati ca ḍayhati;

Acchindane ca vissāse, bhikkhusammutiyāpi vā.

880.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Dutiyena, munindena, tena sāsaṅkasammate.

Sāsaṅkakathā.

881.

Jānaṃ pariṇataṃ lābhaṃ, bhikkhusaṅghassa yo pana;

Attano pariṇāmeyya, tassa nissaggiyaṃ siyā.

882.

Sace ‘‘aññassa dehī’’ti, pariṇāmeti bhikkhuno;

Suddhikaṃ suddhacittena, pācittiyamudīritaṃ.

883.

Cīvaraṃ vā parasseka-mekaṃ vā pana attano;

Pariṇāmeyya ce saddhiṃ, dve pācittiyo siyuṃ.

884.

Saṅghassa pana yaṃ dinnaṃ, taṃ gahetuṃ na vaṭṭati;

Saṅghasseva padātabbo, adentassa parājayo.

885.

Cetiyassa ca saṅghassa, puggalassapi vā pana;

Aññassa poṇamaññassa, pariṇāmeyya dukkaṭaṃ.

886.

Yo panantamaso bhikkhu, sunakhassapi oṇataṃ;

Sunakhassa panaññassa, pariṇāmeyya dukkaṭaṃ.

887.

Idañhi tisamuṭṭhānaṃ, kriyaṃ saññāvimokkhakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Pariṇatakathā.

Pattavaggo tatiyo.

888.

Tenekavatthuggataraṅgamālaṃ;

Sīlantamāpattivipattigāhaṃ;

Taranti paññattimahāsamuddaṃ;

Vinicchayaṃ ye panimaṃ taranti.

Iti vinayavinicchaye nissaggiyakathā niṭṭhitā.

Pācittiyakathā

889.

Sampajānamusāvāde , pācittiyamudīritaṃ;

Davā ravā bhaṇantassa, na dosummattakādino.

890.

Aññatthāpattiyo pañca, musāvādassa kāraṇā;

Samuṭṭhānādayo sabbe, adinnādānatulyakā.

Sampajānamusāvādakathā.

891.

Jātiādīsu vuttesu, dasasvakkosavatthusu;

Bhūtena vā abhūtena, yena kenaci vatthunā.

892.

Yāya kāyaci bhāsāya, hatthamuddāya vā pana;

Pārājikamanāpannaṃ, bhikkhumāpannameva vā.

893.

Aññatraññāpadesena, omasantassa bhikkhuno;

Tattha pācittiyāpatti, sambuddhena pakāsitā.

894.

Tehevaññāpadesena , pāḷimuttapadehipi;

Sabbatthānupasampannaṃ, akkosantassa dukkaṭaṃ.

895.

Anakkositukāmassa, kevalaṃ davakamyatā;

Vadato pana sabbattha, dubbhāsitamudīritaṃ.

896.

Paviṭṭhānupasampanna-ṭṭhāne idha ca bhikkhunī;

Anāpatti purakkhatvā, atthadhammānusāsaniṃ.

897.

Vadato pana bhikkhussa, samuṭṭhānādayo nayā;

Anantarasamā vuttā, dukkhā hotettha vedanā.

Omasavādakathā.

898.

Āpatti bhikkhupesuññe, duvidhākārato siyā;

Attano piyakāmassa, parabhedatthinopi vā.

899.

Akkosantassa pariyāya-pāḷimuttanayehi ca;

Vacanassupasaṃhāre, hoti āpatti dukkaṭaṃ.

900.

Tathā anupasampanna-akkosaṃ haratopi ca;

Ṭhitā anupasampanna-ṭṭhāne idha ca bhikkhunī.

901.

Na ceva piyakāmassa, na ca bhedatthinopi vā;

Pāpānaṃ garahatthāya, vadantassa ca bhikkhuno.

902.

Tathā ummattakādīnaṃ, anāpattīti dīpitā;

Samuṭṭhānādayo sabbe, adinnādānasādisā.

Pesuññakathā.

903.

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, aññena piṭakattayaṃ;

Dhammaṃ saha bhaṇantassa, tassa pācittiyaṃ siyā.

904.

Rājovādādayo vuttā, mahāpaccariyādisu;

Anāruḷhesu saṅgītiṃ, āpattijanakāti hi.

905.

Dukkaṭaṃ hoti bhikkhusmiṃ, tathā bhikkhuniyāpi ca;

Bhikkhussānupasampanna-saññino vimatissa vā.

906.

Ekato uddisāpeti, sajjhāyaṃ vā karoti yo;

Bhaṇantaṃ paguṇaṃ ganthaṃ, opāteti ca yo pana.

907.

Tassa cānupasampanna-santike gaṇhatopi ca;

Uddesaṃ tu anāpatti, bhaṇane tena ekato.

908.

Vācato ca samuṭṭhāti, vācācittadvayāpi ca;

Samuṭṭhānamidaṃ vuttaṃ, padasodhammasaññitaṃ.

Padasodhammakathā.

909.

Sabbacchannaparicchanne, nipajjeyya sace pana;

Yebhuyyena paricchanne, channe senāsanepi vā.

910.

Tissannaṃ pana rattīnaṃ, uddhaṃ yo pana rattiyaṃ;

Ṭhapetvā bhikkhuṃ aññena, tassa pācittiyaṃ siyā.

911.

Vatthuṃ yaṃ pana niddiṭṭhaṃ, methunassa pahonakaṃ;

Āpatyantamaso tena, tiracchānagatenapi.

912.

Nipanne upasampanne, itaro ce nipajjati;

Itarasmiṃ nipanne vā, sace bhikkhu nipajjati.

913.

Ubhinnaṃ uṭṭhahitvā vā, nipajjanapayogato;

Āpattānupasampanna-gaṇanāyapi vā siyā.

914.

Sace pidhāya vā gabbhaṃ, nipajjatipidhāya vā;

Āpattatthaṅgate sūriye, catutthadivase siyā.

915.

Diyaḍḍhahatthubbedhena , pākāracayanādinā;

Parikkhittampi taṃ sabbaṃ, parikkhittanti vuccati.

916.

Bhikkhussantamaso dussa-kuṭiyaṃ vasatopi ca;

Sahaseyyāya āpatti, hotīti paridīpito.

917.

Sabbacchannaparicchanna-yebhuyyādippabhedato;

Satta pācittiyānettha, daṭṭhabbāni subuddhinā.

918.

Aḍḍhacchannaparicchanne, dukkaṭaṃ paridīpitaṃ;

Sabbacūḷaparicchanna-channādīhipi pañcadhā.

919.

Anāpatti dirattaṃ vā, tirattaṃ vasato saha;

Aruṇassa pureyeva, tatiyāya ca rattiyā.

920.

Nikkhamitvā vasantassa, puna saddhiñca bhikkhuno;

Tathā sabbaparicchanna-sabbacchannādikepi ca.

921.

Evaṃ anupasampanne, nipannepi nisīdato;

Sesā eḷakalomena, samuṭṭhānādayo samā.

Sahaseyyakathā.

922.

Sace tadahujātāya, api yo mānusitthiyā;

Sahaseyyaṃ pakappeyya, tassa pācittiyaṃ siyā.

923.

Dissamānakarūpāya, yakkhiyā petiyā saha;

Rattiyaṃ yo nipajjeyya, deviyā paṇḍakena vā.

924.

Methunavatthubhūtāya, tiracchānagatitthiyā;

Vatthūnaṃ gaṇanāyassa, hoti āpatti dukkaṭaṃ.

925.

Idhekadivaseneva , āpatti paridīpitā;

Seso anantare vutta-sadisova vinicchayo.

Dutiyasahaseyyakathā.

926.

Uddhaṃ chappañcavācāhi, viññuṃ purisaviggahaṃ;

Vinā dhammaṃ bhaṇantassa, hoti pācitti itthiyā.

927.

Gāthāpādo panekova, ekavācāti saññito;

Padasodhammaṃ niddiṭṭhaṃ, dhammamaṭṭhakathampi vā.

928.

Channaṃ upari vācānaṃ, padādīnaṃ vasā pana;

Desentassa siyāpatti, padādigaṇanāya ca.

929.

Nimminitvā ṭhitenāpi, saddhiṃ purisaviggahaṃ;

Yakkhenapi ca petena, tiracchānagatenapi.

930.

Ṭhitassa mātugāmassa, dhammaṃ yo pana bhāsati;

Channaṃ upari vācānaṃ, tassa pācittiyaṃ siyā.

931.

Purise itthisaññissa, vimatissa ca paṇḍake;

Uttari chahi vācāhi, vadato hoti dukkaṭaṃ.

932.

Itthirūpaṃ gahetvāna, ṭhitānaṃ bhāsatopi ca;

Dukkaṭaṃ yakkhipetīnaṃ, tiracchānagatitthiyā.

933.

Purise sati viññusmiṃ, sayaṃ uṭṭhāya vā puna;

Desentassa nisīditvā, mātugāmassa vā tathā.

934.

Aññissā puna aññissā, itthiyā bhaṇatopi ca;

Chahi pañcahi vācāhi, anāpatti pakāsitā.

935.

Padasodhammatulyāva, samuṭṭhānādayo matā;

Ayameva visesoti, kriyākriyamidaṃ pana.

Dhammadesanākathā.

936.

Mahaggataṃ paṇītaṃ vā, ārocentassa bhikkhuno;

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, bhūte pācittiyaṃ siyā.

937.

No ce jānāti so vuttaṃ, ārocentassa bhikkhuno;

Pariyāyavacane cassa, hoti āpatti dukkaṭaṃ.

938.

Anāpatti tathārūpe, kāraṇe sati bhāsato;

Sabbassapi ca sīlādiṃ, vadato ādikammino.

939.

Ummattakapadaṃ ettha, na vuttaṃ tadasambhavā;

Bhūtārocanakaṃ nāma, samuṭṭhānamidaṃ mataṃ.

940.

Kāyato vācato kāya-vācato ca tidhā siyā;

Kusalābyākateheva, dvicittañca dvivedanaṃ.

Bhūtārocanakathā.

941.

Āpattiṃ pana duṭṭhullaṃ, ārocentassa bhikkhuno;

Āpattānupasampanne, ṭhapetvā bhikkhusammutiṃ.

942.

Saṅghādisesamāpanno, mocetvā asuciṃ ayaṃ;

Ghaṭetvā vatthunāpattiṃ, vadantasseva vajjatā.

943.

Idha saṅghādisesāva, duṭṭhullāpattiyo matā;

Tasmā suddhassa duṭṭhullaṃ, vadaṃ pācittiyaṃ phuse.

944.

Aduṭṭhullāya duṭṭhulla-saññino vimatissa vā;

Āpattiyopi vā sesā, ārocentassa dukkaṭaṃ.

945.

Tathā anupasampanne, duṭṭhullaṃ pañcadhā mataṃ;

Ajjhācāramaduṭṭhullaṃ, ārocetuṃ na vaṭṭati.

946.

Vatthuṃ vā pana āpattiṃ, ārocentassa kevalaṃ;

Anāpattīti ñātabbaṃ, bhikkhusammutiyā tathā.

947.

Evamummattakādīnaṃ, samuṭṭhānādayo nayā;

Adinnādānatulyāva, vedanā dukkhavedanā.

Duṭṭhullārocanakathā.

948.

Khaṇeyya vā khaṇāpeyya, pathaviṃ yo akappiyaṃ;

Bhedāpeyya ca bhindeyya, tassa pācittiyaṃ siyā.

949.

Sayameva khaṇantassa, pathaviṃ pana bhikkhuno;

Pahārasmiṃ pahārasmiṃ, pācittiyamudīritaṃ.

950.

Āṇāpentassa ekāva, divasaṃ khaṇatopi ca;

Punappunāṇāpentassa, vācato vācato siyā.

951.

‘‘Khaṇa pokkharaṇiṃ vāpiṃ, āvāṭaṃ khaṇa kūpakaṃ’’;

Iccevaṃ tu vadantassa, koci doso na vijjati.

952.

‘‘Imaṃ khaṇa ca okāsaṃ, idha pokkharaṇiṃ khaṇa;

Imasmiṃ khaṇa okāse’’, vattumevaṃ na vaṭṭati.

953.

‘‘Kandaṃ khaṇa kurundaṃ vā, thūṇaṃ khaṇa ca khāṇukaṃ;

Mūlaṃ khaṇa ca tālaṃ vā’’, evaṃ vadati vaṭṭati.

954.

‘‘Imaṃ mūlaṃ imaṃ valliṃ, imaṃ tālaṃ imaṃ naḷaṃ;

Khaṇā’’ti niyametvāna, vattuṃ pana na vaṭṭati.

955.

Ussiñcituṃ sace sakkā, ghaṭehi tanukaddamo;

Bhikkhunā apanetabbo, bahalaṃ na ca vaṭṭati.

956.

Bhijjitvā nadiyādīnaṃ, patitaṃ toyasantike;

Taṭaṃ vaṭṭhaṃ vikopetuṃ, cātumāsampi vaṭṭati.

957.

Sace patati toyasmiṃ, deve vuṭṭhepi vaṭṭati;

Cātumāsamatikkante, toye devo hi vassati.

958.

Pāsāṇapiṭṭhiyaṃ soṇḍiṃ, khaṇanti yadi tattha tu;

Rajaṃ patati ce pubbaṃ, pacchā devobhivassati.

959.

Sodhetuṃ bhindituṃ anto-cātumāsaṃ tu vaṭṭati;

Cātumāsakato uddhaṃ, vikopetuṃ na vaṭṭati.

960.

Vārinā paṭhamaṃ puṇṇe, pacchā patati ce rajaṃ;

Taṃ vaṭṭati vikopetuṃ, toye devo hi vassati.

961.

Allīyati phusāyante, piṭṭhipāsāṇake rajaṃ;

Cātumāsaccaye tampi, vikopetuṃ na vaṭṭati.

962.

Sace akatapabbhāre, vammiko pana uṭṭhito;

Yathāsukhaṃ vikopeyya, cātumāsaccayepi ca.

963.

Abbhokāse sace vaṭṭho, cātumāsaṃ tu vaṭṭati;

Rukkhe upacikādīnaṃ, mattikāyapi so nayo.

964.

Mūsikukkara gokaṇṭa-gaṇḍuppādamalesupi;

Ayameva nayo vutto, asambaddhesu bhūmiyā.

965.

Teheva sadisā honti, kasinaṅgalamattikā;

Acchinnā bhūmisambandhā, sā jātapathavī siyā.

966.

Senāsanampi acchannaṃ, vinaṭṭhachadanampi vā;

Cātumāsakato uddhaṃ, ovaṭṭhaṃ na vikopaye.

967.

Tato ‘‘gopānasiṃ bhittiṃ, thambhaṃ vā padarattharaṃ;

Gaṇhissāmī’’ti saññāya, gahetuṃ pana vaṭṭati.

968.

Gaṇhantassiṭṭhakādīni, sace patati mattikā;

Anāpatti siyāpatti, mattikaṃ yadi gaṇhati.

969.

Atinto mattikāpuñjo, antogehe sace siyā;

Anovaṭṭho ca bhikkhūnaṃ, sabbadā hoti kappiyo.

970.

Vuṭṭhe puna ca gehasmiṃ, gehaṃ chādenti taṃ sace;

Cātumāsaccaye sabbo, tinto hoti akappiyo.

971.

Yattakaṃ tattha tintaṃ tu, tattakaṃ hotyakappiyaṃ;

Atintaṃ tattha yaṃ yaṃ tu, taṃ taṃ hoti hi kappiyaṃ.

972.

Temito vārinā so ce, ekābaddhova bhūmiyā;

Pathavī ceva sā jātā, na vaṭṭati tato paraṃ.

973.

Abbhokāse ca pākāro, ovaṭṭho mattikāmayo;

Cātumāsaccaye ‘‘jātā, pathavī’’ti pavuccati.

974.

Tattha laggaṃ rajaṃ saṇhaṃ, aghaṃsantova mattaso;

Chupitvā allahatthena, sace gaṇhāti vaṭṭati.

975.

Sace iṭṭhakapākāro, yebhuyyakathale pana;

Ṭhāne tiṭṭhati so tasmā, vikopeyya yathāsukhaṃ.

976.

Abbhokāse ṭhitaṃ thambhaṃ, cāletvā panito cito;

Pathaviṃ tu vikopetvā, gahetuṃ na ca vaṭṭati.

977.

Aññampi sukkharukkhaṃ vā, khāṇukaṃ vāpi gaṇhato;

Ayameva nayo doso, ujumuddharato na ca.

978.

Pāsāṇaṃ yadi vā rukkhaṃ, uccāletvā pavaṭṭati;

Na doso suddhacittassa, sace pathavi bhijjati.

979.

Phālentānampi dārūni, sākhādīni ca kaḍḍhato;

Ayameva nayo vutto, bhūmiyaṃ suddhacetaso.

980.

Kaṇṭakaṃ sūcimaṭṭhiṃ vā, khilaṃ vā bhūmiyaṃ pana;

Ākoṭetuṃ pavesetuṃ, bhikkhuno na ca vaṭṭati.

981.

‘‘Ahaṃ passāvadhārāya, bhindissāmī’’ti mediniṃ;

Bhikkhussa pana passāva-mevaṃ kātuṃ na vaṭṭati.

982.

Anāpatti karontassa, sace bhijjati medinī;

Samajjato samaṃ kātuṃ, ghaṃsituṃ na ca vaṭṭati.

983.

Pādaṅguṭṭhena vā bhūmiṃ, likhitumpi na vaṭṭati;

Bhindantena ca pādehi, tathā caṅkamitumpi vā.

984.

Pathaviṃ allahatthena, chupitvā sukhumaṃ rajaṃ;

Aghaṃsanto gahetvā ce, hatthaṃ dhovati vaṭṭati.

985.

Sayaṃ dahati ce bhūmiṃ, dahāpeti parehi vā;

Āpattantamaso pattaṃ, dahantassāpi bhikkhuno.

986.

Ṭhānesu yattakesvaggiṃ, deti dāpeti vā pana;

Tattakāneva bhikkhussa, honti pācittiyānipi.

987.

Ṭhapetuṃ bhikkhuno aggiṃ, bhūmiyaṃ na ca vaṭṭati;

Kapāle pattapacane, ṭhapetuṃ pana vaṭṭati.

988.

Aggiṃ upari dārūnaṃ, ṭhapetuṃ na ca vaṭṭati;

Dahanto tāni gantvā so, bhūmiṃ dahati ce pana.

989.

Eseva ca nayo vutto, iṭṭhakāvāsakādisu;

Ṭhapetuṃ iṭṭhakādīnaṃ, matthakesveva vaṭṭati.

990.

Kasmā panāti ce? Tesa-manupādānabhāvato;

Khāṇuke sukkharukkhe vā, aggiṃ dātuṃ na vaṭṭati.

991.

Anāpatti tiṇukkaṃ tu, gahetvā pana gacchato;

Ḍayhamāne tu hatthasmiṃ, sace pāteti bhūmiyaṃ.

992.

Puna taṃ patitaṭṭhāne, datvā tassa panindhanaṃ;

Aggiṃ vaṭṭati kātunti, mahāpaccariyaṃ rutaṃ.

993.

Tassāpathaviyaṃyeva, pathavīti ca saññino;

Vimatissubhayatthāpi, dukkaṭaṃ pariyāputaṃ.

994.

Anāpatti ‘‘imaṃ jāna, imamāhara dehi’’ti;

Vadantassa, sacittañca, tisamuṭṭhānameva ca.

Pathavīkhaṇanakathā.

Musāvādavaggo paṭhamo.

995.

Bhavantassa ca bhūtassa, bhūtagāmassa bhikkhuno;

Pātabyatānimittaṃ tu, pācittiyamudīritaṃ.

996.

Udakaṭṭho thalaṭṭhoti, duvidho hoti so pana;

Tilabījādiko tattha, sapaṇṇopi apaṇṇako.

997.

Udakaṭṭhoti viññeyyo, sabbo sevālajātiko;

Vikopentassa taṃ sabbaṃ, tassa pācittiyaṃ siyā.

998.

Viyūhitvā tu hatthena, nhāyituṃ pana vaṭṭati;

Hoti tassa ca sabbampi, ṭhānañhi sakalaṃ jalaṃ.

999.

Udakena vinā cecca, taṃ panuddharituṃ jalā;

Na ca vaṭṭati bhikkhussa, ṭhānasaṅkamanañhi taṃ.

1000.

Udakenukkhipitvā taṃ, pakkhipantassa vārisu;

Vaṭṭatīti ca niddiṭṭhaṃ, sabbaaṭṭhakathāsupi.

1001.

Jale vallitiṇādīni, uddharantassa toyato;

Vikopentassa vā tattha, hoti pācitti bhikkhuno.

1002.

Parehuppāṭitānettha, vikopentassa dukkaṭaṃ;

Gacchanti hi yato tāni, bījagāmena saṅgahaṃ.

1003.

Thalaṭṭhe chinnarukkhānaṃ, ṭhito haritakhāṇuko;

Uddhaṃ vaḍḍhanako tassa, bhūtagāmena saṅgaho.

1004.

Nāḷikerādikānampi, khāṇu uddhaṃ na vaḍḍhati;

Tasmā tassa kato hoti, bījagāmena saṅgaho.

1005.

Tathā kadaliyā khāṇu, phalitāya pakāsito;

Aphalitāya yo khāṇu, bhūtagāmena so mato.

1006.

Phalitā kadalī yāva, nīlapaṇṇā ca tāva sā;

Naḷaveḷutiṇādīna-mayameva vinicchayo.

1007.

Aggato pana paṭṭhāya, yadāyaṃ veḷu sussati;

Tadā saṅgahito hoti, bījagāmena nāmaso.

1008.

Indasālādirukkhānaṃ, bījagāmena saṅgaho;

Chinditvā ṭhapitānaṃ tu, viññeyyo vinayaññunā.

1009.

Maṇḍapādīnamatthāya, nikkhaṇanti ca te sace;

Niggate mūlapaṇṇasmiṃ, bhūtagāmena saṅgaho.

1010.

Mūlamattepi vā yesaṃ, paṇṇamattepi vā pana;

Niggatepi kato tesaṃ, bījagāmena saṅgaho.

1011.

Sakandā pana tālaṭṭhi, bījagāmoti vuccati;

Pattavaṭṭi yadā nīlā, niggacchati tadā na ca.

1012.

Nāḷikeratacaṃ bhitvā, dantasūcīva aṅkuro;

Niggacchati tadā sopi, bījagāmoti vuccati.

1013.

Migasiṅgasamānāya, satiyā pattavaṭṭiyā;

Aniggatepi mūlasmiṃ, bhūtagāmoti vuccati.

