Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

8. Cīvarakkhandhako

Jīvakavatthukathādivaṇṇanā

329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā.

330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo saṃyamo so vināso’’tiādīsu (pe. va. 237) viya. Etassa saṃyamassa phalaṃ upajānāmāti yojanā. Tameva phalaṃ dassentī āha ‘‘varametaṃ…pe… āsitta’’nti. Keci pana ‘‘saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacana’’nti (sārattha. ṭī. mahāvagga 3.329-330) atthaṃ vadanti.

336.Ussannadosoti sañjātapittādidoso. Sabbatthāti sakalasarīre.

337.Mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya ‘‘mahāpiṭṭhiya’’nti laddhasamaññaṃ uṇṇāmayattharaṇaṃ.

338-9.Upaḍḍhakāsinaṃ khamamānanti aḍḍhakāsiagghanakaṃ. Pāḷiyaṃ kiṃ nu khoti katamaṃ nu kho.

340-342.Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvā eva chaḍḍetvā gatā, etena ‘‘bhikkhū gaṇhantū’’ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmabhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha ‘‘ekadisāya vā okkamiṃsū’’ti. Dhuravihāraṭṭhāneti vihārassa sammukhaṭṭhāne.

Jīvakavatthukathādivaṇṇanā niṭṭhitā.

Bhaṇḍāgārasammutiādikathāvaṇṇanā

343.Vihāramajjheti sabbesaṃ jānanatthāya vuttaṃ. Vaṇṇāvaṇṇaṃ katvāti paṭivīsappahonakatājānanatthaṃ haliddiyādīhi khuddakamahantavaṇṇehi yutte same koṭṭhāse katvā. Tenāha ‘‘same paṭivīse ṭhapetvā’’ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsadānaṃ. Phātikammanti pahonakakammaṃ. Yattakena vinayāgatena sammuñjanībandhanādihatthakammena vihārassa ūnakatā na hoti, tattakaṃ katvāti attho. Sabbesanti tatruppādavassāvāsikaṃ gaṇhantānaṃ sabbesaṃ bhikkhūnaṃ, sāmaṇerānañca. Bhaṇḍāgārikacīvarepīti akālacīvaraṃ sandhāya vuttaṃ. Etanti ukkuṭṭhiyā katāya samabhāgadānaṃ. Virajjhitvā karontīti kattabbakālesu akatvā yathārucitakkhaṇe karonti.

Ettakena mama cīvaraṃ pahotīti dvādasagghanakeneva mama cīvaraṃ paripuṇṇaṃ hoti, na tato ūnenāti sabbaṃ gahetukāmoti attho.

Bhaṇḍāgārasammutiādikathāvaṇṇanā niṭṭhitā.

Cīvararajanakathādivaṇṇanā

344.Evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttarati. Rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ.

345.Anuvātādīnaṃ dīghapattānanti āyāmato, vitthārato ca anuvātaṃ. Ādi-saddena dvinnaṃ khandhānaṃ antarā mātikākārena ṭhapitapattañca ‘‘dīghapatta’’nti daṭṭhabbaṃ. Āgantukapattanti diguṇacīvarassa upari aññaṃ paṭṭaṃ appenti, taṃ sandhāya vuttaṃ. Taṃ kira idāni na karonti.

346. Pāḷiyaṃ nandimukhiyāti tuṭṭhimukhiyā, pasannadisāmukhāyāti attho.

348.Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti purāṇavatthānaṃ. Anuddharitvāvāti aggaḷe viya dubbalaṭṭhānaṃ anapanetvāva.

349-351. Visākhavatthumhi kallakāyāti akilantakāyā. Gatīti ñāṇagati adhigamo. Abhisamparāyoti ‘‘sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karotī’’tiādinā (saṃ. ni. 5.1048) vutto ñāṇābhisamparāyo, maggañāṇayuttehi gantabbagativisesoti attho. Taṃ bhagavā byākarissati. ‘‘Dadāti dāna’’nti idaṃ annapānavirahitānaṃ sesapaccayānaṃ dānavasena vuttaṃ. Sovaggikanti saggasaṃvattanikaṃ.

