Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Pārāyanavagganiddeso

1. Ajitamāṇavapucchāniddeso

1.

Kenassunivuto loko, [iccāyasmā ajito]

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi[brūhi (syā.)], kiṃsu tassa mahabbhayaṃ.

Kenassu nivuto lokoti. Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko – ayaṃ vuccati loko. Ayaṃ loko kena āvuto nivuto ovuto [ophuto (syā.)] pihito paṭicchanno paṭikujjitoti – kenassu nivuto loko?

Iccāyasmā ajitoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ [padānupubbatāmetaṃ (bahūsu)] iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – iccāyasmā ajito.

Kenassu nappakāsatīti kena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti – kenassu nappakāsati .

Kissābhilepanaṃ brūsīti kiṃ lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso. Kena loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho, brūsi ācikkhasi desesi paññapesi [paññāpesi (ka.)] paṭṭhapesi vivarasi vibhajasi uttānīkarosi [uttāniṃ karosi (ka.)] pakāsesīti – kissābhilepanaṃ brūsi.

Kiṃsutassa mahabbhayanti kiṃ lokassa bhayaṃ mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti – kiṃsu tassa mahabbhayaṃ. Tenāha so brāhmaṇo –

‘‘Kenassu nivuto loko, [iccāyasmā ajito]

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti.

2.

Avijjāya nivuto loko, [ajitāti bhagavā]

Vevicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ.

Avijjāya nivuto lokoti. Avijjāti dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā [apaccavekkhanā (syā.)] apaccavekkhaṇakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati – avijjā.

Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko – ayaṃ vuccati loko. Ayaṃ loko imāya avijjāya āvuto nivuto ovuto pihito paṭicchanno paṭikujjitoti – avijjāya nivuto loko.

Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ. Api ca, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto [bhāvitakāyoti bhagavā, bhāvitasīloti bhāvitacittoti (syā.)] bhāvitapaññoti bhagavā; bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (syā.)] paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ bhagavāti – ajitāti bhagavā.

Vevicchā pamādā nappakāsatīti. Vevicchaṃ vuccati pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ , dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ. Pamādo vattabbo – kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vosaggo [vossaggo (bahūsu)] vosaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā [aniṭṭhitakiriyatā (ka.) vibha. 846] olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo. Vevicchā pamādā nappakāsatīti iminā ca macchariyena iminā ca pamādena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti – vevicchā pamādā nappakāsati.

Jappābhilepanaṃ brūmīti jappā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī [nandi (syā.)] nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā [sottaṃ visatā (syā.)] āyūhanī dutiyā dpaṇidhi bhavanetti vanaṃ vanatho santhavo [sandhavo (ka.) vibha. 909] sineho apekkhā paṭibandhu āsā āsīsanā [āsiṃsanā (syā.)] āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati jappā. Lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddhoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – jappābhilepanaṃ brūmi.

Dukkhamassamahabbhayanti. Dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pettivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ [gabbheṭhitimūlakaṃ (syā. ka.)] dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ saṅkhāradukkhaṃ vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho [ḍaho (syā.)] jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ [lohitaṃ pittaṃ (bahūsu)] madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassaṃ dukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginimaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ rogabyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati. Atthaṅgamato nirodho paññāyati. Kammasannissito vipāko. Vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – idaṃ vuccati dukkhaṃ. Idaṃ dukkhaṃ lokassa bhayaṃ mahābhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti – dukkhamassa mahabbhayaṃ. Tenāha bhagavā –

‘‘Avijjāya nivuto loko, [ajitāti bhagavā]

Vevicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhaya’’nti.

3.

Savantisabbadhi sotā, [iccāyasmā ajito]

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare[pithiyyare (syā.), pithīyare (sī. aṭṭha.)].

Savanti sabbadhi sotāti. Sotāti taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Sabbadhīti sabbesu āyatanesu. Savantīti savanti āsavanti sandanti pavattanti. Cakkhuto rūpe savanti āsavanti sandanti pavattanti. Sotato sadde savanti…pe… ghānato gandhe savanti… jivhāto rase savanti… kāyato phoṭṭhabbe savanti… manato dhamme savanti āsavanti sandanti pavattanti. Cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti. Sotato saddataṇhā savanti āsavanti sandanti pavattanti. Ghānato gandhataṇhā savanti… jivhāto rasataṇhā savanti… kāyato phoṭṭhabbataṇhā savanti… manato dhammataṇhā savanti āsavanti sandanti pavattantīti – savanti sabbadhi sotā.

Iccāyasmā ajitoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ iccāti…pe… iccāyasmā ajito.

Sotānaṃ kiṃ nivāraṇanti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti – sotānaṃ kiṃ nivāraṇaṃ.

Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – sotānaṃ saṃvaraṃ brūhi.

Kenasotā pidhiyyareti kena sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti – kena sotā pidhiyyare. Tenāha so brāhmaṇo –

‘‘Savanti sabbadhi sotā, [iccāyasmā ajito]

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare’’.

4.

Yānisotāni lokasmiṃ, [ajitāti bhagavā]

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyetepidhiyyare.

Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhajitāni [vibhattāni (ka.)] uttānīkatāni pakāsitāni, seyyathidaṃ [seyyathīdaṃ (syā.)] – taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.

Sati tesaṃ nivāraṇanti. Satīti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo – ayaṃ vuccati sati. Nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti – sati tesaṃ nivāraṇaṃ.

Sotānaṃ saṃvaraṃ brūmīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūmi ācikkhāmi…pe… uttānīkaromi pakāsemīti – sotānaṃ saṃvaraṃ brūmi.

Paññāyete pidhiyyareti. Paññāti yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Paññāyete pidhiyyareti – paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Sabbe saṅkhārā aniccā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Sabbe saṅkhārā dukkhā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Sabbe saṅkhārā anattā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Avijjāpaccayā saṅkhārā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Saṅkhārapaccayā viññāṇa’’nti…pe… ‘‘viññāṇapaccayā nāmarūpa’’nti… ‘‘nāmarūpapaccayā saḷāyatana’’nti… ‘‘saḷāyatanapaccayā phasso’’ti… ‘‘phassapaccayā vedanā’’ti… ‘‘vedanāpaccayā taṇhā’’ti… ‘‘taṇhāpaccayā upādāna’’nti… ‘‘upādānapaccayā bhavo’’ti… ‘‘bhavapaccayā jātī’’ti… ‘‘jātipaccayā jarāmaraṇa’’nti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Avijjānirodhā saṅkhāranirodho’’ti… ‘‘saṅkhāranirodhā viññāṇanirodho’’ti… ‘‘viññāṇanirodhā nāmarūpanirodho’’ti… ‘‘nāmarūpanirodhā saḷāyatananirodho’’ti… ‘‘saḷāyatananirodhā phassanirodho’’ti… ‘‘phassanirodhā vedanānirodho’’ti… ‘‘vedanānirodhā taṇhānirodho’’ti… ‘‘taṇhānirodhā upādānanirodho’’ti… ‘‘upādānanirodhā bhavanirodho’’ti… ‘‘bhavanirodhā jātinirodho’’ti… ‘‘jātinirodhā jarāmaraṇanirodho’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Idaṃ dukkha’’nti…pe… ‘‘ayaṃ dukkhasamudayo’’ti… ‘‘ayaṃ dukkhanirodho’’ti… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Ime dhammā āsavā’’ti…pe… ‘‘ayaṃ āsavasamudayo’’ti… ‘‘ayaṃ āsavanirodho’’ti… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ‘‘Ime dhammā abhiññeyyā’’ti…pe… ‘‘ime dhammā pariññeyyā’’ti… ‘‘ime dhammā pahātabbā’’ti… ‘‘ime dhammā bhāvetabbā’’ti… ‘‘ime dhammā sacchikātabbā’’ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti – paññāyete pidhiyyare. Tenāha bhagavā –

‘‘Yāni sotāni lokasmiṃ, [ajitāti bhagavā]

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare’’ti.

5.

Paññā ceva sati cāpi, [iccāyasmā ajito]

Nāmarūpañca mārisa;

Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati.

Paññā ceva sati cāpīti. Paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī [bhūri (ka.)] medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Satīti yā sati anussati…pe… sammāsatīti – paññā ceva saticāpi, iccāyasmā ajito.

Nāmarūpañca mārisāti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – nāmarūpañca mārisa.

Etaṃ me puṭṭho pabrūhīti. Etaṃ meti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi [vivarehi vibhajehi (ka.)] uttānīkarohi pakāsehīti – etaṃ me puṭṭho pabrūhi.

Katthetaṃ uparujjhatīti katthetaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti. Katthetaṃ uparujjhati. Tenāha so brāhmaṇo –

‘‘Paññā ceva sati cāpi, [iccāyasmā ajito]

Nāmarūpañca mārisa;

Evaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhatī’’ti.

6.

Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Viññāṇassa nirodhena, etthetaṃ uparujjhati.

Yametaṃ pañhaṃ apucchīti. Yametanti paññañca satiñca nāmarūpañca. Apucchīti apucchasi yācasi ajjhesati [ajjhesi (ka.)] pasādesīti – yametaṃ pañhaṃ apucchi.

Ajitataṃ vadāmi teti. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Tanti paññañca satiñca nāmarūpañca. Vadāmīti vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti. Ajita taṃ vadāmi te.

Yattha nāmañca rūpañca, asesaṃ uparujjhatīti nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. Asesanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ [pariyādāyavacanametaṃ (syā. ka.)] asesanti. Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti. Yattha nāmañca rūpañca asesaṃ uparujjhati.

Viññāṇassa nirodhena, etthetaṃ uparujjhatīti sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti . Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhantīti – viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā –

‘‘Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Viññāṇassa nirodhena, etthetaṃ uparujjhatī’’ti.

7.

Ye ca saṅkhātadhammāse, ye ca sekhā[sekkhā (syā. ka.)]puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa.

Ye ca saṅkhātadhammāseti saṅkhātadhammā vuccanti arahanto khīṇāsavā. Kiṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā? Te saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. ‘‘Sabbe saṅkhārā aniccā’’ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. ‘‘Sabbe saṅkhārā dukkhā’’ti saṅkhātadhammā…pe… ‘‘sabbe dhammā anattā’’ti saṅkhātadhammā… ‘‘avijjāpaccayā saṅkhārā’’ti saṅkhātadhammā… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Atha vā tesaṃ khandhā saṅkhātā dhātuyo saṅkhātā āyatanāni saṅkhātā gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhi saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā. Atha vā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā upapattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antime bhave ṭhitā antime samussaye ṭhitā antimadehadharā arahanto.

Tesaṃ cāyaṃ [yāyaṃ (ka.)] pacchimako, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi nesaṃ punabbhavoti.

Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti. Ye ca saṅkhātadhammāse, ye ca sekhā puthū idhāti. Sekhāti kiṃkāraṇā vuccanti sekhā? Sikkhantīti sekhā. Kiñca sikkhanti? Adhisīlampi sikkhanti, adhicittampi sikkhanti, adhipaññampi sikkhanti. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti…pe… ‘‘ayaṃ dukkhanirodho’’ti… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. ‘‘Ime āsavā’’ti…pe… ‘‘ayaṃ āsavasamudayo’’ti… ‘‘ayaṃ āsavanirodho’’ti… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. ‘‘Ayaṃ adhipaññāsikkhā’’… imā tisso sikkhāyo āvajjantā sikkhanti jānantā sikkhanti passantā sikkhanti cittaṃ adhiṭṭhahantā sikkhanti saddhāya adhimuccantā sikkhanti vīriyaṃ [viriyaṃ (syā.)] paggaṇhantā sikkhanti satiṃ upaṭṭhapentā sikkhanti cittaṃ samādahantā sikkhanti paññāya pajānantā sikkhanti abhiññeyyaṃ abhijānantā sikkhanti pariññeyyaṃ parijānantā sikkhanti pahātabbaṃ pajahantā sikkhanti bhāvetabbaṃ bhāventā sikkhanti sacchikātabbaṃ sacchikarontā sikkhanti ācaranti samācaranti samādāya vattanti. Taṃkāraṇā vuccanti – sekhā. Puthūti bahukā. Ete sekhā sotāpannā ca paṭipannā ca sakadāgāmino ca paṭipannā ca anāgāmino ca paṭipannā ca arahanto ca paṭipannā ca. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi – ye ca sekhā puthū idha.

Tesaṃme nipako iriyaṃ, puṭṭho pabrūhi mārisāti tvampi nipako paṇḍito paññavā buddhimā ñāṇī medhāvī. Tesaṃ saṅkhātadhammānañca sekkhānañca iriyaṃ cariyaṃ vutti pavatti ācaraṃ gocaraṃ vihāraṃ paṭipadaṃ. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo –

‘‘Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti.

8.

Kāmesu nābhigijjheyya, manasānāvilo siyā;

Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje.

Kāmesu nābhigijjheyyāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāvuraṇā [pāpuraṇā (syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo [rājaṭhāniyo (ka.)] raṭṭhañca janapado ca koso ca koṭṭhāgārañca – yaṃ kiñci rajanīyavatthu vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā, hīnā kāmā majjhimā kāmā paṇītā kāmā, āpāyikā kāmā mānusikā kāmā dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā paranimmitā kāmā, pariggahitā kāmā apariggahitā kāmā, mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā, kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena ramaṇīyaṭṭhena [natthi syā. potthake mahāni. 1] kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ –

Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hehisīti.

Ime vuccanti kilesakāmā. Gedho vuccati taṇhā, yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kāmesu nābhigijjheyyāti kilesakāmena vatthukāmesu nābhigijjheyya na palibundheyya [palibujjheyya (syā.)] agiddho assa agadhito amucchito anajjhāpanno [anajjhopanno (syā.)] vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā vihareyyāti – kāmesu nābhigijjheyya.

Manasānāvilo siyāti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbaḍāhehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Manasānāvilo siyāti cittena anāvilo siyā – aluḷito anerito aghaṭṭito acalito abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya [byantiṃ kareyya (ka.)] anabhāvaṃ gameyya, āvilakarehi kilesehi ca ārato [ārato assa (ka.) mahāni. 18 passa] virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – manasānāvilo siyā.

Kusalosabbadhammānanti ‘‘sabbe saṅkhārā aniccā’’ti kusalo sabbadhammānaṃ, ‘‘sabbe saṅkhārā dukkhā’’ti kusalo sabbadhammānaṃ, ‘‘sabbe dhammā anattā’’ti kusalo sabbadhammānaṃ, ‘‘avijjāpaccayā saṅkhārā’’ti kusalo sabbadhammānaṃ…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.

Atha vā, aniccato kusalo sabbadhammānaṃ, dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato [adhuvato (ka.) mahāni. 13] … atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato… vipariṇāmadhammato… asārakato… aghamūlato… vadhakato… vibhavato… sāsavato… saṅkhatato… mārāmisato… jātidhammato… jarādhammato… byādhidhammato… maraṇadhammato… sokaparidevadukkhadomanassupāyāsadhammato … saṃkilesikadhammato… samudayato… atthaṅgamato… assādato… ādīnavato… nissaraṇato kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.

Atha vā, khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppādakusalo satipaṭṭhānakusalo sammappadhānakusalo iddhipādakusalo indriyakusalo balakusalo bojjhaṅgakusalo maggakusalo phalakusalo nibbānakusalo. Evampi kusalo sabbadhammānaṃ.

Atha vā, sabbadhammā vuccanti dvādasāyatanāni – cakkhu ceva [cakkhuñceva (ka.)] rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Yato ca ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato [anabhāvaṅgato (syā.)] āyatiṃ anuppādadhammo, ettāvatāpi kusalo sabbadhammānanti – kusalo sabbadhammānaṃ.

Sato bhikkhu paribbajeti. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.

Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ [satipaṭipakkhānaṃ (syā.) mahāni. 3] dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā [appamuṭṭhattā (syā.)] sato.

Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññena samannāgatattā sato, satiyā apaccorohaṇatāya sato.

Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato , ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati…pe… sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno samupapanno [sampanno (ka.)] samannāgato, so vuccati sato. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu – sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. Bhinnā honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā [ponobbhavikā (syā. ka.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Pajjena katena [pajjotakatena (ka.) su. ni. 519] attanā, [sabhiyāti bhagavā]

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca bhavañca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhūti.

Satobhikkhu paribbajeti sato bhikkhu paribbaje, sato gaccheyya, sato tiṭṭheyya, sato nisīdeyya, sato seyyaṃ kappeyya, sato abhikkameyya, sato paṭikkameyya, sato ālokeyya, sato vilokeyya, sato samiñjeyya, sato pasāreyya, sato saṅghāṭipattacīvaraṃ dhāreyya, sato careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – sato bhikkhu paribbaje. Tenāha bhagavā –

‘‘Kāmesu nābhigijjheyya, manasānāvilo siyā;

Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā, bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti – ‘‘satthā me bhante bhagavā, sāvakohamasmī’’ti.

Ajitamāṇavapucchāniddeso paṭhamo.

2. Tissametteyyamāṇavapucchāniddeso

9.

Kodhasantusito loke, [iccāyasmā tissametteyyo]

Kassa no santi iñjitā;

Ko ubhantamabhiññāya, majjhe mantā na lippati;

Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā.

Kodha santusito loketi ko loke tuṭṭho santuṭṭho attamano paripuṇṇasaṅkappoti – kodha santusito loke.

Iccāyasmātissametteyyoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ – āyasmāti. Tissoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyoti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti – iccāyasmā tissametteyyo.

Kassa no santi iñjitāti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Kassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – kassa no santi iñjitā.

Ko ubhantamabhiññāyāti ko ubho ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ko ubhantamabhiññāya.

Majjhe mantā na lippatīti majjhe mantāya na lippati, alitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – majjhe mantā na lippati.

Kaṃ brūsi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapurisoti. Kaṃ brūsi kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passati kaṃ voharasīti – kaṃ brūsi mahāpurisoti.

Ko idha sibbinimaccagāti ko idha sibbiniṃ taṇhaṃ ajjhagā upaccagā atikkanto samatikkanto vītivattoti – ko idha sibbinimaccagā. Tenāha so brāhmaṇo –

‘‘Kodha santusito loke, [iccāyasmā tissametteyyo]

Kassa no santi iñjitā;

Ko ubhantamabhiññāya, majjhe mantā na lippati;

Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā’’ti.

10.

Kāmesubrahmacariyavā, [metteyyāti bhagavā]

Vītataṇho sadā sato;

Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.

Kāmesu brahmacariyavāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo. Api ca, nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati brahmacariyavā. Yathā ca dhanena dhanavāti vuccati, bhogena bhogavāti vuccati, yasena yasavāti vuccati, sippena sippavāti vuccati, sīlena sīlavāti vuccati, vīriyena vīriyavāti vuccati, paññāya paññavāti vuccati, vijjāya vijjavāti vuccati – evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati brahmacariyavāti – kāmesu brahmacariyavā.

Metteyyāti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – metteyyāti bhagavā.

Vītataṇhosadā satoti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Yassesā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati vītataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ [pokhānupokhaṃ (syā.)] udakūmikajātaṃ avīcisantatisahitaṃ [avīci samaṅhisahitaṃ (syā.)] phassitaṃ [phusitaṃ (syā.)] purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti – vītataṇho sadā sato.

Saṅkhāya nibbuto bhikkhūti saṅkhā vuccati ñāṇaṃ. Yā paññā pajānanā vicayo pavicayo…pe… amoho dhammavicayo sammādiṭṭhi. Saṅkhāyāti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā aniccā’’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti… ