Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadaṃ

Ime kho panāyasmanto dve aniyatā dhammā

Uddesaṃ āgacchanti.

443. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? Te evamāhaṃsu – ‘‘dinnā, bhante, amukassa kulassa kumārakassā’’ti. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? Te evamāhaṃsu – ‘‘esāyya, ovarake nisinnā’’ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā’’ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –

444.‘‘Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato’’ti.

445.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa rahonāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa rahonāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma āsanaṃ kuṭṭena vā [kuḍḍena vā (sī. syā.)] kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Nisajjaṃkappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

446. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ paṭisevi’’nti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nisinno, apica kho nipanno’’ti, nipajjāya kāretabbo . Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nisinno apica kho ṭhito’’ti, na kāretabbo.

447. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ paṭisevi’’nti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ vadeyya – ‘‘nāhaṃ nipanno, apica kho nisinno’’ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti , so ce evaṃ vadeyya – ‘‘nāhaṃ nipanno apica kho ṭhito’’ti, na kāretabbo.

448. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

449. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno’’ti , so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

450. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno’’ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Aniyatoti na niyato, pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

451. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā

Kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamo aniyato niṭṭhito.

2. Dutiyaaniyatasikkhāpadaṃ

452. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī – ‘‘bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetu’’nti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā’’ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ …pe… ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

453.‘‘Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃ kammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya – saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sāsaddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato’’ti.

454.Na hevakho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

455. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji’’nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo …pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ce evaṃ vadeyya – ‘‘saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsi’’nti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya – ‘‘ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā’’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsinti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

456. Sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno’’ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno’’ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato, saṅghādiseso vā pācittiyaṃ vā.

457. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti , nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyo aniyato niṭṭhito.

458. Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto; tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ –

Alaṃ kammaniyañceva, tatheva ca naheva kho;

Aniyatā supaññattā, buddhaseṭṭhena tādināti.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,