Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

15. Vīsatinipāto

497. Mātaṅgajātakaṃ (1)

1.

Kuto nu āgacchasi dummavāsī [rummavāsī (sī. pī.)], otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca [paṭimucca (sī. pī.)] kaṇṭhe, ko re tuvaṃ hosi [hohisi (sī. pī.)] adakkhiṇeyyo.

2.

Annaṃ tavedaṃ [tava idaṃ (ka. sī. pī.), tavayidaṃ (syā.)] pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko.

3.

Annaṃ mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)] pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)];

Apehi etto kimidhaṭṭhitosi, na mādisā tuyhaṃ dadanti jamma.

4.

Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā [māsasānā (sī. pī.), māsiṃ samānā (syā.)];

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye.

5.

Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalāni.

6.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi [yesu vasanti (sī. pī.)] sabbe, tānīdha khettāni apesalāni.

7.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalāni.

8.

Kvettha gatā [kvattha gatā (syā.), kattheva bhaṭṭhā (pī.)] upajotiyo ca, upajjhāyo ca athavā gaṇḍakucchi [aṇḍakucchi (sī. syā. pī.)];

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [galayātha (ka.)] jammaṃ.

9.

Giriṃ nakhena khaṇasi, ayo dantehi [dantena (sī. pī.)] khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasi.

10.

Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi [pakkami (ka.)], brāhmaṇānaṃ udikkhataṃ.

11.

Āvellitaṃ [aveṭhitaṃ (sī. pī.)] piṭṭhito uttamaṅgaṃ, bāhuṃ [bāhaṃ (sī. pī.)] pasāreti akammaneyyaṃ [akampaneyyaṃ (ka.)];

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

12.

Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi evaṃ.

13.

Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvitaṃ.

14.

Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo.

15.

Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

16.

Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho [kuddha (ka.)] brahmacāri;

Tumheva [tuyheva (ka.)] pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi [mama natthi (pī.)] koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ [etāparādhaṃ (ka.)] khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

20.

Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava [natthi sī. pī. potthakesu] maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ [te puttaṃ (syā.)] na viheṭhayeyyuṃ, putto ca te hessati [hohiti (sī. pī.)] so arogo.

21.

Maṇḍabya bālosi parittapañño, yo puññakhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ [rummarūpiṃ (sī. pī.)], na jaṭājinaṃ tāyati appapaññaṃ.

23.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphalanti.

Mātaṅgajātakaṃ paṭhamaṃ.

498. Cittasambhūtajātakaṃ (2)

24.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayhaṃ.

26.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi [cittaṃ vijānāhi (sī. pī.)] tatheva deva, iddho mano tassa yathāpi tuyhaṃ.

27.

Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañca.

28.

Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

‘‘Gantvāna rañño paṭigāhi [paṭigāyi (syā. ka.), paṭigāya (?)] gāthaṃ, api te varaṃ attamano dadeyya’’ [api nu te varaṃ attamano dadeyya (syā.), api nu te attamano varaṃ dade (ka.)].

29.

Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

Āhaññantu [āhaññare (syā.)] bherimudiṅgasaṅkhe [saṅkhā (syā.)], sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinnaṃ.

31.

Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmi.

32.

Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

33.

Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopi maṃ issariyaṃ karoma.

34.

Disvā phalaṃ duccaritassa rāja, atho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta [puttaṃ (sī. pī.)] pasuṃ dhanaṃ vā.

35.

Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

Sohaṃ evaṃ pajānāmi [so ahaṃ suppajānāmi (sī. pī.)], maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā [dipadākaniṭṭhā (sī. pī.)];

Sakehi kammehi supāpakehi, caṇḍālagabbhe [caṇḍāligabbhe (syā.)] avasimha pubbe.

39.

Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre [rammadātīre (syā. ka.)], tyajja brāhmaṇakhattiyā.

40.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta [mameva (syā. ka.)] vākyaṃ, mākāsi kammāni dukkhudrayāni.

41.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā.

44.

Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ [evamahaṃ (syā.)] kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ [yamācaraṃ (sī. pī. ka. aṭṭha.)] pecca sukhī bhaveyyaṃ.

47.

No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ [dhammaṃ (sī. pī.)] baliṃ paṭṭhapayassu rāja, adhammakāro tava [adhammakāro ca te (sī. syā. pī.)] māhu raṭṭhe.

48.

Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi [mupeti (pī. ka.)] ṭhānaṃ.

50.

Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi [bhāsehi (syā. pī. ka.)] cenaṃ parisāya majjhe.

51.

Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi [supinehi (sī. pī.)], svājja rājāti vuccatīti.

Cittasambhūtajātakaṃ dutiyaṃ.

499. Sivijātakaṃ (3)

52.

Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito.

53.

Kenānusiṭṭho idha māgatosi, vanibbaka [vaṇibbaka (sī.)] cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccajaṃ.

54.

Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

Vanibbato [vanibbako (syā. pī.)] mayha vaniṃ [vanaṃ (ka.), vaṇiṃ (sī. syā. pī.)] anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

Yena atthena āgacchi [āgañchi (sī. pī.)], yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatu.

58.

no deva adā cakkhuṃ, mā no sabbe parākari [parakkari (syā. ka. aṭṭha.), parikkari (ka.) pari + ā + kari = parākari];

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

Yathā taṃ sivayo [sīviyo (syā.)] sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ [parikareyyuṃ (syā. pī.)], evaṃ dehi rathesabha.

61.

Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ [bhūmyā (sī. pī.)] so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

62.

Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo.

64.

Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

65.

Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mama [mamaṃ (sī. pī.)].

66.

Sakhā ca mitto ca mamāsi sīvika [sīvaka (sī. pī.)], susikkhito sādhu karohi me vaco;

Uddharitvā [uddhatva (sī.), laddha tvaṃ (pī.)] cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi [āvesi (sī.)] vanibbakassa.

67.

Codito sivirājena, siviko vacanaṅkaro;

Rañño cakkhūnuddharitvā [cakkhūni uddhatvā (sī. pī.)], brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisi.

68.

Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

So ca pokkharaṇītīre [pokkharaṇiyā tīre (sī. pī.)], pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampati.

71.

Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasi.

72.

Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccati.

73.

Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissati.

74.

Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjatha.

75.

Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato [vaṇibbino (sī.), vanibbino (pī.)].

76.

Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjatha.

77.

Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te.

79.

Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ [datvā mānusakaṃ (sī.)] cakkhuṃ, laddhaṃ me [me iti padaṃ natthi sī. potthake] cakkhuṃ amānusaṃ.

82.

Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhānanti.

Sivijātakaṃ tatiyaṃ.

500. Sirīmantajātakaṃ (4)

83.

Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadanti.

84.

Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā [pessakarā (sī. pī.)] bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva [sirimāva (sī. syā. pī.)] seyyo.

85.

Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadanti.

86.

Pāpāni kammāni karoti bālo [karonti bālā (syā. ka.)], idhameva [idameva (syā. ka. aṭṭha.), imameva (ka.)] seyyo iti maññamāno [maññamānā (syā. ka.)];

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

87.

Na sippametaṃ vidadhāti bhogaṃ, na bandhuvā [na bandhavā (sī. syā. ka.)] na sarīravaṇṇo yo [na sarīrāvakāso (sī. syā. pī.)];

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ [gorimandaṃ (sī. pī.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

88.

Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

89.

Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti [samabhicaranti (sī. pī.)] pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

90.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

91.

kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke [iddhiparo hi loke (ka. sī. syā.), iddhiparo hi loko (sī. pī. aṭṭha.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

92.

Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

93.

Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

94.

Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato [saṇṭhānagato (syā. pī.), santhānagato (sī.)] yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ [sirihīnaṃ (sī. ka.), sirīhīnaṃ (syā. pī.)] kārayate na paññā [na pañño (sī.), na paññaṃ (syā. ka.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

95.

Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi [peccampi (sī. pī.), peccāpi (?)] so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

96.

Atthampi ce bhāsati bhūripañño, anāḷhiyo [anālayo (pī.)] appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

97.

Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

98.

Hatthī gavassā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

99.

Asaṃvihitakammantaṃ, bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

100.

Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

101.

Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

102.

Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadāci.

103.

Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasāti.

Sirīmantajātakaṃ [sirimandajātakaṃ (sī. syā. pī.)] catutthaṃ.

501. Rohaṇamigajātakaṃ (5)

104.

Ete yūthā patiyanti, bhītā maraṇassa [maraṇā (syā. pī.), maraṇa (ka.)] cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

105.

Nāhaṃ rohaṇa [rohanta (sī. pī.), rohana (syā.)] gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ [bandhaṃ (ka.)] jahissāmi, idha hissāmi jīvitaṃ.

108.

Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

109.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvitaṃ.

112.

Ayaṃ so luddako eti, luddarūpo [ruddarūpo (sī. pī.)] sahāvudho;

Yo no vadhissati ajja, usunā sattiyā api [mapi (sī. syā. pī.)].

113.

muhuttaṃ palāyitvā, bhayaṭṭā [bhayaṭṭhā (pī.)] bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattatha.

114.

Kinnu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā.

115.

Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā.

116.

Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddaka.

117.

So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmigaṃ.

118.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ.

119.

Kathaṃ tvaṃ pamokkho [kathaṃ pamokkho (sī. pī.), kathaṃ te parokkho (?)] āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako.

120.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

122.

Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayi.

123.

Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgataṃ.

124.

Nanu tvaṃ avaca [avacā (sī. pī.)] ludda, ‘‘migacammāni āhariṃ’’;

Atha kena nu vaṇṇena, migacammāni nāhari.

125.

Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ [abajjhi tañca (pī.)] migarājaṃ, tañca muttā upāsare.

126.

Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvitaṃ.

127.

Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasi.

128.

Odātasiṅgā sucivāḷā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā.

129.

Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihārituṃ [abhihārayuṃ (ka. sī.), abhihārayiṃ (syā.), abhihārayaṃ (pī.)].

130.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca [caturassañca (syā. ka.)] pallaṅkaṃ, umāpupphasarinnibhaṃ [ummāpupphasirinnibhaṃ (sī. syā. pī. ka.)].

131.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

Kasivāṇijjā [kasī vaṇijjā (sī. syā. pī.)] iṇadānaṃ, uñchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punāti [akarā punanti (ka. sī. pī.)].

Rohaṇamigajātakaṃ [rohantamigajātakaṃ (sī. pī.)] pañcamaṃ.

502. Cūḷahaṃsajātakaṃ (6)

133.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā [nāpekkhamānā (ka.)] gacchanti, kiṃ eso avahiyyasi.

135.

Pateva patataṃ seṭṭha, natthi baddhe sahāyatā [sahāyakā (syā.)];

Mā anīghāya hāpesi, kāmaṃ sumukha pakkama.

136.

Nāhaṃ ‘‘dukkhapareto’’ti [dukkhaparetopi (ka.)], dhataraṭṭha tuvaṃ [tavaṃ (sī. pī.)] jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

137.

Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, ‘‘patatetaṃ’’ avassajiṃ.

138.

Apadena padaṃ yāti, antalikkhacaro [antalikkhe caro (sī. pī.)] dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttama [pavaruttamo (ka. sī. pī.)].

139.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

140.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva [tvañca taṃ (sī.), tvañca (pī.)] avahiyyasi.

141.

Ete bhutvā ca pitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

Kinnu tyāyaṃ [tāyaṃ (sī. syā. pī.)] dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasi.

143.

Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

144.

Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo.

145.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, disvā muttaṃ dijādhipaṃ.

146.

Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

147.

Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti [nāvarajjhanti (ka. sī. pī.)] te vaco.

154.

Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche [kicce (sī. syā. pī.)] āpāsu [āvāsu (syā.), āpadāsu (ka.)] sīdati.

155.

Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova [nattamandhova (sī. pī.)] rūpāni, thūlāni manupassati.

156.

Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

Etaṃ me upamaṃ katvā, putte vijjāsu vācaya [ṭhāpasa (syā. ka.)];

Saṃvirūḷhetha medhāvī, khette bījaṃva [khettabījaṃva (sī. pī.)] vuṭṭhiyāti.

Cūḷahaṃsajātakaṃ chaṭṭhaṃ.

503. Sattigumbajātakaṃ (7)

159.

Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā [tasmā (syā. pī. ka.)] kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo [kuṇḍalī (syā. ka.)];

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

Majjhanhike [majjhantike (sabbattha)] sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā [sahasā (sī. syā. pī.)] mayaṃ.

163.

Nisīthepi raho dāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāma.

164.

Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā.

165.

Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayhaṃ naggāya, kinnu tvaṃ vijigucchase.

166.

Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assamaṃ.

167.

Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assamaṃ.

168.

Ko numeva gatā [kva nu’me’pagatā (?)] sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvataṃ [jīvitaṃ (bahūsu)].

170.

Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

173.

Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave.

174.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

‘‘Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ’’;

Iccevaṃ vilapantassa, sotthiṃ [sotthī (syā.)] pattosmi assamaṃ.

176.

Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

Sattigumbo ca corānaṃ, ahañca isīnaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā.

178.

Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradha [bhārata (sī. syā. pī.)].

180.

Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi [sahavāsopi (syā. ka.)] tādiso.

182.

Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (syā. ka.)] dhīro, neva pāpasakhā siyā.

183.

Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti [pūtī (sī. pī.)] vāyanti, evaṃ bālūpasevanā.

184.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi [surabhī (sī. syā. pī.)] vāyanti, evaṃ dhīrūpasevanā.

185.

Tasmā pattapuṭasseva [phalapuṭasseva (sī. pī.), palapuṭasseva (ka. aṭṭha.), palāsapuṭasseva (syā. ka.)], ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggatinti.

Sattigumbajātakaṃ sattamaṃ.

504. Bhallātiyajātakaṃ (8)

186.

Bhallātiyo [bhallāṭiyo (sī. pī.)] nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ [sampupphitaṃ (sī. pī.)] kimpurisānuciṇṇaṃ.

187.

Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ [dhanu (sī. syā. pī.)] kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ nu [kathaṃ vo (sī. syā. pī.)] jānanti manussaloke.

189.

Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā [sītodiyā (sī. pī.), sītodikā (?)] anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti ludda.

190.

Sukiccharūpaṃ paridevayavho [paridevathavho (?) moggallānabyākaraṇe 6.38 suttaṃ], āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā.

193.

Mayekarattaṃ [rattiṃ (pī.)] vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma ‘‘sā ratti punaṃ na hessati’’.

194.

Yamekarattaṃ anutappathetaṃ, dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

195.

Yamimaṃ [yayimaṃ (ka. sī.)] nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ [dumacchadanaṃ selakūṭaṃ (sī. pī.), dumasañchannaṃ selakūlaṃ (ka.)];

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

197.

Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā [sindhuvāritā (syā. pī. ka.)];

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

198.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

199.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ [yatthajjamaṃ (sī. pī.)] viharissāma [viharissāmu (pī.)] rattiṃ.

200.

Ahañca kho agaḷuṃ [aggalu (syā. ka.), akaluṃ (pī.)] candanañca, silāya piṃsāmi pamattarūpā;

‘‘Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ’’.

201.

Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha [apūratha (sī. pī.), āpūrathe (syā.)] tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā [agamā (sī. syā. pī.)] saṃvarī sā.

203.

Pātova [pāto ca (sī. syā. pī.)] kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

Tīhūnakaṃ sattasatāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ [vāsekimaṃ (sī. pī.)] jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha me taṃ avikampamānā.

206.

Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca [appaṃva (syā. ka.)] dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvitaṃ.

207.

Idañca sutvāna amānusānaṃ, bhallātiyo ittara jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge.

208.

Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

210.

Vividhaṃ [vividha (sī. syā.)] adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ [muñca (sī. pī.)] giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me ciranti.

Bhallātiyajātakaṃ aṭṭhamaṃ.

505. Somanassajātakaṃ (9)

211.

Ko taṃ hiṃsati heṭheti, kiṃ [kinnu (pī. ka.)] dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu [ko nvejja seti (ka.), ko ajja setu (?)] nihato pathabyā.

212.

Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi [pothayitosmi (ka.)] deva.

213.

Āyantu dovārikā khaggabandhā [khaggabaddhā (sī. pī.)], kāsāviyā yantu [hantu (ka.)] antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

214.

Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā [jīvaṃ panetvā (sī. pī.)] paṭidassayetha.

216.

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

Āgacchuṃ [āgañchuṃ (sī.), āgañchu (pī.)] dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthi.

218.

Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatīti.

219.

Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, [brāhmaṇo gahapati tena hoti (sī. syā. pī.)] tasmā ahaṃ brūmi gahappatīti [brāhmaṇo gahapati tena hoti (sī. syā. pī.)].

220.

Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa [natthi idaṃ sī. syā. pī. potthakesu] brāhmaṇo gahapati tena hoti.

221.

Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ [ghātayate (sī. pī.)] janindo.

222.

Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava [tavaṃ (sī. pī.)] janinda, anujāna maṃ pabbajissāmi deva.

223.

Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

Kinnūdha deva tavamatthi bhogā, pubbevahaṃ [pubbe cahaṃ (ka.)] devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

Bhuttā ca me [bhuttā (sī. pī.)] bhogā tidivasmiṃ deva, parivāritā [paricāritā (ka.)] accharānaṃ gaṇena [accharāsaṃgaṇena (syā. pī. ka.)];

Tuvañca [tavañca (sī. pī.)] bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ [etāparādhaṃ (ka.)] khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohi.

227.

Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni [vaddhānumatāni (sī. pī.)] tāni.

233.

Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca [mātucca (pī.)] aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

234.

Kaṭukañhi sambādhaṃ sukicchaṃ [sukiccha (sī. pī.)] patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmi.

235.

Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja [sajja (sī. pī.)], arahasi naṃ yācitave [yācituye (ka.)] tuvampi.

236.

Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupehi ṭhānaṃ.

237.

Acchera [acchariya (sī. syā. pī.)] rūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāraṃ.

238.

Ye vippamuttā anavajjabhogino [bhojino (sī. syā. pī.)], parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāraṃ.

239.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammāti.

Somanassajātakaṃ navamaṃ.

506. Campeyyajātakaṃ (10)

240.

Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmi mānusiṃ [mānusī (syā. ka.)].

241.

Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

Kathaṃ nvayaṃ balaviriyūpapanno, hatthatta [hatthattha (sī. syā. pī.)] māgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karoti.

246.

Cātuddasiṃ pañcadasiṃ [pannarasiṃ (sī. syā. pī.)] ca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

247.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī [nāriyo (pī.)], tāpi taṃ saraṇaṃ gatā.

248.

Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

249.

Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

252.

Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

253.

Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

255.

Sacepi [sace hi (sī. pī. aṭṭha.)] vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye [saṃvaṭṭeyaṃ (sī. pī.), saṃvaṭṭeyya (syā. ka.)] bhūtadharā vasundharā;

Siluccayo meru samūlamuppate [mubbahe (sī. syā. pī. ka. aṭṭha.), muṭṭhahe (ka.)], na tvevahaṃ rāja musā bhaṇeyyaṃ.

257.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

258.

Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā [mama kāraṇā (sī. syā. pī.)] bandhanasmā pamutto, arahasi no jānituye [jānitāye (sī.), jānitave (syā.), jānitaye (pī.)] katāni.

259.

So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne.

260.

Saccappaṭiññā tavamesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu [gimhāsu (sī. syā. pī.)] vivajjayantu.

261.

Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāraṃ.

262.

Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanāni.

263.

Bherī mudiṅgā [mutiṅgā (sī. pī.)] paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahusobhamāno, purakkhato nārigaṇassa majjhe.

264.

Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijju pabhassaraṃ.

266.

Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ [naccayuṃ (sī. pī. ka.)].

268.

Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye [sopassaye (ka.)] candanasāralitte.

269.

So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ [kimatthiyaṃ (sī. syā. pī.)] nāga tapo karosi.

270.

Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

Najjo ca temā puthulomamacchā, āṭā [ādā (syā.), adā (pī.)] sakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

Imā ca te pokkharañño samantato, dibbā [dibyā (syā.), diviyā (pī.)] ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

Na puttahetu na dhanassa hetu, na āyuno cāpi [vāpi (sī. pī.)] janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomi.

276.

Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

278.

Janinda nāññatra manussalokā, suddhī va saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

279.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakāni.

280.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakāni.

281.

Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

[ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)] Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu [ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)].

282.

Muttā ca [muttānañca (sī. syā.)] vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññāti.

Campeyyajātakaṃ dasamaṃ.

507. Mahāpalobhanajātakaṃ (11)

284.

Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu [yvāssa (sī.)] tāyeva saññāya, kāmehi vijigucchatha.

286.

Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno [paṭisallāno (ka.)], eko rahasi jhāyatha.

287.

Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjati.

288.

Ko nu khvettha [khettha (sī. pī.)] upāyo so, ko vā jānāti kiñcanaṃ;

Yo [ko (sī. pī.)] me puttaṃ palobheyya, yathā kāmāni patthaye.

289.

Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

Sā tattha upasaṅkamma, rājānaṃ etadabravi;

Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissati.

291.

Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissati.

292.

ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho [atho (sī. pī.)] kaṇṇasukhaṃ mama.

295.

Esā kho pamadā deva, khiḍḍā esā anappikā [anappakā (ka.)];

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

Iṅgha āgacchatorena [āgacchatorenaṃ (ka.) āgacchatu + orena], avidūramhi gāyatu;

Assamassa samīpamhi, santike mayhaṃ gāyatu.

297.

Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ [bhandhituṃ (syā. ka.)] anupubbena, āraññamiva kuñjaraṃ.

298.

Tassa [tassā (syā.)] kāmarasaṃ ñatvā, issādhammo ajāyatha;

‘‘Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu’’.

299.

Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

Tañca rājā vivāhesi [nivāhesi (syā.), vihāhesi (pī.)], samhā raṭṭhā ca [raṭṭhāto (sī. pī.), raṭṭhato (ka.)] khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba [vattabba (sī. pī.)] tāvade.

302.

Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena [kācena (pī.)] ādāya, assamaṃ upasaṅkami.

306.

Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

‘‘Vehāyasaṃ gamissa’’nti, sīdate so mahaṇṇave.

307.

Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti naṃ.

312.

Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Mahāpalobhanajātakaṃ ekādasamaṃ.

508. Pañcapaṇḍitajātakaṃ (12)

315.

Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya [kassa vāvīkareyya (ka.)] guyhamatthaṃ.

316.

Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vade taṃ;

Tava chandarucīni [chandañca ruciñca (sī. pī.)] sammasitvā, atha vakkhanti janinda pañca dhīrā.

317.

Yā sīlavatī anaññatheyyā [anaññadheyyā (sī. pī.)], bhattucchandavasānugā (piyā) [( ) natthi sī. pī. potthakesu] manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya [bhariyāya vāvīkareyya (ka.)] guyhamatthaṃ.

318.

Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyanañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhino vāvikareyya guyhamatthaṃ.

319.

Jeṭṭho [yo jeṭṭho (syā.)] atha majjhimo kaniṭṭho, yo [so (sī. syā. pī.)] ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātu vāvīkareyya guyhamatthaṃ.

320.

Yo ve pituhadayassa paddhagū [patthagū (syā.), pattagū (ka.)], anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya [puttassa vāvīkareyya (ka.)] guyhamatthaṃ.

321.

Mātā dvipadājanindaseṭṭha, yā naṃ [yo taṃ (sī. pī.)] poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvīkareyya [mātuyā vāvīkareyya (ka.)] guyhamatthaṃ.

322.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā [anipphādāya (sī. pī.), anipphannatāya (syā.), ā nipphādā (?)] saheyya dhīro, nipphannova [nipphannattho (sī. pī.), nipphannatthova (syā.)] yathāsukhaṃ bhaṇeyya.

323.

Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda [dipadinda (sī. syā. pī.)] vacanaṃ suṇoma metaṃ [netaṃ (sī. pī.), tetaṃ (syā.)];

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayhaṃ.

324.

‘‘Paṇhe [pañño (sī. pī.), pañhe (syā.), panhe (ka.)] vajjho mahosadho’’ti, āṇatto me vadhāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyhaṃ.

325.

Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi metaṃ.

326.

‘‘Paṇhe vajjho mahosadho’’ti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

327.

Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

328.

Pukkusa [pakkusa (ka.) jā. 1.7.41 paṇṇajātake passitabbaṃ] purisassa te janinda, uppanno rogo arājayutto;

Bhātuñca [bhātucca (sī. pī.), bhātuva (syā.)] rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

329.

Ābādhoyaṃ asabbhirūpo, kāmindo [kāvindo (sī. pī.)] naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

330.

Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ [devindassa tadajja hatthagataṃ (ka.)], mātuñca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mametaṃ.

