Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

<< Original Pāḷi Text

Only Partial Translation Available

4. 雙大品

1. Cūḷagosiṅgasuttaṃ

325. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nātike [1] viharati giñjakāvasathe. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo [2] gosiṅgasālavanadāye viharanti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – ‘‘mā, samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī’’ti.

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca – ‘‘mā, āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto’’ti. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no bhagavā anuppatto’’ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā – eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhāpesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca –

326. ‘‘Kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā’’ti ? ‘‘Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā’’ti. ‘‘Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā’’ti? ‘‘Taggha mayaṃ , bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā’’ti. ‘‘Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā’’ti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti – ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe citta’’nti.

Āyasmāpi kho nandiyo…pe… āyasmāpi kho kimilo bhagavantaṃ etadavoca – ‘‘mayhampi, bhante, evaṃ hoti – ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti – ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittanti.

‘‘Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā’’ti.

327. ‘‘Sādhu sādhu, anuruddhā! Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā’’ti? ‘‘Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā’’ti. ‘‘Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā’’ti? ‘‘Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattikaṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā’’ti.

328. ‘‘Sādhu sādhu, anuruddhā! Atthi pana vo, anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. Ayaṃ kho no, bhante, amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma, satā ca sampajānā, sukhañca kāyena paṭisaṃvedema, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti ? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharāma…pe… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāma…pe… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti.

329. ‘‘Sādhu sādhu, anuruddhā! Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Kiñhi no siyā, bhante! Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imamhā ca mayaṃ, bhante, phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā’’ti. ‘‘Sādhu sādhu, anuruddhā! Imamhā phāsuvihārā uttaritaro vā paṇītataro vā phāsuvihāro natthī’’ti.

330. Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ anusaṃyāyitvā [3] tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṃ anuruddhaṃ etadavocuṃ – ‘‘kiṃ nu kho mayaṃ āyasmato anuruddhassa evamārocimha – ‘imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhino’ti, yaṃ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṃ khayā pakāsetī’’ti? ‘‘Na kho me āyasmanto evamārocesuṃ – ‘imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhino’ti, api ca me āyasmantānaṃ cetasā ceto paricca vidito – ‘imāsañca imāsañca vihārasamāpattīnaṃ ime āyasmanto lābhino’ti. Devatāpi me etamatthaṃ ārocesuṃ – ‘imāsañca imāsañca vihārasamāpattīnaṃ ime āyasmanto lābhino’ti. Tamenaṃ bhagavatā pañhābhipuṭṭhena byākata’’nti.

331. Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīgho parajano yakkho bhagavantaṃ etadavoca – ‘‘lābhā vata, bhante, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā – āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo’’ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ – ‘lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā – āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo’ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā…pe… tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… brahmakāyikā devā saddamanussāvesuṃ – ‘‘lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā – āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo’’ti. Itiha te āyasmanto tena khaṇena (tena layena) [4] tena muhuttena yāvabrahmalokā viditā [5] ahesuṃ.

‘‘Evametaṃ, dīgha, evametaṃ, dīgha! Yasmāpi, dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa kulassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapāssa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapāssa gāmassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapāssa nigamassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa nagarassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapāssa janapadassa dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānaṃpāssa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, brāhmaṇā…pe… sabbe cepi, dīgha, vessā…pe… sabbe cepi, dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānaṃpāssa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi, dīgha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassapāssa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Passa, dīgha, yāva ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussāna’’nti.

Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaṃ abhinandīti.

Cūḷagosiṅgasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Mahāgosiṅgasuttaṃ

332. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca – ‘‘āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti. ‘‘Evamāvuso’’ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya. Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya. Disvāna yenāyasmā revato tenupasaṅkami; upasaṅkamitvā āyasmantaṃ revataṃ etadavoca – ‘‘upasaṅkamantā kho amū, āvuso [6] revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya. Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti. ‘‘Evamāvuso’’ti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.

333. Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavoca – ‘‘etu kho āyasmā ānando! Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa! Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā [7] sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti? ‘‘Idhāvuso sāriputta , bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā [8], vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi [9] anusayasamugghātāya. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

334. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ revataṃ etadavoca – ‘‘byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – ‘ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

335. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – ‘‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma – ‘ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya; evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

336. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca – ‘‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma – ‘ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso sāriputta , bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

337. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma – ‘ramaṇīyaṃ, āvuso moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti [10], dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

338. Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca – ‘‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – ‘ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ [11] viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

339. Atha kho āyasmā sāriputto te āyasmante etadavoca – ‘‘byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā’’ti. ‘‘Evamāvuso’’ti kho te āyasmanto āyasmato sāriputtassa paccassosuṃ. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘addasaṃ kho ahaṃ, bhante, āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavocaṃ – ‘etu kho āyasmā ānando! Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa! Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā ānando maṃ etadavoca – ‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo…pe… anusayasamugghātāya. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta! Yathā taṃ ānandova sammā byākaramāno byākareyya. Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā’’ti.

340. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ revataṃ etadavocaṃ – ‘byākataṃ kho, āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā revato maṃ etadavoca – ‘idhāvuso sāriputta bhikkhu paṭisallānārāmo hoti paṭisallānarato , ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta! Yathā taṃ revatova sammā byākaramāno byākareyya. Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna’’nti.

341. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ anuruddhaṃ etadavocaṃ – ‘byākataṃ kho āvuso anuruddha āyasmatā revatena…pe… kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti. Evaṃ vutte, bhante, āyasmā anuruddho maṃ etadavoca – ‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso sāriputta, cakkhumā puriso…pe… evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya. Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketī’’ti.

342. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ mahākassapaṃ etadavocaṃ – ‘byākataṃ kho, āvuso kassapa āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma…pe… kathaṃ rūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte bhante, āyasmā mahākassapo maṃ etadavoca – ‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti…pe… attanā ca paṃsukūliko hoti…pe… attanā ca tecīvariko hoti…pe… attanā ca appiccho hoti…pe… attanā ca santuṭṭho hoti…pe… attanā ca pavivitto hoti…pe… attanā ca asaṃsaṭṭho hoti…pe… attanā ca āraddhavīriyo hoti…pe… attanā ca sīlasampanno hoti…pe… attanā ca samādhisampanno hoti…pe… attanā ca paññāsampanno hoti… attanā ca vimuttisampanno hoti… attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti . ‘‘Sādhu sādhu, sāriputta! Yathā taṃ kassapova sammā byākaramāno byākareyya. Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī’’ti.

343. ‘‘Evaṃ vutte, ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ – ‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma…pe… kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā mahāmoggallāno maṃ etadavoca – ‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya. Moggallāno hi, sāriputta, dhammakathiko’’ti.

344. Evaṃ vutte, āyasmā mahāmoggallāno bhagavantaṃ etadavoca – ‘‘atha khvāhaṃ, bhante, āyasmantaṃ sāriputtaṃ etadavocaṃ – ‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti. Kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā sāriputto maṃ etadavoca – ‘idhāvuso, moggallāna, bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ , taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, moggallāna! Yathā taṃ sāriputtova sammā byākaramāno byākareyya. Sāriputto hi, moggallāna, cittaṃ vasaṃ vatteti no ca sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharatī’’ti.

345. Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘kassa nu kho, bhante, subhāsita’’nti? ‘‘Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyena. Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyya. Idha, sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā – ‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatī’ti. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

Idamavoca bhagavā. Attamanā te āyasmanto [12] bhagavato bhāsitaṃ abhinandunti.

Mahāgosiṅgasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Mahāgopālakasuttaṃ

346. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ [13]. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā [14] hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

347. ‘‘Kathañca, bhikkhave, bhikkhu na rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na rūpaññū hoti.

‘‘Kathañca, bhikkhave, bhikkhu na lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na lakkhaṇakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūmaṃ kattā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati – ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu na titthaṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu na pītaṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na vīthiṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave , bhikkhu na gocarakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu anavasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu anavasesadohī hoti.

‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti ? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

‘‘Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

348. ‘‘Ekādasahi , bhikkhave, aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave , gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

349. ‘‘Kathañca, bhikkhave, bhikkhu rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni , catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu rūpaññū hoti.

‘‘Kathañca, bhikkhave, bhikkhu lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu lakkhaṇakusalo hoti.

‘‘Kathañca , bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti.

‘‘Kathañca, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu dhūmaṃ kattā hoti.

‘‘Kathañca, bhikkhave, bhikkhu titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati – ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu titthaṃ jānāti.

‘‘Kathañca bhikkhave, bhikkhu pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu pītaṃ jānāti.

‘‘Kathañca , bhikkhave, bhikkhu vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu vīthiṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu gocarakusalo hoti.

‘‘Kathañca bhikkhave, bhikkhu sāvasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu sāvasesadohī hoti.

‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

‘‘Imehi kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāgopālakasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Cūḷagopālakasuttaṃ

350. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Bhūtapubbaṃ , bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṃ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, asamavekkhitvā pārimaṃ tīraṃ, atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Atha kho, bhikkhave, gāvo majjhegaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tattheva anayabyasanaṃ āpajjiṃsu. Taṃ kissa hetu? Tathā hi so, bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṃ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, asamavekkhitvā pārimaṃ tīraṃ, atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Evameva kho, bhikkhave, ye hi keci [15] samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā māradheyyassa akusalā amāradheyyassa, akusalā maccudheyyassa akusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya.

351. ‘‘Bhūtapubbaṃ, bhikkhave, māgadhako gopālako sappaññajātiko, vassānaṃ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, samavekkhitvā pārimaṃ tīraṃ, tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā. Te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi balavagāvo dammagāvo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchatare vacchatariyo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchake kisābalake [16]. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Bhūtapubbaṃ, bhikkhave, vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno, sopi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi. Taṃ kissa hetu? Tathā hi so, bhikkhave, māgadhako gopālako sappaññajātiko , vassānaṃ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, samavekkhitvā pārimaṃ tīraṃ, tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā māradheyyassa kusalā amāradheyyassa, kusalā maccudheyyassa kusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.