1014.

Na honti haritā yāva, vīhiādīnamaṅkurā;

Niggatesupi paṇṇesu, bījagāmena saṅgaho.

Cattāro bhāṇavārā niṭṭhitā.

1015.

Ambajambuṭṭhikādīna-meseva ca vinicchayo;

Vandākā vāpi aññaṃ vā, rukkhe jāyati yaṃ pana.

1016.

Rukkhovassa siyā ṭhānaṃ, vikopetuṃ na vaṭṭati;

Amūlavalliādīna-mayameva vinicchayo.

1017.

Pākārādīsu sevālo, aggabījanti vuccati;

Yāva dve tīṇi pattāni, na sañjāyanti tāva so.

1018.

Pattesu pana jātesu, vatthu pācittiyassa so;

Ghaṃsitvā pana taṃ tasmā, apanetuṃ na vaṭṭati.

1019.

Sevāle bahi pānīya-ghaṭādīnaṃ tu dukkaṭaṃ;

Abbohārova so anto, pūvādīsupi kaṇṇakaṃ.

1020.

Pāsāṇadaddusevāla-seleyyappabhutīni ca;

Honti dukkaṭavatthūni, apattānīti niddise.

1021.

Pupphitaṃ tu ahicchattaṃ, abbohārikataṃ gataṃ;

Sace taṃ makuḷaṃ hoti, hoti dukkaṭavatthukaṃ.

1022.

Rukkhe tacaṃ vikopetvā, tathā pappaṭikampi ca;

Niyyāsampi panallasmiṃ, gahetuṃ na ca vaṭṭati.

1023.

Nuhiādīsu rukkhesu, tālapaṇṇādikesu vā;

Likhato tatthajātesu, pācittiyamudīraye.

1024.

Pupphaṃ paṇḍupalāsaṃ vā, phalaṃ vā pakkameva vā;

Pātentassa ca cāletvā, pācittiyamudīritaṃ.

1025.

Nāmetvā phaliniṃ sākhaṃ, dātuṃ vaṭṭati gaṇhato;

Sayaṃ khāditukāmo ce, dātumevaṃ na vaṭṭati.

1026.

Ukkhipitvā paraṃ kañci, gāhāpetumpi vaṭṭati;

Pupphāni ocinantesu, ayameva vinicchayo.

1027.

Yesaṃ ruhati rukkhānaṃ, sākhā tesampi sākhinaṃ;

Kappiyaṃ tamakāretvā, vikopentassa dukkaṭaṃ.

1028.

Ayameva nayo alla-siṅgiverādikesupi;

Dukkaṭaṃ bījagāmesu, niddiṭṭhattā mahesinā.

1029.

‘‘Rukkhaṃ chinda lataṃ chinda, kandaṃ mūlampi uddhara;

Uppāṭehī’’ti vattumpi, vaṭṭatevāniyāmato.

1030.

‘‘Ambaṃ jambumpi nimbaṃ vā, chinda bhinduddharā’’ti vā;

Gahetvā pana nāmampi, vaṭṭatevāniyāmato.

1031.

‘‘Imaṃ rukkhaṃ imaṃ valliṃ, imaṃ challiṃ imaṃ lataṃ;

Chinda bhindā’’ti vā vattuṃ, niyametvā na vaṭṭati.

1032.

Pūretvā ucchukhaṇḍānaṃ, pacchiyo āharanti ce;

Sabbameva kataṃ hoti, ekasmiṃ kappiye kate.

1033.

Ekato pana baddhāni, ucchudārūni honti ce;

Kappiyaṃ karonto pana, dāruṃ vijjhati vaṭṭati.

1034.

Valliyā rajjuyā vāpi, yāya baddhāni tāni hi;

Bhājanena samānattā, taṃ vijjhati na vaṭṭati.

1035.

Bhattaṃ maricapakkehi, missetvā āharanti ce;

Ekasitthepi bhattassa, sace vijjhati vaṭṭati.

1036.

Ayameva nayo vutto, tilataṇḍulakādisu;

Ekābaddhe kapitthepi, kaṭāhe kappiyaṃ kare.

1037.

Kaṭāhaṃ yadi muñcitvā, anto carati miñjakaṃ;

Bhindāpetvā kapitthaṃ taṃ, kāretabbaṃ tu kappiyaṃ.

1038.

Abhūtagāmabījesu, bhūtagāmādisaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1039.

Atathāsaññino tattha, asañciccāsatissa ca;

Ummattakādikānañca, anāpatti pakāsitā.

1040.

Idañca tisamuṭṭhānaṃ, kriyaṃ saññāvimokkhakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Bhūtagāmakathā.

1041.

Kate saṅghena kammasmiṃ, aññavādavihesake;

Tathā puna karontassa, hoti pācittiyadvayaṃ.

1042.

Tikapācittiyaṃ dhamme, adhamme tikadukkaṭaṃ;

Kamme aropite cevaṃ, vadantassa ca dukkaṭaṃ.

1043.

Āpattiṃ vāpi āpannaṃ, ajānantassa, ‘‘bhaṇḍanaṃ;

Bhavissatī’’ti saññissa, gilānassa na dosatā.

1044.

Adinnādānatulyāva, samuṭṭhānādayo nayā;

Kriyākriyamidaṃ vuttaṃ, vedanā dukkhavedanā.

Aññavādakathā.

1045.

Ayasaṃ kattukāmova, sammatassa hi bhikkhuno;

Vadanto upasampanne, ujjhāpeti ca khīyati.

1046.

Tasmiṃ vatthudvaye tassa, hoti pācittiyadvayaṃ;

Tikapācittiyaṃ dhamme, adhamme tikadukkaṭaṃ.

1047.

Avaṇṇaṃnupasampanna-santike pana bhikkhuno;

Asammatassa bhikkhussa, bhāsato yassa kassaci.

1048.

Sāmaṇerassa vā vaṇṇaṃ, sammatāsammatassapi;

Vadato dukkaṭaṃ hoti, yassa kassaci santike.

1049.

Chandādīnaṃ vaseneva, karontaṃ bhaṇato pana;

Anāpatti kriyāsesa-manantarasamaṃ mataṃ.

Ujjhāpanakathā.

1050.

Ajjhokāse tu mañcādiṃ, attano vā parassa vā;

Atthāya santharāpetvā, santharitvāpi vā pana.

1051.

Nevuddhareyya saṅghassa, uddharāpeyya vā na taṃ;

Pakkamanto sace tassa, hoti pācitti bhikkhuno.

1052.

Vassike caturo māse, sace devo na vassati;

Ajjhokāse tathā cāpi, ṭhapetuṃ na ca vaṭṭati.

1053.

Yattha vassati hemante, cattāro aparepi ca;

Ṭhapetuṃ tattha mañcādiṃ, aṭṭha māse na vaṭṭati.

1054.

Kākādīnaṃ nivāsasmiṃ, rukkhamūle kadācipi;

Mañcādiṃ pana saṅghassa, ṭhapetuṃ na ca vaṭṭati.

1055.

Aññassatthāya yaṃ kiñci, santhataṃ yadi saṅghikaṃ;

Yattha katthaci vā ṭhāne, yena kenaci bhikkhunā.

1056.

Yāva so na nisīdeyya, ‘‘gacchā’’ti na vadeyya vā;

Tāva santhārakasseva, bhāro tanti pavuccati.

1057.

Sace taṃ sāmaṇerena, santharāpeti santhataṃ;

Santharāpitabhikkhussa, palibodhoti dīpito.

1058.

Santhataṃ bhikkhunā taṃ ce, bhāro tasseva tāva taṃ;

Yāva āṇāpako tattha, āgantvā na nisīdati.

1059.

Bhikkhuṃ vā sāmaṇeraṃ vā, ārāmikamupāsakaṃ;

Anāpucchā niyyātetvā, saṅghikaṃ sayanāsanaṃ.

1060.

Leḍḍuppātamatikkamma, gacchato paṭhame pade;

Dukkaṭaṃ, dutiye vāre, pācittiyamudīritaṃ.

1061.

Ṭhatvā bhojanasālāyaṃ, vatvā yo sāmaṇerakaṃ;

Asukasmiṃ divāṭṭhāne, paññāpehīti mañcakaṃ.

1062.

Nikkhamitvā sace tasmā, ṭhānā aññattha gacchati;

Pāduddhārena so bhikkhu, kāretabboti dīpito.

1063.

Tikapācittiyaṃ vuttaṃ, tikātītena satthunā;

Tathā puggalike tena, dīpitaṃ tikadukkaṭaṃ.

1064.

Cimiliṃ taṭṭikaṃ cammaṃ, phalakaṃ pādapuñchaniṃ;

Bhūmattharaṇakaṃ vāpi, uttarattharaṇampi vā.

1065.

Dārumattikabhaṇḍāni , pattādhārakameva vā;

Abbhokāse ṭhapetvā taṃ, gacchato hoti dukkaṭaṃ.

1066.

Sace āraññakenāpi, anovasse ca no sati;

Laggetvā pana rukkhasmiṃ, gantabbaṃ tu yathāsukhaṃ.

1067.

Yathā upacikādīhi, na khajjati na lujjati;

Tathā katvāpi taṃ sabbaṃ, gantuṃ pana ca vaṭṭati.

1068.

Anāpattuddharāpetvā, āpucchitvāpi gacchato;

Attano santake ruddhe, āpadāsupi bhikkhuno.

1069.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Kriyākriyamidaṃ vutta-mayameva visesatā.

Paṭhamasenāsanakathā.

1070.

Bhisicimilikā bhūma-ttharaṇaṃ uttarattharaṃ;

Taṭṭikā cammakhaṇḍo ca, paccattharanisīdanaṃ.

1071.

Santhāro tiṇapaṇṇānaṃ, seyyā dasavidhā siyā;

Sabbacchannaparicchanne, vihāre bhikkhu yo pana.

1072.

Etaṃ dasavidhaṃ seyyaṃ, santharitvāpi vā sayaṃ;

Anuddharitvānāpucchā, atikkamati taṃ sace.

1073.

Ārāmassūpacāraṃ vā, parikkhepaṃ panassa vā;

Paṭhame dukkaṭaṃ pāde, pācitti dutiye siyā.

1074.

Senāsanassa seyyāya, ubhayesaṃ vināsato;

Gacchato santharitvanto-gabbhe pācitti vaṇṇitā.

1075.

Upacāre vihārassa, dukkaṭaṃ maṇḍapādike;

Gacchato santharitvā vā, seyyāmattaṃ vināsato.

1076.

Tikapācittiyaṃ vuttaṃ, saṅghike dasavatthuke;

Tathā puggalike tassa, dīpitaṃ tikadukkaṭaṃ.

1077.

Anāpattuddharitvā vā, āpucchaṃ vāpi gacchato;

Palibuddhepi vāññena, attano santakepi vā.

1078.

Sāpekkhova ca gantvā taṃ, tattha ṭhatvāpi pucchati;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Dutiyasenāsanakathā.

1079.

Yo pubbupagataṃ bhikkhuṃ, jānaṃ anupakhajja ca;

Kappeyya saṅghikāvāse, seyyaṃ pācittiyassa ce.

1080.

Pādadhovanapāsāṇā, pavisantassa bhikkhuno;

Yāva taṃ mañcapīṭhaṃ vā, nikkhamantassa vā pana.

1081.

Mañcapīṭhakato yāva, passāvaṭṭhānameva tu;

Etthantare idaṃ ṭhānaṃ, upacāroti vuccati.

1082.

Tattha bādhetukāmassa, upacāre tu bhikkhuno;

Dasasvaññataraṃ seyyaṃ, santharantassa dukkaṭaṃ.

1083.

Nisīdantassa vā tattha, nipajjantassa vā pana;

Tathā dvepi karontassa, hoti pācittiyadvayaṃ.

1084.

Punappunaṃ karontassa, payogagaṇanāvasā;

Tikapācittiyaṃ vuttaṃ, puggale tikadukkaṭaṃ.

1085.

Vuttūpacāraṃ muñcitvā, seyyaṃ santharatopi vā;

Vihārassūpacāre vā, ajjhokāsepi vā pana.

1086.

Santharāpayato vāpi, tattha tassa nisīdato;

Sabbattha dukkaṭaṃ vuttaṃ, nivāso ca nivārito.

1087.

Anāpatti gilānassa, sītāduppīḷitassa vā;

Āpadāsupi bhikkhussa, tathā ummattakādino.

1088.

Samuṭṭhānādayo sabbe, paṭhamantimavatthunā;

Sadisāti ca viññeyyā, hotīdaṃ dukkhavedanaṃ.

Anupakhajjakathā.

1089.

Vihārā saṅghikā bhikkhuṃ, nikkaḍḍheyya sace pana;

Nikkaḍḍhāpeyya vā kuddho, tassa pācittiyaṃ siyā.

1090.

Bahubhūmāpi pāsādā, payogenekakena yo;

Nikkaḍḍheti sace tassa, ekā pācitti dīpitā.

1091.

Ṭhapetvā ca ṭhapetvā ca, nikkaḍḍhantassa antarā;

Dvārānaṃ gaṇanāyassa, honti pācittiyo pana.

1092.

‘‘Nikkhamā’’ti vadantassa, vācāyapi ayaṃ nayo;

Āṇattiyā khaṇeyeva, āṇāpentassa dukkaṭaṃ.

1093.

Sace so sakimāṇatto, dvārepi bahuke pana;

Atikkāmeti ekāva, bahukāni bahūni ce.

1094.

Tassūpaṭṭhānasālādi-vihārassūpacārato ;

Kāyenapi ca vācāya, tathā nikkaḍḍhanepi ca.

1095.

Vihārassūpacārā vā, vihārā vāpi cetaraṃ;

Nikkaḍḍhantassa sabbesaṃ, parikkhārampi dukkaṭaṃ.

1096.

Asambaddhesu bhikkhussa, parikkhāresu paṇḍito;

Vatthūnaṃ gaṇanāyassa, dukkaṭaṃ paridīpaye.

1097.

Antevāsimalajjiṃ vā, tathā saddhivihārikaṃ;

Nikkaḍḍhantassa ummattaṃ, sayaṃ ummattakassa ca.

1098.

Attano vasanaṭṭhānā, tathā vissāsikassa vā;

Parikkhārañca vā tesaṃ, anāpatti pakāsitā.

1099.

Saṅghārāmāpi sabbasmā, tathā kalahakārakaṃ;

Idaṃ tu tisamuṭṭhānaṃ, vedanā dukkhavedanā.

Nikkaḍḍhanakathā.

1100.

Majjhimāsīsaghaṭṭāya, vehāsakuṭiyūpari;

Āhaccapādake mañce, pīṭhe vā pana bhikkhuno.

1101.

Nisīdantassa vā tasmiṃ, nipajjantassa vā pana;

Payogagaṇanāyeva, tassa pācittiyo siyuṃ.

1102.

Tikapācittiyaṃ vuttaṃ, puggale tikadukkaṭaṃ;

Heṭṭhā aparibhoge vā, sīsaghaṭṭāya vā pana.

1103.

Avehāsavihāre vā, attano santakepi vā;

Vissāsikavihāre vā, na dosummattakādino.

1104.

Yattha paṭāṇi vā dinnā, tattha ṭhatvā lageti vā;

Idameḷakalomena, samuṭṭhānaṃ samaṃ mataṃ.

Vehāsakuṭikathā.

1105.

Yāva dvārassa kosamhā, aggaḷaṭṭhapanāya tu;

Bhikkhunā limpitabbaṃ vā, lepāpetabbameva vā.

1106.

Ñeyyo ālokasandhīnaṃ, parikammepyayaṃ nayo;

Chadanassa dvattipariyāyaṃ, ṭhitena harite pana.

1107.

Adhiṭṭheyyaṃ tato uddhaṃ, adhiṭṭheti sace pana;

Tassa pācittiyaṃ hoti, dukkaṭaṃ tattha tiṭṭhato.

1108.

Piṭṭhivaṃse ṭhito koci, chadanassa mukhavaṭṭiyā;

Yasmiṃ ṭhāne ṭhitaṃ bhikkhuṃ, olokento na passati.

1109.

Tasmiṃ ṭhāne pana ṭhātuṃ, neva bhikkhussa vaṭṭati;

Vihārassa patantassa, patanokāsato hi taṃ.

1110.

Ūnakadvattipariyāye, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1111.

Na doso dvattipariyāye, leṇe tiṇakuṭīsu vā;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Dvattipariyāyakathā.

1112.

Jānaṃ sappāṇakaṃ toyaṃ, tiṇaṃ vā mattikampi vā;

Yadi siñceyya pācitti, siñcāpeyya parehi vā.

1113.

Acchinditvā sace dhāraṃ, mattikaṃ siñcato pana;

Ekasmimpi ghaṭe ekā, pācitti paridīpitā.

1114.

Vicchindati sace dhāraṃ, payogagaṇanāvasā;

Sammukhampi karontassa, mātikaṃ sandamānakaṃ.

1115.

Ekāva ce siyāpatti, divasampi ca sandatu;

Bandhato tattha tatthassa, payogagaṇanā siyā.

1116.

Sace sakaṭapuṇṇampi, mattikaṃ tiṇameva vā;

Udake pakkhipantassa, ekā pācitti ekato.

1117.

Ekekaṃ pakkhipantassa, payogagaṇanāya ce;

Khayaṃ vā āvilattaṃ vā, jalaṃ gacchati tādise.

1118.

‘‘Siñcāhī’’ti vadantassa, hoti āpatti dukkaṭaṃ;

Ekāyāṇattiyā ekā, divasampi ca siñcato.

1119.

Appāṇe udake suddhe, sappāṇamiti saññino;

Sabbattha vimatissāpi, hoti āpatti dukkaṭaṃ.

1120.

Sabbatthāpāṇasaññissa, asañciccāsatissa vā;

Ajānato anāpatti, tathā ummattakādino.

1121.

Sappāṇakattaṃ toyassa, sappāṇanti vijānanaṃ;

Vinā vadhakacittena, tiṇādīnaṃ nisecanaṃ.

1122.

Cattārevassa aṅgāni, niddiṭṭhāni mahesinā;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

1123.

Idaṃ paṇṇattivajjañca, ticittañcāti dīpitaṃ;

Idamevettha niddiṭṭhaṃ, tassa cassa visesanaṃ.

Sappāṇakakathā.

Senāsanavaggo dutiyo.

1124.

Bhikkhussāṭṭhaṅgayuttassa, bhikkhunovādasammuti;

Idha ñatticatutthena, anuññātā mahesinā.

1125.

Yo tāyāsammato bhikkhu, garudhammehi aṭṭhahi;

Ekaṃ sambahulā vāpi, bhikkhunisaṅghameva vā.

1126.

Osārentova te dhamme, ovadeyya sace pana;

Ovādapariyosāne, tassa pācittiyaṃ siyā.

1127.

Aññena pana dhammena, ovadantassa dukkaṭaṃ;

Ekatoupasampannaṃ, garudhammehi vā tathā.

1128.

Bhikkhūnaṃ santikeyeva, upasampannabhikkhuniṃ;

Tathā, liṅgavipallāse, pācitteva pakāsitā.

1129.

Sammatassāpi bhikkhussa, dukkaṭaṃ samudīritaṃ;

Ovādaṃ aniyādetvā, dhammenaññena bhāsato.

1130.

‘‘Samaggamhā’’ti vuttepi, aññenovadato tathā;

‘‘Vaggamhā’’ti ca vuttepi, garudhammehi dukkaṭaṃ.

1131.

Agaṇhantassa ovādaṃ, apaccāharatopi taṃ;

Ṭhapetvā dukkaṭaṃ bālaṃ, gilānaṃ gamikaṃ siyā.

1132.

Adhamme pana kammasmiṃ, adhammanti ca saññino;

Vagge bhikkhunisaṅghasmiṃ, tikapācittiyaṃ siyā.

1133.

Tathā vematikassāpi, dhammakammanti saññino;

Nava pācittiyo vuttā, samaggepi ca tattakā.

1134.

Navakānaṃ vasā dvinnaṃ, aṭṭhārasa bhavanti tā;

Dukkaṭaṃ dhammakammepi, sattarasavidhaṃ siyā.

1135.

‘‘Osārehī’’ti vutto vā, pañhaṃ puṭṭho katheti vā;

Sikkhamānāya vā neva, doso ummattakādino.

1136.

Vācuggatāva kātabbā, paguṇā dvepi mātikā;

Suttantato ca cattāro, bhāṇavārā pakāsitā.

1137.

Eko parikathatthāya, kathāmaggo pakāsito;

Maṅgalāmaṅgalatthāya, tissoyevānumodanā.

1138.

Uposathādiatthāya, kammākammavinicchayo;

Kammaṭṭhānaṃ tathā ekaṃ, uttamatthassa pāpakaṃ.

1139.

Ettakaṃ uggahetvāna, pañcavasso bahussuto;

Muñcitvā nissayaṃ kāmaṃ, vasituṃ labhatissaro.

1140.

Vācuggatā vibhaṅgā dve, paguṇā byañjanādito;

Catūsvapi nikāyesu, eko vā potthakopi ca.

1141.

Kammākammañca vattāni, uggahetabbamettakaṃ;

Sabbantimaparicchedo, dasavasso sace pana.

1142.

Bahussuto disāmokkho, yenakāmaṃgamo siyā;

Parisaṃ labhate kāmaṃ, upaṭṭhāpetumissaro.

1143.

Yassa sāṭṭhakathaṃ sabbaṃ, vācuggaṃ piṭakattayaṃ;

Soyaṃ bahussuto nāma, bhikkhunovādako siyā.

1144.

Assāsammatatādīni , tīṇi aṅgāni dīpaye;

Padasodhammatulyāva, samuṭṭhānādayo nayā.

Ovādakathā.

1145.

Pācitti garudhammehi, dhammenaññena vā pana;

Hotyatthaṅgate sūriye, ovadantassa bhikkhuniṃ.

1146.

Tikapācittiyaṃ vuttaṃ, sammatassāpi bhikkhuno;

Ekatoupasampannaṃ, ovadantassa dukkaṭaṃ.

1147.

Tathānatthaṅgate sūriye, gate atthanti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1148.

Uddesādinayenassa, anāpatti pakāsitā;

Anantarasamā sesā, samuṭṭhānādayo nayā.

Atthaṅgatasūriyakathā.

1149.

Bhikkhuniṃ ovadantassa, gantvā bhikkhunupassayaṃ;

Garudhammehi aññatra, kālā pācittiyaṃ siyā.

1150.

Sace asammato hoti, hoti pācittiyadvayaṃ;

Atthaṅgate ca sūriye, sace vadati tīṇipi.

1151.

