Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

5. Khuddakavatthukkhandhako

Khuddakavatthukathāvaṇṇanā

243. Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ.

244.Puthupāṇikanti muṭṭhiṃ akatvā vikasitahatthatalehi piṭṭhiparikammaṃ vuccati. Etameva sandhāya ‘‘hatthaparikamma’’nti vuttaṃ.

245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti brāhmaṇānaṃ yaññopacitasuttādiākāraṃ vuccati. Valayanti hatthapādavalayaṃ.

246.Dvaṅguleti upayogabahuvacanaṃ, dvaṅgulappamāṇaṃ atikkāmetuṃ na vaṭṭatīti attho. Ettha ca dumāsassa vā dvaṅgulassa vā atikkantabhāvaṃ ajānantassāpi kesamassugaṇanāya acittakāpattiyo hontīti vadanti.

Kocchenāti usīratiṇādīni bandhitvā samaṃ chinditvā gahitakocchena. Cikkalenāti silesayuttatelena. Uṇhābhitattarajasirānampīti uṇhābhitattānaṃ rajokiṇṇasirānaṃ. Addahatthenāti allahatthena.

248-9.Sādhugītanti aniccatādipaṭisaññuttaṃ gītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ sabbesampi sāmaññalakkhaṇaṃ dassetuṃ ‘‘sabbesaṃ…pe… lakkhaṇa’’nti vuttaṃ. Yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tatopi adhikamattāyuttaṃ katvā kathanaṃ vikārakathanaṃ nāma, tathā akatvā kathanameva lakkhaṇanti attho. Bāhiralominti bhāvanapuṃsakaniddeso, yathā bahiddhā lomāni dissanti, evaṃ dhārentassa dukkaṭanti attho.

250. Pāḷiyaṃ taruṇaññeva ambanti taruṇaṃ asañjātabījaṃ eva ambaphalaṃ. Pātāpetvāti chindāpetvāva. ‘‘Mattāvaṇṇitā’’ti idaṃ ‘‘pare nindantī’’ti sāsanahitesitāya vuttaṃ. Na pariyāpuṇiṃsūti nāsikkhiṃsu.

251.Cattāri ahirājakulānīti sabbesaṃ ahibhedānaṃ catūsu eva saṅgahato vuttaṃ. Attaparittaṃ kātunti attano parittāṇaṃ kātuṃ.

Virūpakkhehi me mettanti virūpakkhajātikehi nāgehi saha mayhaṃ mittabhāvo hotu, mettā hotūti attho, te sukhitā niddukkhā averā hontūti adhippāyo. Evañhi mettāpharaṇaṃ hoti. Sesesupi eseva nayo. Apādakehīti ahikulehi saha sabbasattesu odhiso mettāpharaṇadassanaṃ. Mā maṃ apādako hiṃsīti tāya mettāya attarakkhāvidhānadassanaṃ.

Sabbe sattātiādi attānaṃ upamaṃ katvā sabbasattesu anodhiso mettāpharaṇadassanaṃ. Tattha mā kañci pāpamāgamāti kañci sattaṃ lāmakaṃ dukkhahetu, dukkhañca mā āgacchatu.

Evaṃ mettāya attaguttiṃ dassetvā idāni ratanattayānussaraṇena dassetuṃ ‘‘appamāṇo’’tiādi vuttaṃ. Tattha pamāṇakaradhammā akusalā, tabbipākā ca pamāṇā, tappaṭipakkhā sīlādayo guṇā, tabbipākā ca lokiyalokuttaraphalāni appamāṇā, te assa atthīti appamāṇo, appamāṇā vā aparimeyyaguṇā assātipi appamāṇo. Pamāṇavantānīti yathāvuttapamāṇakaradhammayuttāni. Ahivicchikāti sarīsapānaññeva pabhedadassanaṃ. Uṇṇanābhīti lomasanābhiko makkaṭo. Sarabūti gharagoḷikā.

