Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Vedanāsaṃyuttaṃ

1. Sagāthāvaggo

1. Samādhisuttavaṇṇanā

249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā ‘‘samāhito’’ti vuttanti āha ‘‘upacārena vā appanāya vā samāhito’’ti. Vedanāti tissopi vedanā. Dukkhasaccavasenāti dukkhasaccabhāvena, parijānanavasenāti attho. Sambhavanti samudayaṃ taṇhāvijjākammaphassādippabhedaṃ uppattikāraṇaṃ. Tenāha ‘‘samudayasaccavasena pajānātī’’ti. Yatthāti yaṃnimittaṃ, yaṃ āgamma kāmataṇhāvijjādinirodhā vedanānirodho, tesaṃ ayaṃ nirodho. Nibbānaṃ ārabbha ariyamaggappavattiyā hi nibbānaṃ vedanānirodhoti vutto. Khayaṃ gametīti khayagāmī, taṃ khayagāminaṃ. Chātaṃ vuccati taṇhā kāmānaṃ pātukāmatāvasena pavattanato, accantameva samucchinnattā natthi etasmiṃ chātanti nicchāto. Tenāha ‘‘nittaṇho’’ti. Sammasanacāravedanāti sammasanūpacāravedanā. Dvīhi padehīti ‘‘samāhito sampajāno’’ti imehi dvīhi. ‘‘Sato’’ti pana idaṃ sampajānapadasseva upabrūhananti adhippāyo. Sesehi catūhi catusaccaṃ kathitaṃ, itarehi pana dvīhi catusaccabujjhanameva kathitaṃ. Sabbasaṅgāhikoti sabbasabhāvadhammānaṃ saṅgaṇhanako. Tenāha ‘‘catubhūmakadhammaparicchedo vutto’’ti.

Samādhisuttavaṇṇanā niṭṭhitā.

2. Sukhasuttavaṇṇanā

250. Dukkhaṃ na hotīti adukkhaṃ, sukhaṃ na hotīti asukhaṃ, ma-kāro padasandhikaro. Adukkhamasukhanti vedayitasaddāpekkhāya napuṃsakaniddeso. Saparasantānagate sandhāya ajjhattabahiddhāgahaṇanti āha ‘‘attano ca parassa cā’’ti. Tena sabbampi vedayitaṃ gahitanti daṭṭhabbaṃ . Nassanasabhāvanti ittarakhaṇatāya bhaṅgato uddhaṃ apassitabbasabhāvaṃ. Paloko bhedo etassa atthīti palokinaṃ. Tenāha ‘‘bhijjanasabhāva’’nti. Ñāṇena phusitvā phusitvāti pubbabhāge vipassanāñāṇena aniccā pabhaṅgunoti ārammaṇato, uttarakālaṃ asammohato maggaparamparāya phusitvā phusitvā vayaṃ passanto. Virajjatīti maggavirāgena virajjati. Sammasanacāravedanā kathitā āraddhavipassakānaṃ vasena desanāti. Lokiyalokuttarehi ñāṇehi yāthāvato parijānanaṃ paṭivijjhanaṃ ñāṇaphusanaṃ.

Sukhasuttavaṇṇanā niṭṭhitā.

3. Pahānasuttavaṇṇanā

251.Sabbampi aṭṭhasatapabhedaṃ taṇhaṃ chindi samucchedapahānavasena pajahi. Tenāha ‘‘samucchindī’’ti. Yadaggena taṇhā sabbaso samucchinnā, tadaggena sabbānipi saññojanānīti āha ‘‘dasavidhampī’’tiādi. Sammāti suṭṭhu. Pahānañca nāma upāyena ñāyena pahānanti āha ‘‘hetunā kāraṇenā’’ti. Dassanābhisamayāti asammohapaṭivedhā. Arahattamaggo hi uppajjamānova sabhāvapaṭicchādakaṃ mohaṃ viddhaṃsento eva pavattati, tena māno yāthāvato diṭṭho nāma hoti, ayamassa dassanābhisamayo. Yathā hi sūriye uṭṭhite andhakāro viddhaṃsiyamāno vihato, evaṃ arahattamagge uppajjamāne so sabbaso pahīno eva hoti, na tasmiṃ santāne patiṭṭhaṃ labhati, ayamassa pahānābhisamayo. Tena vuttaṃ ‘‘arahattamaggo hī’’tiādi. Kiccavasenāti asammohapaṭivedhasaṅkhātassa dassanakiccassa anipphādanavasena.

