Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

10. Bhaṇḍapaṭisāmanavinicchayakathā

53.Bhaṇḍassapaṭisāmananti paresaṃ bhaṇḍassa gopanaṃ. Paresañhi (pāci. aṭṭha. 506) kappiyavatthu vā hotu akappiyavatthu vā, antamaso mātu kaṇṇapiḷandhanaṃ kālapaṇṇampi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbaṃ. ‘‘Idaṃ paṭisāmetvā dehī’’ti pana vutte ‘‘na vaṭṭatī’’ti paṭikkhipitabbaṃ. Sace ‘‘paṭisāmehī’’ti pātetvā gacchanti, palibodho nāma hoti, paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā ‘‘attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā’’ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati, balakkārena pātetvā gatesu ca paṭisāmetuṃ.

Sace (pārā. aṭṭha. 1.111) attano hatthe paṭisāmanatthāya ṭhapitaṃ bhaṇḍaṃ sāmikena ‘‘dehi me bhaṇḍa’’nti yācito adātukāmo ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, sampajānamusāvādepi adinnādānassa payogattā dukkaṭaṃ. ‘‘Kiṃ tumhe bhaṇatha, nevidaṃ mayhaṃ anurūpaṃ, na tumhāka’’ntiādīni vadantassapi dukkaṭameva. ‘‘Raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, dassati nu kho me, no’’ti sāmiko vimatiṃ uppādeti, bhikkhussa thullaccayaṃ. Tassa pharusādibhāvaṃ disvā sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu ‘‘kilametvā naṃ dassāmī’’ti dāne saussāho, rakkhati tāva. Sacepi so dāne nirussāho, bhaṇḍasāmiko pana gahaṇe saussāho, rakkhatiyeva. Yadi pana tasmiṃ dāne nirussāho bhaṇḍasāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. Yadipi mukhena ‘‘dassāmī’’ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepe pārājikaṃ. Taṃ pana saṅgopanatthāya attano hatthe parehi ṭhapitaṃ bhaṇḍaṃ aguttadesato ṭhānā cāvetvā guttaṭṭhāne ṭhapanatthāya harato anāpatti. Theyyacittenapi ṭhānā cāventassa avahāro natthi. Kasmā? Attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. Theyyacittena paribhuñjatopi eseva nayo.

54. Pañcannaṃ sahadhammikānaṃ santakaṃ pana yaṃ kiñci parikkhāraṃ paṭisāmetuṃ vaṭṭati. Sace āgantuko bhikkhu āvāsikānaṃ cīvarakammaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ‘‘ete saṅgopessantī’’ti maññamāno nahāyituṃ vā aññatra vā gacchati, sace taṃ āvāsikā saṅgopenti, iccetaṃ kusalaṃ. No ce, naṭṭhe gīvā na hoti. Sacepi so ‘‘idaṃ, bhante, ṭhapethā’’ti vatvā gacchati, itare ca kiccapasutattā na jānanti, eseva nayo. Athāpi te ‘‘idaṃ, bhante, ṭhapethā’’ti vuttā ‘‘mayaṃ byāvaṭā’’ti paṭikkhipanti, itaro ca ‘‘avassaṃ ṭhapessantī’’ti anādiyitvā gacchati, eseva nayo. Sace pana te tena yācitā vā ayācitā vā ‘‘mayaṃ ṭhapessāma, tvaṃ gacchā’’ti vadanti, taṃ saṅgopitabbaṃ. No ce saṅgopenti, naṭṭhe gīvā. Kasmā? Sampaṭicchitattā.

Yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesampi anārocetvāva dūre bhikkhācāraṃ gacchati, tāni ce corā haranti, tasseva gīvā. Yo pana bhikkhu bhikkhūhi ‘‘oropetha, bhante, pattacīvarāni, kālo salākaggahaṇassā’’ti vutto ‘‘samāgatātthā’’ti pucchitvā ‘‘āma samāgatāmhā’’ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā ‘‘tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ paṭijaggitvā gaccheyyāthā’’ti vatvā gacchati. Tatra ceko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puñchanto uṭṭhahitvā udakaṭṭhānaṃ mukhadhovanatthaṃ gacchati, taṃ khaṇaṃ disvā corā tassa pattacīvaraṃ haranti, suhaṭaṃ, bhaṇḍāgārikassa gīvā na hoti.

Sacepi koci bhaṇḍāgārikassa anārocetvāva bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmimpi naṭṭhe bhaṇḍāgārikassa gīvā na hoti. Sace pana bhaṇḍāgāriko taṃ disvā ‘‘aṭṭhāne ṭhapita’’nti gahetvā ṭhapeti, naṭṭhe tasseva gīvā. Sacepi ṭhapitabhikkhunā ‘‘mayā, bhante, īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā’’ti vutto ‘‘sādhū’’ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, naṭṭhe tasseva gīvā. ‘‘Nāhaṃ jānāmī’’ti paṭikkhipantassa pana natthi gīvā. Yopi tassa passantasseva ṭhapeti, bhaṇḍāgārikañca na sampaṭicchāpeti, naṭṭhaṃ sunaṭṭhameva. Sace pana naṃ bhaṇḍāgāriko aññatra ṭhapeti, naṭṭhe gīvā . Sace bhaṇḍāgāraṃ suguttaṃ, sabbo saṅghassa cetiyassa ca parikkhāro tattheva ṭhapīyati, bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇaṃ disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. Bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tattheva samaṇadhammānuyogena nisinnassa vā tattheva nisīditvā kenaci kammena byāvaṭassa vā uccārapassāvapīḷitassapi sato tattheva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭameva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādapaccayā corā haranti, sabbaṃ tasseva gīvā. ‘‘Uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatī’’ti vadanti. Uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo, tasmā gīvā na hoti.

55. Yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā taṃ gahetvā ‘‘dvāraṃ vivarā’’ti vadanti, yāvatatiyaṃ na vivaritabbaṃ. Yadi pana te corā ‘‘sace na vivarasi, tañca māressāma, dvārañca bhinditvā parikkhāraṃ harissāmā’’ti pharasuādīni ukkhipanti, ‘‘mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo natthī’’ti vivarituṃ vaṭṭati. Idhāpi ‘‘avisayattā gīvā natthī’’ti vadanti. Sace koci āgantuko kuñcikaṃ vā deti, dvāraṃ vā vivarati, yattakaṃ corā haranti, sabbaṃ tassa gīvā. Saṅghena bhaṇḍāgāraṃ guttatthāya sūciyantakañca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti, tasseva gīvā. Sūciyantakañca kuñcikamuddikañca yojetvā nipannaṃ panetaṃ sace corā āgantvā ‘‘dvāraṃ vivarāhī’’ti vadanti, tattha purimanayeneva paṭipajjitabbaṃ. Evaṃ suguttaṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā umaṅgena vā pavisitvā haranti, na tassa gīvā.

Sace bhaṇḍāgāre aññepi therā vasanti, vivaṭe dvāre attano attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ na jaggati, sace tattha kiñci avaharīyati, bhaṇḍāgārikassa issaravatāya bhaṇḍāgārikasseva gīvā, therehi pana sahāyehi bhavitabbaṃ. Ayañhi sāmīci. Yadi bhaṇḍāgāriko ‘‘tumhe bahi ṭhatvā tumhākaṃ parikkhāraṃ gaṇhatha , mā pavisitthā’’ti vadati, tesañca eko lolamahāthero sāmaṇerehi ceva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati ceva nipajjati ca, yattakaṃ bhaṇḍaṃ nassati, sabbaṃ tassa gīvā, bhaṇḍāgārikena pana avasesatherehi ca sahāyehi bhavitabbaṃ. Atha bhaṇḍāgārikova lolasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati ceva nipajjati ca, yattakaṃ nassati, sabbaṃ tasseva gīvā. Tasmā bhaṇḍāgārikeneva tattha vasitabbaṃ, avasesehi appeva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgāreti.

56. Ye pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito, tesaṃyeva gīvā, itarehi pana sahāyehi bhavitabbaṃ. Yadi pana saṅgho bhaṇḍāgārikassa vihāreyeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati, naṭṭhaṃ tasseva gīvā. Bhikkhācāraṃ pavisantehi atirekacīvaraṃ rakkhaṇatthāya ṭhapitavihāravārikassapi yāgubhattaṃ vā nivāpaṃ vā labhamānasseva bhikkhācāraṃ gacchato yaṃ tattha nassati, sabbaṃ gīvā. Na kevalañca ettakameva, bhaṇḍāgārikassa viya yaṃ tassa pamādapaccayā nassati, sabbaṃ gīvā.

Sace vihāro mahā hoti, aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. Īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ, vihāravārikā vā dve tayo ṭhapetabbā. Sace tesampi appamattānaṃ ito cito ca rakkhataṃyeva kiñci nassati, gīvā na hoti. Vihāravārike bandhitvā haritabhaṇḍampi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍampi na tesaṃ gīvā. Sace vihāravārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati, nibaddhaṃ katvā pana na ṭhapetabbā. Manussā hi vippaṭisārino honti ‘‘vihāravārikāyeva amhākaṃ bhattaṃ bhuñjantī’’ti, tasmā parivattetvā parivattetvā ṭhapetabbā. Sace tesaṃ sabhāgā salākabhattādīni āharitvā denti, iccetaṃ kusalaṃ . No ce denti, vāraṃ gāhāpetvā nīharāpetabbāni. Sace vihāravāriko dve tisso yāgusalākā ca cattāri pañca salākabhattāni ca labhamāno bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. Sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā natthi, bhikkhū vihāravāraṃ gahetvā attano attano nissitake vihāraṃ jaggāpenti, sampattavāraṃ aggahetuṃ na labhati. Yathā aññe bhikkhū karonti, tatheva kātabbaṃ. Bhikkhūhi pana asahāyassa vā adutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthi, evarūpassa vāro na pāpetabbo.

Yampi pākavaṭṭatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati, so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ, anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ, abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo. Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhāpetabbo. ‘‘Purisaviseso nāma ñātabbo’’ti vadanti. Uposathāgārapaṭimāgharajagganakassa pana diguṇaṃ yāgubhattaṃ, devasikaṃ taṇḍulanāḷi, saṃvacchare ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ, na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati, cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhaṇḍapaṭisāmanavinicchayakathā samattā.

Powered by web.py, Jinja2, AngularJS,