331.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

332.

Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

333.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

334.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

335.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

336.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedanti.

Pañcapaṇḍitajātakaṃ dvādasamaṃ.

509. Hatthipālajātakaṃ (13)

337.

Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ [bhāradharaṃ (pī.)], paṅkadantaṃ rajassiraṃ.

338.

Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

340.

Adhicca vede pariyesa vittaṃ, putte gahe [gehe (sī. syā. pī.)] tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya [paccanubhotva (syā.), paccanubhutva (pī.)] sabbaṃ, araññaṃ sādhu muni so pasattho.

341.

Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccana [muñcana (sī. ka.)] māhu santo, sakammunā [sakammanā (sī. pī.)] hoti phalūpapatti.

342.

Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme [taveme (sī.), tava yime (syā. pī.)], passeyyuṃ taṃ vassasataṃ arogaṃ [arogyaṃ (syā. ka.)].

343.

Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ [maccu (syā. pī.)] vasamantakassa.

345.

Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā [visannā (syā. ka.)], hīnattarūpā na taranti pāraṃ.

346.

Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kammaṃ.

347.

Gavaṃva [gāvaṃva (sī.)] naṭṭhaṃ puriso yathā vane, anvesatī [pariyesatī (sī. pī.)] rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rāja.

348.

Hiyyoti hiyyati [hīyoti hīyati (sī.)] poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro.

349.

Passāmi vohaṃ daharaṃ [daharī (syā. pī. ka.)] kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge [abhutva bhoge (syā. ka. aṭṭha.), abhutva bhoge (pī.), bhoge atutvā (ka.)] paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca [paṭigacca (sī.), paṭigaccha (syā. pī.)] gehaṃ, anujāna maṃ pabbajissāmi deva.

351.

Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo.

352.

Aghasmi koñcāva yathā himaccaye, katāni [tantāni (sī. pī.)] jālāni padāliya [padāleyya (sī.)] haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajānaṃ.

353.

Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvāna vamiṃsu, te me hatthatta [hatthattha (sī. syā. pī.)] māgatā.

354.

Avamī brāhmaṇo kāme, so [te (sī. pī.)] tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo.

355.

Paṅke ca [paṅkeva (sī. pī.)] posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhi.

356.

Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhanaṃ.

357.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hoti yatheva rājā, amhehi guttā anusāsa rajjaṃ.

358.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā [ekāva (sī.)] carissāmi loke, hitvāna kāmāni manoramāni.

359.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

361.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā [sītībhūtā (sī.)] sabbamaticca saṅganti.

Hatthipālajātakaṃ terasamaṃ.

510. Ayogharajātakaṃ (14)

363.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti [sayati (sī. pī.), sa yāti (katthaci)], sagacchaṃ na nivattati.

364.

Na yujjhamānā na balenavassitā, narā na jīranti na cāpi miyyare;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.)] jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā [ekaceyyā (sī. pī.)];

Na maccuno [na maccuto (sī.)] muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

Hatthīhi assehi rathehi pattibhi, sūrā [purā (ka.)] pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

Mattā gajā bhinnagaḷā [pabhinnagalā (sī.)] pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

Issāsino katahatthāpi vīrā [vīrā (sī. pī.)], dūrepātī [patī (ka.)] akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

Sabbe samevaṃ hi narānanārinaṃ [narānarīnaṃ (pī.), nārī narānaṃ (syā.), naranārīnaṃ (ka.)], calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

Yakkhā pisācā athavāpi petā, kupitāte [kupitāpi te (sī. pī.)] assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

Aparādhakā dūsakā heṭṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

380.

Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ [daṭṭhassa visaṃ (ka.)] hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

Dhammantarī vettaraṇī [vetaraṇī (sī. pī.)] ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ [vajanti adassanaṃ (syā. ka.)], taṃ me matī hoti carāmi dhammaṃ.

385.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

386.

Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatinti.

Ayogharajātakaṃ cuddasamaṃ.

Tassuddānaṃ –

Mātaṅga sambhūta sivi sirimanto, rohaṇa haṃsa sattigumbo bhallātiya;

Somanassa campeyya brahma pañca-paṇḍita cirassaṃvata ayogharāti.

Vīsatinipātaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,