Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

10. Bhikkhusaṃyuttaṃ

1. Kolitasuttavaṇṇanā

235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, ‘‘āvuso bhikkhave’’ti ālapitā bhikkhū, ‘‘āvuso’’ti paṭivacanaṃ denti, na, ‘‘bhante’’ti. Dutiyajjhāne vitakkavicārā nirujjhanti tesaṃ nirodheneva tassa jhānassa uppādetabbato. Yesaṃ nirodhāti yesaṃ vacīsaṅgārānaṃ vitakkavicārānaṃ nirujjhanena suvikkhambhitabhāvena saddāyatanaṃ appavattiṃ gacchati kāraṇassa dūrato passambhitattā. Ariyoti niddoso. Parisuddho tuṇhībhāvo, na titthiyānaṃ mūgabbataggahaṇaṃ viya aparisuddhoti adhippāyo. Paṭhamajjhānādīnīti ādi-saddena tatiyajjhānādīni saṅgaṇhāti.

Ārammaṇabhūtena vitakkena saha gatā pavattāti vitakkasahagatāti āha ‘‘vitakkārammaṇā’’ti. Vitakkārammaṇatā ca saññāmanasikārānaṃ sukhumaārammaṇaggahaṇavasena daṭṭhabbā. Tenāha ‘‘na santato upaṭṭhahiṃsū’’ti. Na paguṇaṃ sammadeva vasībhāvassa anāpāditattā. Saññāmanasikārāpīti tatiyajjhānādhigamāya pavattiyamānā saññāmanasikārāpi hānabhāgiyāva ahesuṃ, na visesabhāgiyā. Sammā ṭhapehīti bahiddhā vikkhepaṃ pahāya sammā ajjhattameva cittaṃ ṭhapehi. Ekaggaṃ karohīti teneva vikkhepapaṭibāhanena avihatamānasatāya cittasamādhānavasena ekaggaṃ karohi. Āropehīti īsakampi bahumpi apatitaṃ katvā kammaṭṭhānārammaṇe āropehi. Dutiyaaggasāvakabhūmiyā pāripūriyā āyasmā mahābhiñño, na yathā tathāti āha ‘‘mahābhiññatanti chaḷabhiññata’’nti. Iminā upāyenāti iminā ‘‘atha kho maṃ, āvuso’’tiādinā vuttena upāyena. Vaḍḍhetvāti uttari uttari visesabhāgiyabhāvāpādanena samādhiṃ paññañca brūhetvā brūhetvā.

Kolitasuttavaṇṇanā niṭṭhitā.

2. Upatissasuttavaṇṇanā

236.Atiuḷārampisattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ sabbatthameva sabbaso chandarāgassa suppahīnattā. Jānanatthaṃ pucchati satthuguṇānaṃ ativiya uḷāratamabhāvato.

Upatissasuttavaṇṇanā niṭṭhitā.

3. Ghaṭasuttavaṇṇanā

237.Pariveṇaggenāti pariveṇabhāgena. Keci ‘‘ekavihāreti ekacchanne ekasmiṃ āvāse’’ti vadanti. Teti te dvepi therā. Pāṭiyekkesu ṭhānesūti visuṃ visuṃ ṭhānesu. Nisīdantīti divāvihāraṃ nisīdanti. Oḷāriko nāma jāto parittadhammārammaṇattā tassa. Teti thero bhagavā ca.

Paripuṇṇavīriyoti catukiccasādhanavasena sampuṇṇavīriyo. Paggahitavīriyoti īsakampi saṅkocaṃ anāpajjitvā pavattitavīriyo. Upanikkhepanamattassevāti samīpe ṭhapanamattasseva.

Catubhūmakadhammesu labbhamānattā paññāya ‘‘catubhūmakadhamme anupavisitvā ṭhitaṭṭhenā’’ti vuttaṃ. Lakkhitabbaṭṭhena samādhi eva samādhilakkhaṇaṃ. Evaṃ vipassanālakkhaṇaṃ veditabbaṃ. Aññamaññassāti aññassa aññassa nānālakkhaṇāti veditabbaṃ. Aññassāti itarassa. Dhuranti vahitabbabhāraṃ. Dvīsupi etesūti samādhilakkhaṇavipassanālakkhaṇesu sammāsambuddho nipphattiṃ gato.