Ye ime cattāro antāti sambandho. Mariyādantoti mariyādasaṅkhāto anto. Esa nayo sesattayepi. Tesūti catūsu antesu. Aduṃ catutthakoṭisaṅkhātaṃ sabbasseva vaṭṭadukkhassa antaṃ paricchedaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca akāsīti yojanā. Samussayo attabhāvo.

Na riñcatīti na viveceti na vissajjeti. Tenāha ‘‘sampajaññaṃ na jahatī’’ti, sampajaññaṃ na pariccajatīti attho. Saṅkhyaṃ nopetīti imassa ‘‘diṭṭhadhamme anāsavo’’ti imassa vasena atthaṃ vadanto ‘‘ratto duṭṭho’’ti avoca saupādisesanibbānavasena. Saṅkhyaṃ nopetīti vā diṭṭhe-dhamme anāsavo dhammaṭṭho vedagū kāyassa bhedā manusso devoti vā paññattiṃ na upetīti anupādisesanibbānavasenapi attho vattabbo. Ettha ca sukhādīsu vedanāsu yathākkamaṃ rāgānusayādayo kathitāti āha – ‘‘imasmiṃ sutte ārammaṇānusayo kathito’’ti. Yo hi rāgādi paccayasamavāye atiiṭṭhādīsu uppajjanāraho maggena appahīno, so ‘‘rāgānusayo’’tiādinā vutto, appahīnattho so maggena pahātabbo, na pariyuṭṭhānābhibhavatthoti.

Pahānasuttavaṇṇanā niṭṭhitā.

4. Pātālasuttavaṇṇanā

252. Yattha patiṭṭhā natthi ekantikāti ekantikassa mahato pātassa alanti ayamettha attho adhippetoti āha ‘‘natthi ettha patiṭṭhā’’ti. Asambhūtatthanti na sambhūtatthaṃ, musāti attho. Soti assutavā puthujjano. Yaṃ taṃ udakaṃ patatīti yojanā. Yasmā samuddapiṭṭhe antarantarā verambhavātasadiso mahāvāto uṭṭhahitvā mahāsamudde udakaṃ uggacchāpeti, taṃ kadāci cakkavāḷābhimukhaṃ, kadāci sinerupādābhimukhaṃ gantvā taṃ patihanati, tasmā vuttaṃ ‘‘balavāmukhaṃ mahāsamuddassā’’tiādi. Vegena pakkhanditvāti mahatā vātavegena samuddhataṃ teneva vegena pakkhandantañca hutvā. Mahānarakapapāto viyāti yojanāyāmavitthāragambhīrasobbhapapāto viya hoti. Tathārūpānanti tattha vasituṃ samatthānaṃ. Asantanti abhūtaṃ. Atthavasena hi vācā abhūtaṃ nāma.

Na patiṭṭhāsīti patiṭṭhaṃ na labhi. Anibaddhanti anibandhanatthaṃ yaṃkiñci. Dubbalañāṇoti ñāṇabalarahito. ‘‘Assutavā puthujjano’’ti vatvā ‘‘sutavā ariyasāvako’’ti vuttattā ‘‘sotāpanno dhura’’nti vuttaṃ. Itaresu ariyasāvakesu vattabbameva natthi. Tesañhi vedanā supariññātā. Balavavipassako…pe… yogāvacaropi vaṭṭati mattaso vedanānaṃ pariññātattā.

Pātālasuttavaṇṇanā niṭṭhitā.

5. Daṭṭhabbasuttavaṇṇanā

253.Vipariṇāmanavasenadukkhato daṭṭhabbāti kiñcāpi sukhā, pariṇāmadukkhatā pana sukhavedanāya ekantikāti. Vinivijjhanaṭṭhenāti pīḷanavasena attabhāvassa vijjhanaṭṭhena. Hutvāti paccayasamāgamena uppajjitvā. Tena pākabhāvapubbako attalābho vutto. Abhāvākārenāti bhaṅgupagamanākārena. Tena viddhaṃsabhāvo vutto. Ubhayena udayabbayaparicchinnatāya sikhappattaṃ aniccataṃ dasseti. Svāyaṃ hutvā abhāvākāro itarāsupi vedanāsu labbhateva, adhiko ca pana dvinnaṃ dukkhasabhāvo. Dukkhatāvasena purimānaṃ vedanānaṃ daṭṭhabbatāya dassitattā pacchimāya vedanāya evaṃ daṭṭhabbatā dassitā. Addāti ñāṇagatiyā sacchikatvā adakkhi. Ñāṇagamanañhetaṃ, yadidaṃ dukkhato dassanaṃ. Santasabhāvaṃ sukhadukkhato upasantarūpattā.

