Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

12. Saccasaṃyuttaṃ

1. Samādhivaggo

1. Samādhisuttavaṇṇanā

1071.Cittekaggatāyāti nissakkavacanaṃ ‘‘parihāyantī’’ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte ‘‘samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’tiādi. Ādi-saddena ‘‘tathā yasmā’’tiādisaṅgaho daṭṭhabbo. Tathā hi yathābhūtavasena kāraṇacchedo kato ‘‘tathā yasmā’’tiādivacanehi. Vaṇṇāti akkharā, ‘‘guṇā’’ti keci. Padabyañjanānīti nāmādipadāni ceva taṃsamudāyabhūtabyañjanāni ca.

3. Paṭhamakulaputtasuttādivaṇṇanā

1073-75.Sāsanāvacarā adhippetā bāhirakānaṃ saccābhisamayassa abhāvato. Tathāti iminā catutthapañcamesu atthavisesābhāvaṃ dasseti. Yadi evaṃ kasmā visuṃ visuṃ desanāti āha ‘‘tena tena abhilāpenā’’tiādi.

10. Tiracchānakathāsuttavaṇṇanā

1080. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Tasmiṃ niyyāne niyuttā, taṃ ettha atthīti niyyānikā. Vacīduccaritasaṃkilesato vā niyyātīti ī-kārassa rassattaṃ ya-kārassa ka-kāraṃ katvā niyyānikā. Cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassa bhāvo aniyyānikattaṃ. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Sātthakanti dānasīlādinissitattā hitapaṭisaṃyuttaṃ.

Visikhāti gharasanniveso. Visikhāgahaṇena ca gāmādigahaṇe viya tannivāsino visesato gahitā ‘‘āgato gāmo’’tiādīsu viya . Tenāha ‘‘sūrā samatthā’’ti. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha – ‘‘kumbhadāsikathā’’ti. Ayāthāvato uppattiṭṭhitisaṃhārādivasena loko akkhāyati etenāti lokakkhāyikā. Iti iminā pakārena bhavo, iminā abhavoti evaṃ pavattāya itibhavābhavakathāya saddhiṃ.

Samādhivaggavaṇṇanā niṭṭhitā.

2. Dhammacakkappavattanavaggo

1. Dhammacakkappavattanasuttavaṇṇanā

1081.‘‘Isīnaṃ patanuppatanavasena osīdanauppatanaṭṭhānavasena evaṃ ‘isipatana’nti ‘laddhanāme’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘ettha hī’’’tiādi vuttaṃ.

Āmantesīti ettha yasmā dhammacakkappavattanatthaṃ ayaṃ āmantanā, tasmā samudāgamato paṭṭhāya satthu pubbacaritaṃ saṅkhepeneva pakāsetuṃ vaṭṭatīti ‘‘dīpaṅkarapādamūle katābhinīhārato paṭṭhāyā’’tiādi āraddhaṃ. Tattha mārabalaṃ bhinditvāti mārañca mārabalañca bhañjitvā. Atha vā mārassa abbhantaraṃ bāhirañcāti duvidhaṃ balaṃ bhañjitvā. ‘‘Dveme, bhikkhave, antā’’ti ettha anta-saddo ‘‘pubbante ñāṇaṃ aparante ñāṇa’’ntiādīsu (dha. sa. 1063) viya bhāgapariyāyoti āha ‘‘dve ime, bhikkhave, koṭṭhāsā’’ti. Saha samudāhārenāti uccāraṇasamakālaṃ. Pattharitvā aṭṭhāsi buddhānubhāvena. Brahmāno samāgacchiṃsu paripakkakusalamūlā saccābhisambodhāya katādhikārā.

Gihisaññojananti gihibandhanaṃ. Chinditvāti haritvā. Na vaḷañjetabbāti nānuyuñjetabbā. Kilesakāmasukhassāti kilesakāmayuttassa sukhassa. Anuyogoti anubhavo. Gāmavāsīhi sevitabbattā gāmavāsīnaṃ santako. Attanoti attabhāvassa. Āhito ahaṃmāno etthāti attā, attabhāvo. Dukkhakaraṇanti dukkhuppādanaṃ. Attamāraṇehīti attabādhanehi. Upasamāyāti kilesavūpasamo adhippeto, tadatthasampadānavacananti āha ‘‘kilesūpasamatthāyā’’ti. Esa nayo sesesupi.