Ghaṭasuttavaṇṇanā niṭṭhitā.

4. Navasuttavaṇṇanā

238. Abhicetasi nissitā ābhicetasikā. Paṭipakkhavidhamanena abhivisiṭṭhaṃ cittaṃ abhicittaṃ. Yasmā jhānānaṃ taṃsampayuttaṃ cittaṃ nissāya paccayo hotiyeva, tasmā ‘‘nissitāna’’nti vuttaṃ. Nikāmalābhīti yathicchitalābhī . Yathāparicchedenāti yathākatena kālaparicchedena. Vipulalābhīti appamāṇalābhī. ‘‘Kasira’’nti hi parittaṃ vuccati, tappaṭipakkhena akasiraṃ appamāṇaṃ. Tenāha ‘‘paguṇajjhānoti attho’’ti. Sithilamārabbhāti sithilaṃ vīriyārambhaṃ katvāti atthoti āha ‘‘sithilaṃ vīriyaṃ pavattetvā’’ti.

Navasuttavaṇṇanā niṭṭhitā.

5. Sujātasuttavaṇṇanā

239.Aññāni rūpānīti paresaṃ rūpāni. Atikkantarūpoti attano rūpasampattiyā rūpasobhāya atikkamitvā ṭhitarūpo, sucirampi velaṃ olokentassa tuṭṭhiāvaho. Dassanassa cakkhussa hitoti dassanīyo. Pasādaṃ āvahatīti pāsādiko. Chavivaṇṇasundaratāyāti chavivaṇṇassa ceva sarīrasaṇṭhānassa ca sobhanabhāvena.

Sujātasuttavaṇṇanā niṭṭhitā.

6. Lakuṇḍakabhaddiyasuttavaṇṇanā

240.Virūpasarīravaṇṇanti asundarachavivaṇṇañceva asundarasaṇṭhānañca. Pamāṇavasenāti sarīrappamāṇavasena. Icchiticchitanti attanā icchiticchitaṃ. Mahāsārajjanti mahanto maṅkubhāvo.

Guṇe āvajjetvāti attanā jānanakaniyāmena satthuno kāyaguṇe ca cārittaguṇe ca āvajjetvā manasi katvā.

Yojanāvaṭṭanti yojanaparikkhepaṃ.

‘‘Kāyasmī’’ti gāthāsukhatthaṃ niranunāsikaṃ katvā niddesoti vuttaṃ ‘‘kāyasmi’’nti. Akāraṇaṃ kāyappamāṇanti sarīrappamāṇaṃ nāma appamāṇaṃ, sīlādiguṇāva pamāṇanti adhippāyo.

Lakuṇḍakabhaddiyasuttavaṇṇanā niṭṭhitā.

7. Visākhasuttavaṇṇanā

241. Purassa esāti porī, cāturiyayuttatā. Tenāha ‘‘puravāsīna’’ntiādi. Sā pana dutavilambitakhalitavasena appasannalūkhatādidosarahitā hotīti āha ‘‘pura…pe… vācāyā’’ti. Asandiddhāyāti muttavācāya. Tenāha ‘‘apalibuddhāyā’’tiādi. Na elaṃ dosaṃ galetīti anelagalā, avirujjhanavācā. Tenāha ‘‘niddosāyā’’ti. Catusaccassa pakāsakā, na kadāci saccavimuttāti āha ‘‘catusaccapariyāpannāyā’’ti. Tā hi cattāri saccāni paricchijja āpādenti paṭipādenti pavattenti. Tenāha ‘‘cattāri saccāni amuñcitvā pavattāyā’’ti. Dhajo nāma sabbadhammehi samussitaṭṭhena.

Visākhasuttavaṇṇanā niṭṭhitā.