Daṭṭhabbasuttavaṇṇanā niṭṭhitā.

6. Sallasuttavaṇṇanā

254.Dvīsu janesūti sutavantaassutavantesu dvīsu janesu. Anugatavedhanti pubbe pavattavedhassa anugatavedhaṃ. Balavatarā diguṇā viya hutvā daḷhatarapavattiyā. Evamevāti yathā viddhassa purisassa anuvedhanā balavatarā, evameva. Samādhimaggaphalāni nissaraṇaṃ vikkhambhanasamucchedapaṭippassaddhivasena. Samādhisīsena hettha jhānañca gahitaṃ. So na jānāti anadhigatattā. Nissaraṇanti jānāti anissaraṇameva. Tāsaṃ samadhigatānaṃ sukhadukkhavedanānaṃ. Na vippayutto appahīnakilesattā. Saṅkhātadhammassāti saṅkhāya paññāya pariññātacatukkhandhassa. Tenāha ‘‘tulitadhammassā’’ti. Imasmimpi sutte purimasutte viya ārammaṇānusayova kathito, so pana tattha vuttanayeneva veditabbo. Anurodhavirodhapahānassa vuttattā khīṇāsavo dhuraṃ. Anāgāmīpi vaṭṭati, tassa virodhappahānaṃ labbhati.

Sallasuttavaṇṇanā niṭṭhitā.

7. Paṭhamagelaññasuttavaṇṇanā

255. Saddahitvā gilāne upaṭṭhātabbe maññissantīti yojanā. Tatthāti tasmiṃ ṭhāne. Kammaṭṭhānānuyogo sappāyo yesaṃ te kammaṭṭhānasappāyā, satipaṭṭhānaratāti attho. Aniccataṃ anupassantoti kāyaṃ paṭicca uppannāya vedanāya ca aniccataṃ anupassanto. Vayaṃ anupassantotiādīsupi eseva nayo. Vayanti pana tāya eva khayasaṅkhātaṃ. Virāganti virajjanaṃ. Paṭinissagganti pariccāgapaṭinissaggaṃ, pakkhandanapaṭinissaggampi vā.

Āgamanīyapaṭipadāti ariyamaggassa āgamanaṭṭhāniyā pubbabhāgapaṭipadā. Pubbabhāgāyeva na lokuttarā. Sampajaññaṃ pubbabhāgiyameva. Tisso anupassanā pubbabhāgāyeva vipassanāpariyāpannattā . Missakāti lokiyalokuttaramissakā. Bhāvanākālo dassito ‘‘nirodhānupassino viharato, paṭinissaggānupassino viharato rāgānusayo pahīyatī’’ti vuttattā.

Paṭhamagelaññasuttavaṇṇanā niṭṭhitā.

8-9. Dutiyagelaññasuttādivaṇṇanā

256-257.Phassaṃ paṭiccāti ettha phassasīsena phassāyatanānaṃ gahaṇaṃ. Na hi phassāyatanehi vinā phassassa sambhavo. Tenāha ‘‘kāyova hi ettha phassoti vutto’’ti, phassasīsena vuttoti adhippāyo. Navamaṃ uttānameva heṭṭhā vuttanayattā.

Dutiyagelaññasuttādivaṇṇanā niṭṭhitā.

10. Phassamūlakasuttavaṇṇanā

258. Sukhavedanāya hitaṃ sukhavedaniyaṃ. So panesa hitabhāvo paccayabhāvenāti āha ‘‘sukhavedanāya paccayabhūta’’nti. Imasmimpi suttadvayeti imasmiṃ navame dasame ca suttepi. Sammasanacāravedanāti sammasanīyavedanā eva kathitā, na lokuttarāti adhippāyo.

Phassamūlakasuttavaṇṇanā niṭṭhitā.

Sagāthāvaggavaṇṇanā niṭṭhitā.