359.Aṭṭhapadakacchannenāti aṭṭhapadakasaṅkhātajūtaphalakalekhāsaṇṭhānena.

362. Pāḷiyaṃ nadīpāraṃ gantunti bhikkhuno nadīpāragamanaṃ hotīti attho. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāre eva ṭhapetuṃ vaṭṭatīti adhippāyo. Nissīmāgatanti vassānasaṅkhātaṃ kālasīmaṃ atikkantaṃ, taṃ vassikasāṭikacīvaraṃ na hotīti attho.

Cīvararajanakathādivaṇṇanā niṭṭhitā.

Saṅghikacīvaruppādakathāvaṇṇanā

363.Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikassatthāya dāyakehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. ‘‘Idha vassaṃvutthasaṅghassā’’ti idaṃ abhilāpamattaṃ. Idha-saddaṃ pana vinā ‘‘vassaṃvutthasaṅghassa demā’’ti vuttepi so eva nayo. Anatthatakathinassāpi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassāpi vutthavassassa pañca māse pāpuṇāti. Vakkhati hi ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho. ‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Potthakesu pana ‘‘anatthatakathinassāpi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ pamādalikhitaṃ piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassāpī’’ti vattabbato. Vutthavasse hi sandhāya ‘‘anatthatakathinassāpī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇātīti sammukhībhūtānaṃ sabbesampi pāpuṇanato. Teneva vakkhati ‘‘sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 179).

Duggahitānīti aggahitāni. Saṅghikānevāti attho. Itovāti therānaṃ dātabbatova, idānevāti vā attho.

Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.

Upanandasakyaputtavatthukathāvaṇṇanā

364.‘‘Sattāhavārena aruṇameva uṭṭhāpetī’’ti idaṃ nānāsīmāvihāresu kattabbanayena ekasmimpi vihāre dvīsu senāsanesu nivutthabhāvadassanatthaṃ vuttaṃ, aruṇuṭṭhāpaneneva tattha vuttho hoti, na pana vassacchedaparihārāya. Antoupacārasīmāyapi yattha katthaci aruṇaṃ uṭṭhāpento attanā gahitasenāsanaṃ appaviṭṭhopi vutthavasso eva hoti, gahitasenāsane pana nivuttho nāma na hoti, tattha ca aruṇuṭṭhāpane pana sati hoti. Tenāha ‘‘purimasmiṃ bahutaraṃ nivasati nāmā’’ti, etena ca itarasmiṃ sattāhavārenāpi aruṇuṭṭhāpane sati eva appakataraṃ nivasati nāma hoti, nāsatīti dīpitaṃ hoti. Nānālābhehīti visuṃ visuṃ nibaddhavassāvāsikalābhehi. Nānūpacārehīti nānāparikkhepanānādvārehi. Ekasīmāvihārehīti dvinnaṃ vihārānaṃ ekena pākārena parikkhittattā ekāya upacārasīmāya antogatehi dvīhi vihārehi. Senāsanaggāho paṭippassambhatīti paṭhamaṃ gahito paṭippassambhati. Tatthāti yattha senāsanaggāho paṭippassaddho, tattha.

Upanandasakyaputtavatthukathāvaṇṇanā niṭṭhitā.

Gilānavatthukathāvaṇṇanā

365-6.Bhūmiyaṃparibhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho. Pāḷiyaṃ gilānupaṭṭhākānaṃ cīvaradāne sāmaṇerānaṃ ticīvarādhiṭṭhānābhāvā ‘‘cīvarañca pattañcā’’tiādi sabbattha vuttaṃ. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaññeva dātabbanti sambandho.

Gilānavatthukathāvaṇṇanā niṭṭhitā.

Matasantakakathādivaṇṇanā

369.Aññanti cīvarapattato aññaṃ. Appagghanti atijiṇṇādibhāvena nihīnaṃ. Tatoti avasesaparikkhārato. Sabbanti pattaṃ, ticīvarañca.

Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre saṅghasseva. Pāḷiyaṃ avissajjikaṃ avebhaṅgikanti āgatānāgatassa cātuddisassa saṅghasseva santakaṃ hutvā kassaci avissajjikaṃ avebhaṅgikaṃ bhavituṃ anujānāmīti attho.