Saccañāṇādivasena tayo parivaṭṭā etassāti tiparivaṭṭaṃ, ñāṇadassanaṃ. Tenāha ‘‘saccañāṇā’’tiādi. Yathābhūtaṃ ñāṇanti paṭivedhañāṇaṃ āha. Tesuyeva saccesu. Ñāṇena kattabbassa ca pariññāpaṭivedhādikiccassa ca jānanañāṇaṃ, ‘‘tañca kho paṭivedhato pagevā’’ti keci. Pacchāti apare. Tathā katañāṇaṃ. Dvādasākāranti dvādasavidhaākārabhedaṃ. Aññatthāti aññesu suttesu.

Paṭivedhañāṇampi desanāñāṇampi dhammacakkanti idaṃ tattha ñāṇakiccaṃ padhānanti katvā vuttaṃ. Saddhindriyādidhammasamudāyo pana pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañca, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattatīti dhammacakkaṃ, dhammacariyāya pavattatīti dhammacakka’’ntiādi (paṭi. ma. 2.40-41). Ubhayampīti paṭivedhañāṇaṃ desanāñāṇanti ubhayampi. Etanti tadubhayaṃ. Imāya desanāyāti iminā suttena pakāsentena bhagavatā yathāvuttañāṇadvayasaṅkhātaṃ dhammacakkaṃ pavattitaṃ nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhiteti aññāsi koṇḍaññattherena sotāpattiphale patiṭṭhite. Pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā, uparimaggādhigamo panassa atthaṅgato evāti.

Ekappahārenāti ekeneva pahārasaññitena kālena. Divasassa hi tatiyo bhāgo pahāro nāma. Pāḷiyaṃ pana ‘‘tena khaṇena tena layena tena muhuttenā’’ti vuttaṃ. Taṃ pahārakkhaṇasallakkhaṇameva. Sabbaññutaññāṇobhāsoti sabbaññutaññāṇānubhāvena pavatto obhāso cittaṃ paṭicca utusamuṭṭhāno veditabbo. Yasmā bhagavato dhammacakkappavattanassa ārambhe viya parisamāpane ativiya uḷāratamaṃ pītisomanassaṃ udapādi, tasmā ‘‘imassapi udānassā’’tiādi vuttaṃ.

9. Saṅkāsanasuttavaṇṇanā

1089. Atthasaṃvaṇṇane vaṇṇīyanteti vaṇṇā. Teyeva pariyāyena akkharaṇato akkharāni. Atthaṃ byañjentīti byañjanāni. Yasmā pana akārādike sarasamaññā, kakārādike byañjanasamaññā, ubhayattha vaṇṇasamaññā, tasmā vuttaṃ ‘‘vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāmā’’ti. Nettiyaṃ pana vākye byañjanasamaññā. Byañjanaggahaṇeneva cettha ākāraniruttiniddesā gahitā evāti daṭṭhabbaṃ. Saṅkāsanāti atthassa ñāpanā bhāgaso. Tenāha ‘‘vibhattiyo’’ti. Saṅkāsanaggahaṇeneva cettha pakāsanā vuttā hoti. Vibhattiyo hi atthavacaneneva vivaranti, tāhi kāraṇapaññattiyo vuttāyevāti, tāhipi atthapadāni gahitāneva honti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggavaṇṇanāyaṃ nettiaṭṭhakathāyañca vuttanayena veditabbo. Sabbākārenāti sabhāgādivibhāvanākārena. Vaṇṇādīnanti tasmiṃ pana vitthāre pavattavaṇṇādīnaṃ. Tasmāti vaṇṇādīnaṃ antaabhāvato. Evamāhāti ‘‘aparimāṇā vaṇṇā byañjanā saṅkāsanā’’ti evamāha.