2. Rahogatavaggo

1. Rahogatasuttavaṇṇanā

259.Yaṃkiñci vedayitanti ‘‘sukhaṃ dukkhaṃ adukkhamasukha’’nti vuttaṃ vedayitaṃ dukkhasmiṃ antogadhaṃ, dukkhanti vattabbataṃ labhati pariyāyenāti attho. Tenāha ‘‘taṃ sabbaṃ dukkhanti attho’’ti. Yā esātiādīsu yo saṅkhārānaṃ aniccatāsaṅkhāto hutvā abhāvākāro, yā khayasabhāvatā vinassanasabhāvatā jarāya maraṇena cāti dvidhā vipariṇāmanasabhāvatā, etaṃ sandhāya uddissa sabbaṃ vedayitaṃ dukkhanti mayā vuttanti ayaṃ saṅkhepattho. ti saṅkhārānaṃ aniccatā . Vedanānampi aniccatā eva saṅkhārasabhāvattā. Tāsaṃ aniccatā ca nāma maraṇaṃ bhaṅgoti katvā tato uttari dukkhaṃ nāma natthīti sabbā vedanā ‘‘dukkhā’’ti vuttā, yathā ‘‘yadaniccaṃ taṃ dukkha’’nti ca, ‘‘pañcupādānakkhandhā dukkhā’’ti ca vuttaṃ. Idaṃ suttapadaṃ. Cattāro āruppāti catasso arūpasamāpattiyo. Etthāti ca etasmiṃ paṭippassaddhivāre.

Rahogatasuttavaṇṇanā niṭṭhitā.

4. Agārasuttavaṇṇanā

262.Puratthimāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Paṭhamajjhānādivasenāti paṭhamadutiyajjhānavasena. Anussativasenāti nidassanamattaṃ aññassapi upacārajjhānaggahitassa savitakkacārassa nirāmisassa sukhassa labbhanato. Tassapi vā paṭhamajjhānādīti ettha ādi-saddena saṅgaho daṭṭhabbo. Kāmahetu dukkhappattānaṃ dukkhavedanā kāmāmisena sāmisā vedanā. Anuttaravimokkhā nāma arahattaphalaṃ. ‘‘Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī’’ti evaṃ pihaṃ upaṭṭhāpayato tasmiṃ anijjhamāne pihappaccayā uppannadomanassavedanā. Nekkhammanissitā upekkhāvedanā nirāmisā adukkhamasukhā nāma. Savisesaṃ pana dassetuṃ ‘‘catutthajjhānavasena uppannā adukkhamasukhavedanā’’ti vuttaṃ.

Agārasuttavaṇṇanā niṭṭhitā.

5-8. Paṭhamaānandasuttādivaṇṇanā

263-266.Heṭṭhā kathitanayāneva, veneyyajjhāsayato pana tesaṃ desanāti daṭṭhabbaṃ. Etthāti etesu catūsu suttesu. Purimāni dve ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hotī’’tiādinā nayena yāva khīṇāsavassa kilesapaṭippassaddhi, tāva desanāya pavattattā ‘‘paripuṇṇapassaddhikānī’’ti vuttāni. Tāva paripūraṃ katvā adesitattā ‘‘pacchimāni upaḍḍhapassaddhikāni, desanāyā’’tiādi vuttaṃ.

Paṭhamaānandasuttādivaṇṇanā niṭṭhitā.

9-10. Pañcakaṅgasuttādivaṇṇanā

267-268.Daṇḍamuggaraṃ aggasoṇḍamuggaraṃ. Kāḷasuttapakkhipanaṃ kāḷasuttanāḷi. Vāsiādīni pañca aṅgāni assāti pañcakaṅgo. Vatthuvijjāya vuttavidhinā kattabbanissayāni ṭhapetīti thapati. Paṇḍitaudāyitthero, na lāḷudāyitthero. Dvepānandāti aṭṭhakathāya paduddhāro kato – ‘‘dvepi mayā ānandā’’ti pana pāḷiyaṃ. Pasādakāyasannissitā kāyikā, cetosannissitā cetasikā. Ādhipaccaṭṭhena sukhameva indriyanti sukhindriyaṃ. Upavicāravasenāti rūpādīni upecca vicaraṇavasena. Atīte ārammaṇe. Paccuppanneti addhāpaccuppanne. Evaṃ aṭṭhādhikaṃ sataṃ aṭṭhasataṃ.