Aññena pana dhammena, vadato dukkaṭadvayaṃ;

Ekaṃ pācittiyaṃ hoti, bhikkhuno rattihetukaṃ.

1152.

Sammatassāpi bhikkhussa, hoti pācittiyadvayaṃ;

Garudhammanidānassa, sammatattā abhāvato.

1153.

Tassevaññena dhammena, ovadantassa dukkaṭaṃ;

Sammatattā anāpatti, ekā pācitti rattiyaṃ.

1154.

Tikapācittiyaṃ vuttaṃ, dukkaṭaṃ itaradvaye;

Ekatoupasampannaṃ, ovadantassa dukkaṭaṃ.

1155.

Tathā aññena dhammena, gantvā bhikkhunupassayaṃ;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Bhikkhunupassayakathā.

1156.

Cīvarādīnamatthāya , ovadantīti bhikkhuniṃ;

Vadato sammate bhikkhu, tassa pācittiyaṃ siyā.

1157.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Saṅghenāsammataṃ bhikkhuṃ, vadantassa ca dukkaṭaṃ.

1158.

Tathevānupasampannaṃ, sammataṃ vā asammataṃ;

Na doso āmisatthāya, ovadantassa bhāsato.

1159.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Idañhi tisamuṭṭhānaṃ, vedanā dukkhavedanā.

Āmisakathā.

1160.

Sace bhikkhuniyā bhikkhu, dadeyya pana cīvaraṃ;

Aññātikāya pācitti, ṭhapetvā pārivattakaṃ.

1161.

Cīvarassa paṭiggāha-sikkhāpadasamo nayo;

Avaseso mato saddhiṃ, samuṭṭhānādinā pana.

1162.

Tattha bhikkhuniyā dinnaṃ, cīvaraṃ idha bhikkhunā;

Tattha nissaggiyaṃ suddha-pācitti idha sūcitā.

Cīvaradānakathā.

1163.

Cīvaraṃ yo hi sibbeyya, sibbāpeyya parena vā;

Aññātikāya pācitti, hoti bhikkhuniyā pana.

1164.

Yaṃ vā nivāsituṃ sakkā, yaṃ vā pārupanūpagaṃ;

Cīvaranti adhippeto, idamettha mahesinā.

1165.

Sayaṃ sūciṃ pavesetvā, sibbantassa ca bhikkhuno;

Sūcinīharaṇe tassa, pācittiyamudīritaṃ.

1166.

Satakkhattumpi vijjhitvā, sakiṃ nīharato pana;

Ekaṃ pācittiyaṃ vuttaṃ, payogassa vasā bahū.

1167.

‘‘Sibbā’’ti pana āṇatto, avisesena bhikkhunā;

Niṭṭhāpeti sace sabbaṃ, ekaṃ pācittiyaṃ siyā.

1168.

‘‘Yamettha cīvare kammaṃ, bhāro sabbaṃ tavā’’ti hi;

Āṇatto bhikkhunā sabbaṃ, niṭṭhāpeti sace pana.

1169.

Bhikkhussāṇāpakasseva, ekāyāṇattiyā pana;

Honti pācittiyāpatti, anekārāpathe pathe.

1170.

Punappunāṇāpentassa, anekāṇattiyaṃ pana;

Kā hi nāma kathā atthi? Tikapācittiyaṃ siyā.

1171.

Ñātikāya ca aññāti-saññissa vimatissa vā;

Ekatoupasampanna-cīvare dukkaṭaṃ siyā.

1172.

Ṭhapetvā cīvaraṃ aññaṃ, parikkhārañca sibbato;

Anāpatti viniddiṭṭhā, sikkhamānādikāyapi.

1173.

Sañcarittasamuṭṭhānaṃ, kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Cīvarasibbanakathā.

1174.

Bhikkhu bhikkhuniyā saddhiṃ, saṃvidhāya panekato;

Paṭipajjeyya maggaṃ ce, aññatra samayā idha.

1175.

Gāmantarokkame vāpi, addhayojanatikkame;

Agāmake araññe vā, hoti āpatti bhikkhuno.

1176.

Etthākappiyabhūmaṭṭho, saṃvidhānaṃ karoti yo;

Saṃvidhānanimittaṃ tu, dukkaṭaṃ tassa dīpitaṃ.

1177.

Saṃvidhānaṃ karontassa, ṭhatvā kappiyabhūmiyaṃ;

Saṃvidhānanimittaṃ tu, na vadantassa dukkaṭaṃ.

1178.

Ubhayatthāpi pācitti, gacchantasseva bhikkhuno;

Anantarassa gāmassa, upacārokkame siyā.

1179.

Tatrāpi paṭhame pāde, dukkaṭaṃ samudīritaṃ;

Dutiye padavārasmiṃ, pācittiyamudīritaṃ.

1180.

Antarā saṃvidhānepi, bhikkhuno dukkaṭaṃ siyā;

Dvāramaggavisaṅkete, sati cāpatti vuccati.

1181.

Asaṃvidahite kāle, vidahitoti saññino;

Bhikkhusseva vidhānasmiṃ, hoti āpatti dukkaṭaṃ.

1182.

Samaye vidahitvā vā, visaṅketena gacchato;

Āpadāsu anāpatti, tathā ummattakādino.

1183.

Idaṃ catusamuṭṭhānaṃ, kāyato kāyavācato;

Kāyacittā samuṭṭhāti, kāyavācādikattayā.

Saṃvidhānakathā.

1184.

Ekamujjavaniṃ nāvaṃ, tathā ojavanimpi vā;

Abhirūheyya pācitti, saddhiṃ bhikkhuniyā sace.

1185.

Sagāmatīrapassena , gāmantaravasena vā;

Agāmatīrapassena, gamane addhayojane.

1186.

Tathā yojanavitthiṇṇa-nadīmajjhena gacchato;

Addhayojanasaṅkhāya, honti pācittiyo pana.

1187.

Yathāsukhaṃ samuddasmiṃ, sabbaaṭṭhakathāsu hi;

Nadiyaṃyeva āpatti, na samudde vicāritā.

1188.

Titthasampādanatthāya, uddhaṃ vā nadiyā adho;

Sace haranti taṃyuttā, anāpatti pakāsitā.

1189.

Tathā saṃvidahitvā vā, tiriyaṃ taraṇāya vā;

Āpadāsu viseso hi, anantarasamo mato.

Nāvābhiruhanakathā.

1190.

Ñatvā bhikkhuniyā bhattaṃ, bhuñjato paripācitaṃ;

Hitvā gihisamārambhaṃ, hoti pācitti bhikkhuno.

1191.

Bhojanaṃ pañcadhā vuttaṃ, gahaṇe tassa dukkaṭaṃ;

Ajjhohāresu sabbesu, tassa pācittiyo siyuṃ.

1192.

Santakaṃ ñātakādīnaṃ, gihisampāditampi vā;

Vinā bhikkhuniyā doso, bhuñjato paripācitaṃ.

1193.

Paripācitasaññissa , bhikkhussāparipācite;

Ubhosu vimatissāpi, hoti sabbattha dukkaṭaṃ.

1194.

Ekatoupasampanna-paripācitabhojanaṃ;

Ajjhohāravaseneva, dukkaṭaṃ paribhuñjato.

1195.

Aññaṃ vā pana yaṃ kiñci, ṭhapetvā pañcabhojanaṃ;

Bhuñjantassa anāpatti, yāgukhajjaphalādikaṃ.

1196.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Idaṃ paṇṇattivajjaṃ tu, ticittañca tivedanaṃ.

Paripācitakathā.

1197.

Dutiyāniyateneva, dasamaṃ sadisaṃ mataṃ;

Idaṃ sikkhāpadaṃ sabbaṃ, samuṭṭhānanayādinā.

Rahonisajjakathā.

Bhikkhunivaggo tatiyo.

1198.

Eko āvasatho piṇḍo, agilānena bhikkhunā;

Bhuñjitabbo tato uddhaṃ, pācitti paribhuñjato.

1199.

Anodisseva paññatte, yāvadattheva bhikkhunā;

Bhuñjitabbaṃ sakiṃ tattha, tato uddhaṃ na vaṭṭati.

1200.

Dutiye divase tattha, gahaṇe dukkaṭaṃ mataṃ;

Ajjhohāresu sabbesu, tassa pācittiyo matā.

1201.

Kulenekena paññatte, saha nānākulehi vā;

Nānekaṭṭhānabhedesu, ekabhāgova vaṭṭati.

1202.

Nānāṭṭhānesu paññatto, yo ca, nānākulehi vā;

Bhuñjato pana sabbattha, na doso paṭipāṭiyā.

1203.

Paṭipāṭimasesena, khepetvā puna bhuñjato;

Ādito pana paṭṭhāya, na ca kappati bhikkhuno.

1204.

Anāpatti gilānassa, āgacchantassa gacchato;

Odissapi ca paññatte, paritte bhuñjato sakiṃ.

1205.

Yāguādīni niccampi, bhuñjituṃ pana vaṭṭati;

Sesameḷakalomena, samuṭṭhānādikaṃ samaṃ.

Āvasathakathā.

1206.

Aññatra samayā vuttā, pācitti gaṇabhojane;

Gaṇoti pana niddiṭṭhā, cattāro vā tatuttariṃ.

1207.

Yaṃ nimantanato vāpi, laddhaṃ viññattitopi vā;

Bhojanaṃ pana pañcannaṃ, hoti aññataraṃ idha.

1208.

Bhojanānampi pañcannaṃ, gahetvā nāmameva tu;

Nimanteti sace bhikkhū, cattāro bahukepi vā.

1209.

‘‘Odanaṃ bhojanaṃ bhattaṃ, sampaṭicchatha gaṇhatha’’;

Iti vevacaneheva, atha bhāsantarena vā.

1210.

Tato tassa ca te bhikkhū, sādiyitvā nimantanaṃ;

Ekato nānato vā ce, gantvā gaṇhanti ekato.

1211.

Sabbesaṃ hoti pācitti, gaṇabhojanakāraṇā;

Ekato gahaṇaṃ ettha, gaṇabhojanakāraṇaṃ.

1212.

Ekato nānato vāpi, gamanaṃ bhojanampi vā;

Kāraṇanti na taṃ viññū, bhaṇanti gaṇabhojane.

1213.

Sacepi odanādīnaṃ, gahetvā nāmameva vā;

Ekato nānato vāpi, viññāpetvā manussake.

1214.

Nānato vekato gantvā, sace gaṇhanti ekato;

Evampi pana hotīti, vaṇṇitaṃ gaṇabhojanaṃ.

1215.

Duvidhassāpi etassa, paṭiggahaṇakāraṇā;

Dukkaṭaṃ hoti pācitti, ajjhohāresu dīpitā.

1216.

Samayesu anāpatti, sattasvapi pakāsitā;

Gahetvā ekato dvinnaṃ, tiṇṇaṃ vā bhuñjataṃ tathā.

1217.

Muninānupasampanna-cāripattānimantitā ;

Catutthe ekato katvāpi, gaṇabhedo pakāsito.

1218.

Neva samayaladdhānaṃ, vasenapi hi sabbaso;

Gaṇabhedo panāpatti, veditabbā vibhāvinā.

1219.

Bhojanānañca pañcannaṃ, vasena gaṇabhojane;

Nattheva ca visaṅketaṃ, yāguādīsu taṃ siyā.

1220.

Gaṇabhojanasaññissa, bhikkhussāgaṇabhojane;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1221.

Bhojanāni ca pañceva, ṭhapetvā yāguādisu;

Anāpattīti ñātabbā, niccabhattādikesupi.

1222.

Tathā ummattakādīnaṃ, samuṭṭhānādinā pana;

Idaṃ eḷakalomena, sadisanti pakāsitaṃ.

Gaṇabhojanakathā.

1223.

Bahūhi yo bhikkhu manussakehi;

Nimantito pañcahi bhojanehi;

Hitvā sace pubbanimantanāya;

Vikappanaṃ pañcasu yassa kassa.

1224.

Pacchā nimantitaṃ bhattaṃ, tathā uppaṭipāṭiyā;

Bhuñjato ekasitthampi, tassa pācittiyaṃ siyā.

1225.

Bhojanānaṃ tu pañcannaṃ, yena kena nimantito;

Taṃ ṭhapetvā sace aññaṃ, bhojanaṃ paribhuñjati.

1226.

Tesameva ca pañcannaṃ, bhojanānaṃ mahesinā;

Etaṃ paramparaṃ nāma, bhojanaṃ paridīpitaṃ.

1227.

Yattha khīraṃ rasaṃ vāpi, ākiranti sace pana;

Yena ajjhotthaṭaṃ bhattaṃ, sabbamekarasaṃ siyā.

1228.

Koṭito pana paṭṭhāya, saṃsaṭṭhaṃ paribhuñjato;

Anāpattīti niddiṭṭhaṃ, mahāpaccariyaṃ pana.

1229.

Paramparanti saññāya, aparamparabhojane;

Tattha vematikassāpi, dukkaṭaṃ paribhuñjato.

1230.

Sakalenapi gāmena, pūgena nigamena vā;

Nimantitassa vā nicca-bhatte doso na vijjati.

1231.

Samuṭṭhānādayo sabbe, kathinenādinā samā;

Kriyākriyamidaṃ vuttaṃ, bhojanañcāvikappanaṃ.

Paramparabhojanakathā.

1232.

Pūvā paheṇakatthāya, paṭiyattā sace pana;

Pātheyyatthāya manthā vā, ye hi tattha ca bhikkhunā.

1233.

Dvattipattā gahetabbā, pūrā pūvehi sattuhi;

Tato ce uttariṃ tassa, hoti pācitti gaṇhato.

1234.

Gahetvā nikkhamantena, ‘‘dvattipattā mayā idha;

Gahitā pana pūvā’’ti, bhikkhuṃ disvā vade budho.

1235.

‘‘Mā kho tvaṃ paṭigaṇhā’’ti, avadantassa dukkaṭaṃ;

Gaṇhatopi ca taṃ sutvā, hoti āpatti dukkaṭaṃ.

1236.

Ūnakadvattipattesu, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1237.

Yena tattha tayo laddhā, pattapūrā tato pana;

Dve saṅghassa padātabbā, dve ce eko, na ekato.

1238.

Apaheṇakapātheyyaṃ, avasesampi vā tato;

Santakaṃ ñātakādīnaṃ, dentānampi tadūnakaṃ.

1239.

Gaṇhatopi anāpatti, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Kāṇamātukathā.

1240.

Aññena pana pañcannaṃ, bhojanānaṃ pavārito;

Pācittinatirittaṃ ce, puna bhuñjati bhojanaṃ.

1241.

Asanaṃ bhojanañceva, hatthapāsābhihāratā;

Kāyavācāpaṭikkhepo, pañcaṅgehi pavāraṇā.

1242.

Odano sattu kummāso, maccho maṃsanti sabbaso;

Nippapañcena niddiṭṭhaṃ, bhojanaṃ pañcadhā mataṃ.

1243.

Odano tattha sattannaṃ, dhaññānaṃ odano mato;

Bhajjitānaṃ tu dhaññānaṃ, cuṇṇaṃ ‘‘sattū’’ti vuccati.

1244.

Kummāso yavakummāso, maccho vuccati odako;

Maṃsampi kappiyamaṃsaṃ, ayamettha vinicchayo.

1245.

Sāli vīhi yavo kaṅgu, varako godhumo tathā;

Kudrūsakoti sattete, dhaññā dhaññena desitā.

1246.

Sāmākāditiṇaṃ sabbaṃ, kudrūseneva dīpitaṃ;

Nīvāro sāliyaṃ vutto, varake varakacorako.

1247.

Sattannaṃ pana dhaññānaṃ, odano yāgu vā pana;

Aṅgasampattiyā yuttā, sañjaneti pavāraṇaṃ.

1248.

Hatthena gahitokāse, odhiṃ dasseti yā pana;

Yāgusā idha sabbāpi, odanoti pavuccati.

1249.

Abbhuṇhā pana yā yāgu, uddhanoropitā tanu;

Sace odhiṃ na dasseti, na janeti pavāraṇaṃ.

1250.

Puna sā sītalībhūtā, ghanabhāvaṃ gatā sace;

Odhiṃ dasseti so pubbe, tanubhāvo na rakkhati.

1251.

Takkadhaññarasādīni, āropetvā bahūnipi;

Phalapaṇṇakaḷīrāni, pakkhipitvāna tattha ca.

1252.

Taṇḍule muṭṭhimattepi, pakkhipitvā pacanti ce;

Odhiṃ pana ca dasseti, sañjaneti pavāraṇaṃ.

1253.

Rase dhaññarase khīre, vākiritvāna odanaṃ;

‘‘Yāguṃ gaṇhatha, yāgu’’nti, vatvā denti sace pana.

1254.

Kiñcāpi tanukā hoti, sañjaneti pavāraṇaṃ;

Taṃ pacitvā sace denti, yāgusaṅgahitā pana.

1255.

Chupanti macchamaṃsaṃ vā, tanukāyapi yāguyā;

Sace sāsapamattampi, paññāyati pavāraṇaṃ.

1256.

Macchamaṃsaraso suddho, saṃsatto rasayāgu vā;

Na cākappiyamaṃsaṃ vā, sañjaneti pavāraṇaṃ.

1257.

Ṭhapetvā vuttadhaññānaṃ, odanaṃ pana sabbaso;

Veḷutaṇḍulakādīnaṃ, na pavāreti odano.

1258.

Puthukā vā tato tāhi, katabhattampi sattupi;

Suddhā na pana pūvā vā, pavārenti kadācipi.

1259.

Kharapākena bhaṭṭhānaṃ, vīhīnaṃ taṇḍule pana;

Koṭṭetvā denti taṃ cuṇṇaṃ, sattusaṅgahitaṃ mataṃ.

1260.

Bhajjitānaṃ tu vīhīnaṃ, na pavārenti taṇḍulā;

Tesaṃ pana ca yaṃ cuṇṇaṃ, taṃ janeti pavāraṇaṃ.

1261.

Kharapākena bhaṭṭhānaṃ, vīhīnaṃ kuṇḍakampi ca;

Sattunaṃ modako vāpi, sañjaneti pavāraṇaṃ.

1262.

Samapākena bhaṭṭhānaṃ, sukkhānaṃ ātapena ca;

Kuṇḍakaṃ pana vīhīnaṃ, na janeti pavāraṇaṃ.

1263.

Lājā vā pana teheva, katabhattampi sattu vā;

Khajjakaṃ pana suddhaṃ vā, na janeti pavāraṇaṃ.

1264.

Pūritaṃ macchamaṃsehi, taṃ janeti pavāraṇaṃ;

Yaṃ kiñci bhajjitaṃ piṭṭhaṃ, na pavāreti suddhakaṃ.

1265.

Yavehi katakummāso, pavāreti, na cāparo;

Macchamaṃsesu vattabbaṃ, pākaṭattā na vijjati.

1266.

Khādanto kappiyaṃ maṃsaṃ, nisedheti akappiyaṃ;

Na so tena pavāreti, avatthuttāti dīpitaṃ.

1267.

Tathevākappiyaṃ maṃsaṃ, khādanto kappiyaṃ sace;

Nisedheti pavāreti, vatthukattāti vaṇṇitaṃ.

1268.

Maṃsaṃ pana ca khādanto, kappiyaṃ vā akappiyaṃ;

Pavāreti nisedheti, kiñci kappiyabhojanaṃ.

1269.

Sace akappiyaṃ maṃsaṃ, khādantova akappiyaṃ;

Nisedhaṃ na pavāreti, tathā aññaṃ akappiyaṃ.

1270.

Sace ajjhohaṭaṃ hoti, sitthamekampi bhikkhunā;

Patte hatthe mukhe vāpi, bhojanaṃ pana vijjati.

1271.

Pavāraṇapahonaṃ ce, paṭikkhipati bhojanaṃ;

Pavāreti sace natthi, na pavāreti katthaci.

1272.

Gilitvā ca mukhe bhattaṃ, sesamādāya gacchati;

Antarā ca nisedhento, na pavāreti bhojanaṃ.

1273.

Mukhe ca bhattaṃ gilitañca hatthe;

Bhattaṃ tu aññassa ca dātukāmo;

Patte ca bhattaṃ puna dātukāmo;

Paṭikkhipanto na pavārito so.

1274.

Asanassa upacchedā, na pavāreti soti hi;

Kathayanti mahāpaññā, kāraṇākāraṇaññuno.

1275.

Gaṇhato pacchimaṃ aṅgaṃ, dadato purimaṃ pana;

Ubhinnaṃ aḍḍhateyyaṃ ce, vinā hatthaṃ pasāritaṃ.

1276.

Tasmiṃ abhihaṭaṃ ṭhāne, pavāraṇapahonakaṃ;

Tādisaṃ bhuñjamānova, nisedheti pavārito.

1277.

Hatthe ādhārake vāpi, pattaṃ ūrūsu vā ṭhitaṃ;

Āharitvā sace bhikkhu, ‘‘bhattaṃ gaṇhā’’ti bhāsati.

1278.

Anantare nisinnova, taṃ paṭikkhipato pana;

Abhihārassa cābhāvā, natthi tassa pavāraṇā.

1279.

Bhattapacchiṃ paṇāmetvā, ṭhapetvā purato ‘‘idaṃ;

Gaṇhāhī’’ti ca vuttepi, ayameva vinicchayo.

1280.

Anantarassa bhikkhussa, dīyamāne panetaro;

Pidahanto sakaṃ pattaṃ, hatthehi na pavārito.

1281.

Kāyenābhihaṭaṃ bhattaṃ, paṭikkhipati yo pana;

Kāyena vāpi vācāya, hoti kassa pavāraṇā.

1282.

Eko abhihaṭe bhatte, pavāraṇabhayā pana;

‘‘Ākirākira koṭṭetvā, koṭṭetvā pūrayā’’ti ca.

1283.

Sace vadati tassāpi, na panatthi pavāraṇā;

Iccevāha mahāthero, mahāpadumanāmako.

1284.

Samaṃsañhi rasaṃ netvā, gaṇhathāti rasaṃ vade;

Taṃ sutvā ca nisedhento, neva hoti pavārito.

1285.

‘‘Gaṇha maccharasaṃ sāraṃ, gaṇha maṃsarasa’’nti vā;

‘‘Idaṃ gaṇhā’’ti vā vutte, paṭikkhepe pavāraṇā.

1286.

Sace maṃsaṃ visuṃ katvā, ‘‘gaṇha maṃsarasa’’nti vā;

Vadeyyatthi ca maṃsaṃ ce, paṭikkhepe pavāraṇā.

1287.

Odanena ca pucchantaṃ, ‘‘muhuttaṃ āgamehi’’ti;

Gahaṇatthaṃ ṭhapentassa, neva tassa pavāraṇā.

1288.

Kaḷīrapanasādīhi, missakaṃ macchamaṃsakaṃ;

‘‘Kaḷīrasūpakaṃ gaṇha, panasabyañjana’’nti vā.

1289.

Vadanti ce paṭikkhepe, neva hoti pavāraṇā;

Apavāraṇahetūnaṃ, nāmena pana vuttato.

1290.

‘‘Macchasūpa’’nti vā vutte, ‘‘maṃsasūpa’’nti vā pana;

‘‘Idaṃ gaṇhā’’ti vā vutte, hotiyeva pavāraṇā.

1291.

Eseva ca nayo vutto, ñeyyo maṃsakarambake;

Sabbesu macchamaṃsehi, missakesu ayaṃ nayo.

1292.

Bhattasammissitaṃ yāguṃ, āharitvā sace pana;

‘‘Yāguṃ gaṇhā’’ti vuttasmiṃ, na pavāreti vārayaṃ.

1293.

‘‘Bhattaṃ gaṇhā’’ti vutte tu, pavāreti paṭikkhipaṃ;

Yena vāpucchito tassa, atthitāyāti kāraṇaṃ.

1294.

‘‘Yāgumissakaṃ gaṇhā’’ti, vutte tattha ca yāgu ce;

Samā bahutarā vā sā, na pavāreti so kira.

1295.

Mandā yāgu, bahuṃ bhattaṃ, sace hoti pavāraṇā;

Idaṃ sabbattha niddiṭṭhaṃ, kāraṇaṃ pana duddasaṃ.

1296.

Rasaṃ bahurase bhatte, khīraṃ vā bahukhīrake;

Gaṇhathāti visuṃ katvā, deti natthi pavāraṇā.

1297.

Gacchanteneva bhottabbaṃ, gacchanto ce pavārito;

Bhuñjitabbaṃ ṭhiteneva, ṭhatvā yadi pavārito.

1298.

Udakaṃ vāpi patvā so, sace tiṭṭhati kaddamaṃ;

Atirittaṃ tu kāretvā, bhuñjitabbaṃ tato puna.

1299.

Pīṭhake yo nisīditvā, pavāreti sace pana;

Āsanaṃ avicāletvā, bhuñjitabbaṃ yathāsukhaṃ.

1300.

Sace mañce nisīditvā, pavāreti tato pana;

Ito saṃsarituṃ etto, īsakampi na labbhati.

1301.

Tena mañcena naṃ saddhiṃ, vaṭṭataññatra nenti ce;

Evaṃ sabbattha ñātabbaṃ, viññunā vinayaññunā.

1302.

Nipajjitvāva bhottabbaṃ, nipanno ce pavārito;

Vāretukkuṭiko hutvā, bhuñjitabbaṃ tatheva ca.

1303.

Athālametaṃ sabbanti, vattabbaṃ tena bhikkhunā;

Atirittaṃ karontena, onametvāna bhājanaṃ.

1304.

Kappiyaṃ pana kātabbaṃ, na patteyeva kevalaṃ;

Pacchiyaṃ yadi vā kuṇḍe, kātuṃ vaṭṭati bhājane.

1305.

Pavāritānaṃ apavāritānaṃ;

Aññesametaṃ pana vaṭṭateva;

Yenātirittaṃ tu kataṃ ṭhapetvā;

Tameva cekaṃ paribhuñjitabbaṃ.

1306.

Kappiyaṃ pana kāretvā, bhuñjantasseva bhikkhuno;

Byañjanaṃ vāpi yaṃ kiñci, patte tassākiranti ce.

1307.

Atirittaṃ tu kāretvā, bhuñjitabbaṃ tathā puna;

Yena taṃ akataṃ yaṃ vā, kātabbaṃ tena taṃ visuṃ.

1308.

Kataṃ akappiyādīhi, atirittaṃ tu sattahi;

Na gilānātirittañca, taṃ hotinatirittakaṃ.

1309.

Yopi pātova ekampi, sitthaṃ bhutvā nisīdati;

Upakaṭṭhūpanītampi, kātuṃ labhati kappiyaṃ.

1310.

Āhāratthāya yāmādi-kālikaṃ paṭigaṇhato;

Anāmisaṃ tamevassa, dukkaṭaṃ paribhuñjato.

1311.

Tathā anatirittanti, saññino atirittake;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1312.

Anāpattātirittaṃ tu, kārāpetvāna bhuñjato;

Gilānassātirittaṃ vā, tathā ummattakādino.

1313.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Kappiyākaraṇañceva, bhojanañca kriyākriyaṃ.

Paṭhamapavāraṇakathā.

1314.

Yo panānatirittena, pavāreyya pavāritaṃ;

Jānaṃ āsādanāpekkho, bhutte pācitti tassa tu.

1315.

Dukkaṭaṃ abhihāre ca, gahaṇe itarassa hi;

Ajjhohārapayogesu, sabbesupi ca dukkaṭaṃ.

1316.

Bhojanassāvasānasmiṃ, pācitti paridīpitā;

Abhihārakabhikkhussa, sabbaṃ tasseva dassitaṃ.

1317.

Pavāritoti saññissa, bhikkhusmiṃ apavārite;

Vimatissubhayatthāpi, dukkaṭaṃ paridīpitaṃ.

1318.

Anāpattātirittaṃ vā, kārāpetvāva deti ce;

Gilānassāvasesaṃ vā, aññassatthāya deti vā.

1319.

Sesaṃ sabbamasesena, anantarasamaṃ mataṃ;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Dutiyapavāraṇakathā.

1320.

Khādanīyaṃ vā bhojanīyaṃ vā;

Kiñci vikāle yo pana bhikkhu;

Khādati bhuñjati vāpi ca taṃ;

So jinavuttaṃ dosamupeti.

1321.

Yamāmisagatañcettha, vanamūlaphalādikaṃ;

Kālikesvasammohatthaṃ, veditabbamidaṃ pana.

1322.

Mūlaṃ kandaṃ muḷālañca, matthakaṃ khandhakaṃ tacaṃ;

Pattaṃ pupphaṃ phalaṃ aṭṭhi, piṭṭhaṃ niyyāsameva ca.

1323.

Mūlakhādanīyādīnaṃ, mukhamattanidassanaṃ;

Bhikkhūnaṃ pāṭavatthāya, nāmatthesu nibodhatha.

1324.

Mūlakaṃ khārakañceva, vatthulaṃ taṇḍuleyyakaṃ;

Tambakaṃ jajjharikañca, caccu vajakalīpi ca.

1325.

Mūlāni evamādīnaṃ, sākānaṃ āmise pana;

Saṅgahaṃ idha gacchanti, āhāratthaṃ pharanti hi.

1326.

Chaḍḍenti jaraṭṭhaṃ chetvā, yaṃ taṃ vajakalissa tu;

Taṃ yāvajīvikaṃ vuttaṃ, sesānaṃ yāvakālikaṃ.

1327.

Haliddi siṅgiverañca, vacattaṃ ativisaṃ vacaṃ;

Usīraṃ bhaddamuttañca, tathā kaṭukarohiṇī.

1328.

Iccevamādikaṃ aññaṃ, pañcamūlādikaṃ bahu;

Nānappakārakaṃ mūlaṃ, viññeyyaṃ yāvajīvikaṃ.

1329.

Masālupiṇḍalādīnaṃ , vallīnaṃ āluvassa ca;

Kando uppalajātīnaṃ, tathā padumajātiyā.

1330.

Kadalīsiggutālānaṃ, māluvassa ca veḷuyā;

Satāvari kaserūnaṃ, kando ambāṭakassa ca.

1331.

Iccevamādayo kandā;

Dassitā yāvakālikā;

Dhoto so āmise vutto;

Kando yo khīravalliyā.

1332.

Adhoto lasuṇañceva, khīrakākoliādayo;

Kandā vākyapathātītā, viññeyyā yāvajīvikā.

1333.

Puṇḍarīkamuḷālañca , muḷālaṃ padumassa ca;

Evamādimanekampi, muḷālaṃ yāvakālikaṃ.

1334.

Tālahintālakuntāla-nāḷikerādisambhavaṃ;

Haliddisiṅgiverānaṃ, muḷālaṃ yāvajīvikaṃ.

1335.

Tālahintālakuntāla-kaḷīro ketakassa ca;

Kadalīnāḷikerānaṃ, matthakaṃ mūlakassa ca.

1336.

Khajjurerakavettānaṃ, ucchuveḷunaḷādinaṃ;

Sattannaṃ pana dhaññānaṃ, kaḷīro sāsapassa ca.

1337.

Iccevamādayoneke, matthakā yāvakālikā;

Aññe haliddiādīnaṃ, matthakā yāvajīvikā.

1338.

Tālakuntālakādīnaṃ, chinditvā pātito pana;

Gato jaraṭṭhabundo so, saṅgahaṃ yāvajīvike.

1339.

Khandhakhādanīyaṃ nāma, ucchukhandho pakāsito;

Sālakalyāṇiyā khandho, tathā pathaviyaṃ gato.

1340.

Evamuppalajātīnaṃ, daṇḍako yāvakāliko;

Paṇṇadaṇḍuppalādīnaṃ, sabbo padumajātiyā.

1341.

Yāvajīvikasaṅkhātā , karamaddādidaṇḍakā;

Tacesucchutacoveko, saraso yāvakāliko.

1342.

Mūlakaṃ khārako caccu, tambako taṇḍuleyyako;

Vatthulo cīnamuggo ca, ummā vajakalī tathā.

1343.

Jajjharī kāsamaddo ca, sellu siggu ca nāḷikā;

Varuṇo aggimantho ca, jīvantī sunisannako.

1344.

Rājamāso ca māso ca, nipphāvo migapupphikā;

Vaṇṭako bhūmiloṇīti, evamādimanekakaṃ.

1345.

Pattakhādanīyaṃ nāma, kathitaṃ yāvakālikaṃ;

Itarā ca mahāloṇi, dīpitā yāvajīvikā.

1346.

Yāvakālikamicceva, kathitaṃ ambapallavaṃ;

Nimbassa kuṭajassāpi, paṇṇaṃ sulasiyāpi ca.

1347.

Kappāsikapaṭolānaṃ , tesaṃ pupphaphalāni ca;

Phaṇijjakajjukānañca, paṇṇaṃ taṃ yāvajīvikaṃ.

1348.

Aṭṭhannaṃ mūlakādīnaṃ, pupphaṃ nipphāvakassa ca;

Tathā pupphaṃ karīrassa, pupphaṃ varuṇakassa ca.

1349.

Pupphaṃ kaserukassāpi, jīvantī siggupupphakaṃ;

Padumuppalajātīnaṃ, pupphānaṃ kaṇṇikāpi ca.

1350.

Nāḷikerassa tālassa, taruṇaṃ ketakassa ca;

Iccevamādikaṃ puppha-manekaṃ yāvakālikaṃ.

1351.

Yāvakālikapupphāni, ṭhapetvā pana sesakaṃ;

Yāvajīvikapupphanti, dīpaye sabbameva ca.

1352.

Tilakamakulasālamallikānaṃ ;

Kakudhakapitthakakundakaḷīnaṃ;

Kuravakakaravīrapāṭalīnaṃ;

Kusumamidaṃ pana yāvajīvikaṃ.

1353.

Ambambāṭakajambūnaṃ, phalañca panasassa ca;

Mātuluṅgakapitthānaṃ, phalaṃ tintiṇikassa ca.

1354.

Tālassa nāḷikerassa, phalaṃ khajjūriyāpi ca;

Labujassa ca cocassa, mocassa madhukassa ca.

1355.

Badarassa karamaddassa, phalaṃ vātiṅgaṇassa ca;

Kumbhaṇḍatipusānañca, phalaṃ eḷālukassa ca.

1356.

Rājāyatanaphalaṃ pussa-phalaṃ timbarukassa ca;

Evamādimanekampi, phalaṃ taṃ yāvakālikaṃ.

1357.

Tiphalaṃ pipphalī jāti-phalañca kaṭukapphalaṃ;

Goṭṭhaphalaṃ bilaṅgañca, takkolamaricāni ca.

1358.

Evamādīni vuttāni, avuttāni ca pāḷiyaṃ;

Phalāni pana gacchanti, yāvajīvikasaṅgahaṃ.

1359.

Panasambāṭakaṭṭhīni, sālaṭṭhi labujaṭṭhi ca;

Ciñcābimbaphalaṭṭhīni, pokkharaṭṭhi ca sabbaso.

1360.

Khajjūriketakādīnaṃ , tathā tālaphalaṭṭhi ca;

Evamādīni gacchanti, yāvakālikasaṅgahaṃ.

1361.

Punnāgamadhukaṭṭhīni, sellaṭṭhi tiphalaṭṭhi ca;

Evamādīni aṭṭhīni, niddiṭṭhāni anāmise.

1362.

Sattannaṃ pana dhaññānaṃ, aparaṇṇānameva ca;

Piṭṭhaṃ panasasālānaṃ, labujambāṭakassa ca.

1363.

Tālapiṭṭhaṃ tathā dhotaṃ, piṭṭhaṃ yaṃ khīravalliyā;

Evamādimanekampi, kathitaṃ yāvakālikaṃ.

1364.

Adhotaṃ tālapiṭṭhañca, piṭṭhaṃ yaṃ khīravalliyā;

Assagandhādipiṭṭhañca, hoti taṃ yāvajīvikaṃ.

1365.

Niyyāso ucchunibbatto, eko sattāhakāliko;

Avaseso ca hiṅgādi, niyyāso yāvajīviko.

1366.

Mūlādīsu mayā kiñci, mukhamattaṃ nidassitaṃ;

Etassevānusārena, seso ñeyyo vibhāvinā.

1367.

‘‘Bhuñjissāmi vikāle’’ti, āmisaṃ paṭigaṇhato;

Kāle vikālasaññissa, kāle vematikassa ca.

1368.

Dukkaṭaṃ, kālasaññissa, anāpatti pakāsitā;

Idaṃ eḷakalomena, samuṭṭhānādinā samaṃ.

Vikālabhojanakathā.

1369.

Bhojanaṃ sannidhiṃ katvā, khādanaṃ vāpi yo pana;

Bhuñjeyya vāpi khādeyya, tassa pācittiyaṃ siyā.

1370.

Bhikkhu yaṃ sāmaṇerānaṃ, pariccajatyanālayo;

Nidahitvā sace tassa, denti taṃ puna vaṭṭati.

1371.

Sayaṃ paṭiggahetvāna, apariccattameva yaṃ;

Dutiye divase tassa, nihitaṃ taṃ na vaṭṭati.

1372.

Tato ajjhoharantassa, ekasitthampi bhikkhuno;

Pācitti kathitā suddhā, suddhacittena tādinā.

1373.

Akappiyesu maṃsesu, manussasseva maṃsake;

Thullaccayena pācitti, dukkaṭena sahetare.

1374.

Yāmakālikasaṅkhātaṃ , pācitti paribhuñjato;

Dukkaṭāpattiyā saddhiṃ, āhāratthāya bhuñjato.

1375.

Sace pavārito hutvā, annaṃ anatirittakaṃ;

Bhuñjato pakataṃ tassa, hoti pācittiyadvayaṃ.

1376.

Thullaccayena saddhiṃ dve, maṃse mānusake siyuṃ;

Sese akappiye maṃse, dukkaṭena saha dvayaṃ.

1377.

Yāmakālikasaṅkhātaṃ, bhuñjato sati paccaye;

Sāmisena mukhena dve, ekameva nirāmisaṃ.

1378.

Tamevajjhoharantassa, āhāratthāya kevalaṃ;

Dvīsu tesu vikappesu, dukkaṭaṃ pana vaḍḍhati.

1379.

Vikāle bhuñjato suddhaṃ, sannidhipaccayāpi ca;

Vikālabhojanā ceva, hoti pācittiyadvayaṃ.

1380.

Maṃse thullaccayañceva, dukkaṭampi ca vaḍḍhati;

Manussamaṃse sese ca, yathānukkamato dvayaṃ.

1381.

Natthevānatirittampi, vikāle paribhuñjato;

Doso sabbavikappesu, bhikkhuno tannimittako.

1382.

Vikālapaccayā vāpi, na doso yāmakālike;

Sattāhakālikaṃ yāva-jīvikaṃ paṭigaṇhato.

1383.

Āhārasseva atthāya, gahaṇe duvidhassa tu;

Ajjhohārapayogesu, dukkaṭaṃ tu nirāmise.

1384.

Atha āmisasaṃsaṭṭhaṃ, gahetvā ṭhapitaṃ sace;

Puna ajjhoharantassa, pācitteva pakāsitā.

1385.

Kālo yāmo ca sattāhaṃ, iti kālattayaṃ idaṃ;

Atikkamayato doso, kālaṃ taṃ taṃ tu kālikaṃ.

1386.

Attanā tīṇi sambhinna-rasāni itarāni hi;

Sabhāvamupaneteva, yāvakālikamattano.

1387.

Evameva ca sesesu, kālikesu viniddise;

Imesu pana sabbesu, kālikesu catūsvapi.

1388.

Kālikadvayamādimhi, antovutthañca sannidhi;

Ubhayampi na hoteva, pacchimaṃ kālikadvayaṃ.

1389.

Akappiyāya kuṭiyā, vutthenantadvayena taṃ;

Gahitaṃ tadahe vāpi, dvayaṃ pubbaṃ na vaṭṭati.

1390.

Mukhasannidhi nāmāyaṃ, antovutthaṃ na kappati;

Iti vuttaṃ daḷhaṃ katvā, mahāpaccariyaṃ pana.

1391.

Na doso nidahitvāpi, paṭhamaṃ kālikattayaṃ;

Taṃ taṃ sakaṃ sakaṃ kāla-manatikkamma bhuñjato.

1392.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Samameḷakalomena, samuṭṭhānādinā idaṃ.

Sannidhikārakathā.

1393.

Bhojanāni paṇītāni, agilāno panattano;

Atthāya viññāpetvāna, pācitti paribhuñjato.

1394.

‘‘Sappinā dehi bhattaṃ me, sasappiṃ sappimissakaṃ;

Sappibhattañca dehī’’ti, viññāpentassa dukkaṭaṃ.

1395.

Viññāpetvā tathā taṃ ce, dukkaṭaṃ paṭigaṇhato;

Puna ajjhoharantassa, pācitti pariyāputā.

1396.

Suddhāni sappiādīni, viññāpetvāna bhuñjato;

Sekhiyesupi viññatti, dukkaṭaṃ paridīpaye.

1397.

Tasmā paṇītasaṃsaṭṭhaṃ, viññāpetvāva bhuñjato;

Sattadhaññamayaṃ bhattaṃ, pācittiyamudīraye.

1398.

Sace ‘‘gosappinā mayhaṃ, dehi bhatta’’nti yācito;

Ajiyā sappiādīhi, visaṅketaṃ dadāti ce.

1399.

‘‘Sappinā dehi’’ vutto ce, navanītādikesupi;

Deti aññatarenassa, visaṅketanti dīpitaṃ.

1400.

Yena yena hi viññattaṃ, tasmiṃ mūlepi tassa vā;

Laddhepi pana taṃ laddhaṃ, hotiyeva na aññathā.

1401.

Ṭhapetvā sappiādīni, āgatāni hi pāḷiyaṃ;

Aññehi viññāpentassa, hoti āpatti dukkaṭaṃ.

1402.

Sabbehi sappiādīhi, viññāpetvāva ekato;

Bhuñjatekarasaṃ katvā, nava pācittiyo matā.

1403.

Akappiyena vuttepi, sappinā deti tena ce;

Gahaṇe paribhogepi, dukkaṭaṃ paridīpitaṃ.

1404.

Gilānassa gilānoti, saññino vimatissa vā;

Dukkaṭaṃ muninā vuttaṃ, anāpatti pakāsitā.

1405.

Gilānakāle viññatta-magilānassa bhuñjato;

Gilānassāvasesaṃ vā, ñātakādīnameva vā.

1406.

Idaṃ catusamuṭṭhānaṃ, kāyato kāyavācato;

Kāyacittā tathā kāya-vācācittattayāpi ca.

Paṇītabhojanakathā.

1407.

Adinnañhi mukhadvāraṃ, āhāraṃ āhareyya yo;

Dantaponodakaṃ hitvā, tassa pācittiyaṃ siyā.

1408.

Hatthapāsobhinīhāro, majjhimuccāraṇakkhamo;

Manusso vāmanusso vā, deti kāyādinā tidhā.

1409.

Paṭiggaṇhāti taṃ bhikkhu, dīyamānaṃ sace dvidhā;

Evaṃ pañcaṅgasaṃyoge, gahaṇaṃ tassa rūhati.

1410.

Dāyako gaganaṭṭho ce, bhūmaṭṭho cetaro siyā;

Bhūmaṭṭhassa ca sīsena, gaganaṭṭhassa dehino.

1411.

Yamāsannataraṃ aṅgaṃ, orimantena tassa tu;

Dātuṃ vāpi gahetuṃ vā, vinā hatthaṃ pasāritaṃ.

1412.

Hatthapāso minetabbo, nagaṭṭhādīsvayaṃ nayo;

Evarūpe pana ṭhāne, ṭhatvā ce deti vaṭṭati.

1413.

Pakkhī vā mukhatuṇḍena, hatthī soṇḍāya vā pana;

Sace yaṃ kiñci pupphaṃ vā, phalaṃ vā deti vaṭṭati.

1414.

Bhattabyañjanapuṇṇāni, bhājanāni bahūnipi;

Sīsenādāya bhikkhussa, gantvā kassaci santikaṃ.

1415.

Īsakaṃ pana onatvā, ‘‘gaṇhā’’ti yadi bhāsati;

Tena hatthaṃ pasāretvā, heṭṭhimaṃ pana bhājanaṃ.

1416.

Paṭicchitabbaṃ taṃ eka- desenāpi ca bhikkhunā;

Honti ettāvatā tāni, gahitāneva sabbaso.

1417.

Tato paṭṭhāya taṃ sabbaṃ, oropetvā yathāsukhaṃ;

Ugghāṭetvā tato iṭṭhaṃ, gahetuṃ pana vaṭṭati.

1418.

Pacchiādimhi vattabba-matthi kiṃ ekabhājane;

Kājabhattaṃ haranto ce, onatvā deti vaṭṭati.

1419.

Tiṃsahattho siyā veḷu, antesu ca duve ghaṭā;

Sappino, gahitekasmiṃ, sabbaṃ gahitameva taṃ.

1420.

Bahupattā ca mañce vā, pīṭhe vā kaṭasārake;

Ṭhapitā dāyako hattha-pāse ṭhatvāna deti ce.

1421.

Paṭiggahaṇasaññāya, mañcādīni sace pana;

Nisīdati phusitvā yo, yañca pattesu dīyati.

1422.

Gahitaṃ tena taṃ sabbaṃ, hotiyeva na saṃsayo;

Paṭiggahessāmicceva, mañcādīni sace pana.

1423.

Gahitaṃ hoti taṃ sabbaṃ, āruhitvā nisīdati;

Āhacca kucchiyā kucchiṃ, ṭhitā pattā hi bhūmiyaṃ.

1424.

Yaṃ yaṃ aṅguliyā vāpi, phusitvā sūciyāpi vā;

Nisinno tattha tattheva, dīyamānaṃ tu vaṭṭati.

1425.

Kaṭasāre mahantasmiṃ, tathā hatthattharādisu;

Gaṇhato hatthapāsasmiṃ, vijjamāne tu vaṭṭati.

1426.

Tatthajātakapaṇṇesu, gahetuṃ na ca vaṭṭati;

Na panetāni kāyena, paṭibaddhāni honti hi.

1427.

Asaṃhārimapāsāṇe , phalake vāpi tādise;

Khāṇubaddhepi vā mañce, gahaṇaṃ neva rūhati.

1428.

Tintiṇikādipaṇṇesu, bhūmiyaṃ patthaṭesu vā;

Dhāretumasamatthattā, gahaṇaṃ na ca rūhati.

1429.

Hatthapāsamatikkamma, dīghadaṇḍena deti ce;

Vattabbo bhikkhunāgantvā, dehīti parivesako.

1430.

Sace patte rajo hoti, dhovitabbo jale sati;

Tasmiṃ asati puñchitvā, gahetabbo asesato.

1431.

Piṇḍāya vicarantassa, rajaṃ patati ce pana;

Bhikkhā paṭiggahetvāva, gahetabbā vijānatā.

1432.

Appaṭiggahite bhikkhuṃ, gaṇhato pana dukkaṭaṃ;

Paṭiggahetvānāpatti, pacchā taṃ paribhuñjato.

1433.

‘‘Paṭiggahetvā dethā’’ti, vutte taṃ vacanaṃ pana;

Asutvānādiyitvā vā, denti ce natthi dukkaṭaṃ.

1434.

Pacchā paṭiggahetvāva, gahetabbaṃ vijānatā;

Sace rajaṃ nipāteti, mahāvāto tato tato.

1435.

Na sakkā ca siyā bhikkhaṃ, gahetuṃ yadi bhikkhunā;

Aññassa dātukāmena, gahetuṃ pana vaṭṭati.

1436.

Sāmaṇerassa taṃ datvā, dinnaṃ vā tena taṃ puna;

Tassa vissāsato vāpi, bhuñjituṃ pana vaṭṭati.

1437.

Bhikkhācāre sace bhattaṃ, sarajaṃ deti bhikkhuno;

‘‘Paṭiggahetvā bhikkhaṃ tvaṃ, gaṇha vā bhuñja vā’’ti ca.

1438.

Vattabbo so tathā tena, kattabbañceva bhikkhunā;

Rajaṃ upari bhattassa, tassuplavati ce pana.

1439.

Kañjikaṃ tu pavāhetvā, bhuñjitabbaṃ yathāsukhaṃ;

Anto paṭiggahetabbaṃ, paviṭṭhaṃ tu sace pana.

1440.

Patitaṃ sukkhabhatte ce, apanīyāva taṃ rajaṃ;

Sukhumaṃ ce sabhattampi, bhuñjitabbaṃ yathāsukhaṃ.

1441.

Uḷuṅkenāharitvāpi , dentassa paṭhamaṃ pana;

Thevo uḷuṅkato patte, sace patati vaṭṭati.

1442.

Bhatte ākiramāne tu, carukena tato pana;

Masi vā chārikā vāpi, sace patati bhājane.

1443.

Tassa cābhihaṭattāpi, na doso upalabbhati;

Anantarassa bhikkhussa, dīyamānaṃ tu pattato.

1444.

Uppabhitvā sace patte, itarassa ca bhikkhuno;

Patati vaṭṭatevāyaṃ, paṭiggahitameva taṃ.

1445.

Pāyāsassa ca pūretvā, pattaṃ ce denti bhikkhuno;

Uṇhattā pana taṃ heṭṭhā, gahetuṃ na ca sakkati.

1446.

Vaṭṭatīti ca niddiṭṭhaṃ, gahetuṃ mukhavaṭṭiyaṃ;

Na sakkā ce gahetabbo, tathā ādhārakenapi.

1447.

Sace āsanasālāyaṃ, gahetvā pattamattano;

Niddāyati nisinnova, dīyamānaṃ na jānati.

1448.

Nevāhariyamānaṃ vā, appaṭiggahitameva taṃ;

Ābhogaṃ pana katvā ce, nisinno hoti vaṭṭati.

1449.

Sace hatthena muñcitvā, pattaṃ ādhārakampi vā;

Pelletvā pana pādena, niddāyati hi vaṭṭati.

1450.

Pādenādhārakaṃ akka-mitvāpi paṭigaṇhato;

Jāgarassāpi hoteva, gahaṇasmiṃ anādaro.

1451.

Tasmā taṃ na ca kātabbaṃ, bhikkhunā vinayaññunā;

Yaṃ dīyamānaṃ patati, gahetuṃ taṃ tu vaṭṭati.

1452.

Bhuñjantānañca dantā vā, khīyantipi nakhāpi vā;

Tathā pattassa vaṇṇo vā, abbohāranayo ayaṃ.

1453.

Satthakenucchuādīni, phālentānaṃ sace malaṃ;

Paññāyati hi taṃ tesu, siyā navasamuṭṭhitaṃ.

1454.

Paṭiggahetvā taṃ pacchā, khāditabbaṃ tu bhikkhunā;

Na paññāyati ce tasmiṃ, malaṃ vaṭṭati khādituṃ.

1455.

Pisantānampi bhesajjaṃ, koṭṭentānampi vā tathā;

Nisadodukkhalādīnaṃ, khīyanepi ayaṃ nayo.

1456.

Bhesajjatthāya tāpetvā, vāsiṃ khīre khipanti ce;

Uṭṭheti nīlikā tattha, satthake viya nicchayo.

1457.

Sace āmakatakke vā, khīre vā pakkhipanti taṃ;

Sāmapākanimittamhā, na tu muccati dukkaṭā.

1458.

Piṇḍāya vicarantassa, vassakālesu bhikkhuno;

Patte patati ce toyaṃ, kiliṭṭhaṃ kāyavatthato.

1459.

Pacchā paṭiggahetvā taṃ, bhuñjitabbaṃ yathāsukhaṃ;

Eseva ca nayo vutto, rukkhamūlepi bhuñjato.

1460.

Sattāhaṃ pana vassante, deve suddhaṃ jalaṃ sace;

Abbhokāsepi vā patte, toyaṃ patati vaṭṭati.

1461.

Odanaṃ pana dentena, sāmaṇerassa bhikkhunā;

Dātabbo acchupantena, tassa pattagatodanaṃ.

1462.

Paṭiggahetvā vā pattaṃ, dātabbo tassa odano;

Chupitvā deti ce bhattaṃ, taṃ panuggahitaṃ siyā.

1463.

Aññassa dātukāmena, pariccattaṃ sace pana;

Yāva hatthagataṃ tāva, paṭiggahitameva taṃ.

1464.

‘‘Gaṇhā’’ti nirapekkhova, pattamādhārake ṭhitaṃ;

Sace vadati pacchā taṃ, paṭiggaṇheyya paṇḍito.

1465.

Sāpekkhoyeva yo pattaṃ, ṭhapetvādhārake pana;

‘‘Etto pūvampi bhattaṃ vā, kiñci gaṇhā’’ti bhāsati.

1466.

Sāmaṇeropi taṃ bhattaṃ, dhovitvā hatthamattano;

Attapattagataṃ bhattaṃ, aphusitvā sace pana.

1467.

Pakkhipanto satakkhattuṃ, uddharitvāpi gaṇhatu;

Taṃpaṭiggahaṇe kiccaṃ, puna tassa na vijjati.

1468.

Attapattagataṃ bhattaṃ, phusitvā yadi gaṇhati;

Pacchā paṭiggahetabbaṃ, saṃsaṭṭhattā parena taṃ.

1469.

Bhikkhūnaṃ yāguādīnaṃ, pacane bhājane pana;

Pakkhipitvā ṭhapentena, aññassatthāya odanaṃ.

1470.

Bhājanupari hatthesu, sāmaṇerassa pakkhipe;

Patitaṃ hatthato tasmiṃ, na karoti akappiyaṃ.

1471.

Pariccattañhi taṃ evaṃ, akatvākirateva ce;

Bhuñjitabbaṃ tu taṃ katvā, pattaṃ viya nirāmisaṃ.

1472.

Sace yāgukuṭaṃ puṇṇaṃ, sāmaṇero hi dubbalo;

Bhikkhuṃ paṭiggahāpetuṃ, na sakkoti hi taṃ puna.

1473.

Kuṭassa gīvaṃ pattassa, ṭhapetvā mukhavaṭṭiyaṃ;

Bhikkhunā upanītassa, āvajjeti hi vaṭṭati.

1474.

Atha vā bhūmiyaṃyeva, hatthe bhikkhu ṭhapeti ce;

Āropeti pavaṭṭetvā, tattha ce pana vaṭṭati.

1475.

Bhattapacchucchubhāresu, ayameva vinicchayo;

Dve tayo sāmaṇerā vā, denti ce gahaṇūpagaṃ.

1476.

Bhāramekassa bhikkhussa, gahetuṃ pana vaṭṭati;

Ekena vā tathā dinnaṃ, gaṇhanti dve tayopi vā.

1477.

Mañcassa pāde pīṭhassa, pāde telaghaṭādikaṃ;

Laggenti tattha bhikkhussa, vaṭṭateva nisīdituṃ.

1478.

Appaṭiggahitaṃ heṭṭhā-mañce ce telathālakaṃ;

Sammujjanto ca ghaṭṭeti, na panuggahitaṃ siyā.

1479.

Paṭiggahitasaññāya, appaṭiggahitaṃ pana;

Gaṇhitvā puna taṃ ñatvā, ṭhapetuṃ tattha vaṭṭati.

1480.

Vivaritvā sace pubbe, ṭhapitaṃ pihitampi ca;

Tatheva taṃ ṭhapetabbaṃ, kattabbaṃ na panaññathā.

1481.

Bahi ṭhapeti ce tena, chupitabbaṃ na taṃ puna;

Yadi chupati ce ñatvā, taṃ panuggahitaṃ siyā.

1482.

Paṭiggahitatelasmiṃ, uṭṭheti yadi kaṇṇakā;

Siṅgīverādike mūle, ghanacuṇṇampi vā tathā.

1483.

Taṃsamuṭṭhānato sabbaṃ, taññevāti pavuccati;

Paṭiggahaṇakiccaṃ tu, tasmiṃ puna na vijjati.

1484.

Tālaṃ vā nāḷikeraṃ vā, āruḷho koci puggalo;

Tatraṭṭho tālapiṇḍiṃ so, otāretvāna rajjuyā.

1485.

Sace vadati ‘‘gaṇhā’’ti, na gahetabbameva ca;

Tamañño pana bhūmaṭṭho, gahetvā deti vaṭṭati.

1486.

Chinditvā ce vatiṃ ucchuṃ, phalaṃ vā deti gaṇhituṃ;

Daṇḍake aphusitvāva, niggataṃ pana vaṭṭati.

1487.

Sace na puthulo hoti, pākāro atiuccako;

Antoṭṭhitabahiṭṭhānaṃ, hatthapāso pahoti ce.

1488.

Uddhaṃ hatthasataṃ gantvā, sampattaṃ puna taṃ pana;

Gaṇhato bhikkhuno doso, koci nevūpalabbhati.

1489.

Bhikkhuno sāmaṇeraṃ tu, khandhena vahato sace;

Phalaṃ gahetvā tattheva, nisinno deti vaṭṭati.

1490.

Aparopi vahantova, bhikkhuṃ yo koci puggalo;

Phalaṃ khandhe nisinnassa, bhikkhuno deti vaṭṭati.

1491.

Gahetvā phaliniṃ sākhaṃ, chāyatthaṃ yadi gacchati;

Puna citte samuppanne, khādituṃ pana bhikkhuno.

1492.

Sākhaṃ paṭiggahāpetvā, phalaṃ khādati vaṭṭati;

Makkhikānaṃ nivāratthaṃ, gahitāyapyayaṃ nayo.

1493.

Kappiyaṃ pana kāretvā, paṭiggaṇhāti taṃ puna;

Bhottukāmo sace mūla-gahaṇaṃyeva vaṭṭati.

1494.

Mātāpitūnamatthāya, gahetvā sappiādikaṃ;

Gacchanto antarāmagge, yaṃ icchati tato pana.

1495.

Taṃ so paṭiggahāpetvā, paribhuñjati vaṭṭati;

Taṃ paṭiggahitaṃ mūla-gahaṇaṃyeva vaṭṭati.

1496.

Sāmaṇerassa pātheyya-taṇḍule bhikkhu gaṇhati;

Bhikkhussa sāmaṇeropi, gahetvā pana gacchati.

1497.

Taṇḍulesu hi khīṇesu, attanā gahitesu so;

Sace yāguṃ pacitvāna, taṇḍulehitarehipi.

1498.

Ubhinnaṃ dvīsu pattesu, ākiritvā panattano;

Yāguṃ bhikkhussa taṃ datvā, sayaṃ pivati tassa ce.

1499.

Sannidhipaccayā neva, na uggahitakāraṇā;

Sāmaṇerassa pītattā, doso bhikkhussa vijjati.

1500.

Mātāpitūnamatthāya, telādiṃ haratopi ca;

Sākhaṃ chāyādiatthāya, imassa na visesatā.

1501.

Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāmahaṃ.

1502.

Taṇḍule pana dhovitvā, niccāletuñhi celako;

Na sakkoti sace te ca, taṇḍule bhājanampi ca.

1503.

Paṭiggahetvā dhovitvā, āropetvā panuddhanaṃ;

Bhikkhunāggi na kātabbo, vivaritvāpi pakkatā.

1504.

Ñātabbā pakkakālasmiṃ, oropetvā yathāsukhaṃ;

Bhuñjitabbaṃ, na pacchassa, paṭiggahaṇakāraṇaṃ.

1505.

Āropetvā sace bhikkhu, uddhanaṃ suddhabhājanaṃ;

Udakaṃ yāguatthāya, tāpeti yadi vaṭṭati.

1506.

Tatte panudake koci, ce pakkhipati taṇḍule;

Tato paṭṭhāya tenaggi, na kātabbova bhikkhunā.

1507.

Paṭiggahetvā taṃ yāguṃ, pātuṃ vaṭṭati bhikkhuno;

Sace pacati pacchā taṃ, sāmapākā na muccati.

1508.

Tatthajātaphalaṃ kiñci, saha cāleti valliyā;

Tasseva ca tato laddhaṃ, phalaṃ kiñci na vaṭṭati.

1509.

Phalarukkhaṃ parāmaṭṭhuṃ, tamapassayitumpi vā;

Kaṇṭake bandhituṃ vāpi, bhikkhuno kira vaṭṭati.

1510.

Saṇḍāsena ca dīghena, gahetvā thālakaṃ pana;

Pacato bhikkhuno telaṃ, bhasmaṃ patati tattha ce.

1511.

Amuñcantena hatthena, pacitvā telathālakaṃ;

Otāretvāva taṃ pacchā, paṭiggaṇheyya vaṭṭati.

1512.

Paṭiggahetvā aṅgāre, tāni dārūni vā pana;

Ṭhapitāni sace honti, pubbagāhova vaṭṭati.

1513.

Ucchuṃ khādati ce bhikkhu, sāmaṇeropi icchati;

‘‘Chinditvā tvamito gaṇha’’, iti vutto ca gaṇhati.

1514.

Nattheva avasesassa, paṭiggahaṇakāraṇaṃ;

Khādato guḷapiṇḍampi, ayameva vinicchayo.

1515.

Kātuṃ sāgaratoyena, loṇakiccaṃ tu vaṭṭati;

Yāvajīvikasaṅkhātaṃ, toyattā na tu gacchati.

1516.

Idaṃ kālavinimmuttaṃ, udakaṃ paridīpitaṃ;

Nibbānaṃ viya nibbāna-kusalena mahesinā.

1517.

Udakena samā vuttā, himassa karakāpi ca;

Kūpādīsu jalaṃ pātuṃ, bahalampi ca vaṭṭati.

1518.

Khettesu kasitaṭṭhāne, bahalaṃ taṃ na vaṭṭati;

Sanditvā yadi taṃ gantvā, nadiṃ pūreti vaṭṭati.

1519.

Sobbhesu kakudhādīnaṃ, jale pupphasamākule;

Na ñāyati raso tesaṃ, na paṭiggahaṇakāraṇaṃ.

1520.

Sareṇukāni pupphāni, pānīyassa ghaṭe pana;

Pakkhittāni sace honti, paṭiggaṇheyya taṃ pana.

1521.

Paṭiggahetvā deyyāni, vāsapupphāni tattha vā;

Kamallikāsu dinnāsu, abbohāroti vaṭṭati.

1522.

Appaṭiggahitasseva , dantakaṭṭhassa yo raso;

Ajānantassa pācitti, so ce visati khādato.

1523.

Sarīraṭṭhesu bhūtesu, kiṃ vaṭṭati? Na vaṭṭati?

Kappākappiyamaṃsānaṃ, khīraṃ sabbampi vaṭṭati.

1524.

Kaṇṇakkhigūthako danta- malaṃ muttaṃ karīsakaṃ;

Semhaṃ siṅghāṇikā kheḷo, assu loṇanti vaṭṭati.

1525.

Yaṃ panettha sakaṭṭhānā, cavitvā patitaṃ siyā;

Patte vā pana hatthe vā, paṭiggaṇheyya taṃ puna.

1526.

Aṅgalaggamavicchannaṃ, paṭiggahitameva taṃ;

Uṇhayāguṃ pivantassa, sedo hatthesu jāyati.

1527.

Piṇḍāya vicarantassa, sedo hatthānusārato;

Orohati sace pattaṃ, na paṭiggahaṇakāraṇaṃ.

1528.

Sāmaṃ gahetvā cattāri, vikaṭāni nadāyake;

Sappadaṭṭhakkhaṇeyeva, na doso paribhuñjato.

1529.

Pathaviṃ mattikatthāya, khaṇituṃ chinditumpi vā;

Tarumpi chārikatthāya, bhikkhuno pana vaṭṭati.

1530.

Acchedagāhanirapekkhanisajjato ca;

Sikkhappahānamaraṇehi ca liṅgabhedā;

Dānena tassa ca parassa abhikkhukassa;

Sabbaṃ paṭiggahaṇameti vināsamevaṃ.

1531.

Durūpaciṇṇe niddiṭṭhaṃ, gahaṇuggahitassapi;

Antovutthe sayaṃpakke, antopakke ca dukkaṭaṃ.

1532.

Paṭiggahitake tasmiṃ, appaṭiggahitasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1533.

Paṭiggahitasaññissa , dantaponodakesupi;

Na doseḷakalomena, samuṭṭhānādayo samā.

1534.

Navamajjhimatherabhikkhunīnaṃ;

Avisesena yaticchitabbako;

Sakalo asamāsatova mayā;

Kathito ettha vinicchayo tato.

Dantaponakathā.

Bhojanavaggo catuttho.

1535.

Yaṃ kiñcicelakādīnaṃ, titthiyānaṃ panāmisaṃ;

Dentassekapayogena, ekaṃ pācittiyaṃ siyā.

1536.

Vicchinditvāna dentassa, payogagaṇanāvasā;

Honti pācittiyo tassa, tikapācittiyaṃ siyā.

1537.

Udakaṃ dantaponaṃ vā, dentassa ca atitthiye;

Titthiyoti ca saññissa, dukkaṭaṃ vimatissa ca.

1538.

Dāpentassa panaññena, sāmaṇerādikena vā;

Nikkhittabhājane tesaṃ, dentassa bahilepanaṃ.

1539.

Ṭhapetvā bhojanaṃ tesaṃ, santike ‘‘gaṇhathā’’ti ca;

Vadantassa anāpatti, samuṭṭhāneḷakūpamaṃ.

Acelakakathā.

1540.

Dāpetvā vā adāpetvā, bhikkhu yaṃ kiñci āmisaṃ;

Kattukāmo sace saddhiṃ, hasanādīni itthiyā.

1541.

Uyyojeti hi ‘‘gacchā’’ti, vatvā tappaccayā pana;

Tassuyyojanamattasmiṃ, dukkaṭaṃ paṭhamena ca.

1542.

Pādenassupacārasmiṃ, atikkante ca dukkaṭaṃ;

Dutiyenassa pācitti, sīmātikkamane pana.

1543.

Dassane upacārassa, hatthā dvādasa desitā;

Pamāṇaṃ savane cevaṃ, ajjhokāse na cetare.

1544.

Bhikkhusmiṃ tikapācitti, itare tikadukkaṭaṃ;

Ubhinnaṃ dukkaṭaṃ vuttaṃ, kalisāsanaropane.

1545.

Uyyojentassa kiccena, na dosummattakādino;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Uyyojanakathā.

1546.

Khuddake piṭṭhivaṃsaṃ yo, atikkamma nisīdati;

Sabhojane kule tassa, hoti pācitti bhikkhuno.

1547.

Hatthapāsaṃ atikkamma, piṭṭhisaṅghāṭakassa ca;

Sayanassa panāsanne, ṭhāne doso mahallake.

1548.

Asayanighare tassa, sayanigharasaññino;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1549.

Nisīdantassanāpatti, bhikkhussa dutiye sati;

Vītarāgesu vā tesu, nikkhantesu ubhosu vā.

1550.

Nisinnassānatikkamma, padesaṃ vuttalakkhaṇaṃ;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Sabhojanakathā.

1551.

Catutthe pañcame ceva, vattabbaṃ natthi kiñcipi;

Vattabbaṃ yañca taṃ sabbaṃ, vuttaṃ aniyatadvaye.

1552.

Samuṭṭhānaṃ panetesaṃ, anantarasamaṃ mataṃ;

Ayameva visesoti, tesamesañca dīpito.

Rahopaṭicchannarahonisajjakathā.

1553.

Bhojanānaṃ tu pañcannaṃ, vutto aññatarena yo;

Santaṃ bhikkhumanāpucchā, āpajjeyya kulesu ce.

1554.

Cārittaṃ tassa pācitti, aññatra samayā siyā;

Ṭhapetvā samayaṃ bhikkhu, duvidhaṃ vuttalakkhaṇaṃ.