10. Tathasuttavaṇṇanā

1090.Sabhāvāvijahanaṭṭhenāti attano dukkhasabhāvassa kadācipi apariccajanena tathasabhāvaṃ. Tenāha ‘‘dukkhañhi dukkhameva vutta’’nti. Sabhāvassāti dukkhasabhāvassa. Amoghatāyāti avañjhatāya. Avitathanti na vitathaṃ. Tenāha ‘‘na hi dukkhaṃ adukkhaṃ nāma hotī’’ti. Aññabhāvānupagamenāti samudayādisabhāvānupagamanena musā na hotīti añño aññathā na hotīti anaññathaṃ. Tenāha ‘‘na hī’’tiādi.

Dhammacakkappavattanavaggavaṇṇanā niṭṭhitā.

3. Koṭigāmavaggo

1. Koṭigāmasuttavaṇṇanā

1091.Ananubodhāti paṭivedhassa anurūpabodhābhāvena. Appaṭivedhāti saccānaṃ paṭimukhaṃ vedhābhāvena.

2. Dutiyakoṭigāmasuttavaṇṇanā

1092.Phalasamādhiphalapaññānanti aggaphalasamādhiaggaphalapaññānaṃ.

7. Tathasuttavaṇṇanā

1097.Ariyānanti buddhānaṃ ariyānaṃ. Tenāha ‘‘na hī’’tiādi.

8. Lokasuttavaṇṇanā

1098.Paṭividdhattā desitattā cāti iminā paṭivedhañāṇena desanāñāṇena ca pariggahitattā ariyasantakāni honti ariyassa bhagavato santakabhāvato.

10. Gavampatisuttavaṇṇanā

1100.Ekappaṭivedhoti ekeneva ñāṇena catunnaṃ ariyasaccānaṃ ekajjhaṃ paṭivedho.

Koṭigāmavaggavaṇṇanā niṭṭhitā.

4. Sīsapāvanavaggo

3. Daṇḍasuttavaṇṇanā

1101.Punappunaṃ vaṭṭasmiṃyeva nibbattanti adiṭṭhattā catunnaṃ ariyasaccānaṃ.

5. Sattisatasuttavaṇṇanā

1105.Bhaveyyaceti dukkhadomanassāni ajjhupekkhitvā sahitehi tehi saccābhisamayo bhaveyyāti evaṃ parikappanā na kātabbāti.

9. Indakhīlasuttavaṇṇanā

1109.Ajjhāsayanti sassatādibhedaṃ ajjhāsayaṃ. So hi ‘‘idameva saccaṃ moghamañña’’nti gāhassa mukhabhūtattā mukhanti adhippeto. Tañca apare adiṭṭhasaccā olokenti, diṭṭhasaccā pana neva olokenti.

10. Vādatthikasuttavaṇṇanā

1110.Kukkuko pamāṇamajjhimassa purisassa hatthoti attho. Kukkūti tasseva nāmaṃ.

Sīsapāvanavaggavaṇṇanā niṭṭhitā.

5. Papātavaggo

1. Lokacintāsuttavaṇṇanā

1111.Lokacintanti lokasannivesapaṭisaṃyuttavīmaṃsāva. ‘‘Lokacitta’’ntipi pāṭho, taṃtaṃlokapariyāpannaṃ cittanti attho. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpanti edisaṃ aññampi taṃtaṃlokacittaṃ.

Vigatacittoti attatthaparatthato apagatavitakko addasa evaṃ adhiṭṭhahiṃsūti sambandho. Sambarimāyanti sambarena asurindena uppāditaṃ asuramāyaṃ, yaṃ ‘‘indajāla’’ntipi vuccati indassa mohanatthaṃ uppāditattā. Samparivattetvāti paridhāvetvā. Yathā neti ne asure yathā so puriso passati, evaṃ adhiṭṭhahiṃsu. Kasmā panete evaṃ adhiṭṭhahiṃsūti? Taṃ purisaṃ tattha tathānisinnaṃ disvā ‘‘ayañca devo’’ti āsaṅkantā tathā adhiṭṭhahitvā bhisamuḷālachiddehi pavisitvā attano asurabhavanaṃ gatā. Tenāha bhagavā – ‘‘devānaṃyeva mohayamānā’’ti.