352. ‘‘Seyyathāpi , bhikkhave, ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.

‘‘Seyyathāpi te, bhikkhave, balavagāvo dammagāvo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

‘‘Seyyathāpi te, bhikkhave, vacchatarā vacchatariyo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakiṃdeva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

‘‘Seyyathāpi te, bhikkhave, vacchakā kisābalakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

‘‘Seyyathāpi so, bhikkhave, vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evameva kho, bhikkhave, ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

‘‘Ahaṃ kho pana, bhikkhave, kusalo imassa lokassa kusalo parassa lokassa, kusalo māradheyyassa kusalo amāradheyyassa, kusalo maccudheyyassa kusalo amaccudheyyassa. Tassa mayhaṃ, bhikkhave, ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā –

‘‘Ayaṃ loko paro loko, jānatā suppakāsito;

Yañca mārena sampattaṃ, appattaṃ yañca maccunā.

‘‘Sabbaṃ lokaṃ abhiññāya, sambuddhena pajānatā;

Vivaṭaṃ amatadvāraṃ, khemaṃ nibbānapattiyā.

‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

Pāmojjabahulā hotha, khemaṃ pattattha [17] bhikkhavo’’ti.

Cūḷagopālakasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Cūḷasaccakasuttaṃ

353. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena saccako nigaṇṭhaputto vesāliyaṃ paṭivasati bhassappavādako paṇḍitavādo sādhusammato bahujanassa. So vesāliyaṃ parisati evaṃ vācaṃ bhāsati – ‘‘nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā, saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūṇaṃ cepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā’’ti?

Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Addasā kho saccako nigaṇṭhaputto vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno āyasmantaṃ assajiṃ dūratova āgacchantaṃ. Disvāna yenāyasmā assaji tenupasaṅkami; upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho saccako nigaṇṭhaputto āyasmantaṃ assajiṃ etadavoca – ‘‘kathaṃ pana, bho assaji, samaṇo gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa gotamassa sāvakesu anusāsanī bahulā pavattatī’’ti? ‘‘Evaṃ kho, aggivessana, bhagavā sāvake vineti, evaṃbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati – ‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti. Evaṃ kho, aggivessana, bhagavā sāvake vineti, evaṃbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatī’’ti. ‘‘Dussutaṃ vata, bho assaji, assumha ye mayaṃ evaṃvādiṃ samaṇaṃ gotamaṃ assumha. Appeva nāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma , appeva nāma siyā kocideva kathāsallāpo, appeva nāma tasmā pāpakā diṭṭhigatā viveceyyāmā’’ti.

354. Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre [18] sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – ‘‘abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati yathā ca me [19] ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya , evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākiḷañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ [20] kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya [21] evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatī’’ti. Tatrekacce licchavī evamāhaṃsu – ‘‘kiṃ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaṃ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṃ āropessatī’’ti? Ekacce licchavī evamāhaṃsu – ‘‘kiṃ so bhavamāno saccako nigaṇṭhaputto yo bhagavato vādaṃ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṃ āropessatī’’ti? Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.

355. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho saccako nigaṇṭhaputto yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘kahaṃ nu kho, bho, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotama’’nti . ‘‘Esa, aggivessana, bhagavā mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno’’ti. Atha kho saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ mahāvanaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tepi kho licchavī appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

356. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca – ‘‘puccheyyāhaṃ bhavantaṃ gotamaṃ kiñcideva desaṃ, sace me bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā’’ti. ‘‘Puccha, aggivessana , yadākaṅkhasī’’ti . ‘‘Kathaṃ pana bhavaṃ gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī’’ti? ‘‘Evaṃ kho ahaṃ, aggivessana, sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati – ‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti. Evaṃ kho ahaṃ, aggivessana, sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatī’’ti.

‘‘Upamā maṃ, bho gotama, paṭibhātī’’ti. ‘‘Paṭibhātu taṃ, aggivessanā’’ti bhagavā avoca.

‘‘Seyyathāpi, bho gotama, ye kecime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya. Evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Seyyathāpi vā pana, bho gotama, ye kecime balakaraṇīyā kammantā karīyanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho, bho gotama, rūpattāyaṃ purisapuggalo rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, vedanattāyaṃ purisapuggalo vedanāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, saññattāyaṃ purisapuggalo saññāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, saṅkhārattāyaṃ purisapuggalo saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, viññāṇattāyaṃ purisapuggalo viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatī’’ti.

‘‘Nanu tvaṃ, aggivessana, evaṃ vadesi – ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’’’ti? ‘‘Ahañhi, bho gotama , evaṃ vadāmi – ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’ti, ayañca mahatī janatā’’ti.

‘‘Kiñhi te, aggivessana, mahatī janatā karissati? Iṅgha tvaṃ, aggivessana, sakaññeva vādaṃ nibbeṭhehī’’ti. ‘‘Ahañhi, bho gotama, evaṃ vadāmi – ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’’’ti.

357. ‘‘Tena hi, aggivessana, taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ [22] byākareyyāsi. Taṃ kiṃ maññasi , aggivessana, vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso – ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ, seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassā’’ti? ‘‘Vatteyya, bho gotama, rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso – ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ, seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa. Imesampi hi, bho gotama, saṅghānaṃ gaṇānaṃ – seyyathidaṃ, vajjīnaṃ mallānaṃ – vattati sakasmiṃ vijite vaso – ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ. Kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathāpi rañño pasenadissa kosalassa , seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa? Vatteyya, bho gotama, vattituñca marahatī’’ti.

‘‘Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘rūpaṃ me attā’ti, vattati te tasmiṃ rūpe vaso – evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti? Evaṃ vutte, saccako nigaṇṭhaputto tuṇhī ahosi. Dutiyampi kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – ‘‘taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘rūpaṃ me attā’ti, vattati te tasmiṃ rūpe vaso – evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti? Dutiyampi kho saccako nigaṇṭhaputto tuṇhī ahosi. Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – ‘‘byākarohi dāni, aggivessana, na dāni te tuṇhībhāvassa kālo. Yo koci, aggivessana tathāgatena yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatī’’ti.

Tena kho pana samayena vajirapāṇi yakkho āyasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ saccakassa nigaṇṭhaputtassa uparivehāsaṃ ṭhito hoti – ‘sacāyaṃ saccako nigaṇṭhaputto bhagavatā yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etthevassa sattadhā muddhaṃ phālessāmī’ti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati saccako ca nigaṇṭhaputto. Atha kho saccako nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇaṃ gavesī bhagavantaṃyeva leṇaṃ gavesī bhagavantaṃyeva saraṇaṃ gavesī bhagavantaṃ etadavoca – ‘‘pucchatu maṃ bhavaṃ gotamo, byākarissāmī’’ti.

358. ‘‘Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘rūpaṃ me attā’ti, vattati te tasmiṃ rūpe vaso – evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘vedanā me attā’ti, vattati te tissaṃ vedanāyaṃ [23] vaso – evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana , yaṃ tvaṃ evaṃ vadesi – ‘saññā me attā’ti, vattati te tissaṃ saññāyaṃ vaso – evaṃ me saññā hotu, evaṃ me saññā mā ahosī’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Manasi karohi, aggivessana ; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘saṅkhārā me attā’ti, vattati te tesu saṅkhāresu vaso – evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’’nti? ‘‘No hidaṃ, bho gotama’’.

‘‘Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi – ‘viññāṇaṃ me attā’ti, vattati te tasmiṃ viññāṇe vaso – evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bho gotama’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bho gotama’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Taṃ kiṃ maññasi, aggivessana, vedanā…pe… saññā…pe… saṅkhārā…pe… taṃ kiṃ maññasi, aggivessana, viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bho gotama’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bho gotama’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hidaṃ, bho gotama’’.

‘‘Taṃ kiṃ maññasi, aggivessana, yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito , dukkhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya, dukkhaṃ vā parikkhepetvā vihareyyā’’ti? ‘‘Kiñhi siyā, bho gotama? No hidaṃ, bho gotamā’’ti.

‘‘Taṃ kiṃ maññasi, aggivessana, nanu tvaṃ evaṃ sante dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ – ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī’’ti? ‘‘Kiñhi no siyā, bho gotama? Evametaṃ bho gotamā’’ti.

359. ‘‘Seyyathāpi , aggivessana, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ [24] ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [25]. Tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya [26]. So tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ? Evameva kho tvaṃ, aggivessana, mayā sakasmiṃ vāde samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho. Bhāsitā kho pana te esā, aggivessana, vesāliyaṃ parisati vācā – ‘nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā, saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūṇaṃ cepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā’ti? Tuyhaṃ kho pana, aggivessana, appekaccāni sedaphusitāni nalāṭā muttāni, uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. Mayhaṃ kho pana, aggivessana, natthi etarahi kāyasmiṃ sedo’’ti. Iti bhagavā tasmiṃ [27] parisati suvaṇṇavaṇṇaṃ kāyaṃ vivari. Evaṃ vutte, saccako nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

360. Atha kho dummukho licchaviputto saccakaṃ nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā bhagavantaṃ etadavoca – ‘‘upamā maṃ, bhagavā, paṭibhātī’’ti. ‘‘Paṭibhātu taṃ, dummukhā’’ti bhagavā avoca. ‘‘Seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatrāssa kakkaṭako. Atha kho, bhante, sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ; upasaṅkamitvā taṃ pokkharaṇiṃ ogāhetvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ. Yaññadeva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā kumārikā vā kaṭṭhena vā kathalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evañhi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ, seyyathāpi pubbe. Evameva kho, bhante, yāni saccakassa nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni tānipi sabbāni [28] bhagavatā sañchinnāni sambhaggāni sampalibhaggāni; abhabbo ca dāni, bhante, saccako nigaṇṭhaputto puna bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo’’ti. Evaṃ vutte, saccako nigaṇṭhaputto dummukhaṃ licchaviputtaṃ etadavoca – ‘‘āgamehi tvaṃ, dummukha, āgamehi tvaṃ, dummukha ( ) [29] na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā gotamena saddhiṃ mantema.

