Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

11. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481.Pāvārikambavaneti pāvārikaseṭṭhino ambabahule upavane. Taṃ kira so seṭṭhī bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena pana ‘‘pāvārikambavana’’nti vuccati, tasmiṃ pāvārikambavane. Kevaṭṭoti idaṃ tassa nāmaṃ kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike saṃvaḍḍhitattāti keci. ‘‘Gahapatiputtassā’’ti ettha kāmaṃ tadā so gahapatiṭṭhāne ṭhito, pitu panassa acirakālaṃkatatāya purimasamaññāya ‘‘gahapatiputto’’ tveva voharīyati, tenāha ‘‘gahapati mahāsālo’’ti. Mahāvibhavatāya mahāsāro, gahapatīti attho ra-kārassa la-kāraṃ katvā ‘‘mahāsālo sukhumālo aha’’ntiādīsu (a. ni. 3.39) viya. Saddhāsampannoti pothujjanikāya saddhāya vasena saddhā samannāgato.

Samiddhāti sammadeva iddhā, iddhiyā vibhavasampattiyā vepullappattāti attho. ‘‘Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī’’ti ekassa bhikkhuno āṇāpanaṃ tasmiṃ ṭhāne tassa ṭhapanaṃ nāma hotīti āha ‘‘ṭhānantare ṭhapetū’’ti. Uttarimanussānaṃdhammatoti uttarimanussānaṃ buddhādīnaṃ adhigamadhammato. Niddhāraṇe cetaṃ nissakkaṃ. Iddhipāṭihāriyañhi tato niddhāreti. Manussadhammato uttarīti pakatimanussadhammato upari. Pajjalitapadīpoti pajjalanto padīpo.

482.Na dhaṃsemīti guṇasampattito na cāvemi, tenāha ‘‘sīlabheda’’ntiādi. Vissāsaṃ vaḍḍhetvā bhagavati attano vissatthabhāvaṃ brūhetvā vibhūtaṃ pākaṭaṃ katvā.

Iddhipāṭihāriyavaṇṇanā

483-4.Ādīnavanti dosaṃ. Gandhārīti cūḷagandhārī, mahāgandhārīti dve gandhārīvijjā. Tattha cūḷagandhārī nāma tivassato oraṃ matānaṃ sattānaṃ upapannaṭṭhānajānanavijjā. Mahāgandhārī tampi jānāti tato uttaripi iddhividhañāṇakappaṃ yebhuyyena iddhividhakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, dassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti. Sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito, tenāha ‘‘pīḷito’’ti.

Ādesanāpāṭihāriyavaṇṇanā

485. Kāmaṃ ‘‘cetasika’’nti padaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso gahitova hoti, sāmaññajotanā ca visese avatiṭṭhatīti cetasikaggahaṇassa adhippāyaṃ vivaranto ‘‘somanassadomanassaṃ adhippeta’’nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Evaṃ tava manoti iminā ākārena tava mano pavattoti attho . Kena pakārena pavattoti āha ‘‘somanassito vā’’tiādi. ‘‘Evaṃ tava mano’’ti idaṃ pana somanassitatādimattadassanaṃ, na pana yena yena somanassito vā domanassito vā, taṃ taṃ dassanaṃ. Dutiyanti ‘‘itthampi te mano’’ti idaṃ. Itipīti ettha iti-saddo nidassanattho ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya, tenāha ‘‘imañca imañca atthaṃ cintayamāna’’nti pi-saddo vuttatthasampiṇḍanattho. Parassa cintaṃ manati jānāti etenāti cintāmaṇi. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetīti keci. Apare ‘‘vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā’’ti vadanti.

Anusāsanīpāṭihāriyavaṇṇanā

486.Pavattentāti pavattanakā hutvā, pavattanavasenāti attho. ‘‘Eva’’nti hi padaṃ yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca sammāvitakkānaṃ micchāvitakkānañca pavattiākāradassanavasena pavattati tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ. Aniccasaññameva na niccasaññanti attho. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ saddaggahaṇassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃgahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ daṭṭhabbaṃ, tadaññarāgassa, dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhidassanena parasantāne pasādādīnaṃ paṭipakkhassa haraṇato. Iminā nayena sesapadadvayepi attho veditabbo. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.

Iddhipāṭihāriyenāti sahayoge karaṇavacanaṃ, iddhipāṭihāriyena saddhinti attho. Ādesanāpāṭihāriyenāti etthāpi eseva nayo. Dhammasenāpatissa āciṇṇanti yojanā. ‘‘Cittācāraṃ ñatvā’’ti iminā ādesanāpāṭihāriyaṃ dasseti. ‘‘Dhammaṃ desesī’’ti iminā anusāsanīpāṭihāriyaṃ ‘‘buddhānaṃ satataṃ dhammadesanā’’ti anusāsanīpāṭihāriyassa tattha sātisayatāya vuttaṃ. Saupārambhāni patirūpena upārambhitabbato. Sadosāni dosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tato eva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo. Niddosattā eva addhānaṃ tiṭṭhati paravādavātehi, kilesavātehi ca anupahantabbato. Tasmāti yathāvuttakāraṇato, tena saupārambhādiṃ, anupārambhādiṃ cāti ubhayaṃ ubhayattha yathākkamaṃ gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.

Bhūtanirodhesakavatthuvaṇṇanā

487.Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto kusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi , tasmā tāni niyyānāvahatābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Tatiyaṃ pana takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.

Evametissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikampi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Mahābhūte pariyesantoti aparisesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti attho. Vicaritvāti dhammatāya codiyamāno vicaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ, yathā abhijātiyaṃ mahāpathavikampādi. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti sabbesampi buddhānaṃ sāsane īdiso eko bhikkhu tadānubhāvappakāsano hotīti idampi kāraṇaṃ dassento.