1555.

Avītivatte majjhaṇhe, gharamaññassa gacchati;

Gharūpacārokkamane, paṭhamena hi dukkaṭaṃ.

1556.

Atikkante gharummāre, aparampi ca dukkaṭaṃ;

Dutiyena ca pādena, pācitti samatikkame.

1557.

Ṭhitaṭṭhāne sace bhikkhuṃ, oloketvā na passati;

‘‘Asanta’’nti anāpucchā, paviṭṭho nāma vuccati.

1558.

Sace dūre ṭhito hoti, asanto nāma bhikkhu so;

Natthi ārocane kiccaṃ, gavesitvā ito cito.

1559.

Na doso samaye santaṃ, āpucchitvā ca gacchato;

Bhikkhuṃ gharena maggo ce, ārāmaṃ gacchatopi ca.

1560.

Titthiyānampi seyyaṃ vā, tathā bhikkhunupassayaṃ;

Āpadāsanasālaṃ vā, bhattiyassa gharampi vā.

1561.

Idaṃ pana samuṭṭhānaṃ, kathinena samaṃ mataṃ;

Kriyākriyamacittañca, ticittañca tivedanaṃ.

Cārittakathā.

1562.

Sabbāpi sāditabbāva, catumāsapavāraṇā;

Bhikkhunā agilānena, puna niccapavāraṇā.

1563.

‘‘Viññāpessāmi rogasmiṃ, sati me paccaye’’ti ca;

Na paṭikkhipitabbā sā, ‘‘rogo dāni na me’’ti ca.

1564.

Tikapācittiyaṃ vuttaṃ, dukkaṭaṃ natatuttariṃ;

Tatuttarinti saññissa, tattha vematikassa ca.

1565.

Natatuttarisaññissa, yehi yena pavārito;

Tato aññehi vā bhiyyo, ācikkhitvā yathātathaṃ.

1566.

Viññāpentassa bhikkhussa, aññassatthāya vā pana;

Ñātakānamanāpatti, attano vā dhanenapi.

1567.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Bhesajjakathā.

1568.

Uyyuttaṃ bhikkhuno senaṃ, dassanatthāya gacchato;

Aññatra paccayā tassa, dukkaṭaṃ tu pade pade.

1569.

Dassanassupacārasmiṃ, ṭhatvā pācitti passato;

Upacāraṃ vimuñcitvā, passantassa payogato.

1570.

Ārohā pana cattāro, dve dve taṃpādarakkhakā;

Evaṃ dvādasaposo ca, eko hatthīti vuccati.

1571.

Dvepādarakkhā āroho, eko tipurisohayo;

Eko sārathi yodheko, āṇirakkhā duve janā.

1572.

Catuposo ratho vutto, catusaccavibhāvinā;

Cattāro padahatthā ca, purisā pattīti vuccati.

1573.

Vuttalakkhaṇasampannā , ayaṃ pacchimakoṭiyā;

Caturaṅgasamāyuttā, senā nāma pavuccati.

1574.

Hatthiādīsu ekekaṃ, dassanatthāya gacchato;

Anuyyuttepi uyyutta-saññissāpi ca dukkaṭaṃ.

1575.

Attano ca ṭhitokāsaṃ, sampattaṃ pana passati;

Āpadāsu anāpatti, tathārūpe ca paccaye.

Uyyuttakathā.

1576.

Catutthe divase attha-ṅgate sūriye arogavā;

Sace tiṭṭhatu senāya, nisīdatu nipajjatu.

1577.

Ākāse iddhiyā seyyaṃ, pakappetu ca iddhimā;

Hoteva tassa pācitti, tikapācittiyaṃ siyā.

1578.

Ūnake ca tirattasmiṃ, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1579.

Purāruṇāva nikkhamma, tatiyāya ca rattiyā;

Na doso puna vasantassa, gilānassāpadāsupi.

Senāvāsakathā.

1580.

Uyyodhikaṃ balaggaṃ vā, senābyūhampi vā pana;

Dassanatthāyanīkaṃ vā, hoti pācitti gacchato.

1581.

Purime pana yo vutto, ‘‘hatthī dvādasaporiso’’;

Iti tena tayo hatthī, ‘‘hatthānīka’’nti dīpitaṃ.

1582.

Sesesupi ca eseva, nayo ñeyyo vibhāvinā;

Tiṇṇameḷakalomena, samuṭṭhānādayo samā.

Uyyodhikakathā.

Aceḷakavaggo pañcamo.

1583.

Piṭṭhādīhi kataṃ majjaṃ, surā nāmāti vuccati;

Pupphādīhi kato sabbo, āsavo hoti merayaṃ.

1584.

Bījato pana paṭṭhāya, pivantassubhayampi ca;

Payoge ca payoge ca, hoti pācitti bhikkhuno.

1585.

Tikapācittiyaṃ vuttaṃ, amajje majjasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1586.

Amajjaṃ majjavaṇṇañca, majjagandharasampi ca;

Ariṭṭhaṃ loṇasovīraṃ, suttakaṃ pivatopi ca.

1587.

Vāsagāhāpanatthāya, pakkhipitvāna īsakaṃ;

Sūpādīnaṃ tu pākepi, anāpatti pakāsitā.

1588.

Hoteḷakasamuṭṭhānaṃ, acittaṃ vatthujānanā;

Idañcākusaleneva, pānato lokavajjakaṃ.

Surāpānakathā.

1589.

Yena kenaci aṅgena, hasādhippāyino pana;

Phusato upasampannaṃ, hoti pācitti bhikkhuno.

1590.

Sabbattha dukkaṭaṃ kāya-paṭibaddhādike naye;

Tathevānupasampanne, dīpitaṃ tikadukkaṭaṃ.

1591.

Ettha cānupasampanna-ṭṭhāne tiṭṭhati bhikkhunī;

Khiḍḍādhippāyino tampi, phusantassa ca dukkaṭaṃ.

1592.

Anāpatti nahasādhi-ppāyassa phusato paraṃ;

Sati kicce phusantassa, tathā ummattakādino.

Aṅgulipatodakakathā.

1593.

Jale nimujjanādīna-matthāya pana kevalaṃ;

Padavāresu sabbesu, otarantassa dukkaṭaṃ.

1594.

Kīḷāpekkho sace hutvā, jale uparigopphake;

Nimujjeyyapi vā bhikkhu, ummujjeyya tareyya vā.

1595.

Payoge ca payoge ca, tassa pācittiyaṃ siyā;

Antoyevodake tassa, nimujjitvāna gacchato.

1596.

Hatthapādapayogehi, pācittiṃ paridīpaye;

Hattheheva tarantassa, hatthavārehi kāraye.

1597.

Yena yena panaṅgena, bhikkhuno tarato jalaṃ;

Tassa tassa payogena, pācittiṃ paridīpaye.

1598.

Taruto tīrato vāpi, pācitti patato jale;

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ.

1599.

Pājentopi sace nāvaṃ, arittena phiyena vā;

Ussārentopi tīre vā, nāvaṃ kīḷati dukkaṭaṃ.

1600.

Hatthena vāpi pādena, kaṭṭhena kathalāya vā;

Udakaṃ nīharantassa, hoti āpatti dukkaṭaṃ.

1601.

Udakaṃ kañjikaṃ vāpi, cikkhallaṃ vāpi vikkhipaṃ;

Kīḷantassāpi bhikkhussa, hoti āpatti dukkaṭaṃ.

1602.

Vigāhitvā jalaṃ kicce, sati nimmujjanādikaṃ;

Karontassa anāpatti, tathā pārañca gacchato.

1603.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Anantarassimassāpi, natthi kāci visesatā.

Hasadhammakathā.

1604.

Vuccamāno sace bhikkhu, paññatteneva bhikkhunā;

Akattukāmatāyassa, vacanaṃ dhammameva vā.

1605.

Yo asikkhitukāmova, na karoti panādaraṃ;

Tassānādariye tasmiṃ, pācittiyamudīraye.

1606.

Tikapācittiyaṃ vuttaṃ, tikātītena satthunā;

Tathevānupasampannā-nādare tikadukkaṭaṃ.

1607.

Suttenevābhidhammena, apaññattena bhikkhunā;

Dukkaṭaṃ sāmaṇerena, vuttassa ubhayenapi.

1608.

‘‘Ācariyānamayaṃ gāho, amhākaṃ tu paveṇiyā;

Āgato’’ti bhaṇantassa, na dosummattakādino.

1609.

Ettha neva gahetabbo, gārayhācariyuggaho;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Anādariyakathā.

1610.

Bhayasañjananatthāya, rūpādiṃ upasaṃhare;

Bhayānakaṃ kathaṃ vāpi, katheyya parasantike.

1611.

Disvā vā pana taṃ sutvā, mā vā bhāyatu, bhāyatu;

Itarassa tu bhikkhussa, hoti pācitti taṅkhaṇe.

1612.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Sāmaṇeraṃ gahaṭṭhaṃ vā, bhiṃsāpentassa bhikkhuno.

1613.

Nabhiṃsāpetukāmassa, anāpattādikammino;

Samuṭṭhānādi sabbampi, anantarasamaṃ mataṃ.

Bhiṃsāpanakathā.

1614.

Jotiṃ tappetukāmo ce, jalāpeyya jaleyya vā;

Ṭhapetvā hoti pācitti, tathārūpaṃ tu paccayaṃ.

1615.

Sayaṃ samādahantassa, yāva jālā na jāyati;

Tāva sabbapayogesu, hoti āpatti dukkaṭaṃ.

1616.

Jāluṭṭhāne panāpatti, pācitti paridīpitā;

Jālāpentassa aññena, hoti āpatti dukkaṭaṃ.

1617.

Gilānassa gilānoti, saññissa vimatissa vā;

Alātaṃ ukkhipantassa, avijjhātaṃ tu dukkaṭaṃ.

1618.

Vijjhātaṃ tujjalantassa, yathāvatthukatā matā;

Anāpatti gilānassa, kataṃ aññena vā pana.

1619.

Visibbentassa aṅgāraṃ, padīpujjālanādike;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Jotisamādahanakathā.

1620.

Apuṇṇe addhamāsasmiṃ, dese ce majjhime pana;

‘‘Nhāyissāmī’’ti cuṇṇaṃ vā, mattikaṃ vāpi gomayaṃ.

1621.

Abhisaṅkharato sabba-payogesupi dukkaṭaṃ;

Nhānassa pariyosāne, hoti pācitti bhikkhuno.

1622.

Atirekaddhamāsūna-saññino vimatissa vā;

Dukkaṭaṃ atirekaddha- māse ca samayesu ca.

1623.

Nhāyantassa anāpatti, nadīpārampi gacchato;

Vālikaṃ ukkiritvāna, katāvāṭesu vā tathā.

1624.

Paccantimepi vā dese, sabbesaṃ āpadāsupi;

Idameḷakalomena, samuṭṭhānādinā samaṃ.

Nhānakathā.

1625.

Cīvaraṃ yaṃ nivāsetuṃ, sakkā pārupitumpi vā;

Channamaññataraṃ bhikkhu, rajitvā yattha katthaci.

1626.

Padese kaṃsanīlena, pattanīlena vā pana;

Yena kenaci kāḷena, kaddamenapi vā tathā.

1627.

Maṅgulassa mayūrassa, piṭṭhiakkhippamāṇakaṃ;

Akatvā kappiyaṃ binduṃ, pācitti paribhuñjato.

1628.

Pāḷikaṇṇikakappo vā, na ca vaṭṭati katthaci;

Ekaṃ vāpi anekaṃ vā, bindu vaṭṭati vaṭṭakaṃ.

1629.

Ādinnepi anādinna-saññino vimatissa ca;

Dukkaṭaṃ muninā vuttaṃ, anāpatti pakāsitā.

1630.

Kappe naṭṭhepi vā saddhiṃ, tena saṃsibbitesu vā;

Kriyākriyamidaṃ vuttaṃ, samuṭṭhāneḷakūpamaṃ.

Dubbaṇṇakaraṇakathā.

1631.

Vikappanā duve vuttā, sammukhāsammukhātipi;

Sammukhāya vikappento, bhikkhussekassa santike.

1632.

Ekattaṃ bahubhāvaṃ vā, dūrasantikatampi vā;

Cīvarānaṃ tu jānitvā, yathāvacanayogato.

1633.

‘‘Imāhaṃ cīvaraṃ tuyhaṃ, vikappemī’’ti niddise;

Kappatettāvatā kāmaṃ, nidhetuṃ, na ca kappati.

1634.

Paribhogādikaṃ tena, apaccuddhaṭato pana;

Tena paccuddhaṭeyeva, paribhogādi vaṭṭati.

1635.

‘‘Santakaṃ pana mayhaṃ tvaṃ, paribhuñja pariccaja;

Yathāpaccayaṃ karohī’’ti, vutte paccuddhaṭaṃ siyā.

1636.

Aparā sammukhā vuttā, bhikkhussekassa santike;

Yassa kassaci nāmaṃ tu, gahetvā sahadhamminaṃ.

1637.

‘‘Imāhaṃ cīvaraṃ tissa- bhikkhuno, tissatheriyā;

Vikappemī’’ti vattabbaṃ, vattabbaṃ puna tenapi.

1638.

‘‘Tissassa bhikkhuno vā tvaṃ, tassā tissāya theriyā;

Santakaṃ paribhuñjāhi, vissajjehī’’ti vā tathā.

1639.

Tato pabhuti sabbampi, paribhogādi vaṭṭati;

Evaṃ parammukhāyāpi, vattabbaṃ ekasantike.

1640.

‘‘Imāhaṃ cīvaraṃ tuyhaṃ, vikappatthāya dammi’’ti;

Puna tenapi vattabbaṃ, ‘‘ko te mitto’’ti bhikkhunā.

1641.

Itarenapi vattabbaṃ, ‘‘tisso tissā’’ti vā puna;

Vattabbaṃ bhikkhunā tena, ‘‘idaṃ tissassa santakaṃ.

1642.

Tissāya theriyā vā tvaṃ, santakaṃ paribhuñja vā;

Vissajjehī’’ti vā vutte, hoti paccuddhaṭaṃ puna.

1643.

Iccetāsu pana dvīsu, yāya kāyaci cīvaraṃ;

Vikappetvā sadhammesu, yassa kassaci pañcasu.

1644.

Apaccuddhārakaṃ vāpi, avissāsena tassa vā;

Yena taṃ vinayaṃ kammaṃ, kataṃ panidha bhikkhunā.

1645.

Cīvaraṃ paribhuñjeyya, hoti pācitti bhikkhuno;

Tañcevādhiṭṭhahantassa, vissajjantassa dukkaṭaṃ.

1646.

Paccuddhārakavatthesu , apaccuddhārasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1647.

Paccuddhāraṇasaññissa, vissāsā paribhuñjato;

Anāpatti samuṭṭhānaṃ, kathinenādinā samaṃ.

Vikappanakathā.

1648.

Adhiṭṭhānupagaṃ pattaṃ, cīvaraṃ vāpi tādisaṃ;

Tathā sūcigharaṃ kāya-bandhanaṃ vā nisīdanaṃ.

1649.

Apanetvā nidhentassa, hasāpekkhassa kevalaṃ;

Hoti pācittiyaṃ aññaṃ, āṇāpentassa dukkaṭaṃ.

1650.

Tenāpanihite tassa, pācittiṃ paridīpaye;

Vuttaṃ anupasampanna-santake tikadukkaṭaṃ.

1651.

Vinā vuttappakārāni, pattādīni tato pana;

Aññaṃ apanidhentassa, hoti āpatti dukkaṭaṃ.

1652.

Sabbesvanupasampanna-santakesupi dukkaṭaṃ;

Dunnikkhittamanāpatti, paṭisāmayato pana.

1653.

Tathā ‘‘dhammakathaṃ katvā, dassāmī’’ti nidheti ce;

Avihesetukāmassa, akīḷassādikammino.

1654.

Samuṭṭhānādayo tulyā, dutiyantimavatthunā;

Idaṃ akusaleneva, sacittañca tivedanaṃ.

Cīvarāpanidhānakathā.

Surāpānavaggo chaṭṭho.

1655.

Tiracchānagataṃ pāṇaṃ, mahantaṃ khuddakampi vā;

Hoti pācittiyāpatti, mārentassassa bhikkhuno.

1656.

Appāṇe pāṇasaññissa, vimatissubhayattha ca;

Dukkaṭaṃ tu anāpatti, asañcicca ajānato.

1657.

Na ca māretukāmassa, tathā ummattakādino;

Samuṭṭhānādayo tulyā, tatiyantimavatthunā.

Sañciccapāṇakathā.

1658.

Sappāṇakaṃ jalaṃ jānaṃ, pācitti paribhuñjato;

Payogabahutāyassa, pācittibahutā siyā.

1659.

Ekeneva payogena, avicchijja sace pana;

Pivato pattapūrampi, ekaṃ pācittiyaṃ siyā.

1660.

Tādisenudakenassa, āviñchitvāna sāmisaṃ;

Dhovato pana pattaṃ vā, nibbāpentassa yāguyo.

1661.

Hatthena taṃ uḷuṅkena, gahetvā nhāyatopi vā;

Payoge ca payoge ca, pācitti paridīpitā.

1662.

Appāṇakepi sappāṇa-saññissa ubhayatthapi;

Vimatissāpi bhikkhussa, hoti āpatti dukkaṭaṃ.

1663.

Sappāṇepi ca appāṇe, appāṇamiti saññino;

Na doso ‘‘paribhogena, na marantī’’ti jānato.

1664.

Patanaṃ salabhādīnaṃ, ñatvā suddhena cetasā;

Padīpujjalanañcettha, ñatvā sappāṇabhāvataṃ.

1665.

Bhuñjato jalasaññāya, ñeyyā paṇṇattivajjatā;

Siñcane siñcanaṃ vuttaṃ, paribhoge idaṃ pana.

1666.

Ayameva visesoti, tassa ceva panassa ca;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Sappāṇakakathā.

1667.

Nihataṃ tu yathādhammaṃ, kiccādhikaraṇaṃ puna;

Nihātabbanti pācitti, ukkoṭentassa bhikkhuno.

1668.

‘‘Akataṃ dukkataṃ kammaṃ, kātabbaṃ punadevi’’ti;

Vadatā pana taṃ kammaṃ, uccāletuṃ na vaṭṭati.

1669.

Sace vippakate kamme, paṭikkosati taṃ puna;

Saññāpetvāva kātabbaṃ, na kātabbaṃ panaññathā.

1670.

Adhamme pana kammasmiṃ, dhammakammanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1671.

‘‘Adhammena ca vaggena, na ca kammārahassa vā;

Kata’’nti jānato natthi, doso ukkoṭane pana.

1672.

Tathā ummattakādīna-manāpatti pakāsitā;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Ukkoṭanakathā.

1673.

Saṅghādisesaṃ duṭṭhullaṃ, āpattiṃ bhikkhuno pana;

Ñatvā chādayato tassa, pācitti pariyāputā.

1674.

Nikkhipitvā dhuraṃ tassa, paṭicchādanahetukaṃ;

Āroceti sacaññassa, sopi aññassa vāti hi.

1675.

Evaṃ satampi bhikkhūnaṃ, sahassampi ca tāva taṃ;

Āpajjateva āpattiṃ, yāva koṭi na chijjati.

1676.

Mūlenārocitasseva , dutiyassa pakāsite;

Tatiyena nivattitvā, koṭi chinnāti vuccati.

1677.

Duṭṭhullāya ca duṭṭhalla-saññī pācittiyaṃ phuse;

Itaresu pana dvīsu, dukkaṭaṃ paridīpitaṃ.

1678.

Aduṭṭhullāya sabbattha, niddiṭṭhaṃ tikadukkaṭaṃ;

Sabbatthānupasampanna-vāresupi ca dukkaṭaṃ.

1679.

‘‘Saṅghassa bhedanādīni, bhavissantī’’ti vā pana;

Na ca chādetukāmo vā, sabhāgaṃ vā na passati.

1680.

‘‘Paññāyissati kammena, sakenāyanti kakkhaḷo’’;

Anāroceti ce doso, natthi ummattakādino.

1681.

Dhuranikkhepatulyāva, samuṭṭhānādayo nayā;

Kāyakammaṃ vacīkammaṃ, akriyaṃ dukkhavedanaṃ.

Duṭṭhullakathā.

1682.

Ūnavīsativassaṃ yo, kareyya upasampadaṃ;

Tassa pācittiyaṃ hoti, sesānaṃ hoti dukkaṭaṃ.

1683.

Upasampādito ceso, jānatā vā ajānatā;

Hotevānupasampanno, kātabbo punareva so.

1684.

Dasavassaccayenassa, upajjhāyassa ce sato;

Upasampādane doso, aññesaṃ natthi kocipi.

1685.

Muñcitvā pana taṃ bhikkhuṃ, gaṇo ce paripūrati;

Honti te sūpasampannā, na doso koci vijjati.

1686.

Upajjhāyo sace hutvā, gaṇaṃ ācariyampi vā;

Pariyesati pattaṃ vā, sammannati ca māḷakaṃ.

1687.

‘‘Upasampādayissāmi’’ , iti sabbesu tassa hi;

Ñattiyā ca tathā dvīsu, kammavācāsu dukkaṭaṃ.

1688.

Kammavācāya osāne, pācitti paridīpitā;

Ūnavīsatisaññissa, paripuṇṇepi puggale.

1689.

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ;

Paripuṇṇoti saññissa, ubhayattha na dosatā.

1690.

Tathā ummattakassāpi, ādikammikabhikkhuno;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Ūnavīsatikathā.

1691.

Theyyasatthena jānanto, saṃvidhāya sace pana;

Maggaṃ gacchati saddhiṃ yo, tassa pācittiyaṃ siyā.

1692.

Gamane saṃvidhāne ca, vattabbo yo vinicchayo;

So ca bhikkhunivaggasmiṃ, vuttattā na ca uddhaṭo.

1693.

Maggāṭavivisaṅkete, yathāvatthukameva tu;

Tesvasaṃvidahantesu, sayaṃ vidahatopi ca.

1694.

Tathevātheyyasatthepi, theyyasatthanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1695.

Atheyyasatthasaññissa , asaṃvidahatopi ca;

Āpadāsu anāpatti, visaṅkete ca kālike.

1696.

Theyyasatthasamuṭṭhānaṃ, kathitaṃ kāyacittato;

Kāyavācācittato ca, ticittañca tivedanaṃ.

Theyyasatthakathā.

1697.

Hoti bhikkhuniyā saddhiṃ, saṃvidhānena sattamaṃ;

Samuṭṭhānādinā tulyaṃ, viseso natthi kocipi.