2-3. Papātasuttādivaṇṇanā

1112-3.Mariyādapāsāṇoti gijjhakūṭapabbatassa mariyādapākārasadiso mahanto pāsāṇo. Aniṭṭharūpanti ettha rūpa-saddo sabhāvattho ‘‘piyarūpe sātarūpe’’tiādīsu (ma. ni. 1.408-409) viyāti āha – ‘‘aniṭṭhasabhāva’’nti.

5. Vālasuttavaṇṇanā

1115.Upāsananti ācariyaupāsanaṃ, ācariyaṃ antevāsinā vā divase divase sikkhanavasena upāsitabbato upāsananti laddhanāmaṃ kaṇḍakhipanasippaṃ. Kaṇḍaṃ atikkamanteti saraṃ khipante. Poṅkhānupoṅkhanti poṅkhasaddatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘ekaṃ kaṇḍaṃ khipitvā’’tiādi vuttaṃ. Aparaṃ anupoṅkhanti ettha aparanti tatiyakaṇḍaṃ. Anupoṅkhaṃ nāma idanti dassetuṃ ‘‘anupoṅkhaṃ nāma dutiyassa poṅkha’’nti vuttaṃ. Tañhi tatiyena sarena vijjhīyati. Puna aparaṃ tassa poṅkhanti idaṃ pana aparāparaṃ avirajjhanaṃ dassetuṃ vuttaṃ. Durabhisambhavataranti abhibhavituṃ asakkuṇeyyataraṃ. Vālanti kesaṃ. Sattadhā bhinditvāti sattakkhattuṃ viphāletvā. Tassa ekaṃ bhedanti tassa kesassa ekaṃ aṃsusaṅkhātaṃ bhedaṃ gahetvā. Vātiṅgaṇamajjhe bandhitvāti vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā. Aparaṃ bhedanti aparaṃ kesassa aṃsusaṅkhātaṃ bhedaṃ. Aggakoṭiyaṃ bandhitvāti yathā tassa vālabhedassa ūkāmattaṃ likhāmattaṃ vā kaṇḍassa aggakoṭiṃ adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā. Usabhamatteti vīsatiyaṭṭhimatte ṭhāne ṭhito. Kaṇḍabaddhāya koṭiyāti kaṇḍabaddhāya vālassa koṭiyā vātiṅgaṇabandhanavālassa koṭiṃ paṭivijjheyya.

8. Dutiyachiggaḷayugasuttavaṇṇanā

1118.Adhiccuppattikanti yadicchāvasena uppajjanakaṃ. Chiggaḷenāti chiggaḷapadesena. Chiggaḷuparīti heṭṭhimayugassa chiggaḷapadesassa upari. Āruḷhassa chiggaḷenāti ubhinnampi chiddena. Gīvappavesanaṃ viyāti catunnaṃ yugānaṃ chiddapadeseneva uparūpari ṭhitānaṃ chiddantarena kāṇakacchapassa gīvappavesanaṃ adhiccatarasambhavaṃ. Tatopi adhiccatarasambhavo manussattalābho, tato adhiccatamasambhavo ariyamaggapaṭilābhoti dassento āha ‘‘catusaccapaṭivedho ativiya adhiccatarasambhavo’’ti.

Papātavaggavaṇṇanā niṭṭhitā.

6. Abhisamayavaggavaṇṇanā

1121.Abhisamayasaṃyuttevitthāritova, tasmā tattha vuttanayeneva tassa attho veditabbo.