Katthāti nimitte bhummaṃ, tasmā katthāti kismiṃ ṭhāne kāraṇabhūte. Kiṃ āgammāti kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā, tenāha ‘‘kiṃ pattassā’’ti. Teti mahābhūtā. Appavattivasenāti anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇādisamuṭṭhānakalāpacuṇṇanānattekattavinibbhogāvinibbhoga- sabhāgavisabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato, sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.

488. Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotanti cāti devo, devaloko. Taṃ yanti upagacchanti etenāti devayāniyo. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā yā devatā maggaphalalābhino tā tamatthaṃ ekadesena jāneyyuṃ buddhavisayo panāyaṃ pañhoti cintetvā ‘‘na jānāmā’’ti āhaṃsu, tenāha ‘‘buddhavisaye’’tiādi. Ajjhottharaṇaṃ nāmettha nippīḷananti āha ‘‘punappunaṃ pucchatī’’ti. Abhikkantatarāti rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarā. Paṇītatarāti uḷāratarā, tenāha ‘‘uttamatarā’’ti.

491-3.Devayāniyasadiso iddhividhañāṇasseva adhippetattā. ‘‘Devayāniyamaggoti vā …pe… sabbametaṃ iddhividhañāṇasseva nāma’’nti idaṃ pāḷiyaṃ aṭṭhakathāsu ca tattha tattha āgataruḷhivasena vuttaṃ.

494.Āgamanapubbabhāge nimittanti brahmuno āgamanassa pubbabhāge uppajjananimittaṃ. Pāturahosīti āvi bhavi. Pākaṭo ahosīti pakāso ahosi.

497.Padesenāti ekadesena, upādinnakavasena, sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesato anavasesato. Pucchāmūḷhassāti pucchituṃ ajānantassa. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Yasmā vissajjanaṃ nāma pucchānurūpaṃ pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchāya sikkhāpanaṃ buddhāciṇṇaṃ, tenāha ‘‘pucchaṃ sikkhāpetvā’’tiādi.

498.Appatiṭṭhāti appaccayā, sabbaso samucchinnakāraṇāti attho. Upādinnaṃ yevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena saṇṭhite rūpappabandhe dīghasamaññā taṃ upādāya tato appake rassasamaññā tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā āha ‘‘dīghañca rassañcāti saṇṭhānavasena upādārūpaṃ vutta’’nti. Appaparimāṇe rūpasaṅghāte aṇusamaññā, taṃ upādāya tato mahati thūlasamaññā. Idampi dvayaṃ visesato rūpaggahaṇamukhena gayhati, tenāha ‘‘imināpī’’tiādi. Pi-saddena cettha ‘‘saṇṭhānavasena upādārūpaṃ vutta’’nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinatīti vadanti. Subhanti sundaraṃ, iṭṭhanti attho. Asubhanti asundaraṃ, aniṭṭhanti vuttaṃ hoti. Tenevāha ‘‘iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita’’nti. Dīghaṃ rassaṃ, aṇuṃ thūlaṃ, subhāsubhanti tīsu ṭhānesu upādārūpasseva gahaṇaṃ, bhūtarūpānaṃ visuṃ gahitattā. Nāmanti vedanādikkhandhacatukkaṃ tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca ‘‘nāma’’nti vuccati. Heṭṭhā ‘‘dīghaṃ rassa’’ntiādinā vuttameva idha ruppanaṭṭhena ‘‘rūpa’’nti gahitanti āha ‘‘dīghādibhedaṃ rūpañcā’’ti. Dīghādīti ca ādi-saddena āpādīnañca saṅgaho daṭṭhabbo. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti ‘‘dīghādibhedaṃ rūpa’’micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamahetu. ‘‘Uparujjhatī’’ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha ‘‘asesametaṃ nappavattatī’’ti.

499.Viññātabbanti visiṭṭhena ñātabbaṃ, ñāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho, tenāha ‘‘nibbānassetaṃ nāma’’nti. Nidissatīti nidassanaṃ, cakkhuviññeyyaṃ. Na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti etamatthaṃ vadanti. Nidassanaṃ vā upamā, taṃ etassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekassa accantasantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhāto jarantopi tassa natthīti āha ‘‘uppādanto…pe… ananta’’nti. ‘‘Titthassa nāma’’nti vatvā tattha nibbacanaṃ dassetuṃ ‘‘papanti etthāti papa’’nti vuttaṃ. Ettha hi papanti pānatitthaṃ. Bha-kāro kato niruttinayena. Visuddhaṭṭhena vā sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaranti attho . Yena nibbānaṃ adhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ ‘‘upādinnakadhammajātaṃ nirujjhati appavattaṃ hotī’’ti.

Tatthāti ‘‘viññāṇassa nirodhenā’’ti yaṃ padaṃ vuttaṃ, tasmiṃ. ‘‘Viññāṇa’’nti viññāṇaṃ uddharati vibhattabbattā etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ carimakaviññāṇanirodhena anuppādavasena nirujjhati anupādisesāya nibbānadhātuyā, tenāha ‘‘vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yātī’’ti. ‘‘Carimakaviññāṇa’’nti hi arahato cuticittaṃ adhippetaṃ. ‘‘Abhisaṅkhāraviññāṇassāpī’’tiādināpi saupādisesanibbānamukhena anupādisesanibbānameva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā, tenāha ‘‘anuppādavasena uparujjhatī’’ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ. Nirodhenāti pana hetumhi. Etthāti etasmiṃ nibbāne. Sesamettha yaṃ atthato na vibhattaṃ, taṃ suviññeyyameva.

Kevaṭṭasuttavaṇṇanāya līnatthappakāsanā.

Powered by web.py, Jinja2, AngularJS,