Saṃvidhānakathā.

1698.

Kammaṃ kileso pāko ca, upavādo atikkamo;

Antarāyakarā ete, pañca dhammā pakāsitā.

1699.

‘‘Anantarāyikā ete, yathā honti tathā ahaṃ;

Desitaṃ muninā dhamma-mājānāmī’’ti yo vade.

1700.

Tikkhattuṃ tehi vattabbo, ye passanti suṇanti ca;

‘‘Mā hevaṃ avacāyasmā’’, iti bhikkhūhi so pana.

1701.

Dukkaṭaṃ avadantassa, taṃ anissajatopi ca;

Ñattiyā ca tathā dvīhi, kammavācāhi dukkaṭaṃ.

1702.

Kammavācāya osāne, pācitti paridīpitā;

Tikapācittiyaṃ vuttaṃ, adhamme tikadukkaṭaṃ.

1703.

Nāpattākatakammassa, paṭinissajatopi ca;

Samuṭṭhānādayo sabbe, vuttā samanubhāsane

Ariṭṭhakathā.

1704.

Ñatvākatānudhammena, tathāvādikabhikkhunā;

Saṃvaseyya ca bhuñjeyya, pācitti saha seyya vā.

1705.

Uposathādikaṃ kammaṃ, karoto saha tena hi;

Kammassa pariyosāne, tassa pācittiyaṃ siyā.

1706.

Ekeneva payogena, gaṇhato āmisaṃ bahuṃ;

Dadatopi tathā ekaṃ, bahūni ca bahūsvapi.

1707.

Ukkhittake nipannasmiṃ, itaro seti ce pana;

Itarasmiṃ nipanne vā, paro seti ubhopi vā.

1708.

Nipajjanapayogānaṃ, vasenāpattiyo siyuṃ;

Ekanānūpacāresu, ekacchanne vinicchayo.

1709.

Anukkhittepi ukkhitta-saññino pana bhikkhuno;

Vimatissubhayatthāpi, dukkaṭaṃ paridīpitaṃ.

1710.

Anāpattubhayatthāpi, anukkhittakasaññino;

Nissaṭṭhoti ca taṃ diṭṭhiṃ, saññissosāritoti ca.

1711.

Tathā ummattakādīnaṃ, idaṃ paṇṇattivajjakaṃ;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Ukkhittakathā.

1712.

Tathā vināsitaṃ jānaṃ, upalāpeyya tena vā;

Upaṭṭhāpeyya pācitti, saṃbhuñjeyya vaseyya vā.

1713.

Saṃvāsena ca liṅgena, daṇḍakammena nāsanā;

Tisso ettha adhippetā, daṇḍakammena nāsanā.

1714.

Sambhogā sahaseyyā ca, anantarasamā matā;

Tattha vuttanayeneva, veditabbo vinicchayo.

1715.

Samuṭṭhānādayo sabbe, ariṭṭhena samā matā;

Na hettha kiñci vattabbaṃ, sabbaṃ uttānamevidaṃ.

Kaṇṭakakathā.

Sappāṇakavaggo sattamo.

1716.

Vuccamāno hi bhikkhūhi, bhikkhu sikkhāpadena yo;

‘‘Sikkhāpade panetasmiṃ, na sikkhissāmi tāvahaṃ.

1717.

Yāva nāññaṃ viyattañca, pakataññuṃ bahussutaṃ;

Pucchāmī’’ti bhaṇantassa, tassa pācittiyaṃ siyā.

1718.

Satthunānupasampanne, dīpitaṃ tikadukkaṭaṃ;

Na sallekhāyidaṃ hoti, vuccamānassubhohipi.

1719.

Apaññattena tassevaṃ, vadato hoti dukkaṭaṃ;

Na dosummattakādīnaṃ, ‘‘sikkhissāmī’’ti bhāsato.

Sahadhammikakathā.

1720.

Uddiṭṭhehi kimetehi, kukkuccādinidānato;

Hoti pācittiyāpatti, sikkhāpadavivaṇṇane.

1721.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Vivaṇṇenupasampanna-santike taṃ sace pana.

1722.

Dukkaṭaṃ panubhinnampi, aññadhammavivaṇṇane;

Navivaṇṇetukāmassa, ‘‘suttantaṃ pariyāpuṇa.

1723.

Vinayaṃ pana pacchāpi, handa pariyāpuṇissasi’’;

Iccevaṃ tu vadantassa, tathā ummattakādino.

1724.

Anāpattīti ñātabbaṃ, samuṭṭhānādayo nayā;

Anantarassimassāpi, omasavādasādisā.

Vilekhanakathā.

1725.

Aññāṇena panāpatti, mokkho nevassa vijjati;

Kāretabbo tathā bhikkhu, yathā dhammo ṭhito pana.

1726.

Tassāropaniyo moho, uttarimpi hi bhikkhuno;

Dutiyeneva kammena, ninditvā tañhi puggalaṃ.

1727.

Evaṃ āropite mohe, yadi moheti yo pana;

Tasmiṃ mohanake vuttā, pācitti pana puggale.

1728.

Adhamme pana kammasmiṃ, dīpitaṃ tikadukkaṭaṃ;

Tathānāropite mohe, dukkaṭaṃ parikittitaṃ.

1729.

Na ca mohetukāmassa, vitthārenāsutassapi;

Ūnake dvattikkhattuṃ vā, vitthārenāsutassa ca.

1730.

Anāpattīti viññeyyaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Mohanakathā.

1731.

Kuddho deti pahāraṃ ce, tassa pācittiyaṃ siyā;

Sampaharitukāmena, pahāre bhikkhuno pana.

1732.

Dinne bhijjatu sīsaṃ vā, pādo vā paribhijjatu;

So ce maratu vā, mā vā, pācitti paridīpitā.

1733.

Virūpakaraṇāpekkho, ‘‘iccāyaṃ na virocati’’;

Kaṇṇaṃ vā tassa nāsaṃ vā, yadi chindati dukkaṭaṃ.

1734.

Tathevānupasampanne, itthiyā purisassa vā;

Tiracchānagatassāpi, pahāraṃ deti dukkaṭaṃ.

1735.

Sace paharatitthiñca, bhikkhu rattena cetasā;

Garukā tassa āpatti, viniddiṭṭhā mahesinā.

1736.

Pahāraṃ deti mokkhādhi-ppāyo doso na vijjati;

Kāyena kāyabaddhena, tathā nissaggiyena vā.

1737.

Passitvā antarāmagge, coraṃ paccatthikampi vā;

Heṭhetukāmamāyantaṃ, ‘‘mā idhāgacchupāsaka’’.

1738.

Iti vatvā panāyantaṃ, ‘‘gaccha re’’ti ca muggaraṃ;

Satthaṃ vāpi gahetvā vā, paharitvā tu yāti ce.

1739.

Anāpatti sace tena, pahārena matepi ca;

Eseva ca nayo vutto, dhuttavāḷamigesupi.

1740.

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ;

Kāyacittasamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Pahārakathā.

1741.

Kāyaṃ vā kāyabaddhaṃ vā, uccāreyya sace pana;

Hoti pācittiyāpatti, tassuggiraṇapaccayā.

1742.

Uggiritvā viraddho so, pahāraṃ deti ce pana;

Asampaharitukāmena, dinnattā dukkaṭaṃ siyā.

1743.

Sace tena pahārena, pahaṭassa ca bhikkhuno;

Hatthādīsupi yaṃ kiñci, aṅgaṃ bhijjati dukkaṭaṃ.

1744.

Seso anantare vutta-nayena vinayaññunā;

Samuṭṭhānādinā saddhiṃ, veditabbo vinicchayo.

Talasattikathā.

1745.

Amūlakena saṅghādi-sesena pana bhikkhu yo;

Codāpeyyapi codeyya, tassa pācittiyaṃ siyā.

1746.

Tikapācittiyaṃ tattha, diṭṭhācāravipattiyā;

Codato dukkaṭāpatti, sese ca tikadukkaṭaṃ.

1747.

Tathāsaññissanāpatti , tathā ummattakādino;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Amūlakakathā.

1748.

Sañcicca pana kukkuccaṃ, uppādentassa bhikkhuno;

‘‘Ūnavīsativasso tvaṃ, maññe’’ iccevamādinā.

1749.

Hoti vācāya vācāya, pācitti pana bhikkhuno;

Tathārūpe panaññasmiṃ, sace asati paccaye.

1750.

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ;

Nauppādetukāmassa, kukkuccaṃ natthi vajjatā.

1751.

‘‘Hitesitāyahaṃ maññe, nisinnaṃ itthiyā saha;

Vikāle ca tayā bhuttaṃ, mā eva’’nti ca bhāsato.

1752.

Tathā ummattakādīna-manāpatti pakāsitā;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Sañciccakathā.

1753.

Sace bhaṇḍanajātānaṃ, bhikkhūnaṃ pana bhikkhu yo;

Tiṭṭheyyupassutiṃ sotuṃ, tassa pācittiyaṃ siyā.

1754.

‘‘Yaṃ ime tu bhaṇissanti, taṃ sossāmī’’ti gacchato;

Codetukāmatāyassa, dukkaṭaṃ tu pade pade.

1755.

Purato gacchato sotuṃ, ohīyantassa dukkaṭaṃ;

Gacchato turitaṃ vāpi, ayameva vinicchayo.

1756.

Ṭhitokāsaṃ panāgantvā, yadi mantenti attano;

Ukkāsitvāpi vā ettha, ñāpetabbamahanti vā.

1757.

Tassevamakarontassa , pācitti savane siyā;

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ.

1758.

‘‘Imesaṃ vacanaṃ sutvā, oramissa’’nti gacchato;

Tathā ummattakādīna-manāpatti pakāsitā.

1759.

Theyyasatthasamuṭṭhānaṃ, idaṃ hoti kriyākriyaṃ;

Kāyakammaṃ vacīkammaṃ, sadosaṃ dukkhavedanaṃ.

Upassutikathā.

1760.

Dhammikānaṃ tu kammānaṃ, chandaṃ datvā sace pana;

Pacchā khīyati pācitti, vācato vācato siyā.

1761.

Adhamme pana kammasmiṃ, dhammakammanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1762.

‘‘Adhammena ca vaggena, tathākammārahassa ca;

Ime kammaṃ karontī’’ti, ñatvā khīyati tassa ca.

1763.

Tathā ummattakādīna-manāpatti pakāsitā;

Amūlakasamānāva, samuṭṭhānādayo nayā.

Kammapaṭibāhanakathā.

1764.

Yāva ārocitaṃ vatthu, avinicchitameva vā;

Ṭhapitā ñatti vā niṭṭhaṃ, kammavācā na gacchati.

1765.

Etasmiṃ antare kammaṃ, kopetuṃ parisāya hi;

Hatthapāsaṃ jahantassa, hoti āpatti dukkaṭaṃ.

1766.

Adatvā jahite chandaṃ, tassa pācittiyaṃ siyā;

Dhammakamme adhamme ca, vimatissa ca dukkaṭaṃ.

1767.

Adhammepi ca kammasmiṃ, dhammakammanti saññino;

‘‘Saṅghassa bhaṇḍanādīni, bhavissantī’’ti saññino.

1768.

Gilāno vā gilānassa, karaṇīye na dosatā;

Na ca kopetukāmassa, kammaṃ passāvanādinā.

1769.

Pīḷitassāgamissāmi, iccevaṃ gacchatopi vā;

Samaṃ samanubhāsena, samuṭṭhānaṃ kriyākriyaṃ.

Chandaṃ adatvā gamanakathā.

1770.

Samaggena ca saṅghena, saddhiṃ datvāna cīvaraṃ;

Sammatassa hi bhikkhussa, pacchā khīyati yo pana.

1771.

Tassa vācāya vācāya, pācitti paridīpitā;

Tikapācittiyaṃ dhamma- kamme vuttaṃ tu cīvaraṃ.

1772.

Ṭhapetvāññaparikkhāraṃ, datvā khīyati dukkaṭaṃ;

Saṅghenāsammatassāpi, cīvaraṃ aññameva vā.

1773.

Tathevānupasampanne, sabbatthāpi ca dukkaṭaṃ;

Chandādīnaṃ vaseneva, karontañca sabhāvato.

1774.

Khīyantassa anāpatti, tathā ummattakādino;

Amūlakasamā ñeyyā, samuṭṭhānādayo nayā.

Dubbalakathā.

1775.

Idaṃ tiṃsakakaṇḍasmiṃ, antimena ca sabbathā;

Tulyaṃ dvādasamaṃ sabbaṃ, ayameva visesatā.

1776.

Tattha nissaggiyaṃ vuttaṃ, attano pariṇāmanā;

Idha suddhikapācitti, puggale pariṇāmanā.

Pariṇāmanakathā.

Sahadhammikavaggo aṭṭhamo.

1777.

Anikkhante ce rājasmiṃ, anikkhantāya deviyā;

Sayanīyagharā tassa, ummāraṃ yo atikkame.

1778.

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā;

Deviyā vāpi rañño vā, sace na viditāgamo.

1779.

Paṭisaṃvidite neva-paṭisaṃviditasaññino;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1780.

Paṭisaṃviditasaññissa, neva ca khattiyassa vā;

Na khattiyābhisekena, abhisittassa vā pana.

1781.

Ubhosubhinnamaññasmiṃ, nikkhante visatopi vā;

Na dosummattakādīnaṃ, kathinena kriyākriyaṃ.

Antepurakathā.

1782.

Rajataṃ jātarūpaṃ vā, uggaṇhantassa attano;

Tassa nissaggiyāpatti, uggaṇhāpayatopi vā.

1783.

Gaṇapuggalasaṅghānaṃ, navakammassa cetiye;

Uggaṇhāpayato hoti, dukkaṭaṃ gaṇhatopi vā.

1784.

Avasesañca muttādi-ratanaṃ attanopi vā;

Saṅghādīnampi atthāya, uggaṇhantassa dukkaṭaṃ.

1785.

Sace kappiyavatthuṃ vā, vatthuṃ vāpi akappiyaṃ;

Tālapaṇṇampi vā hotu, mātukaṇṇapilandhanaṃ.

1786.

Bhaṇḍāgārikasīsena, yaṃ kiñci gihisantakaṃ;

Tassa pācittiyāpatti, paṭisāmayato pana.

1787.

‘‘Idaṃ ṭhapetvā dehī’’ti, vuttena pana kenaci;

‘‘Na vaṭṭatī’’ti vatvā taṃ, na nidhetabbameva tu.

1788.

‘‘Ṭhapehī’’ti ca pātetvā, sace gacchati puggalo;

Palibodho hi nāmeso, ṭhapetuṃ pana vaṭṭati.

1789.

Anuññāte panaṭṭhāne, uggahetvā anādarā;

Sammā anikkhipantassa, hoti āpatti dukkaṭaṃ.

1790.

Anuññāte panaṭṭhāne, gahetvā ratanaṃ pana;

Nikkhipantassa vā sammā, bhaṇḍaṃ ratanasammataṃ.

1791.

Gaṇhantassa ca vissāsaṃ, tāvakālikameva ca;

Na dosummattakādīnaṃ, sañcarittasamodayaṃ.

Ratanakathā.

1792.

Majjhaṇhasamayā uddhaṃ, aruṇuggamato pure;

Etasmiṃ antare kālo, vikāloti pavuccati.

1793.

Santaṃ bhikkhumanāpucchā, vikāle paccayaṃ vinā;

Parikkhittassa gāmassa, parikkhepokkame pana.

1794.

Aparikkhittagāmassa, upacārokkamepi vā;

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā.

1795.

Atha sambahulā gāmaṃ, vikāle pavisanti ce;

Āpucchitvāva gantabbaṃ, aññamaññaṃ na caññathā.

1796.

Gacchanti ce tato aññaṃ, tato aññanti vaṭṭati;

Puna āpucchane kiccaṃ, natthi gāmasatepi ca.

1797.

Passambhetvāna ussāhaṃ, vihāratthāya niggatā;

Pavisanti sace aññaṃ, pucchitabbaṃ tu antarā.

1798.

Katvā kulaghare bhatta- kiccaṃ aññattha vā pana;

Sace caritukāmo yo, sappibhikkhāya vā siyā.

1799.

Āpucchitvāva gantabbaṃ, passe ce bhikkhu labbhati;

Asante pana natthīti, gantabbaṃ tu yathāsukhaṃ.

1800.

Otaritvā mahāvīthiṃ, bhikkhuṃ yadi ca passati;

Natthi āpucchane kiccaṃ, caritabbaṃ yathāsukhaṃ.

1801.

Gāmamajjhena maggena, gacchantasseva bhikkhuno;

‘‘Carissāmī’’ti uppanne, telabhikkhāya mānase.

1802.

Āpucchitvāva gantabbaṃ, passe ce bhikkhu vijjati;

Anokkamma carantassa, maggā āpucchanena kiṃ?

1803.

Tikapācittiyaṃ , kāle, vikāloyanti saññino;

Kāle vematikassāpi, hoti āpatti dukkaṭaṃ.

1804.

Āpucchitvāva santaṃ vā, anāpucchā asantakaṃ;

Kicce accāyike vāpi, pavisantassa bhikkhuno.

1805.

Gacchato antarārāmaṃ, bhikkhunīnaṃ upassayaṃ;

Tathā āsanasālaṃ vā, titthiyānaṃ upassayaṃ.

1806.

Siyā gāmena maggo ce, anāpattāpadāsupi;

Samuṭṭhānādayo sabbe, kathinena samā matā.

1807.

Na kevalamanāpucchā, abandhitvā ca bandhanaṃ;

Apārupitvā saṅghāṭiṃ, gacchatopinavajjatā.

Vikālagāmappavesanakathā.

1808.

Aṭṭhidantamayaṃ sūci-gharaṃ vāpi visāṇajaṃ;

Kārāpane ca karaṇe, bhikkhuno hoti dukkaṭaṃ.

1809.

Lābhe bhedanakaṃ tassa, pācittiyamudīritaṃ;

Aññassatthāya karaṇe, tathā kārāpanepi ca.

1810.

Aññena ca kataṃ laddhā, dukkaṭaṃ paribhuñjato;

Anāpattāraṇike vidhe, gaṇṭhikañjanikāsupi.

1811.

Dakapuñchaniyā vāsi-jaṭe ummattakādino;

Samuṭṭhānādayo nayā, sañcarittasamā matā.

Sūcigharakathā.

1812.

Navaṃ mañcampi pīṭhaṃ vā, kārāpentena bhikkhunā;

Aṭṭhaṅgulappamāṇena, sugataṅgulato pana.

1813.

Kārāpetabbamevaṃ tu, ṭhapetvā heṭṭhimāṭaniṃ;

Sacchedā tassa pācitti, tamatikkamato siyā.

1814.

Aññassatthāya karaṇe, tathā kārāpanepi ca;

Aññena ca kataṃ laddhā, dukkaṭaṃ paribhuñjato.

1815.

Anāpatti pamāṇena, karontassappamāṇikaṃ;

Labhitvā tassa pādesu, chinditvā paribhuñjato.

1816.

Neva chinditukāmo ce, nikhaṇitvā pamāṇato;

Uttānaṃ vāpi aṭṭaṃ vā, bandhitvā paribhuñjato.

Mañcakathā.

1817.

Mañcaṃ vā pana pīṭhaṃ vā, tūlonaddhaṃ kareyya yo;

Tassuddālanakaṃ vuttaṃ, pācittiyamanītinā.

1818.

Anāpatti panāyoge, bandhane aṃsabaddhake;

Bibbohane parissāve, thavikādīsu bhikkhuno.

1819.

Aññena ca kataṃ laddhā, uddāletvā nisevato;

Anantarassimassāpi, sañcarittasamā nayā.

Tūlonaddhakathā.

1820.

Nisīdanaṃ karontena, kātabbaṃ tu pamāṇato;

Pamāṇātikkame tassa, payoge dukkaṭaṃ siyā.

1821.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Dvīsu ṭhānesu phāletvā, tassa tisso dasā siyuṃ.

1822.

Anāpatti pamāṇena, karontassa tadūnakaṃ;

Vitānādiṃ karontassa, sañcarittasamā nayā.

Nisīdanakathā.

1823.

Roge kaṇḍupaṭicchādi, kātabbā hi pamāṇato;

Pamāṇātikkame tassa, payoge dukkaṭaṃ siyā.

1824.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Anāpattinayopettha, anantarasamo mato.

Kaṇḍupaṭicchādikathā.

1825.

Pamāṇeneva kātabbā, tathā vassikasāṭikā;

Pamāṇātikkame tassa, anantarasamo nayo.

Vassikasāṭikakathā.

1826.

Cīvarena sace tulya-ppamāṇaṃ sugatassa tu;

Cīvaraṃ bhikkhu kāreyya, karaṇe dukkaṭaṃ siyā.

1827.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Anantarasamoyeva, anāpattinayo mato.

1828.

Dīghaso ca pamāṇena, nava tassa vidatthiyo;

Tiriyaṃ cha viniddiṭṭhā, sugatassa vidatthiyā.

1829.

Aññena ca kataṃ laddhā, sevato dukkaṭaṃ bhave;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Nandakathā.

Rājavaggo navamo.

Iti vinayavinicchaye pācittiyakathā niṭṭhitā.

Pāṭidesanīyakathā

1830.

Yo cantaragharaṃ bhikkhu, paviṭṭhāya tu hatthato;

Aññātikāya yaṃ kiñci, tassa bhikkhuniyā pana.

1831.

Sahatthā paṭiggaṇheyya, khādanaṃ bhojanampi vā;

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā.

1832.

Rathikāyapi vā byūhe, sandhisiṅghāṭakesu vā;

Hatthisālādike ṭhatvā, gaṇhatopi ayaṃ nayo.

1833.

Rathikāya sace ṭhatvā, deti bhikkhuni bhojanaṃ;

Āpatti antarārāme, ṭhatvā gaṇhāti bhikkhu ce.

1834.

Etthantaragharaṃ tassā, paviṭṭhāya hi vākyato;

Bhikkhussa ca ṭhitaṭṭhānaṃ, nappamāṇanti vaṇṇitaṃ.

1835.

Tasmā bhikkhuniyā ṭhatvā, ārāmādīsu dentiyā;

Vīthiyādīsu ce ṭhatvā, na doso paṭigaṇhato.

1836.

Yāmakālikasattāha-kālikaṃ yāvajīvikaṃ;

Āhāratthāya gahaṇe, ajjhohāre ca dukkaṭaṃ.

1837.

Āmisena asambhinna-rasaṃ sandhāya bhāsitaṃ;

Pāṭidesaniyāpatti, sambhinnekarase siyā.

1838.