Pāṭiyekko anusandhīti pucchānusandhiādīhi visuṃ tehi asammisso eko anusandhi. Ekāpi vedanā kathitā ‘‘tatra, bhikkhave, sutavā ariyasāvako’’ti āharitvā ‘‘phassapaccayā vedanā’’ti. Yasmā bhagavā catutthajjhānupekkhāvedanaṃ vatvā – ‘‘atthānanda, etasmā sukhā aññaṃ sukha’’ntiādiṃ vadanto thapatino vādaṃ upatthambheti nāma. Tena hi upekkhāvedanā ‘‘sukha’’nteva vuttā santasabhāvattā. Abhikkantataranti ativiya kantataraṃ manoramataraṃ. Tenāha ‘‘sundaratara’’nti. Paṇītataranti padhānabhāvaṃ nītatāya uḷārataraṃ. Tenāha ‘‘atappakatara’’nti. Sukhanti vuttā paṭipakkhassa suṭṭhu khādanena, sukaraṃ okāsadānamassāti vā. Nirodho sukhaṃ nāma sabbaso udayabbayābhāvato. Tenāha ‘‘niddukkhabhāvasaṅkhātena sukhaṭṭhenā’’ti.

Sukhasmiṃyevāti sukhamicceva paññapeti. Nirodhasamāpattiṃ sīsaṃ katvāti nirodhasamāpattidesanāya sīsaṃ uttamaṃ katvā. Desanāya uddesādhimutte uṭṭhāpetvā vitthāritattā ‘‘neyyapuggalassa vasenā’’ti vuttaṃ. Dasamaṃ anantarasutte vuttanayattā uttānatthameva.

Pañcakaṅgasuttādivaṇṇanā niṭṭhitā.

Rahogatavaggavaṇṇanā niṭṭhitā.

3. Aṭṭhasatapariyāyavaggo

1. Sīvakasuttavaṇṇanā

269. Cūḷā pana assa mahatī atthi savisesā, tasmā ‘‘moḷiyasīvako’’ti vuccati. Channaparibbājakoti kambalādinā kopīnapaṭicchādakaparibbājako. Pittapaccayānīti pittahetukāni . ‘‘Tisso vedanā’’ti vatvā tāsaṃ sambhavaṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Kusalavedanā uppajjati pittapaccayā. Pittabhesajjaṃ karissāmīti bhesajjasambharaṇatthañceva tadatthaṃ āmisakiñjakkhasambharaṇatthañca pāṇaṃ hanatīti yojanā. Majjhatto bhesajjakaraṇe udāsīno.

Tasmāti yasmā pittādipaccayahetukanti attano ca lokassa ca paccakkhaṃ atidhāvanti ye samaṇā vā brāhmaṇā vā, tasmā tesaṃ micchā. Pittādīnaṃ tiṇṇampi samodhānasannipāte jātāni sannipātikāni. Purimautuno visadiso utuvipariṇāmoti āha ‘‘visabhāgaututo jātānī’’ti . Anudako thaddhalūkhabhūmivibhāgo jaṅgaladeso, vuttavipariyāyena anupadeso veditabbo. Malayaṃ himasītabahulo, itaro uṇhabahulo.

Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena, jātāni pana asayhasahanaadesaakālacaraṇādinā veditabbānīti āha ‘‘mahābhāravahanā’’tiādi. Parassa upakkamato nibbattāni opakkamikānīti āha – ‘‘ayaṃ coro vā’’tiādi. Kevalanti bāhirapaccayaṃ anapekkhitvā kevalaṃ teneva. Tenāha ‘‘kammavipākatova jātānī’’ti. Sakkā paṭibāhituṃ patīkārena. Lokavohāro nāma kathito pittasamuṭṭhānādisamaññāya lokasiddhattā. Kāmaṃ sarīrasannissitā vedanā kammanibbattāva, tassā pana paccuppannapaccayavasena evamayaṃ lokavohāroti vuttañceva gahetvā paravādapaṭisedho katoti daṭṭhabbaṃ.

Sīvakasuttavaṇṇanā niṭṭhitā.