Paṭikkamantūti apagacchantu, mā maṃ vihesayiṃsūti attho. Sohaṃ namoti ettha ‘‘karomī’’ti pāṭhaseso. Yasmā mayā mettādīhi tumhākañca mayhañca rakkhā katā, yasmā ca sohaṃ bhagavato namo karomi, vipassīādīnaṃ sattannampi namo karomi, tasmā paṭikkamantu bhūtānīti yojanā.

Aññamhīti kāmarāge asubhamanasikārādinā chetabbeti attho. Aṅgajātanti bījavirahitaṃ purisanimittaṃ. Bīje hi chinne opakkamikapaṇḍako nāma abhabbo hotīti vadanti. Eke pana ‘‘bījassāpi chedanakkhaṇe dukkaṭāpatti eva kamena purisindriyādike antarahite paṇḍako nāma abhabbo hoti, tadā liṅganāsanāya nāsetabbo’’ti vadanti. Tādisaṃ vā dukkhaṃ uppādentassāti muṭṭhippahārādīhi attano dukkhaṃ uppādentassa.

252. Pāḷiyaṃ tuyheso pattoti ‘‘yo ca arahā ceva iddhimā ca, tassa dinnamevā’’ti seṭṭhinā vuttaṃ, taṃ sandhāya vadati. Taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyīti ettha veḷuparamparāya baddhapattassa uparibhāge ākāse nagaraṃ tikkhattuṃ anupariyāyitvā ṭhitabhāvaṃ sandhāya ‘‘pattaṃ gahetvā’’ti vuttaṃ, na pana thero hatthena pattaṃ sayameva aggahesi. Keci pana vadanti ‘‘iddhibalena taṃ pattaṃ veḷuparamparato muñcitvā theraṃ anubandhamāno aṭṭhāsi, so ca anena hatthena gahito viya ahosī’’ti. Tathā ṭhitameva pana sandhāya ‘‘bhāradvājassa hatthato pattaṃ gahetvā’’ti vuttaṃ. Te ca manussā…pe… anubandhiṃsūti ye ca manussā paṭhamaṃ pāṭihāriyaṃ nāddasaṃsu, te amhākampi pāṭihāriyaṃ dassehīti theramanubandhiṃsu. Thero ca sīhabyagghādirūpaṃ gahetvā vikubbaniddhiṃ dasseti, te ca acchariyabbhutajātā uccāsaddā mahāsaddā ahesuṃ. Tenāha ‘‘kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo’’ti. Iddhipāṭihāriyaṃ na dassetabbanti ettha ‘‘yo pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evamāgatā attano sarīrassa vikārāpādanavasappavattā vikubbaniddhi adhippetāti āha ‘‘adhiṭṭhāniddhi pana appaṭikkhittā’’ti. Pakatiyā eko bahukaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjetvā ñāṇena adhiṭṭhāti ‘‘bahuko homī’’ti (paṭi. ma. 3.10) evaṃ dassitā adhiṭṭhānavasena nipphannā adhiṭṭhāniddhi nāma. Gihivikaṭānīti gihisantakāni.

253. Pāḷiyaṃ na acchupiyantīti na phusitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni.

254.Bhūmiādhāraketi dantādīhi kate valayādhārake. Etassa valayādhārakassa anuccatāya ṭhapitā pattā na paripatantīti ‘‘tayo patteṭhapetuṃ vaṭṭatī’’ti vuttaṃ. Anuccatañhi sandhāya ayaṃ ‘‘bhūmiādhārako’’ti vutto. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake, bahūhi daṇḍehi kataādhārake ca. Ete ca uccatarā honti pattehi saha patanasabhāvā. Tena ‘‘susajjitesū’’ti vuttaṃ. Bhamakoṭisadisoti yattha dhamakaraṇādiṃ pavesetvā likhanti, tassa bhamakassa koṭiyā sadiso. Tādisassa dāruādhārakassa avitthiṇṇatāya ṭhapitopi patto patatīti ‘‘anokāso’’ti vutto.

Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ, uccavatthukānanti attho. Bāhirapasseti pāsādādīnaṃ bahikuṭṭe. Tanukamiḍḍhikāyāti vedikāya. Sabbattha pana hatthappamāṇato abbhantare ṭhapetuṃ vaṭṭati. Ādhāre pana tato bahipi vaṭṭati.

Pāḷiyaṃ oṭṭhoti mukhavaṭṭi. Pattamāḷakanti upacikānaṃ anuṭṭhahanatthāya bhūmito uccataraṃ kataṃ vedikākāramāḷakaṃ. Mahāmukhakuṇḍasaṇṭhānāti mahāmukhacāṭisaṇṭhānā. Laggentassa dukkaṭanti kevalaṃ pattaṃ laggentassa, na thavikāya laggentassāti vadanti. Vīmaṃsitabbaṃ. Aññena pana bhaṇḍakenāti aññena bhārabandhanena bhaṇḍakena. ‘‘Bandhitvā olambetu’’nti vuttattā pattatthavikāya aṃsabaddhako yathā laggitaṭṭhānato na parigaḷati, tathā sabbathāpi bandhitvā ṭhapetuṃ vaṭṭati. Bandhitvāpi upari ṭhapetuṃ na vaṭṭatīti upari nisīdantā ottharitvā bhindantīti vuttaṃ. Tattha ṭhapetuṃ vaṭṭatīti nisīdanasaṅkābhāvato vuttaṃ. Bandhitvā vāti bandhitvā ṭhapitachatte vā. Yo kocīti bhattapūropi tucchapattopi.

255.Pariharitunti divase divase piṇḍāya caraṇatthāya ṭhapetuṃ. Pattaṃ alabhantena pana ekadivasaṃ piṇḍāya caritvā bhuñjitvā chaḍḍetuṃ vaṭṭati. Tenāha ‘‘tāvakālikaṃ paribhuñjituṃ vaṭṭatī’’ti. Paṇṇapuṭādīsupi eseva nayo. Abhuṃ meti abhūti mayhaṃ, vināso mayhanti attho. Pāḷiyaṃ pisāco vatamanti pisāco vatāyaṃ, ayameva vā pāṭho. Pisācillikāti pisācadārakā. Chavasīsassa pattoti chavasīsamayo patto. Pakativikārasambandhe cetaṃ sāmivacanaṃ.

Cabbetvāti niṭṭhubhitvā. ‘‘Paṭiggahaṃ katvā’’ti vuttattā ucchiṭṭhahatthena udakaṃ gahetvā pattaṃ paripphositvā dhovanaghaṃsanavasena hatthaṃ dhovituṃ vaṭṭati, ettakena pattaṃ paṭiggahaṃ katvā hattho dhovito nāma na hoti. Ekaṃ udakagaṇḍusaṃ gahetvāti pattaṃ aphusitvā tattha udakameva ucchiṭṭhahatthena ukkhipitvā gaṇḍusaṃ katvā, vāmahattheneva vā pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetumpi vaṭṭati. Bahi udakena vikkhāletvāti dvīsu aṅgulīsu āmisamattaṃ vikkhāletvā bahi gahetumpi vaṭṭati. Paṭikhāditukāmoti ettha na sayaṃ khāditukāmopi aññesaṃ khādanārahaṃ ṭhapetuṃ labhati . Tattheva katvāti patteyeva yathāṭhapitaṭṭhānato anuddharitvā. Luñcitvāti tato maṃsameva niravasesaṃ uppaṭṭetvā.