361. ‘‘Tiṭṭhatesā, bho gotama, amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā. Vilāpaṃ vilapitaṃ maññe. Kittāvatā ca nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatī’’ti? ‘‘Idha, aggivessana, mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati; yā kāci vedanā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ettāvatā kho, aggivessana, mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatī’’ti.

‘‘Kittāvatā pana, bho gotama, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto’’ti? ‘‘Idha, aggivessana, bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti; yā kāci vedanā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Ettāvatā kho, aggivessana, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Evaṃ vimuttacitto kho, aggivessana, bhikkhu tīhi anuttariyehi samannāgato hoti – dassanānuttariyena, paṭipadānuttariyena, vimuttānuttariyena. Evaṃ vimuttacitto kho, aggivessana, bhikkhu tathāgataññeva sakkaroti garuṃ karoti māneti pūjeti – buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī’’ti.

362. Evaṃ vutte, saccako nigaṇṭhaputto bhagavantaṃ etadavoca – ‘‘mayameva, bho gotama, dhaṃsī, mayaṃ pagabbā, ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Siyā hi, bho gotama, hatthiṃ pabhinnaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi, bho gotama, pajjalitaṃ [30] aggikkhandhaṃ āsajja purisassa sotthibhāvo , na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi, bho gotama, āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Mayameva, bho gotama, dhaṃsī, mayaṃ pagabbā, ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Adhivāsetu [31] me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

363. Atha kho saccako nigaṇṭhaputto bhagavato adhivāsanaṃ viditvā te licchavī āmantesi – ‘‘suṇantu me bhonto licchavī, samaṇo me gotamo nimantito svātanāya saddhiṃ bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaṃ maññeyyāthā’’ti. Atha kho te licchavī tassā rattiyā accayena saccakassa nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. Atha kho nigaṇṭhaputto sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saccakassa nigaṇṭhaputtassa ārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho saccako nigaṇṭhaputto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako nigaṇṭhaputto bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca – ‘‘yamidaṃ, bho gotama, dāne puññañca puññamahī ca taṃ dāyakānaṃ sukhāya hotū’’ti. ‘‘Yaṃ kho, aggivessana, tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ, taṃ dāyakānaṃ bhavissati. Yaṃ kho, aggivessana, mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ, taṃ tuyhaṃ bhavissatī’’ti.

Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ.

6. 大薩遮經 (MN.036) (Mahāsaccakasuttaṃ)

364. 這是我所聽見的:   有一次,世尊住在毗舍離大林的尖頂講堂。   這時候,在上午,世尊穿好衣服,拿著大衣和缽,正想入毗舍離化食。薩遮尼乾子這時候漫步走向大林尖頂講堂。   阿難尊者從遠處看見薩遮尼乾子前來,於是對世尊說: “大德,這個能言善辯、受很多人推崇的薩遮尼乾子到這裏來了,他想責難佛、責難法、責難僧。如果世尊悲憫,在這裏坐多一會兒就好了。”   世尊坐在為他預備好的座位上。薩遮尼乾子走到世尊那裏,和世尊互相問候,作了一些悅意的交談,然後坐在一邊。薩遮尼乾子對世尊這樣說:

365. “喬答摩賢者,一些沙門婆羅門常常修身,但不修心,他們會感到身體的痛苦。從前,有些人在感到身體的痛苦時,或會雙腿麻痺、或會心胸欲裂、或會口吐鮮血、甚至會內心狂亂。這些人心隨身轉,身支配了心,因為他們沒有修心。   “喬答摩賢者,一些沙門婆羅門常常修心,但不修身,他們會感到內心的痛苦。從前,有些人在感到內心的痛苦時,或會雙腿麻痺、或會心胸欲裂、或會口吐鮮血、甚至會內心狂亂。這些人身隨心轉,心支配了身,因為他們沒有修身。喬答摩賢者,我心裏這樣想: ‘喬答摩賢者的弟子肯定是常常修心,但不修身的。’ ”

366. “火種,你所聽見的修身是怎麼樣的呢?”   “喬答摩賢者,就正如難陀.婆蹉、耆娑.僧耆蹉、末伽梨.拘舍梨等裸體外道,不跟隨常人的生活習慣,不用缽而只用手來盛載食物吃,不接受別人呼喚過去取的食物,不接受別人呼喚停下來取的食物,不接受別人帶來的食物,不接受專為自己準備的食物,不接受別人邀請供養的食物,不取盤中的食物,不取鍋中的食物,不在門檻間接受食物,不在棒杖間接受食物,不在杵臼間接受食物,不在有兩人在吃食物的地方接受食物,不在有人懷孕的地方接受食物,不在有人哺乳的地方接受食物,不在有人性交的地方接受食物,不在有人專作布施的地方接受食物,不在有狗看守的地方接受食物,不在蒼蠅群集的地方接受食物,不接受魚類,不接受肉類,不飲酒,不飲果酒,不飲米酒。   “他們只去七家化食及只取七口食物,只去六家化食及只取六口食物……以至只去一家化食及只取一口食物;一天化食一次,兩天才化食一次……以至七天才化食一次;一天吃食物一次,兩天才吃食物一次……以至七天才吃食物一次。他們以這方法來修習,直至每逢半個月才吃食物一次。”

“火種,他們一直保持吃這麼少嗎?”   “喬答摩賢者,不。有些時候,他們也會吃美味的硬食物,吃美味的軟食物,品嚐各種美味的食物,飲各種美味的飲品,因此而帶來體力,使身體壯大,使身體肥胖。”

“火種,他們之前不吃食物,之後又再吃回食物,這只是和身體的消瘦與肥胖有關。火種,你所聽見的修心是怎麼樣的呢?”   當薩遮尼乾子被世尊問到修心的問題時,他不能解說。

367. 於是世尊對薩遮尼乾子說: “火種,之前你所說的修身,在聖者的律之中不是如法的修身。你不知道什麼是修身,更遑論知道什麼是修心了。什麼是不修身和不修心,什麼是修身和修心呢?留心聽,好好用心思量,我現在說了。”   薩遮尼乾子回答世尊: “賢者,是的。”

368. 世尊說:“火種,什麼是不修身和不修心呢?不聞法義的凡夫當生起一個樂受時,在感觸到樂受的時候便會對樂產生貪著;當樂受息滅而生起苦受時,在感觸到苦受的時候便會感到悲哀,搥胸號哭,內心迷亂。   “火種,因為不修身,內心便持續受生起的樂受所擺佈。因為不修心,內心便持續受生起的苦受所擺佈。從兩方面來說,因為不修身,內心便持續受生起的樂受所擺佈;因為不修心,內心便持續受生起的苦受所擺佈。火種,這就是不修身和不修心了。

369. “火種,什麼是修身和修心呢?多聞法義的聖弟子當生起一個樂受時,在感觸到樂受的時候不會對樂產生貪著;當樂受息滅而生起苦受時,在感觸到苦受的時候便不會感到悲哀,不會搥胸號哭,不會內心迷亂。   “火種,因為修身,內心便不會受生起的樂受所擺佈。因為修心,內心便不會受生起的苦受所擺佈。從兩方面來說,因為修身,內心便不會受生起的樂受所擺佈;因為修心,內心便不會受生起的苦受所擺佈。火種,這就是修身和修心了。”

370. “我對喬答摩賢者有這樣的淨信: ‘喬答摩賢者是一位修身和修心的人。’ ”   “火種,是的。火種,雖然你常說挑戰、攻擊的話,但我也會對你解說,自從我剃掉頭髮和鬍鬚,穿著袈裟衣,從家庭生活中出家,過沒有家庭的生活以來,我的內心已經不受生起的樂受所擺佈、不受生起的苦受所擺佈了。”

“喬答摩賢者,沒有任何樂受能令你的內心受到擺佈,沒有任何苦受能令你的內心受到擺佈嗎?”

371. “火種,怎會有呢。火種,當我還是菩薩,未取得正覺的時候,我這樣想: ‘在家生活有很多障礙,是塵垢之道;出家生活有如空曠的地方那樣沒有障礙。在家生活不易生活在圓滿、清淨、如螺那樣潔白的梵行之中。讓我剃掉頭髮和鬍鬚,穿著袈裟衣,從家庭生活中出家,過沒有家庭的生活吧。’ 火種,那時我年少、髮黑、壯健、在人生的早期,我的父母不想我出家,淚流滿面。   “我成為一位出家人,尋找善法,尋求達致無上寂靜的途徑。我去到阿羅邏.迦藍那裏,對他說: ‘迦藍賢友,我想在你的法和律之中修習梵行。’   “火種,當我說了這番話後,迦藍對我說: ‘賢友,你逗留在這裏吧。像你那樣有智慧的人,很快便可以親身以無比智來體證這法義,然後安住在證悟之中。’   “火種,我很快便能掌握那法義。只要老師教一遍,我便能夠和其他同門一樣,帶有智慧和自信地說: ‘我已知那些法義,已見那些法義。’   “火種,那時我心想: ‘修習迦藍這法義不是僅僅出於信的。我是可以親身以無比智來體證他宣說的法義,然後安住在證悟之中的。迦藍真的是對這法義有知有見的。’