8. Nandasuttavaṇṇṇanā

242.Āraññikotiādīsu araññakathāsīsena senāsanapaṭisaṃyuttānaṃ dhutaṅgānaṃ, piṇḍapātakathāsīsena piṇḍapātapaṭisaṃyuttānaṃ, paṃsukūlikasīsena cīvarapaṭisaṃyuttānaṃ, taggahaṇeneva vīriyanissitadhutaṅgassa ca samādāya vattanaṃ dīpitanti veditabbaṃ. Āgatena bhagavatā aparabhāge kathitaṃ.

Nandasuttavaṇṇanā niṭṭhitā.

9. Tissasuttavaṇṇanā

243.Bhaṇḍakanti pattacīvaraṃ. Nisīdiyeva vattassa asikkhitattā. Tujjanatthena vācā eva sattiyoti āha ‘‘vācāsattīhī’’ti.

Vācāya sannitodakenāti vacanasaṅkhātena samantato niccaṃ katvā upatudanato sannitudakena. Vibhattialopena so niddeso. Tenāha ‘‘vacanapatodenā’’ti.

Uccakule jāti etassāti jātimā, brahmajātiko isi. Mātaṅgoti caṇḍālo. Tatthāti kumbhakārasālāyaṃ. Okāsaṃ yāci kumbhakāraṃ. Mahantaṃ disvā āha – ‘‘paṭhamataraṃ paviṭṭho pabbajito’’ti. Tatthevāti tassāyeva sālāya dvāraṃ nissāya dvārasamīpe. Meti mayā. Khama mayhanti mayhaṃ aparādhaṃ khamassu. Teti tayā. Puna teti tava. Gaṇhi uggantuṃ appadānavasena. Tenāha ‘‘nāssa uggantuṃ adāsī’’ti. Pabujjhiṃsūti niddāya pabujjhiṃsu pakatiyā pabujjhanavelāya upagatattā.

Chavoti nihīno. Anantamāyoti vividhamāyo māyāvī.

Soti mattikāpiṇḍo. ‘‘Sattadhā bhijjī’’ti etthāyamadhippāyo – yaṃ tena tāpasena pāramitāparibhāvanasamiddhāhi nānāvihārasamāpattiparipūritāhi sīladiṭṭhisampadādīhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte bodhisatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ pavattitaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, taṃ kakkhaḷaṃ hutvā vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Yaṃ taṃ bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayaṃ bodhisattena diṭṭho upāyo. Tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ. Sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ tassa sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi ime pabbajitā samānā cittassa vasaṃ vattanti, na pana cittamattano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. Patirūpanti yuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

10. Theranāmakasuttavaṇṇanā

244.Atīte khandhapañcaketi atīte attabhāve. Chandarāgappahānenāti chandarāgassa accantameva jahanena. Pahīnaṃ nāma hoti anapekkhapariccāgato. Paṭinissaṭṭhaṃ nāma hoti sabbaso chaḍḍitattā. Tayobhaveti iminā upādiṇṇakadhammānaṃyeva gahaṇaṃ. Sabbā khandhāyatanadhātuyo cāti iminā upādiṇṇānampi anupādiṇṇānampi dvidhā pavattalokiyadhammānaṃ gahaṇaṃ avisesetvā vuttattā. Viditaṃ pākaṭaṃ katvā ṭhitaṃ pariññābhisamayavasena. Tesvevāti tebhūmakadhammesu eva. Anupalittaṃ amathitaṃ asaṃkiliṭṭhaṃ taṇhādiṭṭhisaṃkilesābhāvato. Tadeva sabbanti heṭṭhā tīsupi padesu idha sabbaggahaṇena gahitaṃ tebhūmakavaṭṭaṃ. Jahitvāti pahānābhisamayavasena. Taṇhā khīyati etthāti taṇhakkhayasaṅkhāte nibbāne vimuttaṃ. Tamahanti taṃ uttamapuggalaṃ ekavihāriṃ brūmi taṇhādutiyassa abhāvato. Ettha ca pariññāpahānābhisamayakathanena itarampi abhisamayaṃ atthato kathitamevāti daṭṭhabbaṃ.