2-10. Aṭṭhasatasuttādivaṇṇanā

270-278. Vedanānaṃ aṭṭhādhikaṃ sataṃ, tassa aṭṭhasatassa tabbhāvassa pariyāyo kāraṇaṃ ettha atthīti aṭṭhasatapariyāyo, suttaṃ. Tenāha ‘‘aṭṭhasatassa kāraṇabhūta’’nti. Dhammakāraṇanti pariyattidhammabhūtaṃ kāraṇaṃ. Kāyikāti pañcadvārakāyikā. Tenāha ‘‘kāmāvacareyeva labbhantī’’ti, kāmabhūmikāti attho. Arūpāvacare natthi, tibhūmikāti attho. Tenāha – ‘‘arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiya’’nti. Itarā upekkhāvedanā. Upavicaranti upecca pajjantīti attho. Taṃsampayuttānanti vicārasampayuttānaṃ.

Paṭilābhatoti paṭiladdhabhāvato. Samanupassatoti paccavekkhato passato. Atītaṃ khaṇattayātikkamena atikkantaṃ, niruddhappattiyā niruddhaṃ, pakativijahanena vipariṇataṃ. Samanussaratoti cintayato. Gehassitanti kāmaguṇanissitaṃ. Kāmaguṇā hi idha gehanissitadhammena gehapariyāyena vuttā.

Vipariṇāmavirāganirodhanti vipariṇāmanaṃ virajjanalakkhaṇaṃ nirujjhanañca viditvā. Pubbeti atīte. Etarahīti idāni vattamānā. Sammappaññāya passatoti vipassanāpaññāya ceva maggapaññāya ca yāthāvato passato. Ussukkāpetunti vipassanaṃ paṭṭhapetvā maggapaṭivedhaṃ pāpetuṃ. Nibbānaṃ uddissa pavattitattā nekkhammassitasomanassāni nāma. Lokāmisapaṭisaṃyuttānanti kāmaguṇanissitānaṃ. Tadāyatananti taṃ āyatanaṃ taṃ kāraṇaṃ arahattaṃ. Anuttaresu vimokkhesūti ariyaphaladhammesu. Pihanti adhigamicchaṃ.

Upekkhāti somanassarahitaaññāṇupekkhā. Bālyayogato bālassa, tato eva mūḷhassa puthujjanassa. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattanavipākassa ajitattā avipākajinassa. Anekādīnave vaṭṭe ādīnavassa ajānanena anādīnavadassāvino. Paṭipattipaṭivedhabāhusaccābhāvena assutavato puthujjanassa. Rūpaṃ sā nātivattati na atikkamati ñāṇasampayuttābhāvato. Sabbasaṅgāhakoti sabbadhamme saṅgaṇhanako. Tatiyādīni yāva dasamā heṭṭhā vuttanayattā uttānatthāneva.

Aṭṭhasatasuttādivaṇṇanā niṭṭhitā.

11. Nirāmisasuttavaṇṇanā

279. Ārammaṇato sampayogato ca kilesāmisena sāmisā. Nirāmisāyāti nissakkavacanaṃ. Nirāmisatarāvāti ekaṃsavacanaṃ tassā tathā nissametabbatāya. Sā hi pīti sabbaso santakilesāmise santāne pavattiyā accantasabhāvadhammārammaṇavisayatāya sayampi sātisayaṃ santasabhāvākārena pavattiyā nirāmisāyapi nirāmisatarā vuttā. Tenāha ‘‘nanu cā’’tiādi. Idāni tamatthaṃ upamāya sādhetuṃ ‘‘yathā hī’’tiādimāha. Appaṭihārikanti paṭiharaṇarahitaṃ appaṭihāraṃ, kenaci anāvaṭanti attho. Sesavāresūti sukhavāraupekkhāvāresu.

Vimokkhavāro pana na atidiṭṭho itarehi visadisattā. Tenāha ‘‘vimokkhavāre panā’’tiādi. Rūpapaṭisaṃyuttoti bhāvitarūpapaṭisaṃyutto. Sāmiso nāma yasmā sāmisarūpapaṭibaddhavutti ceva sāmisarūpapaṭibhāgañca , tasmā ‘‘rūpāmisa’’nti vuccati, tena rūpāmisena sāmiso nāma. Arūpāmisassa abhāvato arūpapaṭisaṃyutto vimokkho nirāmiso nāma.

Nirāmisasuttavaṇṇanā niṭṭhitā.

Aṭṭhasatapariyāyavaggavaṇṇanā niṭṭhitā.

Vedanāsaṃyuttavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,