371-2.Akkanāḷamayanti akkadaṇḍamayaṃ. Akkadussānīti akkavākena katadussāni, potthakagatikāni dukkaṭavatthukānīti attho. Dupaṭṭacīvarassa vā majjheti yaṃ niṭṭhite tipaṭṭacīvaraṃ hoti, tassa majjhe paṭalaṃ katvā dātabbānīti attho.

374.‘‘Sante patirūpe gāhake’’ti vuttattā gāhake asati adatvā bhājitepi subhājitamevāti daṭṭhabbaṃ.

376.Dakkhiṇodakaṃ pamāṇanti ‘‘ettakāni cīvarāni dassāmī’’ti paṭhamaṃ udakaṃ pātetvā pacchā denti. Taṃ yehi gahitaṃ, te bhāginova hontīti adhippāyo. Parasamuddeti jambudīpe. Tambapaṇṇidīpañhi upādāyesa evaṃ vutto.

Matasantakakathādivaṇṇanā niṭṭhitā.

Aṭṭhacīvaramātikākathāvaṇṇanā

379.Puggalādhiṭṭhānanayena vuttanti ‘‘sīmāya dāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānena vuttaṃ. ‘‘Apicā’’tiādinā paṭhamaleḍḍupātabhūtaparikkhepārahaṭṭhānato bahi dutiyaleḍḍupātopi upacārasīmā evāti dasseti. Dhuvasannipātaṭṭhānādikampi pariyante ṭhitameva gahetabbaṃ. Loke gāmasīmādayo viya lābhasīmā nāma visuṃ pasiddhā nāma natthi, kenāyaṃ anuññātāti āha ‘‘neva sammāsambuddhenā’’tiādi. Etena nāyaṃ sāsanavohārasiddhā, lokavohārasiddhā evāti dasseti. ‘‘Janapadaparicchedo’’ti idaṃ lokapasiddhasīmāsaddatthavasena vuttaṃ. Paricchedabbhantaraṃ pana sabbaṃ janapadasīmāti gahetabbaṃ, janapado eva janapadasīmā. Evaṃ raṭṭhasīmādīsupi. Tenāha ‘‘āṇāpavattiṭṭhāna’’ntiādi.

Pathavīvemajjhe gatassāti yāva udakapariyantā khaṇḍasīmattā vuttaṃ, upacārasīmādīsu pana abaddhasīmāsu heṭṭhāpathaviyaṃ sabbattha ṭhitānaṃ na pāpuṇāti, kūpādipavesārahaṭṭhāne ṭhitānaññeva pāpuṇātīti heṭṭhā sīmākathāyaṃ vuttanayena taṃtaṃsīmaṭṭhabhāvo veditabbo. Cakkavāḷasīmāya pana dinnaṃ pathavīsandhārakaudakaṭṭhānepi ṭhitānaṃ pāpuṇāti sabbattha cakkavāḷavohārattā.

Buddhādhivutthoti buddhena bhagavatā nivuttho. Pākavaṭṭanti nibaddhadānaṃ. Vattatīti pavattati. Tehīti yesaṃ sammukhe esa deti, tehi bhikkhūhi. Dutiyabhāge pana therāsanaṃ āruḷheti yāva saṅghanavakā ekavāraṃ sabbesaṃ bhāgaṃ datvā cīvare aparikkhīṇe puna sabbesaṃ dātuṃ dutiyabhāge therassa dinneti attho. Paṃsukūlikānampi vaṭṭatīti ettha ‘‘tuyhaṃ demā’’ti avuttattāti kāraṇaṃ vadanti. Yadi evaṃ ‘‘saṅghassa demā’’ti vuttepi vaṭṭeyya, ‘‘bhikkhūnaṃ dema, therānaṃ dema, saṅghassa demā’’ti (mahāva. aṭṭha. 379) vacanato bhedo na dissati. Vīmaṃsitabbamettha kāraṇaṃ.