7. Paṭhamaāmakadhaññapeyyālavaggo

3. Paññāsuttavaṇṇanā

1133. Lokiyampi visuddhatthena ‘‘ariya’’nti vattabbataṃ labhatīti ‘‘lokiyalokuttarenā’’ti vuttaṃ.

4. Surāmerayasuttavaṇṇanā

1134.Piṭṭhasurāti piṭṭhena kātabbasurā, tathā odanasurā pūvasurā, majjarasādibhūte kiṇṇe pakkhipitvā kattabbā surā kiṇṇapakkhittasurā. Sambhārasaṃyuttāti mūlabhesajjasambhārehi saṃyuttā. Pupphāsavoti nāḷikerapupphādito assavanakaāsavo. Muddikaphalādito assavanakaāsavo phalāsavo. Itītiādiattho. Tena madhvāsavaguḷāsavasambhārasaṃyutte saṅgaṇhāti. Surāsavavinimuttanti yathāvuttasurāsavavinimuttaṃ.

10. Pacāyikasuttavaṇṇanā

1140.Nīcavuttinoti kule jeṭṭhānaṃ mahāpitucūḷapitujeṭṭhabhātikādīnaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammādivasena nīcavuttino.

8. Dutiyaāmakadhaññapeyyālavaggo

8. Bījagāmasuttavaṇṇanā

1148. ‘‘Mūlabīja’’ntiādīsu mūlameva bījanti mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Tattha purimena bījagāmo vutto ‘‘bījānaṃ samūho’’ti katvā, dutiyena bhūtagāmo. Duvidhopeso sāmaññaniddesena, ‘‘mūlabījañca mūlabījañca mūlabīja’’nti ekasesanayena vā bījattho veditabbo. Esa nayo sesesupi. Phaḷubījanti pabbabījaṃ. Bāhirapaccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti (saṃ. ni. 4.327) ca yathā. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ gahaṇaṃ.

9. Vikālabhojanasuttavaṇṇanā

1149. Aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādiariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo, tadañño vikāloti āha – ‘‘vikālabhojanāti kālātikkantabhojanā’’ti.

10. Gandhavilepanasuttavaṇṇanā

1150.Yaṃ kiñci pupphanti ganthimaṃ aganthimaṃ vā yaṃ kiñci pupphajātaṃ, tathā pisitādibhedaṃ yaṃ kiñci gandhajātaṃ.

9. Tatiyaāmakadhaññapeyyālavaggo

1. Naccagītasuttavaṇṇanā

1151. Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī.ni. 2.90; dha.pa. 183) bhagavato sāsanaṃ accantachandarāgapavattito naccādīnaṃ dassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā parehi ca payojiyamānaṃ payojāpiyamānañca eteneva nacca-saddena gahitaṃ, tathā gītavāditasaddehi cāti āha – ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyana-gāyāpana-vādana-vādāpanādīni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha – ‘‘visūkabhūtā dassanā cā’’ti. Tathā hi vuttaṃ paramatthajotikāya khuddakaaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) – ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti.

2. Uccāsayanasuttavaṇṇanā

1152.Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ paṭikkhittanti āha – ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti. Āsandādiāsanañcettha sayaneneva saṅgahitaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañcāti uccāsayanamahāsayananti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā – ‘‘nāmarūpapaccayā saḷāyatana’’nti (udā. 1). Āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti daṭṭhabbaṃ.

3. Jātarūpasuttavaṇṇanā

1153. Aññepi uggahāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘na uggaṇhāpenti, na upanikkhittaṃ sādiyantī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ, vācāya paṭiggahaṇaṃ uggahāpaṇaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha – ‘‘neva naṃ uggaṇhantī’’tiādi. Esa nayo ‘‘āmakadhaññapaṭiggahaṇā’’tiādīsupi.

4. Āmakadhaññasuttavaṇṇanā

1154. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti.

5. Āmakamaṃsasuttavaṇṇanā

1155. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262; pārā. aṭṭha. 623) vuttattā idaṃ uddissa anuññātaṃ nāma. Tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha – ‘‘aññatra uddissa anuññātā’’ti. Vinayavasena upaparikkhitabbo, tasmā samantapāsādikāya vinayaṭṭhakathāya vuttanayenettha vinicchayo veditabbo.