“火種,於是我前往迦藍那裏,對他說: ‘迦藍賢友,你親身以無比智來體證的法義,然後安住在證悟之中,究竟這境界去到什麼程度呢?’   “火種,當我說了這番話後,迦藍宣稱達到無所有處。那時我心想: ‘不單只迦藍有信,我也有信;不單只迦藍有精進,我也有精進;不單只迦藍有念,我也有念;不單只迦藍有定,我也有定;不單只迦藍有慧,我也有慧。讓我在迦藍的法義之中努力修習,親身以無比智來體證這法義,然後安住在證悟之中吧。’   “火種,我很快便可以親身以無比智來體證那法義,然後安住在證悟之中了。

“火種,於是我前往迦藍那裏,對他說: ‘迦藍賢友,你是宣稱親身以無比智來體證這法義,然後安住在證悟之中的嗎?’   “ ‘賢友,是的。’   “ ‘賢友,我現在也是宣稱親身以無比智來體證這法義,然後安住在證悟之中。’   “ ‘賢友,我有得著。賢友,我有得益。我能看見一位像你那樣的同修賢友!我宣稱親身以無比智來體證這法義,然後安住在證悟之中,你也是宣稱親身以無比智來體證這法義,然後安住在證悟之中;你宣稱親身以無比智來體證這法義,然後安住在證悟之中,我也是宣稱親身以無比智來體證這法義,然後安住在證悟之中。我知這法義,你也知這法義;你知這法義,我也知這法義。你像我那樣,我像你那樣。賢友,來吧,現在讓我們兩人一起來護持這個團體吧。’   “火種,之後,身為老師的迦藍視身為弟子的我不分高下,他對我作出很高的恭敬。   “火種,那時我心想: ‘這法義不能帶來厭離、無欲、寂滅、寧靜、無比智、正覺、湼槃,只是帶來投生無所有處。’ 我對那法義感到不足,之後便離開了那法義。

372. “火種,我繼續去尋找善法,尋求達致無上寂靜的途徑。我去到優陀迦.羅摩子那裏,對他說: ‘賢友,我想在你的法和律之中修習梵行。’   “火種,當我說了這番話後,羅摩子對我說: ‘賢友,你逗留在這裏吧。像你那樣有智慧的人,很快便可以親身以無比智來體證這法義,然後安住在證悟之中。’   “火種,我很快便能掌握那法義。只要老師教一遍,我便能夠和其他同門一樣,帶有智慧和自信地說: ‘我已知那些法義,已見那些法義。’   “火種,那時我心想: ‘修習羅摩這法義不是僅僅出於信的。我是可以親身以無比智來體證他宣說的法義,然後安住在證悟之中的。羅摩真的是對這法義有知有見的。’   “火種,於是我前往羅摩子那裏,對他說: ‘羅摩子賢友,你的父親羅摩曾經親身以無比智來體證的法義,然後安住在證悟之中,究竟這境界去到什麼程度呢?’   “火種,當我說了這番話後,羅摩子說羅摩曾經宣稱達到非想非非想處。那時我心想: ‘不單只羅摩有信,我也有信;不單只羅摩有精進,我也有精進;不單只羅摩有念,我也有念;不單只羅摩有定,我也有定;不單只羅摩有慧,我也有慧。讓我在羅摩的法義之中努力修習,親身以無比智來體證這法義,然後安住在證悟之中吧。’   “火種,我很快便可以親身以無比智來體證那法義,然後安住在證悟之中了。

“火種,於是我前往羅摩子那裏,對他說: ‘羅摩子賢友,你的父親羅摩曾經是宣稱親身以無比智來體證這法義,然後安住在證悟之中的嗎?’   “ ‘賢友,是的。’   “ ‘賢友,我現在也是宣稱親身以無比智來體證這法義,然後安住在證悟之中。’   “ ‘賢友,我有得著。賢友,我有得益。我能看見一位像你那樣的同修賢友!我的父親羅摩曾經宣稱親身以無比智來體證這法義,然後安住在證悟之中,你也是宣稱親身以無比智來體證這法義,然後安住在證悟之中;你宣稱親身以無比智來體證這法義,然後安住在證悟之中,我的父親羅摩曾經也是宣稱親身以無比智來體證這法義,然後安住在證悟之中。我的父親羅摩知這法義,你也知這法義;你知這法義,我的父親羅摩也知這法義。你像我的父親羅摩那樣,我的父親羅摩像你那樣。賢友,來吧,現在你來護持這個團體吧。’   “火種,之後,羅摩子視我為同修和老師,他對我作出很高的恭敬。   “火種,那時我心想: ‘這法義不能帶來厭離、無欲、寂滅、寧靜、無比智、正覺、湼槃,只是帶來投生非想非非想處。’ 我對那法義感到不足,之後便離開了那法義。

373. “火種,我繼續去尋找善法,尋求達致無上寂靜的途徑。我在摩揭陀遊行,途經多處地方之後便去到優樓頻螺的舍那鎮。我看見那地方十分怡人,叢林使人愉悅,河流流著清澈的河水,有怡人的渡口,附近有可供化食的村落。那時我心想: ‘這地方十分怡人,叢林使人愉悅,河流流著清澈的河水,有怡人的渡口,附近有可供化食的村落。這地方有一個很好的條件給人精勤修習。’   “火種,於是我坐在那裏精勤修習。

374. 那時我心中生起三個獨特、以前從沒聽過的譬喻。火種,假如有一條潮濕的木柴,被人放在水中,一個人拿著一支木燧走來,想用那條木柴來生熱、取火。火種,你認為怎樣,那個人能否用木燧和那條木柴來生熱、取火呢?”   “喬答摩賢者,不能。這是什麼原因呢?因為那條木柴潮濕和被人放在水中。那個人只會為自己帶來疲勞和苦惱。”   “火種,同樣地,任何沙門婆羅門,如果不能從身體所帶來的欲樂之中退卻出來,不能善於捨棄和善於平息內心對貪欲的愛欲、愛著、迷戀、渴求、熱愛的話,在感受到強烈、猛烈、激烈的苦受時,他們沒有能力得到無上等正覺的知和見;在沒有感受到強烈、猛烈、激烈的苦受時,他們也沒有能力得到無上等正覺的知和見。火種,這就是在我心中生起的第一個獨特、以前從沒聽過的譬喻。

375. “火種,第二個在我心中生起的譬喻是,假如有一條潮濕的木柴,被人放在乾地上,一個人拿著一支木燧走來,想用那條木柴來生熱、取火。火種,你認為怎樣,那個人能否用木燧和那條木柴來生熱、取火呢?”   “喬答摩賢者,不能。這是什麼原因呢?因為雖然那條木柴被人放在乾地上,但仍是潮濕的。那個人只會為自己帶來疲勞和苦惱。”   “火種,同樣地,任何沙門婆羅門,如果不能從身體所帶來的欲樂之中退卻出來,不能善於捨棄和善於平息內心對貪欲的愛欲、愛著、迷戀、渴求、熱愛的話,在感受到強烈、猛烈、激烈的苦受時,他們沒有能力得到無上等正覺的知和見;在沒有感受到強烈、猛烈、激烈的苦受時,他們也沒有能力得到無上等正覺的知和見。火種,這就是在我心中生起的第二個獨特、以前從沒聽過的譬喻。

376. “火種,第三個在我心中生起的譬喻是,假如有一條乾燥的木柴,被人放在乾地上,一個人拿著一支木燧走來,想用那條木柴來生熱、取火。火種,你認為怎樣,那個人能否用木燧和那條木柴來生熱、取火呢?”   “喬答摩賢者,能。這是什麼原因呢?因為那條木柴乾燥和被人放在乾地上。”   “火種,同樣地,任何沙門婆羅門,如果能從身體所帶來的欲樂之中退卻出來,能善於捨棄和善於平息內心對貪欲的愛欲、愛著、迷戀、渴求、熱愛的話,在感受到強烈、猛烈、激烈的苦受時,他們有能力得到無上等正覺的知和見;在沒有感受到強烈、猛烈、激烈的苦受時,他們也有能力得到無上等正覺的知和見。火種,這就是在我心中生起的第三個獨特、以前從沒聽過的譬喻。火種,這些就是在我心中所生起的三個獨特、以前從沒聽過的譬喻了。

377. “火種,那時我心想: ‘讓我咬緊牙關,舌抵上顎,以堅毅心來制伏、制止、降伏內心吧。’ 於是我咬緊牙關,舌抵上顎,以堅毅心來制伏、制止、降伏內心。那時候我的腋窩也冒出汗來。   “火種,就正如一個強壯的人捉著一個弱者的頭或肩膀,把他制伏、制止、降伏,同樣地,我咬緊牙關,舌抵上顎,以堅毅心來制伏、制止、降伏內心。那時候我的腋窩也冒出汗來。   “火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。

378. “火種,那時我心想: ‘讓我修習閉氣禪修吧。’ 於是我不讓呼吸從口鼻出入。在我不讓呼吸從口鼻出入的時候,我的耳朵傳出很大的風聲,那聲音就像鐵匠的吼叫那樣。火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。

“火種,那時我心想: ‘讓我進一步修習閉氣禪修吧。’ 於是我不讓呼吸從口鼻和耳朵出入。在我不讓呼吸從口鼻和耳朵出入的時候,一陣很大的風衝擊我的頭顱,就像一個強壯的人用利刃刺我的頭顱那樣。火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。

“火種,那時我心想: ‘讓我進一步修習閉氣禪修吧。’ 於是我不讓呼吸從口鼻和耳朵出入。在我不讓呼吸從口鼻和耳朵出入的時候,一陣很大的痛楚在我的頭部出現,就像一個強壯的人用皮帶纏緊我的頭部那樣。火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。

“火種,那時我心想: ‘讓我進一步修習閉氣禪修吧。’ 於是我不讓呼吸從口鼻和耳朵出入。在我不讓呼吸從口鼻和耳朵出入的時候,一陣很大的風衝擊我的腹部,就像一個熟練的屠夫或他的徒弟用利器劏開我的腹部那樣。火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。

“火種,那時我心想: ‘讓我進一步修習閉氣禪修吧。’ 於是我不讓呼吸從口鼻和耳朵出入。在我不讓呼吸從口鼻和耳朵出入的時候,我全身發熱,就像兩個強壯的人捉著一個瘦弱的人在火坑上燒烤那樣。火種,我精進,不懈怠;專一心念,沒有忘失;但我精勤的苦修使我的身體倉卒不定,不能猗息下來。即使這樣,我的內心也不會受生起的苦受所擺佈。    “火種,天神看見我這樣,一些說: ‘喬答摩沙門死了。’ 一些說: ‘喬答摩沙門沒有死,不過快要死了。’ 一些說: ‘喬答摩沙門沒有死,也不是快要死。喬答摩沙門是阿羅漢,阿羅漢就是這樣子的。’ 005

379. “火種,那時我心想: ‘讓我修習斷食吧。’ 那時候,一些天神到來我那裏,對我說: ‘賢者,請你不要修習斷食。如果你要修習斷食的話,我們可以供養天食給你,你可用毛孔來吸收天食。’   “火種,那時我心想: ‘如果我說了要不吃食物,但又用毛孔來吸收天食的話,這就是我的妄語。’ 於是我拒絕了那些天神,對他們說: ‘不用了。’

380. “火種,那時我心想: ‘讓我只喝豆粥和逐漸減少食量吧。’ 於是我只喝豆粥和逐漸減少食量。因為我只喝豆粥和逐漸減少食量,以致身體十分消瘦。因為食物少,上肢就像藤蔓那樣;下肢就像駱駝、騾子的腿那樣;脊骨就像一行卵石那樣凹凸的顯現出來;肋骨就像舊屋的疏散屋樑那樣顯現出來;眼睛深陷眼窩,就像井水深陷深井那樣;頭的皮肉不斷萎縮,就像摘了下來的葫蘆受風乾而不斷萎縮那樣。

“火種,我因為食物少,腹部跟脊骨連接在一起,當我按著腹部時,能觸摸到脊骨;當我按著脊骨時,能觸摸到腹部。我因為食物少,當去大小便時,倒在那裏。我因為食物少,當用手按摩肢體時,壞死的體毛從肢體掉下來。   “火種,人們看見我這樣,一些說: ‘喬答摩沙門黑了。’ 一些說: ‘喬答摩沙門不是黑了,只是深色了。’ 一些說: ‘喬答摩沙門不是黑了,也不是深色了。喬答摩沙門是金色的。’   “火種,因為我吃得少,所以失卻清淨、明晰的膚色。

381. “火種,那時我心想: ‘過去任何沙門婆羅門所感受到的苦受,沒有比這更強烈、更猛烈、更激烈的了,這就是極限的了!未來任何沙門婆羅門所感受到的苦受,沒有比這更強烈、更猛烈、更激烈的了,這就是極限的了!現在任何沙門婆羅門所感受到的苦受,沒有比這更強烈、更猛烈、更激烈的了,這就是極限的了!我修習這劇烈的苦行,但依然不能得到過人之法,不能取得聖者的知見;難道有其他道路通往覺悟?’   “火種,那時我記得: ‘有一次,父王在處理釋迦人的事務時,我坐在蒲桃樹的樹蔭底下,那時我內心離開了五欲、離開了不善法,有覺、有觀,有由離開五欲和不善法所生起的喜和樂;我進入了初禪。’ 006 那時我心想: ‘這是否一條通往覺悟的道路呢?’ 隨著這個記憶,我生起這個心識: ‘這就是一條通往覺悟的道路!’   “火種,那時我心想: ‘我為什麼要懼怕不是由貪欲和不善法所帶來的樂呢?我沒有必要懼怕不是由貪欲和不善法所帶來的樂!’

382. 那時我心想: ‘我的身體十分瘦弱,這是不容易得到這種樂的。讓我吃回粗食物和粥飯吧。’ 於是我吃回粗食物和粥飯。   “火種,那時候五比丘在我身邊,他們心想: ‘喬答摩沙門在得法之後便會把法告訴我們。’ 但在我吃回粗食物和粥飯時,他們厭棄我,心想: ‘喬答摩沙門放棄了精勤修行,回復到奢華生活之中了。’

383. “火種,我吃回粗食物,得到氣力之後,內心離開了五欲、離開了不善法,有覺、有觀,有由離開五欲和不善法所生起的喜和樂;我進入了初禪。即使這樣,我的內心也不會受生起的樂受所擺佈。   “火種,我平息了覺和觀,內裏平伏、內心安住一境,沒有覺、沒有觀,有由定所生起的喜和樂;我進入了二禪。即使這樣,我的內心也不會受生起的樂受所擺佈。   “火種,我保持捨心,對喜沒有貪著,有念和覺知,通過身體來體會樂──聖者說: ‘這人有捨,有念,安住在樂之中。’ ──我進入了三禪。即使這樣,我的內心也不會受生起的樂受所擺佈。   “火種,我滅除了苦和樂,喜和惱在之前已經消失,沒有苦、沒有樂,有捨、念、清淨;我進入了四禪。即使這樣,我的內心也不會受生起的樂受所擺佈。

384. “火種,當我的內心有定、清淨、明晰、沒有斑點、沒有污染、柔軟、受駕馭、安住、不動搖時,把心導向宿命智。我能憶起過去無數生的事情──不論一生、兩生、三生、百生、千生、百千生,不論無數的成劫、無數的壞劫、無數的成壞劫──在那一生之中是什麼姓名,什麼種族,什麼種姓,吃什麼食物,體會什麼苦與樂,壽命有多長,死後又投生到另一生;而在另一生之中又是什麼姓名,什麼種族,什麼種姓,吃什麼食物,體會什麼苦與樂,壽命有多長,死後又再投生到另一生。我能憶起過去無數生的生活方式和生活細節。火種,我在初夜時分得到第一種明。由於我不放逸、勤奮、堅定,所以驅除了無明,生起了明;驅除了黑暗,生起了光明。即使這樣,我的內心也不會受生起的樂受所擺佈。

385. “火種,當我的內心有定、清淨、明晰、沒有斑點、沒有污染、柔軟、受駕馭、安住、不動搖時,把心導向眾生生死智。我以清淨及超於常人的天眼,看見眾生怎樣死後再次投生;知道不同的業使眾生在上等或下等、高種姓或低種姓、善趣或惡趣的地方投生──這些眾生由於具有身不善行、口不善行、意不善行,責難聖者,懷有邪見,做出由邪見所驅動的業,因此在身壞命終之後投生在惡趣、地獄之中;那些眾生由於具有身善行、口善行、意善行,稱讚聖者,懷有正見,做出由正見所驅動的業,因此在身壞命終之後投生在善趣、天界之中。火種,我在中夜時分得到第二種明。由於我不放逸、勤奮、堅定,所以驅除了無明,生起了明;驅除了黑暗,生起了光明。即使這樣,我的內心也不會受生起的樂受所擺佈。

386. “火種,當我的內心有定、清淨、明晰、沒有斑點、沒有污染、柔軟、受駕馭、安住、不動搖時,把心導向漏盡智。我以究竟智,如實知道什麼是苦,如實知道什麼是苦集,如實知道什麼是苦滅,如實知道什麼是苦滅之道;我以究竟智,如實知道什麼是漏,如實知道什麼是漏集,如實知道什麼是漏滅,如實知道什麼是漏滅之道。當我有了以上的知見時,心便從欲漏、有漏、無明漏之中解脫出來。在得到解脫時會帶來一種解脫智,我以究竟智知道:生已經盡除,梵行已經達成,應要做的已經做完,沒有下一生。火種,我在後夜時分得到第三種明。由於我不放逸、勤奮、堅定,所以驅除了無明,生起了明;驅除了黑暗,生起了光明。即使這樣,我的內心也不會受生起的樂受所擺佈。

387. “火種,我曾經在無數大眾之中說法。在大眾中的人可能會這樣想: ‘喬答摩沙門專為我而說法。’ 火種,不要這樣想。如來在大眾中說法是為了讓每一個人都能明白法義。火種,當我在說話完結後,內心便回復到定的狀態,安住一境、止息下來,我的內心常常安住在定之中。”

“喬答摩賢者,人們相信喬答摩賢者是一位阿羅漢.等正覺,但喬答摩賢者記得你是會午睡的嗎?”   “火種,我記得在夏季最後的一個月裏,在化食完畢,吃過食物後返回時,把大衣摺為四疊,然後躺在上面右側而臥,有念和覺知地入睡。”   “喬答摩賢者,一些沙門婆羅門說,午睡是一種迷癡。”   “火種,不是從這方面來分辨迷癡或不迷癡的。火種,我要對你說什麼是迷癡和不迷癡。留心聽,好好用心思量,我現在說了。”   薩遮尼乾子回答世尊: “賢者,是的。”   世尊說:

388. “火種,不能斷除漏、污染、後有、恐懼、苦報、將來的生和老死的人,我稱這是迷癡的人。火種,不能斷除漏就是迷癡。火種,斷除漏、污染、後有、恐懼、苦報、將來的生和老死的人,我稱這是不迷癡的人。火種,斷除漏就是不迷癡。

“火種,如來斷除了漏、污染、後有、恐懼、苦報、將來的生和老死,像使連根拔起的棕櫚樹無法再生長那樣根除漏、污染、後有、恐懼、苦報、將來的生和老死。   “火種,就正如棕櫚樹的樹冠被截斷之後便無法再生長;同樣地,如來像使連根拔起的棕櫚樹無法再生長那樣根除漏、污染、後有、恐懼、苦報、將來的生和老死。”

389. 世尊說了這番話後,薩遮尼乾子對他說: “喬答摩賢者,真是罕見!喬答摩賢者,真是少有!當喬答摩賢者不斷被人挑戰、被人以說話攻擊時,膚色都能這樣明亮,面色都能這樣祥和。不愧為一位阿羅漢.等正覺。   “喬答摩賢者,我記得有一次和富蘭那.迦葉辯論,當我和他辯論時,他迴避論題,說不相關的話,流露出惡意、瞋恚、不滿。但是,當喬答摩賢者不斷被人挑戰、被人以說話攻擊時,膚色都能這樣明亮,面色都能這樣祥和。不愧為一位阿羅漢.等正覺。   “喬答摩賢者,我記得有一次和末伽梨.拘舍梨……   “喬答摩賢者,我記得有一次和阿耆多.翅舍欽婆羅……   “喬答摩賢者,我記得有一次和波拘陀.迦旃延……   “喬答摩賢者,我記得有一次和散若耶.毗羅胝子……   “喬答摩賢者,我記得有一次和尼乾陀.若提子辯論,當我和他辯論時,他迴避論題,說不相關的話,流露出惡意、瞋恚、不滿。但是,當喬答摩賢者不斷被人挑戰、被人以說話攻擊時,膚色都能這樣明亮,面色都能這樣祥和。不愧為一位阿羅漢.等正覺。   “喬答摩賢者,我還有很多事情要做,我要告辭了。”   “火種,如果你認為是時候的話,請便。”

薩遮尼乾子聽了世尊的說話後感到歡喜,感到愉快,之後起座離去。

大薩遮經 第六 完 (Mahāsaccakasuttaṃ)

7. Cūḷataṇhāsaṅkhayasuttaṃ

390. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti?

‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti; sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti; sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti – sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

Atha kho sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

391. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kiṃ nu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yaṃnūnāhaṃ taṃ yakkhaṃ jāneyyaṃ – yadi vā so yakkho bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no’’ti? Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu pāturahosi. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi tūriyasatehi [32] samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ehi kho, mārisa moggallāna, svāgataṃ, mārisa moggallāna! Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyaṃ akāsi yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññatta’’nti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

392. ‘‘Mayaṃ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā – appeva sakena karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca, mārisa moggallāna, sussutaṃyeva hoti suggahitaṃ sumanasikataṃ sūpadhāritaṃ, yaṃ no khippameva antaradhāyati. Bhūtapubbaṃ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho [33] ahosi. Tasmiṃ kho pana, mārisa moggallāna, saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ, mārisa moggallāna, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṃ niyyūhaṃ. Ekekasmiṃ niyyūhe satta satta kūṭāgārasatāni. Ekamekasmiṃ kūṭāgāre satta satta accharāyo . Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ , mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhu’’nti? Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.

393. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ; disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathāpi nāma suṇisā sasuraṃ disvā ottappati hirīyati, evameva sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti – ‘‘idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṃ; idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyaka’’nti. ‘‘Sobhati idaṃ āyasmato kosiyassa, yathā taṃ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ disvā [34] evamāhaṃsu – ‘sobhati vata bho yathā devānaṃ tāvatiṃsāna’nti. Tayidaṃ āyasmato kosiyassa sobhati, yathā taṃ pubbe katapuññassā’’ti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘atibāḷhaṃ kho ayaṃ yakkho pamatto viharati. Yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya’’nti. Atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [35] yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi . Atha kho sakko ca devānamindo, vessavaṇo ca mahārājā, devā ca tāvatiṃsā acchariyabbhutacittajātā ahesuṃ – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbabhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatī’’ti! Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

394. ‘‘Idhāhaṃ , mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, mārisa moggallāna, bhagavantaṃ etadavocaṃ – ‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’’nti?

‘‘Evaṃ vutte, mārisa moggallāna, bhagavā maṃ etadavoca – ‘idha, devānaminda, bhikkhuno sutaṃ hoti – sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho me, mārisa moggallāna, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsī’’ti.

Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṃ abhinanditvā anumoditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – devesu tāvatiṃsesu antarahito pubbārāme migāramātupāsāde pāturahosi. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ – ‘‘eso nu te, mārisa, so bhagavā satthā’’ti? ‘‘Na kho me, mārisa, so bhagavā satthā. Sabrahmacārī me eso āyasmā mahāmoggallāno’’ti. ‘‘Lābhā te, mārisa, (suladdhaṃ te, mārisa) [36] yassa te sabrahmacārī evaṃmahiddhiko evaṃmahānubhāvo! Aho nūna te so bhagavā satthā’’ti.

395. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – ‘‘abhijānāti no, bhante, bhagavā ahu [37] ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti [38]? ‘‘Abhijānāmahaṃ, moggallāna, idha sakko devānamindo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, moggallāna, sakko devānamindo maṃ etadavoca – ‘kittāvatā nu kho, bhante , bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

Evaṃ vutte ahaṃ, moggallāna, sakkaṃ devānamindaṃ etadavocaṃ ‘‘idha devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti , sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ , kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ, moggallāna, abhijānāmi sakkassa devānamindassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti.

Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.

Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Mahātaṇhāsaṅkhayasuttaṃ

396. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti. Assosuṃ kho sambahulā bhikkhū – ‘‘sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti. Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṃsu; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti? ‘‘Evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti. Atha kho te bhikkhū sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti – ‘‘mā evaṃ, āvuso sāti, avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso sāti, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’’ti. Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti.

397. Yato kho te bhikkhū nāsakkhiṃsu sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘sātissa nāma, bhante, bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Assumha kho mayaṃ, bhante, sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Atha kho mayaṃ, bhante, yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocumha – ‘saccaṃ kira te, āvuso sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti? Evaṃ vutte, bhante, sāti bhikkhu kevaṭṭaputto amhe etadavoca – ‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Atha kho mayaṃ, bhante, sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha – ‘mā evaṃ, āvuso sāti, avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso sāti, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’ti. Evampi kho, bhante, sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmasā abhinivissa voharati – ‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Yato kho mayaṃ, bhante, nāsakkhimha sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemā’’ti.

398. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ bhikkhu, mama vacanena sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi – ‘satthā taṃ, āvuso sāti, āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca – ‘‘satthā taṃ, āvuso sāti, āmantetī’’ti. ‘‘Evamāvuso’’ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sātiṃ bhikkhuṃ kevaṭṭaputtaṃ bhagavā etadavoca – ‘‘saccaṃ kira, te, sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti? ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti. ‘‘Katamaṃ taṃ, sāti, viññāṇa’’nti? ‘‘Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetī’’ti. ‘‘Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ, aññatra paccayā natthi viññāṇassa sambhavoti? Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti.

399. Atha kho bhagavā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, api nāyaṃ sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṃ dhammavinaye’’ti? ‘‘Kiñhi siyā bhante? No hetaṃ, bhante’’ti. Evaṃ vutte, sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca – ‘‘paññāyissasi kho tvaṃ, moghapurisa, etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmī’’ti. Atha kho bhagavā bhikkhū āmantesi – ‘‘tumhepi me, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavatī’’ti? ‘‘No hetaṃ, bhante! Anekapariyāyena hi no, bhante, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’’ti. ‘‘Sādhu sādhu, bhikkhave! Sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi vo, bhikkhave, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca panāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavati pasavati. Tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.

400. ‘‘Yaṃ yadeva, bhikkhave, paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva viññāṇaṃtveva saṅkhyaṃ gacchati [39]. Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇaṃtveva saṅkhyaṃ gacchati; sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇaṃtveva saṅkhyaṃ gacchati; ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇaṃtveva saṅkhyaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇaṃtveva saṅkhyaṃ gacchati; kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇaṃtveva saṅkhyaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇaṃtveva saṅkhyaṃ gacchati.

‘‘Seyyathāpi, bhikkhave, yaṃ yadeva paccayaṃ paṭicca aggi jalati tena teneva saṅkhyaṃ gacchati. Kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggitveva saṅkhyaṃ gacchati; sakalikañca paṭicca aggi jalati, sakalikaggitveva saṅkhyaṃ gacchati; tiṇañca paṭicca aggi jalati, tiṇaggitveva saṅkhyaṃ gacchati; gomayañca paṭicca aggi jalati, gomayaggitveva saṅkhyaṃ gacchati; thusañca paṭicca aggi jalati, thusaggitveva saṅkhyaṃ gacchati; saṅkārañca paṭicca aggi jalati, saṅkāraggitveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, yaṃ yadeva paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva saṅkhyaṃ gacchati. Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇaṃtveva saṅkhyaṃ gacchati; sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇaṃtveva saṅkhyaṃ gacchati, ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ , ghāṇaviññāṇaṃtveva saṅkhyaṃ gacchati, jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇaṃtveva saṅkhyaṃ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇaṃtveva saṅkhyaṃ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇaṃtveva saṅkhyaṃ gacchati.

401. ‘‘Bhūtamidanti , bhikkhave, passathā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhārasambhavanti, bhikkhave, passathā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammanti, bhikkhave, passathā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Bhūtamidaṃ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhārasambhavaṃ nossūti, bhikkhave , kaṅkhato uppajjati vicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammaṃ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Bhūtamidanti, bhikkhave, yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatī’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhārasambhavanti, bhikkhave, yathābhūtaṃ sammappaññāya passatāe yā vicikicchā sā pahīyatī’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammanti, bhikkhave, yathābhūtaṃ sammappaññāya passatāe yā vicikicchā sā pahīyatī’’ti?

‘‘Evaṃ , bhante’’.

‘‘Bhūtamidanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhārasambhavanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Bhūtamidanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhārasambhavanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā’’ti?

‘‘Evaṃ, bhante’’.

402. ‘‘Cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.

‘‘Ime ca, bhikkhave, cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

‘‘Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.

‘‘Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

‘‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.

‘‘Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

‘‘Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā .

‘‘Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo?

‘‘Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.

‘‘Saḷāyatanaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

‘‘Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ.

‘‘Nāmarūpaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

‘‘Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ.

‘‘Viññāṇaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

‘‘Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ.

‘‘Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

‘‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

‘‘Iti kho, bhikkhave, avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.’’’

403. ‘‘Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ; jātipaccayā nu kho, bhikkhave, jarāmaraṇaṃ, no vā, kathaṃ vā ettha [40] hotī’’ti? ‘‘Jātipaccayā, bhante, jarāmaraṇaṃ; evaṃ no ettha hoti [41] – jātipaccayā jarāmaraṇa’’nti. ‘‘Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ; bhavapaccayā nu kho, bhikkhave, jāti, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Bhavapaccayā, bhante , jāti; evaṃ no ettha hoti – bhavapaccayā jātī’’ti . ‘‘Upādānapaccayā bhavoti iti kho panetaṃ vuttaṃ; upādānapaccayā nu kho, bhikkhave, bhavo, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Upādānapaccayā, bhante, bhavo; evaṃ no ettha hoti – upādānapaccayā bhavo’’ti. ‘‘Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ, taṇhāpaccayā nu kho, bhikkhave, upādānaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Taṇhāpaccayā, bhante, upādānaṃ; evaṃ no ettha hoti – taṇhāpaccayā upādāna’’nti. ‘‘Vedanāpaccayā taṇhāti iti kho panetaṃ vuttaṃ; vedanāpaccayā nu kho, bhikkhave, taṇhā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Vedanāpaccayā, bhante, taṇhā; evaṃ no ettha hoti – vedanāpaccayā taṇhā’’ti. ‘‘Phassapaccayā vedanāti iti kho panetaṃ vuttaṃ; phassapaccayā nu kho, bhikkhave, vedanā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Phassapaccayā, bhante, vedanā; evaṃ no ettha hoti – phassapaccayā vedanā’’ti. ‘‘Saḷāyatanapaccayā phassoti iti kho panetaṃ vuttaṃ; saḷāyatanapaccayā nu kho, bhikkhave, phasso, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saḷāyatanapaccayā, bhante, phasso; evaṃ no ettha hoti – saḷāyatanapaccayā phasso’’ti. ‘‘Nāmarūpapaccayā saḷāyatananti iti kho panetaṃ vuttaṃ; nāmarūpapaccayā nu kho, bhikkhave, saḷāyatanaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Nāmarūpapaccayā, bhante, saḷāyatanaṃ; evaṃ no ettha hoti – nāmarūpapaccayā saḷāyatana’’nti. ‘‘Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ; viññāṇapaccayā nu kho, bhikkhave, nāmarūpaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Viññāṇapaccayā, bhante, nāmarūpaṃ; evaṃ no ettha hoti – viññāṇapaccayā nāmarūpa’’nti. ‘‘Saṅkhārapaccayā viññāṇanti iti kho panetaṃ vuttaṃ; saṅkhārapaccayā nu kho, bhikkhave, viññāṇaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saṅkhārapaccayā, bhante, viññāṇaṃ; evaṃ no ettha hoti – saṅkhārapaccayā viññāṇa’’nti. ‘‘Avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ; avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Avijjāpaccayā, bhante, saṅkhārā; evaṃ no ettha hoti – avijjāpaccayā saṅkhārā’’ti.

404. ‘‘Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

‘‘Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho , saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

405. ‘‘Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṃ vuttaṃ; jātinirodhā nu kho, bhikkhave, jarāmaraṇanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Jātinirodhā, bhante, jarāmaraṇanirodho; evaṃ no ettha hoti – jātinirodhā jarāmaraṇanirodho’’ti. ‘‘Bhavanirodhā jātinirodhoti iti kho panetaṃ vuttaṃ; bhavanirodhā nu kho, bhikkhave, jātinirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Bhavanirodhā, bhante, jātinirodho; evaṃ no ettha hoti – bhavanirodhā jātinirodho’’ti. ‘‘Upādānanirodhā bhavanirodhoti iti kho panetaṃ vuttaṃ; upādānanirodhā nu kho, bhikkhave, bhavanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Upādānanirodhā, bhante, bhavanirodho; evaṃ no ettha hoti – upādānanirodhā bhavanirodho’’ti. ‘‘Taṇhānirodhā upādānanirodhoti iti kho panetaṃ vuttaṃ; taṇhānirodhā nu kho, bhikkhave, upādānanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Taṇhānirodhā, bhante, upādānanirodho; evaṃ no ettha hoti – taṇhānirodhā upādānanirodho’’ti. ‘‘Vedanānirodhā taṇhānirodhoti iti kho panetaṃ vuttaṃ; vedanānirodhā nu kho, bhikkhave, taṇhānirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Vedanānirodhā, bhante, taṇhānirodho; evaṃ no ettha hoti – vedanānirodhā taṇhānirodho’’ti. ‘‘Phassanirodhā vedanānirodhoti iti kho panetaṃ vuttaṃ; phassanirodhā nu kho, bhikkhave, vedanānirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Phassanirodhā, bhante, vedanānirodho; evaṃ no ettha hoti – phassanirodhā vedanānirodho’’ti. ‘‘Saḷāyatananirodhā phassanirodhoti iti kho panetaṃ vuttaṃ; saḷāyatananirodhā nu kho, bhikkhave, phassanirodho, no vā , kathaṃ vā ettha hotīti? Saḷāyatananirodhā, bhante, phassanirodho; evaṃ no ettha hoti – saḷāyatananirodhā phassanirodho’’ti. ‘‘Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṃ vuttaṃ; nāmarūpanirodhā nu kho, bhikkhave, saḷāyatananirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Nāmarūpanirodhā, bhante, saḷāyatananirodho; evaṃ no ettha hoti – nāmarūpanirodhā saḷāyatananirodho’’ti. ‘‘Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ; viññāṇanirodhā nu kho, bhikkhave, nāmarūpanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Viññāṇanirodhā, bhante, nāmarūpanirodho; evaṃ no ettha hoti – viññāṇanirodhā nāmarūpanirodho’’ti. ‘‘Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṃ vuttaṃ; saṅkhāranirodhā nu kho, bhikkhave, viññāṇanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saṅkhāranirodhā, bhante , viññāṇanirodho; evaṃ no ettha hoti – saṅkhāranirodhā viññāṇanirodho’’ti. ‘‘Avijjānirodhā saṅkhāranirodhoti iti kho panetaṃ vuttaṃ; avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Avijjānirodhā, bhante, saṅkhāranirodho; evaṃ no ettha hoti – avijjānirodhā saṅkhāranirodho’’ti.

406. ‘‘Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

407. ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā pubbantaṃ vā paṭidhāveyyātha – ‘ahesumha nu kho mayaṃ atītamaddhānaṃ, nanu kho ahesumha atītamaddhānaṃ, kiṃ nu kho ahesumha atītamaddhānaṃ, kathaṃ nu kho ahesumha atītamaddhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītamaddhāna’’’nti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā aparantaṃ vā paṭidhāveyyātha – bhavissāma nu kho mayaṃ anāgatamaddhānaṃ, nanu kho bhavissāma anāgatamaddhānaṃ, kiṃ nu kho bhavissāma anāgatamaddhānaṃ, kathaṃ nu kho bhavissāma anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhāna’’nti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā etarahi vā paccuppannamaddhānaṃ ajjhattaṃ kathaṃkathī assatha – ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha – satthā no garu, satthugāravena ca mayaṃ evaṃ vademā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha – samaṇo evamāha, samaṇā ca nāma mayaṃ evaṃ vademā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vata kotūhalamaṅgalāni tāni sārato paccāgaccheyyāthā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Nanu, bhikkhave, yadeva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tumhe vadethā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Sādhu, bhikkhave, upanītā kho me tumhe, bhikkhave, iminā sandiṭṭhikena dhammena akālikena ehipassikena opaneyyikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko ayaṃ, bhikkhave, dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi – iti yantaṃ vuttaṃ, idametaṃ paṭicca vutta’’nti.

408. ‘‘Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti – evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. Tamenaṃ, bhikkhave, mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ [42]. Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ. Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti. Lohitañhetaṃ, bhikkhave, ariyassa vinaye yadidaṃ mātuthaññaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathidaṃ – vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti – cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

409. ‘‘So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī . Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

410. ‘‘Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajeyya’’’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajati.

411. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.

‘‘Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā.

‘‘Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.

‘‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti – ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṃ vācaṃ bhāsitā hoti.

‘‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti – yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena, sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcana-nikati-sāciyogā paṭivirato hoti, chedana-vadhabandhanaviparāmosa-ālopa-sahasākārā paṭivirato hoti [43].

‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti , samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

412. ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato) [44], iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, vivittaṃ senāsanaṃ bhajati – araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī, sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

413. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati.