Pārupituṃ vaṭṭatīti paṃsukūlikānaṃ vaṭṭati. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte pana na majjhe bhinditvā dātabbanti ettha yasmā bhikkhunipakkhe saṅghassa paccekaṃ aparāmaṭṭhattā bhikkhunīnaṃ gaṇanāya bhāgo dātabboti dāyakassa adhippāyoti sijjhati, tathā dānañca bhikkhūpi gaṇetvā dinne eva yujjati. Itarathā hi kittakaṃ bhikkhūnaṃ dātabbaṃ, kittakaṃ bhikkhunīnanti na viññāyati, tasmā ‘‘bhikkhusaṅghassā’’ti vuttavacanampi ‘‘bhikkhūna’’nti vuttavacanasadisamevāti āha ‘‘bhikkhū ca bhikkhuniyo ca gaṇetvā dātabba’’nti. Tenāha ‘‘puggalo…pe… bhikkhusaṅghaggahaṇena aggahitattā’’ti. Bhikkhusaṅgha-saddena bhikkhūnaññeva gahitattā, puggalassa pana ‘‘tuyhañcā’’ti visuṃ gahitattā ca tatthassa aggahitatā daṭṭhabbā, ‘‘bhikkhūnañca bhikkhunīnañca tuyhañcā’’ti vuttaṭṭhānasadisattāti adhippāyo. Puggalappadhāno hettha saṅgha-saddo daṭṭhabbo. Keci pana ‘‘bhikkhusaṅghaggahaṇena gahitattā’’ti (sārattha. ṭī. mahāvagga 3.379) pāṭhaṃ likhanti, taṃ na sundaraṃ tassa visuṃ lābhaggahaṇe kāraṇavacanattā. Tathā hi visuṃ saṅghaggahaṇena gahitattāti visuṃ puggalassapi bhāgaggahaṇe kāraṇaṃ vuttaṃ. Yathā cettha puggalassa aggahaṇaṃ, evaṃ upari ‘‘bhikkhusaṅghassa ca tuyhañcā’’tiādīsupi saṅghādi-saddehi puggalassa aggahaṇaṃ daṭṭhabbaṃ. Yadi hi gahaṇaṃ siyā, saṅghatopi, visumpīti bhāgadvayaṃ labheyya ubhayattha gahitattā.

Pūjetabbantiādi gihikammaṃ na hotīti dassanatthaṃ vuttaṃ. ‘‘Bhikkhusaṅghassa harā’’ti idaṃ piṇḍapātaharaṇaṃ sandhāya vuttaṃ. Tenāha ‘‘bhuñjituṃ vaṭṭatī’’ti. ‘‘Antohemante’’ti iminā anatthate kathine vassānaṃ pacchime māse dinnaṃ purimavassaṃvutthānaññeva pāpuṇāti, tato paraṃ hemante dinnaṃ pacchimavassaṃvutthānampi vutthavassattā pāpuṇāti. Hemantato pana paraṃ piṭṭhisamaye ‘‘vassaṃvutthasaṅghassā’’ti evaṃ vatvā dinnaṃ anantare vasse vā tato paresu vā yattha katthaci tasmiṃ vutthavassānaṃ sabbesaṃ pāpuṇāti. Ye pana sabbathā avutthavassā, tesaṃ na pāpuṇātīti dasseti. Sabbesampīti hi tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesampīti attho daṭṭhabbo. ‘‘Vassaṃvutthasaṅghassā’’ti vuttattā sammukhībhūtānaṃ sabbesanti etthāpi eseva nayo. Atītavassanti anantarātītavassaṃ.

Uddesaṃ gahetuṃ āgatoti uddese aggahitepi antevāsikovāti vuttaṃ. Gahetvā gacchantoti pariniṭṭhitauddeso hutvā gacchanto. ‘‘Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantāna’’nti idaṃ ‘‘uddesantevāsikāna’’nti imasseva visesanaṃ, tena uddesakāle āgantvā uddesaṃ gahetvā gantvā aññattha nivasante anibaddhacārike nivatteti.

Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

Cīvarakkhandhakavaṇṇanānayo niṭṭhito.

Powered by web.py, Jinja2, AngularJS,