256.Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. Makkhetunti sūciṃ makkhetuṃ. Nisseṇimpīti catūhi daṇḍehi cīvarappamāṇena āyatacaturassaṃ katvā baddhapaṭalampi. Ettha hi cīvarakoṭiyo samakaṃ bandhitvā cīvaraṃ yathāsukhaṃ sibbanti. Tattha attharitabbanti tassā nisseṇiyā upari cīvarassa upatthambhanatthāya attharitabbaṃ. Kathinasaṅkhātāya nisseṇiyā cīvarassa bandhanakarajju kathinarajjūti majjhimapadalopīsamāsoti āha ‘‘yāyā’’tiādi. Tattha yasmā dvinnaṃ paṭalānaṃ ekasmiṃ adhike jāte tattha valiyo honti, tasmā dupaṭṭacīvarassa paṭaladvayampi samakaṃ katvā bandhanakarajju kathinarajjūti veditabbaṃ.

Pāḷiyaṃ kathinassa anto jīratīti kathine baddhassa cīvarassa pariyanto jīrati. Kathinanissitañhi cīvaraṃ idha nissayavohārena ‘‘kathina’’nti vuttaṃ ‘‘mañcā ghosantī’’tiādīsu viya. Anuvātaṃ paribhaṇḍanti kathine bandhanarajjūhi cīvarassa samantā pariyantassa ajīraṇatthaṃ yehi kehici coḷakehi dīghato anuvātaṃ, tiriyato paribhaṇḍañca sibbitvā kātuṃ yattha rajjuke pavesetvā daṇḍesu paliveṭhetvā cīvarasamakaṃ ākaḍḍhituṃ sakkā, tādisanti attho. Keci pana ‘‘kathinasaṅkhātesu kilañjādīsu eva ajīraṇatthāya anuvātaparibhaṇḍakaraṇaṃ anuññāta’’nti vadanti. Tassa majjheti purāṇakathinasseva anto. Bhikkhuno pamāṇenāti bhikkhuno cīvarassa pamāṇena. Aññaṃ nisseṇinti dīghato ca tiriyato ca aññaṃ daṇḍaṃ ṭhapetvā bandhituṃ.

Bidalakanti diguṇakaraṇasaṅkhātakiriyāvisesassa adhivacanaṃ. Tenāha ‘‘duguṇakaraṇa’’nti. Pavesanasalākanti valīnaṃ aggahaṇatthāya pavesanakaveḷusalākādi. Pāḷiyaṃ paṭiggahanti aṅgulikañcukaṃ.

257.Pāti nāma bhaṇḍaṭṭhapanako bhājanaviseso. Pāḷiyaṃ paṭiggahathavikanti pātiādibhājanatthavikaṃ. Cinitunti uccavatthupariyantassa apatanatthāya iṭṭhakādīhi cinituṃ. Ālambanabāhanti ālambanarajjudaṇḍādi. Paribhijjatīti kaṭasārādikaṃ kathinamajjhe bhaṅgaṃ hoti. Ussāpetvāti daṇḍakathinaṃ sandhāya vuttaṃ.

258-9.Udakaṃakappiyanti sappāṇakaṃ. Upanandhīti veraṃ bandhi. Addhānamaggo paṭipajjitabboti ettha addhayojanaṃ addhānamaggo nāma, taṃ paṭipajjitukāmassa sañcicca vihārūpacārātikkamane āpatti. Asañcicca gatassa pana yattha sarati, tattha ṭhatvā saṅghāṭikaṇṇādiṃ anadhiṭṭhahitvā gamane padavārena āpattīti veditabbaṃ. Na sammatīti na pahoti.

260.Abhisannakāyāti semhādidosasannicitakāyā. Tattha majjheti aggaḷapāsakassa majjhe. Uparīti aggaḷapāsakassa uparibhāge. Udakaṭṭhapanaṭṭhānanti udakaṭṭhapanatthāya paricchinditvā kataṭṭhānaṃ.

261. Pāḷiyaṃ udapānanti kūpaṃ. Nīcavatthukoti kūpassa samantā kūlaṭṭhānaṃ, bhūmisamaṃ tiṭṭhatīti attho. Udakena otthariyyatīti samantā vassodakaṃ āgantvā kūpe patatīti attho.

262.Vāhentīti ussiñcanti. Arahaṭaghaṭiyantaṃ nāma cakkasaṇṭhānaṃ anekāraṃ are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānayantaṃ.

263.Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā caturassākārena phalakādīni ṭhapetvā.

264.Namatakaṃ nāma santhatasadisanti keci vadanti. Keci pana ‘‘rukkhatacamaya’’nti. Cammakhaṇḍaparihārenāti anadhiṭṭhahitvā sayanāsanavidhināti attho. Peḷāyāti aṭṭhaṃsasoḷasaṃsādiākārena katāya bhājanākārāya peḷāya. Yattha uṇhapāyāsādiṃ pakkhipitvā upari bhojanapātiṃ ṭhapenti bhattassa uṇhabhāvāvigamanatthaṃ, tādisassa bhājanākārassa ādhārassetaṃ adhivacanaṃ. Teneva pāḷiyaṃ ‘‘āsittakūpadhāna’’nti vuttaṃ. Tassa ca pāyāsādīhi āsittakādhāroti attho. Idañca āsittakūpadhānaṃ paccantesu na jānanti kātuṃ, majjhimadeseyeva karonti. Keci pana ‘‘gihiparibhogo ayomayādi sabbopi ādhāro āsittakūpadhānameva anulometī’’ti vadanti, eke pana ‘‘kappiyalohamayo ādhāro maḷorikameva anulometī’’ti. Vīmaṃsitvā gahetabbaṃ. Pubbe pattaguttiyā ādhāro anuññāto. Idāni bhuñjituṃ maḷorikā anuññātā. Chiddanti chiddayuttaṃ. Viddhanti antovinividdhachiddaṃ. Āviddhanti samantato chiddaṃ.

265.Pattaṃ nikkujjitunti ettha kammavācāya asambhogakaraṇavaseneva nikkujjanaṃ, na pattānaṃ adhomukhaṭṭhapanena. Tenāha ‘‘asambhogaṃ saṅghena karotū’’tiādi, taṃ vaḍḍhaṃ kammavācāya saṅghena saddhiṃ asambhogaṃ saṅgho karotūti attho.

Pattaṃ nikkujjeyyāti vaḍḍhassa pattanikkujjanadaṇḍakammaṃ kareyya. Asambhogaṃ saṅghena karaṇanti saṅghena vaḍḍhassa asambhogakaraṇaṃ. Yathā asambhogo hoti, tathā karaṇanti attho. Nikkujjito…pe… asambhogaṃ saṅghenāti ettha saṅghena asambhogo hotīti attho daṭṭhabbo. Evaṃ bhagavatā asambhogakaraṇassa āṇattattā, kammavācāya ca sāvitattā, aṭṭhakathāyañca ‘‘koci deyyadhammo na gahetabbo’’ti vuttattā patte nikkujjite tassa santakaṃ ñatvā gaṇhantassa dukkaṭamevāti gahetabbaṃ.

Accayoti ñāyappaṭipattiṃ atikkamitvā pavatti, aparādhoti attho. Maṃ accagamāti maṃ atikkamma pavatto. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ te aparādhaṃ mayaṃ khamāma. Bhikkhūnaṃ alābhāya parisakkatītiādīsu alābhāya parisakkanādito viratoti evamattho gahetabbo. Asambhogaṃ bhikkhusaṅghenāti ettha ‘‘kato’’ti pāṭhaseso.

268.Yāva pacchimā sopānakaḷevarāti paṭhamasopānaphalakaṃ sandhāya vuttaṃ. Tañhi pacchā dussena santhatattā eva vuttaṃ. ‘‘Pacchimaṃ janataṃ tathāgato anukampatī’’ti idaṃ thero anāgate bhikkhūnaṃ celapaṭikassa akkamanapaccayā apavādaṃ sikkhāpadapaññattiyā nivāraṇena bhagavato anukampaṃ sandhāyāha. Apagatagabbhāti vijātaputtā. Tenāha ‘‘maṅgalatthāyā’’ti.

269-270.Bījaninti caturassabījaniṃ. Ekapaṇṇacchattanti tālapaṇṇādinā ekena pattena katachattaṃ.

274-5.Anurakkhaṇatthanti pariggahetvā gopanatthaṃ. Dīghaṃ kārentīti kesehi saddhiṃ acchinditvā ṭhapāpenti. Catukoṇanti yathā upari nalāṭantesu dve, heṭṭhā hanukapasse dveti cattāro koṇā paññāyanti, evaṃ caturassaṃ katvā kappāpanaṃ. Pāḷiyaṃ dāṭhikaṃ ṭhapāpentīti uttaroṭṭhe massuṃ acchinditvā ṭhapāpenti. Rudhīti khuddakavaṇaṃ.

277. Pāḷiyaṃ lohabhaṇḍakaṃsabhaṇḍasannicayoti lohabhaṇḍassa, kaṃsabhaṇḍassa ca sannicayoti attho. Bandhanamattanti vāsidaṇḍādīnaṃ koṭīsu apātanatthaṃ lohehi bandhanaṃ. Tantakanti āyogavāyanatthaṃ tadākārena pasāritatantaṃ.

278.‘‘Yattha sarati, tattha bandhitabba’’nti etena asañcicca kāyabandhanaṃ abandhitvā paviṭṭhassa anāpattīti dasseti. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti evaṃ bahurajjuke ekato katvā nānāvaṇṇehi suttehi katanti keci vadanti. Ekavaṇṇasuttenāpi valayaghaṭakādivikāraṃ dassetvā veṭhitampi murajameva. Vikāraṃ pana adassetvā maṭṭhaṃ katvā nirantaraṃ veṭhitaṃ vaṭṭati. Teneva dutiyapārājikasaṃvaṇṇanāyaṃ vuttaṃ ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘bahurajjuka’nti na vattabbaṃ, vaṭṭatī’’ti. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāpariyosānaṃ.

279. Pāḷiyaṃ gaṇṭhikaphalakaṃ pāsakaphalakanti ettha dārudantādimayesu phalakesu gaṇṭhikapāsakāni appetvā cīvare ṭhapetuṃ anuññātaṃ. Koṭṭo vivariyatīti anuvāto vivariyati.

280-1.Pāḷikārakoti bhikkhūnaṃ yathāvuḍḍhaṃ pāḷiyā patiṭṭhāpako. Tassāpi tathā pārupituṃ na vaṭṭati. Pāḷiyaṃ muṇḍavaṭṭīti mallādayo.

282.Pamāṇaṅgulenāti vaḍḍhakīaṅgulena. Keci pana ‘‘pakatiaṅgulenā’’ti vadanti, taṃ caturaṅgulapacchimakavacanena na sameti. Na hi pakataṅgulena caturaṅgulappamāṇaṃ dantakaṭṭhaṃ kaṇṭhe avilaggaṃ khādituṃ sakāti.

285. Pāḷiyaṃ sakāya niruttiyā buddhavacanaṃ dūsentīti māgadhabhāsāya sabbesaṃ vattuṃ sukaratāya hīnajaccāpi uggaṇhantā dūsentīti attho.

289.Mā bhikkhū byābādhayiṃsūti lasuṇagandhena bhikkhū mā bādhayiṃsu.

291.Avalekhanapīṭharoti avalekhanakaṭṭhānaṃ ṭhapanabhājanaviseso. Apidhānanti pidhānaphalakādi.

Khuddakavatthukathāvaṇṇanā niṭṭhitā.

Khuddakavatthukkhandhakavaṇṇanānayo niṭṭhito.

Powered by web.py, Jinja2, AngularJS,