Theranāmakasuttavaṇṇanā niṭṭhitā.

11. Mahākappinasuttavaṇṇanā

245.Mahākappinoti pūjāvacanametaṃ yathā ‘‘mahāmoggallāno’’ti. Tathārūpanti ‘‘buddho dhammo’’tiādikaṃ guṇavisesavantapaṭibaddhaṃ. Sāsananti desantarato āgatavacanaṃ. Jaṅghavāṇijāti jaṅghacārino vāṇijā. Kiñci sāsananti apubbapavattidīpakaṃ kiñci vacananti pucchi. Pīti uppajji yathā taṃ suciraṃ katābhinīhāratāya paripakkañāṇassa. Aparimāṇaṃ guṇassa aparimāṇato sabbaññuguṇaparidīpanato, sesaratanadvaye niyyānikabhāvadīpanato diṭṭhisīlasāmaññena saṃhatabhāvadīpanatoti vattabbaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhato saṃsāradukkhato ca apatante dhāretīti dhammo. Suparisuddhadiṭṭhisīlasāmaññena saṃhatoti saṅghoti. Ratanattho pana tiṇṇampi sadiso evāti.

Navasatasahassāni adāsi devī. Tumheti rājiniṃ gāravena bahuvacanena vadati. Rāgoti anugacchantarāgo.

Janiteti kammakilesehi nibbattite. Kammakilesehi pajātattā pajāti pajāsaddo janitasaddena samānatthoti āha – ‘‘janite, pajāyāti attho’’ti. Aṭṭhahi vijjāhīti ambaṭṭhasutte (dī. ni. 1.278) āgatanayena. Tattha hi vipassanāñāṇamanomayiddhīhi saha cha abhiññā ‘‘aṭṭha vijjā’’ti āgatā . Tapati paṭipakkhavidhamanena vijjotati, taṃ sūriyassa virocananti āha – ‘‘tapatīti virocatī’’ti. Jhānaṃ samāpajjitvā samāhitena cittena vipassanaṃ vaḍḍhetvā phalasamāpattiṃ samāpajjitvā nisinnoti āha – ‘‘duvidhena jhānena jhāyamāno’’ti. Sabbamaṅgalagāthāti sabbamaṅgalāvirodhī gāthāti vadanti. Tathā hi vadanti –

‘‘Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;

Sabbesampi ca sattānaṃ, sa puññavitamaṅgala’’nti.

Pūjaṃ kāretvā ekaṃ agārikadhammakathikaṃ upāsakaṃ āha. Ettha ca ‘‘jhāyī tapatī’’ti iminā ārammaṇūpanijjhānānaṃ gahitattā dhammaratanaṃ gahitameva. ‘‘Brāhmaṇo’’ti iminā saṅgharatanaṃ gahitameva. Buddharatanaṃ pana sarūpeneva gahitanti.

Mahākappinasuttavaṇṇanā niṭṭhitā.

12. Sahāyakasuttavaṇṇanā

246. Sammā saṃsandanavasena eti pavattatīti sameti, sammādiṭṭhiādi. Sammā cirarattaṃ cirakālaṃ sameti etesaṃ atthīti cirarattaṃsametikā. Tenāha ‘‘dīgharatta’’ntiādi. Idāni imesanti etarahi etesaṃ. Ayaṃ sāsanadhammo ajjhāsayato payogato ca sammā saṃsandati sameti, tasmā majjhe bhinnaṃ viya samameva na visadisaṃ. Kiñca tato eva buddhena bhagavatā paveditadhammavinaye etesaṃ paṭipattisāsanadhammo sobhati virocatīti attho. Ariyappavediteti ariyena sammāsambuddhena sammadeva pakāsite ariyadhamme. Sammadeva samucchedapaṭippassaddhivinayānaṃ vasena suṭṭhu vinītā sabbakilesadarathapariḷāhānaṃ vūpasamena.

Sahāyakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya nidānavaggavaṇṇanā.

Powered by web.py, Jinja2, AngularJS,