414. ‘‘So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, sātiṃ pana bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājālataṇhāsaṅghāṭappaṭimukka’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Mahāassapurasuttaṃ

415. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Samaṇā samaṇāti vo, bhikkhave, jano sañjānāti. Tumhe ca pana ‘ke tumhe’ti puṭṭhā samānā ‘samaṇāmhā’ti paṭijānātha; tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ ‘ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

416. ‘‘Katame ca, bhikkhave, dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca? ‘Hirottappena samannāgatā bhavissāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā , alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave , paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

417. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti [45] evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

418. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo , bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

419. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhamanosamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

420. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhājīvatāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alamettāvatā katamettāvatā, anuppatto no sāmaññattho , natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

421. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Indriyesu guttadvārā bhavissāma; cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

422. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma, yātrā ca no bhavissati, anavajjatā ca, phāsu vihāro cā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

423. ‘‘Kiñca , bhikkhave, uttariṃ karaṇīyaṃ? ‘Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmā’ti, evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti, tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

424. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī’ti, evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

425. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? Idha, bhikkhave, bhikkhu vivittaṃ senāsanaṃ bhajati – araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī , byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati , ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

426. ‘‘Seyyathāpi , bhikkhave, puriso iṇaṃ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṃ [46]. So yāni ca porāṇāni iṇamūlāni tāni ca byantī [47] kareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa – ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu. Sohaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

‘‘Seyyathāpi, bhikkhave, puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa – ‘ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā, somhi etarahi tamhā ābādhā mutto, bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

‘‘Seyyathāpi, bhikkhave, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbhayena [48], na cassa kiñci bhogānaṃ vayo. Tassa evamassa – ‘ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, somhi etarahi tamhā bandhanā mutto, sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

‘‘Seyyathāpi , bhikkhave, puriso dāso assa anattādhīno parādhīno na yenakāmaṃgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṃgamo. Tassa evamassa – ‘ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṃgamo, somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

‘‘Seyyathāpi, bhikkhave, puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya [49]. So aparena samayena tamhā kantārā nitthareyya sotthinā abbhayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa – ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ. Somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

‘‘Evameva kho, bhikkhave, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathāpi, bhikkhave, āṇaṇyaṃ yathā ārogyaṃ yathā bandhanāmokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ; evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

427. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, dakkho nhāpako [50] vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni [51] ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya. Sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā, phuṭā snehena na ca pagghariṇī. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

428. ‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, udakarahado ubbhidodako [52]. Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

429. ‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa [53] kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

430. ‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti , nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṃ pārupetvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

431. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi, bhikkhave, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya. Tassa evamassa – ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ [54], tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; tamhāpi gāmā amuṃ gāmaṃ agacchiṃ, tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato’ti. Evameva kho, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

432. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajānāti…pe… seyyathāpi, bhikkhave, dve agārā sadvārā [55]. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi, anucaṅkamantepi anuvicarantepi . Evameva kho, bhikkhave, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti…pe….

433. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

‘‘Seyyathāpi, bhikkhave, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi [56] sakkharakathalampi macchagumbampi, carantampi tiṭṭhantampi. Tassa evamassa – ‘ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipīti . Evameva kho, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… nāparaṃ itthattāyāti pajānāti.

434. ‘‘Ayaṃ vuccati, bhikkhave, bhikkhu ‘samaṇo’ itipi ‘brāhmaṇo’itipi ‘nhātako’itipi ‘vedagū’itipi ‘sottiyo’itipi ‘ariyo’itipi ‘arahaṃ’itipi. Kathañca, bhikkhave, bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā , āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu samaṇo hoti.

‘‘Kathañca, bhikkhave, bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā , saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu brāhmaṇo hoti.

‘‘Kathañca, bhikkhave, bhikkhu nhātako [57] hoti? Nhātāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu nhātako hoti.

‘‘Kathañca, bhikkhave, bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu vedagū hoti.

‘‘Kathañca, bhikkhave, bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu sottiyo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo hoti ? Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu ariyo hoti.

‘‘Kathañca, bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.

10. Cūḷaassapurasuttaṃ

435. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘samaṇā samaṇāti vo, bhikkhave, jano sañjānāti. Tumhe ca pana ‘ke tumhe’ti puṭṭhā samānā ‘samaṇāmhā’ti paṭijānātha. Tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ – ‘yā samaṇasāmīcippaṭipadā taṃ paṭipajjissāma; evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā; yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

436. ‘‘Kathañca, bhikkhave, bhikkhu na samaṇasāmīcippaṭipadaṃ paṭipanno hoti? Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti , saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi appahīnā hoti – imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā ‘na samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. Seyyathāpi, bhikkhave, matajaṃ nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ. Tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ. Tathūpamāhaṃ, bhikkhave, imassa bhikkhuno pabbajjaṃ vadāmi.

437. ‘‘Nāhaṃ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, rajojallikassa rajojallikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave , udakorohakassa udakorohaṇamattena [58] sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, rukkhamūlikassa rukkhamūlikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.

‘‘Saṅghāṭikassa ce, bhikkhave, saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ, saṅghāṭikattameva [59] samādapeyyuṃ – ‘ehi tvaṃ, bhadramukha, saṅghāṭiko hohi, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. Yasmā ca kho ahaṃ, bhikkhave, saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhikaṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.

‘‘Acelakassa ce, bhikkhave…pe… rajojallikassa ce, bhikkhave…pe… udakorohakassa ce, bhikkhave…pe… rukkhamūlikassa ce, bhikkhave…pe… abbhokāsikassa ce, bhikkhave…pe… ubbhaṭṭhakassa ce, bhikkhave…pe… pariyāyabhattikassa ce, bhikkhave…pe… mantajjhāyakassa ce, bhikkhave…pe… jaṭilakassa ce, bhikkhave, jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha , kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ, jaṭilakattameva [60] samādapeyyuṃ – ‘ehi tvaṃ, bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati…pe… pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. Yasmā ca kho ahaṃ, bhikkhave, jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ palāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.

438. ‘‘Kathañca, bhikkhave, bhikkhu samaṇasāmīcippaṭipadaṃ paṭipanno hoti? Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti – imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati ( ) [61]. Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato ( ) [62] pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

‘‘So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Seyyathāpi, bhikkhave, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Puratthimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ vineyya ghammapariḷāhaṃ…pe… pacchimāya cepi disāya puriso āgaccheyya…pe… uttarāya cepi disāya puriso āgaccheyya…pe… dakkhiṇāya cepi disāya puriso āgaccheyya. Yato kuto cepi naṃ puriso āgaccheyya ghammābhitatto ghammapareto, kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Evameva kho, bhikkhave, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ [63] vūpasamaṃ [64]. Ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. Brāhmaṇakulā cepi…pe… vessakulā cepi…pe… suddakulā cepi…pe… yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti , so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi.

‘‘Khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti. So ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Brāhmaṇakulā cepi…pe… vessakulā cepi… suddakulā cepi… yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hotī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.

Mahāyamakavaggo niṭṭhito catuttho.

Tassuddānaṃ –

Giñjakasālavanaṃ pariharituṃ, paññavato puna saccakanisedho;

Mukhavaṇṇapasīdanatāpindo, kevaṭṭaassapurajaṭilena.

1. nādike (sī. syā. pī.), ñātike (ka.)
2. kimbilo (sī. pī. ka.)
3. anusaṃsāvetvā (sī.), anusāvetvā (ṭīkā)
4. ( ) sī. syā. pī. potthakesu natthi
5. saṃviditā (ka.)
6. āyasmantāvuso (ka.)
7. sabbapāliphullā (sī.)
8. dhatā (sī. syā. kaṃ. pī.)
9. appabaddhehi (sī. pī.)
10. saṃsārenti (ka.)
11. majjhantikasamayaṃ (sī. syā. kaṃ. pī. ka.)
12. te bhikkhū (ka.)
13. phātikattuṃ (sī. pī.), phātikātuṃ (syā. kaṃ.)
14. sāṭetā (sī. syā. kaṃ. pī.)
15. ye keci (syā. kaṃ.)
16. kisabalake (sī. syā. pī.)
17. patthetha (syā. kaṃ. ka. aṭṭhakathāyaṃ saṃvaṇṇetabbapāṭho)
18. sandhāgāre (ka.)
19. yathāssa me (sī. pī.)
20. thālaṃ (ka.)
21. nicchādeyya (sī. pī. ka.), nicchoṭeyya (ka.), nippoṭheyya (syā. kaṃ.)
22. tathā taṃ (ka.)
23. tāyaṃ vedanāyaṃ (sī. syā.)
24. kudhāriṃ (syā. kaṃ. ka.)
25. akukkuṭajātaṃ (syā. kaṃ.)
26. vinibbhujjeyya (ka.)
27. tassaṃ (?)
28. vipphanditāni kānici kānici tāni (sī. syā. kaṃ. pī.)
29. (mukharosi tvaṃ dummukha) (syā. kaṃ.)
30. jalantaṃ (sī. pī.)
31. adhivāsetu ca (pī. ka.)
32. turiyasatehi (sī. syā. kaṃ. pī.)
33. samūpabyuḷho (syā. kaṃ.), samūpabbūḷho (sī.)
34. diṭṭhā (sī. pī. ka.)
35. abhisaṅkhāresi (ka.), abhisaṅkhāreti (syā. kaṃ.)
36. ( ) natthi (sī. pī.)
37. ahunaññeva (sī. syā. kaṃ.)
38. abhāsitthāti (ka.)
39. saṅkhaṃ gacchati (sī. pī.)
40. kathaṃ vā vo ettha (?)
41. evaṃ no ettha hotīti (ka.)
42. garumbhāraṃ (sī. pī.)
43. passa ma. ni. 1.293 cūḷahatthipadopame
44. passa ma. ni. 1.296 cūḷahatthipadopame
45. nevattānukkaṃsissāma na paraṃ vambhissāmāti (sabbattha)
46. sampajjeyyuṃ (syā. kaṃ. ka.)
47. byantiṃ (ka.), byanti (pī.)
48. abyayena (sī. pī.)
49. sīlakkhandhavaggapāḷiyā kiñci visadisaṃ
50. nahāpako (sī. syā. kaṃ. pī.)
51. nahānīyacuṇṇāni (sī. syā. kaṃ. pī.)
52. ubbhitodako (ka.)
53. na nesaṃ (sī.)
54. agacchiṃ (sī. syā. kaṃ. pī.)
55. sannadvārā (ka.)
56. sippikasambukampi (syā. kaṃ. ka.)
57. nahātako (sī. syā. kaṃ. pī.)
58. udakorohakamattena (sī. pī.)
59. saṃghāṭīkatte ceva (ka.)
60. jaṭilakatte ceva (ka.)
61. (vimuttamattānaṃ samanupassati) (sī. syā. kaṃ. pī.)
62. (vimuttamattānaṃ samanupassato) (sī. syā. kaṃ. pī.)
63. tamahaṃ (ka.)
64. tamahaṃ (ka.)

Powered by web.py, Jinja2, AngularJS,