10. Catutthaāmakadhaññapeyyālavaggo

2-3. Kayavikkayasuttādivaṇṇanā

1162-63. Kassaci bhaṇḍassa gahaṇaṃ kayo, dānaṃ vikkayo. Tattha tatthāti gāmantare santike ca gamanaṃ dūtakammanti vuccatīti yojanā. Pahiṇagamanaṃ khuddakagamanaṃ.

4. Tulākūṭasuttavaṇṇanā

1164.Rūpakūṭaṃ sarūpena sadisena chalavohāro. Aṅgakūṭaṃ attano hatthādinā aṅgānaṃ chalakaraṇaṃ . Gahaṇakūṭaṃ mānesu gahaṇavasena. Paṭicchannakūṭaṃ ayacuṇṇādinā paṭicchannena chalakaraṇaṃ. Mahatiyā tulāya. Pacchābhāgeti tulāya pacchimabhāge. Hatthenāti hatthapadesena. Akkamatīti uṭṭhātuṃ adento gaṇhāti. Dadanto pubbabhāgeti paresaṃ dadanto pubbabhāge hatthena tulaṃ akkamati. Tanti ayacuṇṇaṃ.

Lohapātiyoti tambalohapātiyo. Suvaṇṇavaṇṇā karontīti asanikhādasuvaṇṇakanakalimpitā suvaṇṇavaṇṇā karonti. Mānabhājanassa hadayabhūtassa abbhantarassa bhinnaṃ hadayabhedo. Nimiyamānassa tilataṇḍulādikassa sikhāya aggakoṭiyā bhinnaṃ sikhābhedo. Khettādīnaṃ minanarajjuyā aññathākaraṇaṃ rajjubhedo. Rajjugahaṇeneva cettha daṇḍakassa gahaṇaṃ katamevāti daṭṭhabbaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71.Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘atthānaṃ vadhitvā vadhitvā rodeyyā’’tiādīsu. Aṭṭhakathāyaṃ pana ‘‘māraṇa’’nti vuttaṃ, taṃ pana pothanaṃ sandhāyāti sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato. Sesaṃ suviññeyyameva.

Āmakadhaññapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Sakalarūpārūpasammasane saṇhasukhumavisayañāṇatāya vipassanācāranipuṇabuddhīnaṃ susaṃyatakāyavacīsamācāratāya samathavipassanāsu sammadeva yatanato ca yatīnaṃ bhikkhūnaṃ khandhāyatanadhātusaccindriyapaṭiccasamuppādabhede paramatthadhamme nānānayehi ñāṇavibhāgassa sannissayena bahukārassa saṃyuttāgamavarassa atthasaṃvaṇṇanaṃ kātuṃ sāratthappakāsanato eva nipuṇā yā mayā aṭṭhakathā āraddhāti sambandho. Savisesaṃ paññāvahaguṇattā eva hissa ganthārambhe āditopi ‘‘paññāpabhedajananassā’’ti vuttaṃ. Mahāaṭṭhakathāya sāranti saṃyuttamahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.

Mūlaṭṭhakathāya sāranti pubbe vuttasaṃyuttamahāaṭṭhakathāya sārameva puna nigamanavasena vuttanti. Atha vā mūlaṭṭhakathāya sāranti porāṇaṭṭhakathāsu atthasāraṃ. Tena etaṃ dasseti ‘‘saṃyuttamahāaṭṭhakathāya atthasāraṃ ādāya imaṃ sāratthappakāsiniṃ karontena sesamahānikāyānampi mūlaṭṭhakathāsu idha viyogakkhamaṃ atthasāraṃ ādāya akāsi’’nti. ‘‘Mahāvihārādhivāsīna’’nti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihārādhivāsīnaṃ samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ mūlaṭṭhakathāya sāraṃ ādāyā’’ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampayuttena nibbānasukhena sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.

Ettāvatā sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya līnatthappakāsanā niṭṭhitā.

Saṃyuttaṭīkā samattā.

Powered by web.py, Jinja2, AngularJS,