Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

6. Mahālisuttavaṇṇanā

Brāhmaṇadūtavatthuvaṇṇanā

359.Punappunaṃvisālībhāvūpagamanatoti pubbe kira puttadhītuvasena dve dve hutvā soḷasakkhattuṃ jātānaṃ licchavīrājakumārānaṃ saparivārānaṃ anukkameneva vaḍḍhantānaṃ nivāsanaṭṭhānārāmuyyānapokkharaṇīādīnaṃ patiṭṭhānassa appahonakatāya nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu, tenassa punappunaṃ visālībhāvaṃ gatattā ‘‘vesālī’’ tveva nāmaṃ jātaṃ, tena vuttaṃ ‘‘punappunaṃ visālībhāvūpagamanato vesālīti laddhanāmake nagare’’ti. Sayaṃjātanti sayameva jātaṃ aropimaṃ. Mahantabhāvenevāti rukkhagacchānaṃ, ṭhitokāsassa ca mahantabhāvena, tenāha ‘‘himavantena saddhiṃ ekābaddhaṃ hutvā’’ti. Kūṭāgārasālāsaṅkhepenāti haṃsavaṭṭakacchannena kūṭāgārasālāniyāmena. Kosalesu jātā, bhavā vā, taṃ vā raṭṭhaṃ nivāso etesanti kosalakā. Evaṃ māgadhakā veditabbā. Yassa akaraṇe puggalo mahājāniyo hoti, taṃ karaṇaṃ arahatīti karaṇīyaṃ tena karaṇīyena, tenāha ‘‘avassaṃ kattabbakammenā’’ti. Taṃ kiccanti vuccati sati samavāye kātabbato.

360. Yā buddhānaṃ uppajjanārahā nānattasaññā, tāsaṃ vasena nānārammaṇācārato. Sambhavantasseva paṭisedho. Paṭikkammāti nivattitvā tathā cittaṃ anuppādetvā. Sallīnoti jhānasamāpattiyā ekattārammaṇaṃ allīno.

Oṭṭhaddhalicchavīvatthuvaṇṇanā

361.Addhoṭṭhatāyāti tassa kira uttaroṭṭhaṃ appakatāya tiriyaṃ phāletvā apanītaddhaṃ viya khāyati cattāro dante, dve ca dāṭhā na chādeti, tena naṃ ‘‘oṭṭhaddho’’ti voharanti. Ayaṃ kira upāsako saddho pasanno dāyako dānapati buddhamāmako dhammamāmako saṅghamāmako, tenāha purebhattantiādi.

362.Sāsaneyuttapayuttoti bhāvanaṃ anuyutto. Sabbattha sīhasamānavuttinopi bhagavato parisāya mahante sati tadajjhāsayānurūpaṃ pavattiyamānāya dhammadesanāya viseso hotīti āha ‘‘mahantena ussāhena dhammaṃ desessatī’’ti.

‘‘Vissāsiko’’ti vatvā tamassa vissāsikabhāvaṃ vibhāvetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Therassa khīṇā savassasato ālasiyabhāvo ‘‘appahīno’’ti na vattabbo, vāsanālesaṃ pana upādāyāha ‘‘īsakaṃ appahīno viya hotī’’ti. Na hi sāvakānaṃ savāsanā kilesā pahīyanti.

363. Vineyyajanānurodhena buddhānaṃ pāṭihāriyavijambhanaṃ hotīti vuttaṃ ‘‘atha kho bhagavā’’tiādi, tenevāha ‘‘saṃsūcitanikkhamano’’ti. Gandhakuṭito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷāyamalāyamalā hutvā savisesā pabhassarā vinicchariṃsu.

364.Tato paranti ‘‘hiyyo’’ti vuttadivasato anantaraṃ paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu vavatthito yathākkamaṃ purimapurimatarabhāvo. Evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ, yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ, orapārabhāvassa viya purimapurimatarabhāvassa ca apekkhāsiddhito, tenāha ‘‘tato paṭṭhāyā’’tiādi. Mūladivasato paṭṭhāyātiādidivasato paṭṭhāya. Agganti paṭhamaṃ. Taṃ panettha parā atītā koṭi hotīti āha ‘‘parakoṭiṃ katvā’’ti. Yaṃ-saddayogena cāyaṃ ‘‘viharāmī’’ti vattamānappayogo, attho pana atītakālavaseneva veditabbo, tenāha ‘‘vihāsinti vuttaṃ hotī’’ti. Paṭhamavikappe ‘‘viharāmī’’ti padassa ‘‘yadagge’’ti iminā ujukaṃ sambandho dassito, dutiyavikappe pana ‘‘tīṇi vassānī’’ti imināpi.

Piyajātikānīti iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni. Madhuraṃ viyāti hi ‘‘madhura’’nti vuccati manoramaṃ yaṃ kiñci. Kāmūpasañhitānīti ārammaṇaṃ karontena kāmena upasaṃhitāni, kāmanīyānīti attho, tenāha ‘‘kāmassādayuttānī’’ti, kāmassādassa yuttāni yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe, ādhāre cetaṃ bhummaṃ. Tasmā saddenāti taṃ nissāya tato uppannena saddenāti attho. Madhurenāti iṭṭhena. Ettāvatāti dibbasotañāṇassa parikammākathanamattena. ‘‘Attanā ñātampi na katheti, kimassa sāsane adhiṭṭhānenā’’ti kujjhanto āghātaṃ bandhitvā saha kujjhaneneva jhānābhiññāhi parihāyi. Cintesīti ‘‘kasmā nu kho mayhaṃ taṃ parikammaṃ na kathesī’’ti parivitakkento ayoniso ummujjanavasena cintesi. Anukkamenāti pāthikasutte āgatanayena taṃ taṃ ayuttameva cintento, bhāsanto, karonto ca anukkamena. Bhagavati baddhāghātatāya sāsane patiṭṭhaṃ alabhanto gihibhāvaṃ patvā.

Ekaṃsabhāvitasamādhivaṇṇanā

366-371.Ekaṃsāyāti tadattheyeva catutthī, tasmā ekaṃsatthanti attho. Aṃsa-saddo cettha koṭṭhāsapariyāyo, so ca adhikārato dibbarūpadassanadibbasaddassavanavasena veditabboti āha ‘‘ekakoṭṭhāsāyā’’tiādi. Anudisāyāti puratthimadakkhiṇādibhedāya catubbidhāya anudisāya. Ubhayakoṭṭhāsāyāti dibbarūpadassanatthāya, dibbasaddassavanatthāya ca. Bhāvitoti yathā dibbacakkhuñāṇaṃ, dibbasotañāṇañca samadhigataṃ hoti, evaṃ bhāvito. Tayidaṃ visuṃ visuṃ parikammakaraṇena ijjhantīsu vattabbaṃ natthi, ekajjhaṃ ijjhantīsupi kameneva kiccasiddhi ekajjhaṃ kiccasiddhiyā asambhavato. Pāḷiyampi ekassa ubhayasamatthatāsandassanatthameva ‘‘dibbānañca rūpānaṃ dassanāya, dibbānañca saddānaṃ savanāyā’’ti vuttaṃ, na ekajjhaṃ kiccasiddhisambhavato. ‘‘Ekaṃsabhāvito samādhihetū’’ti iminā sunakkhatto dibbacakkhuñāṇāya eva parikammassa katattā vijjamānampi dibbasaddaṃ nāssossīti dasseti. Apaṇṇakanti avirajjhanakaṃ, anavajjanti vā attho.

372. ‘‘Samādhi eva’’ bhāvetabbaṭṭhena samādhibhāvanā. ‘‘Dibbasotañāṇaṃ seṭṭha’’nti maññamānenāpi mahālinā dibbacakkhuñāṇampi tena saha gahetvā ‘‘etāsaṃ nūna bhante’’tiādinā pucchitanti ‘‘ubhayaṃsabhāvitānaṃ samādhīnanti attho’’ti vuttaṃ. Bāhirāetā samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi ijjhanti. Na ajjhattikā bhagavato sāmukkaṃsikabhāvena appaveditattā. Yadatthanti yesaṃ atthāya. Teti te ariyaphaladhamme. Te hi sacchikātabbāti.

Catuariyaphalavaṇṇanā

373.Tasmāti vaṭṭadukkhe saṃyojanato. ‘‘Maggasotaṃ āpanno’’ti phalaṭṭhassa vasena vuttaṃ. Maggaṭṭho hi maggasotaṃ āpajjati. Tenevāha ‘‘sotāpanne’’ti, ‘‘sotāpattiphalasacchikiriyāya paṭipanne’’ti (ma. ni. 3.379) ca. Apatanadhammoti anuppajjana- (ma. ni. 3.379) sabhāvo. Dhammaniyāmenāti maggadhammaniyāmena. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Paraṃ ayanaṃ parāgati.

Tanuttaṃ nāma pavattiyā mandatā, viraḷatā cāti āha ‘‘tanuttā’’tiādi. Heṭṭhābhāgiyānanti heṭṭhābhāgassa kāmabhavassapaccayabhāvena hitānaṃ. Opapātikoti upapātiko upapatane sādhukārīti katvā. Vimuccatīti vimutti, cittameva vimutti cetovimuttīti āha ‘‘sabbakilesa…pe… adhivacana’’nti. Cittasīsena cettha samādhi gahito ‘‘cittaṃ paññañca bhāvaya’’nti. Ādīsu (saṃ. ni. 1.23; peṭako. 22; mi. pa. 2.9) viya. Paññāvimuttīti etthāpi eseva nayo, tenāha ‘‘paññāva paññāvimuttī’’ti. Sāmanti attanāva, aparappaccayenāti attho. Abhiññāti ya-kāralopena niddesoti āha ‘‘abhijānitvā’’ti.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

374-5. Ariyasāvako nibbānaṃ, ariyaphalañca paṭipajjati etāyāti paṭipadā, sā ca tassa pubbabhāgo evāti idha ‘‘pubbabhāgapaṭipadāyā’’ti ariyamaggamāha. ‘‘Aṭṭha aṅgāni assā’’ti aññapadatthasamāsaṃ akatvā aṭṭhaṅgāni assa santīti aṭṭhaṅgikoti padasiddhi daṭṭhabbā.

Sammā aviparītaṃ yāthāvato catunnaṃ ariyasaccānaṃ paccakkhato dassanasabhāvā sammā dassanalakkhaṇā. Sammadeva nibbānārammaṇe cittassa abhiniropanasabhāvo sammā abhiniropanalakkhaṇo. Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti sammā pariggahaṇalakkhaṇā. Yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti, taṃ taṃ kiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva pavattatīti sammā samuṭṭhāpanalakkhaṇo sammākammanto. Kāyavācānaṃ, khandhasantānassa ca saṃkilesabhūtamicchājīvappahānena sammā vodāpanalakkhaṇo sammāājīvo. Kosajjapakkhato patituṃ adatvā sampayuttadhammānaṃ paggaṇhanasabhāvoti sammā paggāhalakkhaṇo sammāvāyāmo. Sammadeva upaṭṭhānasabhāvāti sammā upaṭṭhānalakkhaṇā sammāsati. Vikkhepaviddhaṃsanena sammadeva cittassa samādahanasabhāvoti sammā samādhānalakkhaṇo sammāsamādhi.

Attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo. Passatīti pakāseti kiccapaṭivedhena paṭivijjhati, tenāha ‘‘tappaṭicchādaka…pe… asammohato’’ti. Teneva hi sammādiṭṭhisaṅkhātena aṅgena tattha paccavekkhaṇā pavattatīti tathevāti attano paccanīkakilesehi saddhinti attho.

Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbassa kiccassa idha sātisayaṃ nipphattito imasseva vā ñāṇassa dukkhādippakāsanakiccato. Cattāri nāmāni labhati catūsu saccesu kātabbakiccanipphattito. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703) ‘‘viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī’’ti vuccantīti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopihonti cetanāyopī’’ti āha. Musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā. Maggakkhaṇe viratiyova cetanānaṃ amaggaṅgattā ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca. Sammappadhānasatipaṭṭhānavasenāti catusammappadhānacatusatipaṭṭhānabhāvavasena.

Pubbabhāgepi maggakkhaṇepi sammāsamādhiyevāti. Yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ eko samādhi catukkajjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi catutthajjhānasamādhi eva maggakkhaṇepīti attho.

Tasmāti paññāpajjotattā avijjandhakāraṃ vidhamitvā paññāsatthattā kilesacore ghātento. Bahukārattāti yvāyaṃ anādimati saṃsāre iminā kadācipi asamugghāṭitapubbo kilesagaṇo tassa samugghāṭako ariyamaggo . Tattha cāyaṃ sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbaṅgamā hotīti bahukārā, tasmā bahukārattā.

Tassāti sammādiṭṭhiyā. ‘‘Bahukāro’’ti vatvā taṃ bahukārataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. ‘‘Ayaṃ’’ tambakaṃsādimayattā kūṭo. Ayaṃ samasāratāya mahāsāratāya cheko. Evanti yathā heraññikassa cakkhunā disvā kahāpaṇavibhāgajānane karaṇantaraṃ bahukāraṃ yadidaṃ hattho, evaṃ yogāvacarassa paññāya oloketvā dhammavibhāgajānane dhammantaraṃ bahukāraṃ yadidaṃ vitakko vitakketvā tadavabodhato, tasmā sammāsaṅkappo sammādiṭṭhiyā bahukāroti adhippāyo. Dutiyaupamāyaṃ evanti yathā tacchako parena parivattetvā parivattetvā dinnaṃ dabbasambhāraṃ vāsiyā tacchetvā gehakaraṇakamme upaneti, evaṃ yogāvacaro vitakkena lakkhaṇādito vitakketvā dinnadhamme yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā. Vacībhedassa upakārako vitakko sāvajjānavajjavacībhedanivattanapavattanakarāya sammāvācāyapi upakārako evāti ‘‘svāya’’ntiādi vuttaṃ.

Vacībhedassa niyāmikā vācā kāyikakiriyāniyāmakassa kammantassa upakārikā. Tadubhayānantaranti duccaritadvayapahāyakassa sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantaraṃ. Idaṃ vīriyanti catubbidhaṃ sammappadhānavīriyaṃ. Indriyasamatādayo samādhissa upakāradhammā. Tabbipariyāyato apakāradhammā veditabbā. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samannesitvāti upadhāretvā.

Dvepabbajitavatthuvaṇṇanā

376-7.‘‘Kasmā āraddha’’nti anusandhikāraṇaṃ pucchitvā taṃ vibhāvetuṃ ‘‘ayaṃ kirā’’tiādi vuttaṃ, tena ajjhāsayānusandhivasena upari desanā pavattāti dasseti. Tenāti tathāladdhikattā. Assāti licchavīrañño. Desanāyāti saṇhasukhumāyaṃ suññatapaṭisaṃyuttāyaṃ yathādesitadesanāyaṃ. Nādhimuccatīti na saddahati na pasīdati. Tantidhammaṃ nāma kathentoti yesaṃ atthāya dhammo kathīyati, tasmiṃ tesaṃ asatipi maggapaṭivedhe kevalaṃ sāsane tantidhammaṃ katvā kathento. Evarūpassāti sammāsambuddhattā aviparītadhammadesanatāya evaṃpākaṭadhammakāyassa satthu. Yuttaṃnu kho etaṃ assāti assa paṭhamajjhānādisamadhigamena samāhitacittassa kulaputtassa etaṃ ‘‘taṃ jīva’’ntiādinā ucchedādigāhagahaṇaṃ api nu yuttanti pucchati. Laddhiyā pana jhānādhigamamattena na tāva vivecitattā ‘‘tehi yutta’’nti vuttaṃ taṃ vādaṃ paṭikkhipitvāti jhānalābhinopi taṃ gahaṇaṃ ‘‘ayuttamevā’’ti taṃ ucchedavādaṃ sassatavādaṃ vā paṭikkhipitvā. Attamanā ahesunti yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, ‘‘tasmā tassa tathā vattuṃ na yutta’’nti uppannanicchayatāya taṃ mama vacanaṃ sutvā attamanā ahesunti attho. Sopi licchavī rājā te viya sañjātanicchayattā attamano ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahālisuttavaṇṇanāya līnatthappakāsanā.

Powered by web.py, Jinja2, AngularJS,