Ekatoupasampanna-hatthato paṭigaṇhato;

Kālikānaṃ catunnampi, āhāratthāya dukkaṭaṃ.

1839.

Ñātikāyapi aññāti-saññino vimatissa vā;

Dukkaṭaṃ ñātisaññissa, tathā aññātikāya vā.

1840.

Dāpentiyā anāpatti, dadamānāya vā pana;

Nikkhipitvāntarārāmā-dīsu ṭhatvāpi dentiyā.

1841.

Gāmato nīharitvā vā, deti ce bahi vaṭṭati;

‘‘Paccaye sati bhuñjā’’ti, deti ce kālikattayaṃ.

1842.

Hatthato sāmaṇerīnaṃ, sikkhamānāya vā tathā;

Idaṃ eḷakalomena, samuṭṭhānaṃ samaṃ mataṃ.

Paṭhamapāṭidesanīyakathā.

1843.

Avutte ‘‘apasakkā’’ti, ekenāpi ca bhikkhunā;

Sacejjhoharaṇatthāya, āmisaṃ paṭigaṇhati.

1844.

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā;

Ekatoupasampannaṃ, na vārentassa dukkaṭaṃ.

1845.

Tathevānupasampannā-yupasampannasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1846.

Anāpattittano bhattaṃ, padāpeti na deti ce;

Tathā aññassa bhattaṃ vā, na dāpeti padeti ce.

1847.

Yaṃ na dinnaṃ taṃ dāpeti, na dinnaṃ yattha vāpi ca;

Tattha tampi ca sabbesaṃ, samaṃ dāpeti bhikkhunī.

1848.

Vosāsantī ṭhitā sikkha-mānā vā sāmaṇerikā;

Bhojanāni ca pañceva, vinā, ummattakādino.

1849.

Kathinena samuṭṭhānaṃ, samānanti pakāsitaṃ;

Kriyākriyamidaṃ vuttaṃ, ticittañca tivedanaṃ.

Dutiyapāṭidesanīyakathā.

1850.

Sekkhanti sammate bhikkhu, laddhasammutike kule;

Gharūpacārokkamanā, pubbeva animantito.

1851.

Agilāno gahetvā ce, paribhuñjeyya āmisaṃ;

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā.

1852.

Yāmakālikasattāha-kālike yāvajīvike;

Gahaṇe paribhoge ca, hoti āpatti dukkaṭaṃ.

1853.

Asekkhasammate sekkha-sammatanti ca saññino;

Tattha vematikassāpi, tatheva paridīpitaṃ.

1854.

Anāpatti gilānassa, gilānassāvasesake;

Nimantitassa vā bhikkhā, aññesaṃ tattha dīyati.

1855.

Gharato nīharitvā vā, denti ce yattha katthaci;

Niccabhattādike vāpi, tathā ummattakādino.

1856.

Anāgate hi bhikkhumhi, gharato paṭhamaṃ pana;

Nīharitvā sace dvāre, sampatte denti vaṭṭati.

1857.

Bhikkhuṃ pana ca disvāva, nīharitvāna gehato;

Na vaṭṭati sace denti, samuṭṭhāneḷakūpamaṃ.

Tatiyapāṭidesanīyakathā.

1858.

Gahaṭṭhenāgahaṭṭhena , itthiyā purisena vā;

Ārāmaṃ upacāraṃ vā, pavisitvā sace pana.

1859.

‘‘Itthannāmassa te bhattaṃ, yāgu vā āharīyati’’;

Evamārocitaṃ vuttaṃ, paṭisaṃviditanti hi.

1860.

Āharīyatu taṃ pacchā, yathārocitameva vā;

Tassa vā parivārampi, aññaṃ katvā bahuṃ pana.

1861.

Yāguyā viditaṃ katvā, pūvaṃ bhattaṃ haranti ce;

Idampi viditaṃ vuttaṃ, vaṭṭatīti kurundiyaṃ.

1862.

Kulāni pana aññāni, deyyadhammaṃ panattano;

Haranti tena saddhiṃ ce, sabbaṃ vaṭṭati tampi ca.

1863.

Anārocitamevaṃ yaṃ, yaṃ ārāmamanābhataṃ;

Taṃ asaṃviditaṃ nāma, sahadhammikañāpitaṃ.

1864.

Yaṃ asaṃviditaṃ katvā, ābhataṃ pana taṃ bahi;

Ārāmaṃ pana pesetvā, kārāpetvā tamāhare.

1865.

Gantvā vā antarāmagge, gahetabbaṃ tu bhikkhunā;

Sace evamakatvā taṃ, ārāme upacārato.

1866.

Gahetvājjhoharantassa, gahaṇe dukkaṭaṃ siyā;

Ajjhohārapayogesu, pāṭidesaniyaṃ mataṃ.

1867.

Paṭisaṃviditeyeva, asaṃviditasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1868.

Paṭisaṃvidite tassa, gilānassāvasesake;

Bahārāme gahetvā vā, antoyevassa bhuñjato.

1869.

Tatthajātaphalādīni, anāpatteva khādato;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Catutthapāṭidesanīyakathā.

Iti vinayavinicchaye pāṭidesanīyakathā niṭṭhitā.

Sekhiyakathā

1870.

Yo anādariyeneva, purato pacchatopi vā;

Olambetvā nivāseyya, tassa cāpatti dukkaṭaṃ.

1871.

Hatthisoṇḍāditulyaṃ tu, nivāsentassa dukkaṭaṃ;

Āpattibhīrunā niccaṃ, vatthabbaṃ parimaṇḍalaṃ.

1872.

Jāṇumaṇḍalato heṭṭhā, aṭṭhaṅgulappamāṇakaṃ;

Otāretvā nivatthabbaṃ, tato ūnaṃ na vaṭṭati.

1873.

Asañciccāsatissāpi, ajānantassa kevalaṃ;

Anāpatti gilānassā-padāsummattakādino.

Parimaṇḍalakathā.

1874.

Ubho koṇe samaṃ katvā, sādaraṃ parimaṇḍalaṃ;

Katvā pārupitabbevaṃ, akarontassa dukkaṭaṃ.

1875.

Avisesena vuttaṃ tu, idaṃ sikkhāpadadvayaṃ;

Tasmā ghare vihāre vā, kattabbaṃ parimaṇḍalaṃ.

Dutiyaṃ.

1876.

Gaṇṭhikaṃ paṭimuñcitvā, katvā koṇe ubho samaṃ;

Chādetvā maṇibandhañca, gantabbaṃ gīvameva ca.

1877.

Tathā akatvā bhikkhussa, jattūnipi urampi ca;

Vivaritvā yathākāmaṃ, gacchato hoti dukkaṭaṃ.

Tatiyaṃ.

1878.

Galavāṭakato uddhaṃ, sīsañca maṇibandhato;

Hatthe piṇḍikamaṃsamhā, heṭṭhā pāde ubhopi ca.

1879.

Vivaritvāvasesañca , chādetvā ce nisīdati;

Hoti so suppaṭicchanno, doso vāsūpagassa na.

Catutthaṃ.

1880.

Hatthaṃ vā pana pādaṃ vā, acālentena bhikkhunā;

Suvinītena gantabbaṃ, chaṭṭhe natthi visesatā.

Pañcamachaṭṭhāni.

1881.

Satīmatāvikārena, yugamattañca pekkhinā;

Susaṃvutena gantabbaṃ, bhikkhunokkhittacakkhunā.

1882.

Yattha katthaci hi ṭṭhāne, ekasmiṃ antare ghare;

Ṭhatvā parissayābhāvaṃ, oloketumpi vaṭṭati.

1883.

Yo anādariyaṃ katvā, olokento tahiṃ tahiṃ;

Sacentaraghare yāti, dukkaṭaṃ aṭṭhamaṃ tathā.

Sattamaṭṭhamāni.

1884.

Ekato ubhato vāpi, hutvā ukkhittacīvaro;

Indakhīlakato anto, gacchato hoti dukkaṭaṃ.

Navamaṃ.

1885.

Tathā nisinnakālepi, nīharantena kuṇḍikaṃ;

Anukkhipitvā dātabbā, doso vāsūpagassa na.

Dasamaṃ.

Paṭhamo vaggo.

1886.

Na vaṭṭati hasantena, gantuñceva nisīdituṃ;

Vatthusmiṃ hasanīyasmiṃ, sitamattaṃ tu vaṭṭati.

Paṭhamadutiyāni.

1887.

Appasaddena gantabbaṃ, catutthepi ayaṃ nayo;

Mahāsaddaṃ karontassa, ubhayatthāpi dukkaṭaṃ.

Tatiyacatutthāni.

1888.

Kāyappacālakaṃ katvā, bāhusīsappacālakaṃ;

Gacchato dukkaṭaṃ hoti, tatheva ca nisīdato.

1889.

Kāyaṃ bāhuñca sīsañca, paggahetvā ujuṃ pana;

Gantabbamāsitabbañca, sameniriyāpathena tu.

1890.

Nisīdanena yuttesu, tīsu vāsūpagassa hi;

Anāpattīti ñātabbaṃ, viññunā vinayaññunā.

Dutiyo vaggo.

1891.

Khambhaṃ katvā sasīsaṃ vā, pārupitvāna gacchato;

Dukkaṭaṃ muninā vuttaṃ, tathā ukkuṭikāya vā.

1892.

Hatthapallatthikāyāpi, dussapallatthikāya vā;

Tassantaraghare hoti, nisīdantassa dukkaṭaṃ.

1893.

Dutiye ca catutthe ca, chaṭṭhe vāsūpagassa tu;

Anāpattīti sāruppā, chabbīsati pakāsitā.

Chaṭṭhaṃ.

1894.

Sakkaccaṃ satiyuttena, bhikkhunā pattasaññinā;

Piṇḍapāto gahetabbo, samasūpova viññunā.

1895.

Sūpo bhattacatubbhāgo, ‘‘samasūpo’’ti vuccati;

Muggamāsakulatthānaṃ, sūpo ‘‘sūpo’’ti vuccati.

1896.

Anāpatti asañcicca, gilānassa raserase;

Tatheva ñātakādīnaṃ, aññatthāya dhanena vā.

Sattamaṭṭhamanavamāni.

1897.

Antolekhāpamāṇena , pattassa mukhavaṭṭiyā;

Pūritova gahetabbo, adhiṭṭhānūpagassa tu.

1898.

Tattha thūpīkataṃ katvā, gaṇhato yāvakālikaṃ;

Yaṃ kiñci pana bhikkhussa, hoti āpatti dukkaṭaṃ.

1899.

Adhiṭṭhānūpage patte, kālikattayameva ca;

Sese thūpīkataṃ sabbaṃ, vaṭṭateva na saṃsayo.

1900.

Dvīsu pattesu bhattaṃ tu, gahetvā pattamekakaṃ;

Pūretvā yadi peseti, bhikkhūnaṃ pana vaṭṭati.

1901.

Patte pakkhippamānaṃ yaṃ, ucchukhaṇḍaphalādikaṃ;

Orohati sace heṭṭhā, na taṃ thūpīkataṃ siyā.

1902.

Pupphatakkolakādīnaṃ, ṭhapetvā ce vaṭaṃsakaṃ;

Dinnaṃ ayāvakālittā, na taṃ thūpīkataṃ siyā.

1903.

Vaṭaṃsakaṃ tu pūvassa, ṭhapetvā odanopari;

Piṇḍapātaṃ sace denti, idaṃ thūpīkataṃ siyā.

1904.

Bhattassūpari paṇṇaṃ vā, thālakaṃ vāpi kiñcipi;

Ṭhapetvā paripūretvā, sace gaṇhāti vaṭṭati.

1905.

Paṭiggahetumevassa, taṃ tu sabbaṃ na vaṭṭati;

Gahitaṃ sugahitaṃ, pacchā, bhuñjitabbaṃ yathāsukhaṃ.

Tatiyo vaggo.

1906.

Paṭhamaṃ dutiyaṃ vutta-nayaṃ tu tatiye pana;

Uparodhimadassetvā, bhottabbaṃ paṭipāṭiyā.

1907.

Aññesaṃ attano bhattaṃ, ākiraṃ pana bhājane;

Natthomasati ce doso, tathā uttaribhaṅgakaṃ.

Tatiyaṃ.

1908.

Catutthe yaṃ tu vattabbaṃ, vuttaṃ pubbe asesato;

Pañcame matthakaṃ doso, madditvā paribhuñjato.

1909.

Anāpatti gilānassa, parittepi ca sesake;

Ekato pana madditvā, saṃkaḍḍhitvāna bhuñjato.

Catutthapañcamāni.

1910.

Yo bhiyyokamyatāhetu, sūpaṃ vā byañjanampi vā;

Paṭicchādeyya bhattena, tassa cāpatti dukkaṭaṃ.

Chaṭṭhaṃ.

1911.

Viññattiyaṃ tu vattabbaṃ, apubbaṃ natthi kiñcipi;

Aṭṭhame pana ujjhāne, gilānopi na muccati.

1912.

‘‘Dassāmi dāpessāmī’’ti, olokentassa bhikkhuno;

Anāpattīti ñātabbaṃ, na ca ujjhānasaññino.

Aṭṭhamaṃ.

1913.

Mahantaṃ pana moraṇḍaṃ, kukkuṭaṇḍañca khuddakaṃ;

Tesaṃ majjhappamāṇena, kattabbo kabaḷo pana.

1914.

Khajjake pana sabbattha, mūlakhādaniyādike;

Phalāphale anāpatti, gilānummattakādino.

Navamaṃ.

1915.

Adīgho pana kātabbo, ālopo parimaṇḍalo;

Khajjatuttaribhaṅgasmiṃ, anāpatti phalāphale.

Dasamaṃ.

Catuttho vaggo.

1916.

Anāhaṭe mukhadvāraṃ, appatte kabaḷe pana;

Attano ca mukhadvāraṃ, vivarantassa dukkaṭaṃ.

Paṭhamaṃ.

1917.

Mukhe ca sakalaṃ hatthaṃ, pakkhipantassa dukkaṭaṃ;

Mukhe ca kabaḷaṃ katvā, kathetuṃ na ca vaṭṭati.

1918.

Vacanaṃ yattakenassa, paripuṇṇaṃ na hoti hi;

Mukhasmiṃtattake sante, byāharantassa dukkaṭaṃ.

1919.

Mukhe harītakādīni, pakkhipitvā katheti yo;

Vacanaṃ paripuṇṇaṃ ce, kathetuṃ pana vaṭṭati.

Dutiyatatiyāni.

1920.

Yo piṇḍukkhepakaṃ bhikkhu, kabaḷacchedakampi vā;

Makkaṭo viya gaṇḍe vā, katvā bhuñjeyya dukkaṭaṃ.

Catutthapañcamachaṭṭhāni.

1921.

Niddhunitvāna hatthaṃ vā, bhattaṃ sitthāvakārakaṃ;

Jivhānicchārakaṃ vāpi, tathā ‘‘capu capū’’ti vā.

1922.

Anādaravaseneva, bhuñjato hoti dukkaṭaṃ;

Sattame aṭṭhame natthi, doso kacavarujjhane.

Sattamadasamāni.

Pañcamo vaggo.

1923.

Katvā evaṃ na bhottabbaṃ, saddaṃ ‘‘suru surū’’ti ca;

Hatthanillehakaṃ vāpi, na ca vaṭṭati bhuñjituṃ.

1924.

Phāṇitaṃ ghanayāguṃ vā, gahetvā aṅgulīhi taṃ;

Mukhe aṅguliyo bhottuṃ, pavesetvāpi vaṭṭati.

1925.

Na patto lehitabbova, ekāyaṅgulikāya vā;

Ekaoṭṭhopi jivhāya, na ca nillehitabbako.

Catutthaṃ.

1926.

Sāmisena tu hatthena, na ca pānīyathālakaṃ;

Gahetabbaṃ, paṭikkhittaṃ, paṭikkūlavasena hi.

1927.

Puggalassa ca saṅghassa, gahaṭṭhassattanopi ca;

Santako pana saṅkho vā, sarāvaṃ vāpi thālakaṃ.

1928.

Tasmā na ca gahetabbaṃ, gaṇhato hoti dukkaṭaṃ;

Anāmisena hatthena, gahaṇaṃ pana vaṭṭati.

Pañcamaṃ.

1929.

Uddharitvāpi bhinditvā, gahetvā vā paṭiggahe;

Nīharitvā anāpatti, chaḍḍentassa gharā bahi.

Chaṭṭhaṃ.

1930.

Chattaṃ yaṃ kiñci hatthena, sarīrāvayavena vā;

Sace dhārayamānassa, dhammaṃ deseti dukkaṭaṃ.

Sattamaṃ.

1931.

Ayameva nayo vutto, daṇḍapāṇimhi puggale;

Catuhatthappamāṇova, daṇḍo majjhimahatthato.

Aṭṭhamaṃ.

1932.

Tatheva satthapāṇissa, dhammaṃ deseti dukkaṭaṃ;

Satthapāṇī na hotāsiṃ, sannayhitvā ṭhito pana.

Navamaṃ.

1933.

Dhanuṃ sarena saddhiṃ vā, dhanuṃ vā sarameva vā;

Sajiyaṃ nijiyaṃ vāpi, gahetvā dhanudaṇḍakaṃ.

1934.

Ṭhitassapi nisinnassa, nipannassāpi vā tathā;

Sace deseti saddhammaṃ, hoti āpatti dukkaṭaṃ.

1935.

Paṭimukkampi kaṇṭhamhi, dhanuṃ hatthena yāvatā;

Na gaṇhāti naro tāva, dhammaṃ deseyya vaṭṭati.

Chaṭṭho vaggo.

1936.

Pādukāruḷhakassāpi, dhammaṃ deseti dukkaṭaṃ;

Akkamitvā ṭhitassāpi, paṭimukkassa vā tathā.

Paṭhamaṃ.

1937.

Upāhanagatassāpi, ayameva vinicchayo;

Sabbattha agilānassa, yāne vā sayanepi vā.

1938.

Nipannassāgilānassa, kaṭasāre chamāya vā;

Pīṭhe mañcepi vā ucce, nisinnena ṭhitena vā.

1939.

Na ca vaṭṭati desetuṃ, ṭhatvā vā uccabhūmiyaṃ;

Sayanesu gatenāpi, sayanesu gatassa ca.

1940.

Samāne vāpi ucce vā, nipanne neva vaṭṭati;

Nipannena ṭhitassāpi, nipannassapi vaṭṭati.

1941.

Nisinnena nisinnassa, ṭhitassāpi ca vaṭṭati;

Ṭhitasseva ṭhitenāpi, desetumpi tatheva ca.

Dutiyatatiyacatutthāni.

1942.

Pallatthikā nisinnassa, agilānassa dehino;

Tathā veṭhitasīsassa, dhammaṃ deseti dukkaṭaṃ.

1943.

Kesantaṃ vivarāpetvā, deseti yadi vaṭṭati;

Sasīsaṃ pārutassāpi, ayameva vinicchayo.

Pañcamachaṭṭhasattamāni.

1944.

Aṭṭhame navame vāpi, dasame natthi kiñcipi;

Sacepi therupaṭṭhānaṃ, gantvāna daharaṃ ṭhitaṃ.

1945.

Pañhaṃ pucchati ce thero, kathetuṃ na ca vaṭṭati;

Tassa passe panaññassa, kathetabbaṃ vijānatā.

Aṭṭhamanavamadasamāni.

Sattamo vaggo.

1946.

Gacchato purato pañhaṃ, na vattabbaṃ tu pacchato;

‘‘Pacchimassa kathemī’’ti, vattabbaṃ vinayaññunā.

1947.

Saddhiṃ uggahitaṃ dhammaṃ, sajjhāyati hi vaṭṭati;

Samameva yugaggāhaṃ, kathetuṃ gacchatopi ca.

Paṭhamaṃ.

1948.

Ekekassāpi cakkassa, pathenāpi ca gacchato;

Uppathena samaṃ vāpi, gacchantasseva vaṭṭati.

Dutiyaṃ.

1949.

Tatiye natthi vattabbaṃ, catutthe harite pana;

Uccārādicatukkaṃ tu, karoto dukkaṭaṃ siyā.

1950.

Jīvarukkhassa yaṃ mūlaṃ, dissamānaṃ tu gacchati;

Sākhā vā bhūmilaggā taṃ, sabbaṃ haritameva hi.

1951.

Sace aharitaṃ ṭhānaṃ, pekkhantasseva bhikkhuno;

Vaccaṃ nikkhamatevassa, sahasā pana vaṭṭati.

1952.

Palālaṇḍupake vāpi, gomaye vāpi kismici;

Kattabbaṃ, haritaṃ pacchā, tamottharati vaṭṭati.

1953.

Kato aharite ṭhāne, haritaṃ eti vaṭṭati;

Siṅghāṇikā gatā ettha, kheḷeneva ca saṅgahaṃ.

Catutthaṃ.

1954.

Vaccakuṭisamuddādi-udakesupi bhikkhuno;

Tesaṃ aparibhogattā, karoto natthi dukkaṭaṃ.

1955.

Deve pana ca vassante, udakoghe samantato;

Ajalaṃ alabhantena, jale kātumpi vaṭṭati.

Pañcamaṃ.

Aṭṭhamo vaggo.

1956.

Samuṭṭhānādayo ñeyyā, sekhiyānaṃ panettha hi;

Ujjagghikādicattāri, kabaḷena mukhena ca.

1957.

Chamānīcāsanaṭṭhāna-pacchā uppathavā dasa;

Samuṭṭhānādayo tulyā, vuttā samanubhāsane.

1958.

Chattaṃ daṇḍāvudhaṃ satthaṃ, pādukāruḷhupāhanā;

Yānaṃ sayanapallattha-veṭhitoguṇṭhitāni ca.

1959.

Dhammadesanātulyāva, samuṭṭhānādinā pana;

Sūpodanena viññatti, theyyasatthasamaṃ mataṃ.

1960.

Avasesā tipaññāsa, samānā paṭhamena tu;

Sekhiyesupi sabbesu, anāpattāpadāsupi.

1961.

Ujjhānasaññike thūpī-kate sūpapaṭicchade;

Tīsu sikkhāpadesveva, gilāno na panāgato.

Sekhiyakathā.

1962.

Imaṃ viditvā vinaye vinicchayaṃ;

Visārado hoti, vinītamānaso;

Parehi so hoti ca duppadhaṃsiyo;

Tato hi sikkhe satataṃ samāhito.

1963.

Imaṃ paramasaṃkaraṃ saṃkaraṃ;

Avecca savanāmataṃ nāmataṃ;

Paṭuttamadhike hite ke hi te;

Na yanti kalisāsane sāsane.

Iti vinayavinicchaye

Bhikkhuvibhaṅgakathā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,