Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Suttādhiṭṭhānatatiyabhūmi

32. Tattha katamaṃ suttādhiṭṭhānaṃ?

Lobhādhiṭṭhānaṃ dosādhiṭṭhānaṃ mohādhiṭṭhānaṃ alobhādhiṭṭhānaṃ adosādhiṭṭhānaṃ amohādhiṭṭhānaṃ kāyakammādhiṭṭhānaṃ vācākammādhiṭṭhānaṃ manokammādhiṭṭhānaṃ saddhindriyādhiṭṭhānaṃ vīriyindriyādhiṭṭhānaṃ satindriyādhiṭṭhānaṃ samādhindriyādhiṭṭhānaṃ paññindriyādhiṭṭhānaṃ.

Tattha katamaṃ lobhādhiṭṭhānaṃ?

Vitakkamathitassa [vitakkanimmathitassa (ka.) dha. pa. 349] jantuno, tibbarāgassa subhānupassino;

Bhiyyo taṇhā pavaḍḍhati, esa kho gāḷhaṃ karoti bandhanaṃ.

Vitakkamathitassāti kāmarāgo. Subhānupassinoti kāmarāgavatthu. Bhiyyo taṇhā pavaḍḍhatīti kāmataṇhā. Esa gāḷhaṃ karoti bandhananti rāgaṃ, iti yo yo dhammo mūlanikkhitto, so yevettha dhammo uggāvahitabbo [uggāpayitabbo (pī. ka.)]. Na bhagavā ekaṃ dhammaṃ ārabbha aññaṃ dhammaṃ deseti. Yassa vitakketi kāmavitakko tameva vitakkaṃ kāmavitakkena niddisīyati. Tibbarāgassāti tasseva vitakkassa vatthuṃ niddisati. Subhānupassino bhiyyo taṇhā pavaḍḍhatīti tameva rāgaṃ kāmataṇhāti niddisati. Esa gāḷhaṃ karoti bandhananti tameva taṇhāsaṃyojanaṃ niddisati. Evaṃ gāthāsu anuminitabbaṃ. Evaṃ saveyyākaraṇesu.

Tattha bhagavā ekaṃ dhammaṃ tividhaṃ niddisati, nissandato hetuto phalato.

Dadaṃ piyo [passa saṃyuttanikāye] hoti bhajanti naṃ bahū, kittiñca pappoti yaso ca vaḍḍhati;

Amaṅkubhūto parisaṃ vigāhati, visārado hoti naro amaccharī.

Dadanti yaṃ yaṃ dānaṃ, idaṃ dānamayikaṃ puññakriyaṃ. Tattha hetu. Yaṃ cetaṃ. Bhajanti naṃ bahū, kittinti yo ca kalyāṇo kittisaddo loke abbhuggacchati, yaṃ bahukassa janassa piyo bhavati manāpo ca. Yañca avippaṭisārī kālaṅkaroti ayaṃ nissando. Yaṃ kāyassa bhedā devesu upapajjatīti idaṃ phalaṃ. Idaṃ lobhādhiṭṭhānaṃ.

33. Tattha katamaṃ dosādhiṭṭhānaṃ?

Yo pāṇamatipāteti, musāvādañca bhāsati;

Loke adinnaṃ ādiyati, paradārañca gacchati;

Surāmerayapānañca, yo naro anuyuñjati [abhigijjhati (pī. ka.) passa a. ni. 5.174].

Appahāya pañca verāni, dussīlo iti vuccati;

Kāyassa bhedā duppañño, nirayaṃ sopapajjati.

Yo pāṇamatipātetīti duṭṭho pāṇamatipāteti. Musāvādañca bhāsatīti dosopaghātāya musāvādañca bhāsati. Surāmerayapānañca, yo naro anuyuñjatīti doso nidānaṃ. Yo ca surāmerayapānaṃ anuyuñjati yathāparadāravihārī [yathāpamuditavihārī (ka.)] amittā janayanti.

Pañca verāni appahāyāti pañcannaṃ bhikkhāpadānaṃ samatikkamanaṃ sabbesaṃ dosajānaṃ sā paṇṇatti, teneva dosajanitena kammena dussīlo iti vuccati sopi dhammo hetunā niddisitabbo, nissandena phalena ca.

Tīṇi bālassa bālalakkhaṇāni – dubbhāsitabhāsī [dubbhāsitabhāsitā (pī. ka.) passa a. ni. 3.3] ca hoti, duccintitacintī ca dukkaṭakammakārī ca. Tattha yaṃ kāyena ca vācāya ca parakkamati, idamassa dukkaṭakammakārī. Tāyaṃ yathā ca musāvādaṃ bhāsati yathā pubbaniddiṭṭhaṃ , idamassa dubbhāsitā. Yañca saṅkappeti manoduccaritaṃ byāpādaṃ, idamassa duccintitacintitā. Yaṃ so imehi tīhi bālalakkhaṇehi samannāgato tīṇi tajjāni dukkhāni domanassāni anubhavati, so ca hoti sabhaggato vā parisaggato vā tajjaṃ kathaṃ kathanti. Yadā bhavati so ca pāṇātipātādidasaakusalakammapathā, so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedetīti. Puna caparaṃ yadā passati coraṃ rājāparādhikaṃ raññā gahitaṃ jīvitā voropetaṃ, tassevaṃ bhavati sace mamampi rājā jāneyya mamampi rājā gāhāpetvā jīvitā voropeyyāti, so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Puna caparaṃ bālo yadā bhavati āsanā samārūḷho yāva yā me gati bhavissati ito pecca paraṃ maraṇāti so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti iti bālalakkhaṇaṃ hetu. Tīṇi tajjāni dukkhāni nissando. Kāyassa bhedā nirayesu upapajjati, idaṃ phalaṃ. Idaṃ dosādhiṭṭhānaṃ.

34. Tattha katamaṃ mohādhiṭṭhānaṃ?

Satañceva sahassānaṃ, kappānaṃ saṃsarissati;

Athavā pi tato bhiyyo, gabbhā gabbhaṃ gamissatha.

Anupādāya buddhavacanaṃ, saṅkhāre attato upādāya;

Dukkhassantaṃ karissanti, ṭhānametaṃ na vijjati.

Yo yaṃ anamataggasaṃsāraṃ samāpanno jāyate ca mīyate ca, ayaṃ avijjāhetukā. Yānipi ca saṅkhārānaṃ payojanāni, tānipi avijjāpaccayāni, yaṃ adassanaṃ buddhavacanassa, ayaṃ avijjāsutteyeva niddiṭṭhaṃ. Yo ca saṅkhāre attato harati pañcakkhandhe pañca diṭṭhiyo upagacchati. ‘‘Etaṃ mama, esohamasmi, eso me attā’’ti idaṃ suttaṃ avijjāya nikkhittaṃ, avijjāya nikkhipitaṃ. Evaṃ satthā sutte nayena [sutanayena (pī.)] dhammena niddisati. Asādhāraṇena taṃyeva tattha niddisitabbaṃ. Na aññaṃ.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘‘idaṃ dukkha’’nti nappajānanti cattāri saccāni vitthārena, yaṃ tattha appajānanā, idaṃ dukkhaṃ, ayaṃ hetu. Appajānanto vividhe saṅkhāre abhisaṅkharoti, ayaṃ nissando. Yañca diṭṭhigatāni parāmasati ‘‘idameva saccaṃ moghamañña’’nti ayaṃ nissando. Yaṃ punabbhavaṃ nibbatteti, idaṃ phalaṃ. Ayampi dhammo saniddiṭṭho hetuto ca phalato ca nissandato ca.

Ettha pana keci dhammā sādhāraṇā bhavanti. Hetu khalu āditoyeva sutte nikkhipissanti. Yathā kiṃ bhave cattārimāni, bhikkhave, agatigamanāni. Tattha yañca chandāgatiṃ gacchati yañca bhayāgatiṃ gacchati, ayaṃ lobho akusalamūlaṃ. Yaṃ dosā, ayaṃ dosoyeva . Yaṃ mohā, ayaṃ mohoyeva. Evaṃ imāni tīṇi akusalamūlāni āditoyeva upaparikkhitabbāni. Yattha ekaṃ niddisitabbaṃ, tattha ekaṃ niddisīyati. Tathā dve yathā tīṇi, na hi ādīhi anikkhitte hetu vā nissando vā phalaṃ vā niddisitabbaṃ.

Ayañcettha gāthā –

Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati [nihīyate (pī. ka.) passa a. ni. 4.17] tassa yaso, kāḷapakkheva candimā.

Kattha chandā ca ayaṃ lobho yathā niddiṭṭhaṃ pubbe. Idaṃ mohādhiṭṭhānaṃ.

35. Tattha katamaṃ alobhādhiṭṭhānaṃ?

‘‘Asubhānupassiṃ [asubhānupassī (pī.) passa dha. pa. 8] viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;

Taṃ ve nappasahati māro, vāto selaṃva pabbata’’nti.

Tattha yā asubhāya upaparikkhā, ayaṃ kāmesu ādīnavadassanena pariccāgo. Indriyesu susaṃvuto tasseva alobhassa pāripūriyaṃ mama āyatanasocitaṃ anupādāya. Bhojanamhi ca mattaññunti rasataṇhāpahānaṃ. Iti ayaṃ alobho asubhānupassitāya vatthuto dhārayati, so alobho hetu. Indriyesu guttadvāratāya gocarato dhārayati, bhojanemattaññutāya parato dhārayati, ayaṃ nissando. Taṃ ve nappasahati māro, vāto selaṃ va pabbatanti, idaṃ phalaṃ. Iti yoyeva dhammo ādimhi nikkhitto, soyeva majjhe ceva avasāne ca.

Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi asamuppannassa kāmacchandassa anuppādāya uppannassa vā pahānāya, yathayidaṃ [yadidaṃ (pī. ka.) passa a. ni. 1.17] asubhanimittaṃ. Tattha asubhanimittaṃ manasikarontassa anuppanno ceva kāmacchando na uppajjati, uppanno ca kāmacchando pahīyati. Idaṃ alobhassa vatthu. Yaṃ puna anuppanno kāmarāgo pariyādiyati rūparāgaṃ arūparāgaṃ, iti phalaṃ. Iti ayampi ca dhammo niddiṭṭho hetuto ca nissandato ca phalato ca. Idaṃ alobhādhiṭṭhānaṃ.

Tattha katamaṃ adosādhiṭṭhānaṃ?

Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalo [kusalī (ka.) passa itivu. 27] tena hoti;

Sabbe ca pāṇe manasānukampaṃ [anukampamāno (pī.)], pahūtamariyo pakaroti puññaṃ.

Ekampi ce pāṇamaduṭṭhacitto mettāyatīti ayaṃ adoso. Nigghātena assādo, kusalo tena hotīti tena kusalena dhammena saṃyutto dhammapaññattiṃ gacchati. Kusaloti yathā paññāya pañño paṇḍiccena paṇḍito. Pahūtamariyo pakaroti puññanti tassāyeva vipāko ayaṃ lokiyassa, na hi lokuttarassa. Tattha yā mettāyanā, ayaṃ hetu. Yaṃ kusalo bhavati ayaṃ nissando. Yāva abyāpajjo bhūmiyaṃ bahupuññaṃ pasavati, idaṃ phalaṃ. Iti adoso niddiṭṭho hetuto ca nissandato ca phalato ca.

Ekādasānisaṃsā mettāya cetovimuttiyā. Tattha yā mettācetovimutti, ayaṃ ariyadhammesu rāgavirāgā cetovimutti, lokikāya bhūmikā hetu, yaṃ sukhaṃ āyatiṃ manāpo hoti manussānaṃ, ime ekādasa dhammā nissando. Yañca akatāvī brahmakāye upapajjati. Idaṃ phalaṃ. Idaṃ adosādhiṭṭhānaṃ.

36. Tattha katamaṃ amohādhiṭṭhānaṃ?

Paññā hi seṭṭhā lokasmiṃ, yāyaṃ nibbedhagāminī [nibbedhabhāginī (pī. ka.) passa itivu. 41];

Yāya sammā pajānāti, jātimaraṇasaṅkhayaṃ.

Paññā hi seṭṭhāti vatthuṃ. Nibbedhagāminīti nibbānagāminiyaṃ yathābhūtaṃ paṭivijjhati. Sammā pajānāti, jātimaraṇasaṅkhayanti amoho. Paññāti hetu. Yaṃ pajānāti ayaṃ nissando. Yo jātimaraṇasaṅkhayo, idaṃ phalaṃ. Iti amoho niddiṭṭho hetunā ca nissandena ca phalena ca.

Tīṇimāni, bhikkhave [itivu. 62 tikanipāte], indriyāni anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. Tattha katamaṃ anaññātaññassāmītindriyaṃ? Idha, bhikkhave, bhikkhu anabhisametassa dukkhassa ariyasaccassa abhisamayāya chandaṃ janeti vāyamati, vīriyaṃ ārabhati , cittaṃ paggaṇhāti padahati. Evaṃ catunnaṃ ariyasaccānaṃ kātabbaṃ. Tattha katamaṃ aññindriyaṃ? Idha , bhikkhave, bhikkhu ‘‘idaṃ dukkhaṃ ariyasacca’’nti yathābhūtaṃ pajānāti, yā ca maggo, idaṃ aññindriyaṃ. Āsavakkhayā anāsavo hoti, idaṃ vuccati aññātāvindriyaṃ. Tathāyaṃ paññā, ayaṃ hetu. Yaṃ chandaṃ janeti vāyamati, yā pajānāti, ayaṃ nissando. Yena sabbaso āsavānaṃ khayā hetu, yaṃ khaye ñāṇamuppajjati, anuppāde ñāṇañca, ayaṃ nissando. Yaṃ arahattaṃ, idaṃ phalaṃ. Tattha khīṇā me jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyanti, idaṃ khaye ñāṇaṃ. Nāparaṃ itthattāyāti pajānāmīti idaṃ anuppāde ñāṇaṃ. Iti imāni indriyāni amoho niddiṭṭho hetunā ca nissandena ca phalena ca. Imāni asādhāraṇāni niddiṭṭhāni.

Tattha katamāni kusalamūlāni sādhāraṇāni? Kusalañca vo, bhikkhave, desessāmi kusalamūlañceva. Tattha katamaṃ kusalamūlaṃ? Alobho adoso amoho. Tattha katamaṃ kusalaṃ? Aṭṭha sammattāni sammādiṭṭhi yāva sammāsamādhi. Tattha yāni kusalamūlāni, ayaṃ hetu. Yañca alobho tīṇi kammāni samuṭṭhāpeti saṅkappaṃ vāyāmaṃ samādhiñca, ayaṃ alobhassa nissando. Tattha yo adoso, ayaṃ hetu. Yaṃ tayo dhamme paṭṭhapeti sammāvācaṃ sammākammantaṃ sammāājīvañca, ayaṃ nissando. Tattha yo amoho hetu, yaṃ dve dhamme upaṭṭhapeti aviparītadassanampi ca anabhilāpanaṃ, ayaṃ nissando. Imassa brahmacariyassa yaṃ phalaṃ, tā dve vimuttiyo rāgavirāgā cetovimutti avijjā virāgā ca paññāvimutti, idaṃ phalaṃ. Iti imāni tīṇi kusalamūlāni niddiṭṭhāni hetuto ca nissandato ca phalato ca. Evaṃ sādhāraṇāni kusalāni paṭivijjhitabbāni.

Yattha duve yattha tīṇi. Ayañcettha gāthā.

‘‘Tulamatulañca sambhavaṃ, bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito, abhindi kavacamivattasambhava’’nti.

Tulamatulañca sambhavanti tulasaṅkhataṃ atulasaṅkhataṃ. Tattha ye saṅkhatā tulaṃ, te dve dhammā assādo ca ādīnavo ca tulitā bhavanti. Ettako kāmesu assādo. Ettako ādīnavo imassa, idaṃ nissaraṇanti iti nibbānaṃ pajānāti. Dvīhi kāraṇehi atulaṃ na ca sakkā tulayituṃ. Ettakaṃ etaṃ netaṃ paramatthīti tena atulaṃ. Atha pāpuṇā ratanaṃ karitvā acchariyabhāvena atulaṃ. Tattha kusalassa ca abhisambhavā jānanā passanā, ayaṃ amoho. Yaṃ tattha ñātā osiraṇā bhavasaṅkhārānaṃ, ayaṃ alobho. Yaṃ ajjhattarato samāhitoti vikkhepapaṭisaṃharaṇā, ayaṃ adoso. Iti imāni tīṇi kusalamūlāni. Tulamatulasambhavanti ayaṃ amoho. Yo bhavasaṅkhārānaṃ samosaraṇaṃ lobho sammāsamādhīnaṃ assādo, ayaṃ hetu. Yaṃ ajjhattarato avijjaṇḍakosaṃ sambhedo, ayaṃ nissando. Sā pavatti imāni tīṇi niddiṭṭhāni kusalamūlāni hetuto ca nissandato ca phalato ca.

Ettāvatā esā pavatti ca nivatti ca akusalamūlehi pavattati, kusalamūlehi nivattatīti imehi ca tīhi sabbaṃ akusalamūlaṃ samosaraṇaṃ gacchati. So dhamme vā vacanato niddiṭṭho taṇhāti vā kodhoti vā asampajaññanti vā anusayoti vā makkhoti vā paḷāsoti vā assatīti vā issāti vā macchariyanti vā aññāṇanti vā, tehi ye ca vatthūhi niddisitabbaṃ. Yassimāni dve vacanāni dhammapadāni niddiṭṭhāni na so atthi kilesā, yo imesu navasu padesu samodhānaṃ samosaraṇaṃ gacchati. Ayaṃ kileso, na ca lobho, na ca doso, na ca moho.

Yathā akusalamūlāni, evaṃ kusalāni paṭikkhepena niddisitabbāni.

Idaṃ amohādhiṭṭhānaṃ.

37. Tattha katamaṃ kāyakammādhiṭṭhānaṃ?

Kāyena kusalaṃ kare, assa kāyena saṃvuto;

Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.

Tīṇimāni, bhikkhave, sucaritāni [itivu. 69 sucaritasutte]. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, idaṃ kāyakammādhiṭṭhānaṃ.

Tattha katamaṃ vācākammādhiṭṭhānaṃ?

Subhāsitaṃ [su. ni. 452 suttanipāte] uttamamāhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālikaṃ taṃ catutthaṃ.

Cattārimāni ca vacīsucaritāni idaṃ vācākammādhiṭṭhānaṃ.

Tattha katamaṃ manokammādhiṭṭhānaṃ?

Manena kusalaṃ kammaṃ, manasā saṃvuto bhave;

Manoduccaritaṃ hitvā, manasā sucaritaṃ care.

Tīṇimāni manosucaritāni, anabhijjhā, abyāpādo, sammādiṭṭhi, idaṃ manokammādhiṭṭhānaṃ. Imāni asādhāraṇāni suttāni.

Tattha katamāni sādhāraṇāni suttāni?

Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā [akusalaṃ na kayirā (pī. ka.) passa dha. pa. 281];

Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.

Tisso imā, bhikkhave, pārisuddhiyo – kāyakammapārisuddhi, vācākammapārisuddhi, manokammapārisuddhi.

Tattha katamā kāyakammapārisuddhi? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Tattha katamā vacīkammapārisuddhi? Musāvādā veramaṇī…pe… samphappalāpā veramaṇī. Tattha katamā manokammapārisuddhi? Anabhijjhā abyāpādo sammādiṭṭhi. Idaṃ sādhāraṇasuttaṃ.

Iti sādhāraṇāni ca suttāni asādhāraṇāni ca suttāni paṭivijjhitabbāni. Paṭivijjhitvā vācāya kāyena ca suttassa attho niddisitabbo.

38. Tattha katamaṃ saddhindriyādhiṭṭhānaṃ?

Yassa saddhā [saṃ. ni. 1.260; theragā. 507 aṭṭhakanipāte ca passitabbaṃ] tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Saddhā ve nandikā ārādhiko, no tassa saddhoti;

Sabbaṃ siyāti bhagavantaṃ, tathārūpo dhammasampasādo.

Idaṃ saddhindriyādhiṭṭhānaṃ.

Tattha katamaṃ vīriyādhiṭṭhānaṃ?

Ārambhatha [ārabhatha (pī.) passa saṃ. ni. 1.185] nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

Cattārome, bhikkhave, sammappadhānā, idaṃ vīriyādhiṭṭhānaṃ.

Tattha katamaṃ satindriyādhiṭṭhānaṃ?

Satīmato sadā bhaddaṃ, bhaddamatthu satīmato;

Satīmato sadā [suve (saṃ. ni. 1.238)] seyyo, satīmā sukhamedhati.

Cattāro satipaṭṭhānā vitthārena kātabbā, idaṃ satindriyādhiṭṭhānaṃ.

Tattha katamaṃ samādhindriyādhiṭṭhānaṃ?

Ākaṅkhato te naradammasārathi, devā manussā manasā vicintitaṃ;

Sabbena jaññā kasiṇāpi pāṇino, santaṃ samādhiṃ araṇaṃ nisevato.

Tayome , bhikkhave, samādhī – savitakko savicāro, avitakko vicāramatto, avitakko avicāro. Idaṃ samādhindriyādhiṭṭhānaṃ.

Tattha katamaṃ paññindriyādhiṭṭhānaṃ?

Paññā hi seṭṭhā lokasminti vitthārena.

Tisso imā, bhikkhave, paññā – sutamayī, cintāmayī, bhāvanāmayī, idaṃ paññindriyādhiṭṭhānaṃ suttaṃ, imāni indriyādhiṭṭhānāni asādhāraṇāni suttāni.

39. Tattha katamāni sādhāraṇāni indriyādhiṭṭhānāni suttāni?

Avītarāgo [a. ni. 6.54] kāmesu, yassa pañcindriyā mudū;

Saddhā sati ca vīriyaṃ, samatho ca vipassanā;

Tādisaṃ bhikkhumāsajja, pubbeva upahaññati.

Pañcimāni indriyāni. Saddhindriyādiindriyaṃ daṭṭhabbaṃ. Tīsu aveccappasāde vitthārena suttaṃ kātabbaṃ. Imāni sādhāraṇāni indriyādhiṭṭhānāni suttāni. Yaṃ yassa sambandhaṃ kusalassa vā akusalassa vā tena tena adhiṭṭhānena taṃ suttaṃ niddisitabbaṃ, natthañño dhammo niddisitabbo. Tattha sādhāraṇaṃ kusalaṃ nāpi kusalaṃ akusalaṃ yathā sādhāraṇāni ca kusalamūlāni sādhāraṇāni ca akusalamūlāni uppannaṃ kāmavitakkaṃ pajahati…pe… cattāro sammappadhānā kusalaṃ akusalañca.

Tatthimā uddānagāthā

Vitakko hi mamatthiko [pamatthiko (pī.)], dadaṃ piyo naro iti;

Yo pāṇamatipāteti, tīṇi tassa bālalakkhaṇaṃ.

Satañceva sahassānaṃ, ye ca samaṇabrāhmaṇā;

Chandā dosā bhayā mohā, catūhi agatīhi ca.

Asubhānupassiṃ viharantaṃ, nimittesu asubhā ca;

Ekampi ce piyaṃ pāṇaṃ, mittā sace subhāsitā.

Paññā hi seṭṭhā lokasmiṃ, anuññā tīṇi indriyāni;

Kusalākusalamūlāni ca, tulamatulañca sambhavaṃ.

Kāyena kusalaṃ kare, tīṇi sucaritāni ca;

Subhāsitaṃ uttamamāhu, santo vacīsucaritāni ca.

Kāyena ca kusalaṃ kayirā, manoduccaritāni ca;

Kāyānurakkhī ca sadā, tisso ca pārisuddhiyo.

Yassa saddhā tathāgate, samuppāde ca desito;

Ārambhatha nikkamatha, yā ca sammappadhānatā.

Satīmato sadā bhaddaṃ, satipaṭṭhānabhāvanā;

Ākaṅkhato ca anaññāṇaṃ, ye ca tīṇi samādhayo.

Paññā hi seṭṭhā lokasmiṃ, tisso paññā pakāsitā;

Avītarāgo kāmesu, tatheva pañcindriyā.

Iti therassa mahākaccāyanassa

Jambuvanavāsino peṭakopadese

Tatiyabhūmi suttādhiṭṭhānaṃ nāma.

Powered by web.py, Jinja2, AngularJS,