Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

4. Mahāvaggo

1. Anupubbavihārasuttavaṇṇanā

32. Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.

Anupubbavihārasuttavaṇṇanā niṭṭhitā.

2-3. Anupubbavihārasamāpattisuttādivaṇṇanā

33-34. Dutiye chātaṃ vuccati taṇhādiṭṭhiyo kāmānaṃ pātabbato tāsaṃ vasena vattanato, tanninnattā natthi etesu chātanti nicchātā. Tenāha ‘‘taṇhādiṭṭhicchātāna’’ntiādi. Tatiye natthi vattabbaṃ.

Anupubbavihārasamāpattisuttādivaṇṇanā niṭṭhitā.

4. Gāvīupamāsuttavaṇṇanā

35. Catutthe pabbatacārinīti pakatiyā pabbate bahulacārinī. Akhettaññūti (visuddhi. mahāṭī. 1.77) agocaraññū. Samādhiparipantānaṃ visodhanānabhiññatāya bālo. Jhānassa paguṇabhāvāpādanaveyyattiyassa abhāvena abyatto. Uparijhānassa padaṭṭhānabhāvānavabodhena akhettaññū. Sabbathāpi samāpattikosallābhāvena akusalo. Samādhinimittassa vā anāsevanāya bālo. Abhāvanāya abyatto. Abahulīkārena akhettaññū. Sammadeva anadhiṭṭhānato akusaloti yojetabbaṃ. Ubhato bhaṭṭhoti ubhayato jhānato bhaṭṭho. So hi appaguṇatāya na suppatiṭṭhitatāya saussāhopi vināsato asāmatthiyato ca jhānadvayato parihīno.

Gāvīupamāsuttavaṇṇanā niṭṭhitā.

5. Jhānasuttavaṇṇanā

36. Pañcame aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha. Tato eva udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi niccaṃ na hoti, taṃ udayavayaparicchinnajarāya maraṇena cāti dvedhā vipariṇataṃ ittarakkhaṇameva ca hoti. Dukkhatoti na sukhato. Iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūto. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharato uppādajarābhaṅgehi uddhumātapakkabhijjanato ca gaṇḍato. Pīḷājananato antotudanato dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhappatiṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsīkārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammāpi yathā na ettha attā atthīti anattā, evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti.

Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ ‘‘yasmā aniccato’’tiādi vuttaṃ. Antosamāpattiyanti samāpattīnaṃ sahajātatāya samāpattīnaṃ abbhantare cittaṃ paṭisaṃharatīti tappaṭibaddhachandarāgādikilesavikkhambhanena vipassanācittaṃ paṭisaṃharati. Tenāha ‘‘moceti apanetī’’ti. Savanavasenāti ‘‘sabbasaṅkhārasamatho’’tiādinā savanavasena. Thutivasenāti tatheva thomanāvasena guṇato saṃkittanavasena. Pariyattivasenāti tassa dhammassa pariyāpuṇanavasena. Paññattivasenāti tadatthassa paññāpanavasena. Ārammaṇakaraṇavaseneva upasaṃharati maggacittaṃ, ‘‘etaṃ santa’’ntiādi pana avadhāraṇanivattitatthadassanaṃ. Yathā vipassanā ‘‘etaṃ santaṃ etaṃ paṇīta’’ntiādinā asaṅkhatāya dhātuyā cittaṃ upasaṃharati, evaṃ maggo nibbānaṃ sacchikiriyābhisamayavasena abhisamento tattha labbhamāne sabbepi visese asammohato paṭivijjhanto tattha cittaṃ upasaṃharati. Tenāha ‘‘iminā pana ākārenā’’tiādi.

So tattha ṭhitoti so adandhavipassako yogī tattha tāya aniccādilakkhaṇattayārammaṇāya vipassanāya ṭhito. Sabbasoti sabbattha tassa tassa maggassa adhigamāya nibbattitasamathavipassanāsu. Asakkonto anāgāmī hotīti heṭṭhimamaggāvahāsu eva samathavipassanāya chandarāgaṃ pahāya aggamaggāvahāsu nikantiṃ pariyādātuṃ asakkonto anāgāmitāyameva saṇṭhāti.

Samatikkantattāti samathavasena vipassanāvasena cāti sabbathāpi rūpassa samatikkantattā. Tenāha ‘‘ayaṃ hī’’tiādi. Anenāti yoginā. Taṃ atikkammāti idaṃ yo paṭhamaṃ pañcavokāraekavokārapariyāpanne dhamme sammadeva sammasitvā te vissajjetvā tato arūpasamāpattiṃ samāpajjitvā arūpadhamme sammasati, taṃ sandhāya vuttaṃ. Tenāha ‘‘idāni arūpaṃ sammasatī’’ti.

Jhānasuttavaṇṇanā niṭṭhitā.

6. Ānandasuttavaṇṇanā

37. Chaṭṭhe okāsaṃ avasaraṃ adhigacchati etenāti okāsādhigamo, maggaphalasukhādhigamāya okāsabhāvato vā okāso, tassa adhigamo okāsādhigamo. Ettha ca dīghanikāyeneva (dī. ni. 2.288) pana suttantadesanāyaṃ paṭhamajjhānaṃ, catutthajjhānaṃ, arahattamaggoti tayo okāsādhigamā āgatā. Tattha (dī. ni. aṭṭha. 2.288) paṭhamaṃ jhānaṃ pañca nīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti ‘‘paṭhamo okāsādhigamo’’ti vuttaṃ. Catutthajjhānaṃ pana sukhadukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti dutiyo okāsādhigamo. Arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti ‘‘tatiyo okāsādhigamo’’ti vutto. Idha pana vakkhamānāni tīṇi arūpajjhānāni sandhāya ‘‘okāsādhigamo’’ti vuttaṃ. Tesaṃyeva ca gahaṇe kāraṇaṃ sayameva vakkhati.

Sattānaṃvisuddhiṃ pāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya samatikkamanatthāya. Āyatiṃ anuppajjanañhi idha ‘‘samatikkamo’’ti vuttaṃ. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, samucchedabhāvo ariyamaggoti āha ‘‘sahavipassanakassa maggassā’’ti. Paccakkhakaraṇatthāyāti attapaccakkhatāya. Parapaccayena vinā paccakkhakaraṇañhi ‘‘sacchikiriyā’’ti vuccati. Asambhinnanti pittasemhādīhi apalibuddhaṃ anupahataṃ.

Rāgānugato samādhi abhinato nāma hoti ārammaṇe abhimukhābhāvena pavattiyā, dosānugato pana apanato apagamanavasena pavattiyā, tadubhayappaṭikkhepena ‘‘na cābhinato na cāpanato’’ti vuttanti āha ‘‘rāgavasenā’’tiādi. Na sasaṅkhāraniggayhavāritagatoti lokiyajjhānacittāni viya na sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanappahānavasena ca niggahetvā vāretvā ṭhito. Kiñcarahi kilesānaṃ chinnante uppanno. Tathābhūtaṃ phalasamādhiṃ sandhāyetaṃ vuttaṃ. Tenāha ‘‘na sasaṅkhārena…pe… chinnante uppanno’’ti.

Ānandasuttavaṇṇanā niṭṭhitā.

7. Lokāyatikasuttavaṇṇanā

38. Sattame lokāyatavādakāti āyatiṃ hitaṃ loko na yatati na viruhati etenāti lokāyataṃ, vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti, taṃ vadantīti lokāyatavādakā.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā (a. ni. ṭī. 2.4.45-46; saṃ. ni. ṭī. 1.1.107), so eva ‘‘daḷhadhammā’’ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho. So eva usuṃ saraṃ asati khipatīti issāso. Dvisahassathāmanti lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha ‘‘dvisahassathāmaṃ nāmā’’tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropitesuyeva jiyādaṇḍesu so ce bhāro pathavito muccati, evaṃ idaṃ dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasibhūto katahattho nāma hotīti āha ‘‘ciṇṇavasibhāvo’’ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha ‘‘rājakulādīsu dassitasippo’’ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.

Lokāyatikasuttavaṇṇanā niṭṭhitā.

8-9. Devāsurasaṅgāmasuttādivaṇṇanā

39-40. Aṭṭhame abhiyiṃsūti kadā abhiyiṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyamanupubbikathā (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā ‘‘āgantukadevaputtā āgatā’’ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi ‘‘mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā’’ti. Te tathā akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha puttahatāya putte’’ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, ‘‘tātā, suraṃ na pivimha, suraṃ na pivimhā’’ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattitvā anāgamanatthāya ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Uraga-karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā’’ti. (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā);

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te hi udake balavanto honti, tasmā sinerussa paṭhamālinde etesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahārisaddena kumbhaṇḍā gahitā, dānavarakkhasā kira te, tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yujjhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahattāti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā, tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yujjhituṃ. Yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhayanti. Evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇayasaissariyasampattīhi tāvatiṃsasadisāva, tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya ‘‘na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma, tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā yuddhasajjā hutvā asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ āruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññasantāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti. Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi tāni pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ puttaṃ vā peseti. Yadā devā puna apaccāgamanāya asure jiniṃsu, tadā sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ datvā vediyapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā paṭimāyo disvā ‘‘sakko appamatto tiṭṭhatī’’ti tatova nivattanti. Idha pana yadā asurānaṃ jayo ahosi, devānaṃ parājayo, taṃ sandhāyetaṃ vuttaṃ – ‘‘parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā’’ti.

Dakkhiṇābhimukhā hutvāti cakkavāḷapabbatābhimukhā hutvā. Asurā kira devehi parājitā palāyantā cakkavāḷapabbatābhimukhaṃ gantvā cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālikāpuline yattha paṇṇakuṭiyo māpetvā isayo vasanti, tattha gantvā isīnaṃ assamapadena gacchantā ‘‘sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte’’ti kupitā assamapade pānīyaghaṭacaṅkamanapaṇṇasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā disvā puna dukkhena paṭipākatikaṃ karonti, tepi punappunaṃ tatheva parājitā gantvā vināsenti. Tena vuttaṃ – ‘‘parājitā ca kho, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā’’ti. Navamaṃ uttānatthameva.

Devāsurasaṅgāmasuttādivaṇṇanā niṭṭhitā.

10. Tapussasuttavaṇṇanā

41. Dasame pakkhandatīti pavisati. Pasīdatīti pasādaṃ abhiruciṃ āpajjati, patiṭṭhāti vimuccatīti attho. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi ‘‘pābhata’’nti vuccati. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Tenevāha ‘‘kathāpābhatanti kathāmūla’’nti. Vitakkaggahaṇeneva taṃsahacarito vicāropi gahito. Tenevettha bahuvacananiddeso katoti āha ‘‘vitakkesūti vitakkavicāresū’’ti.

Tapussasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,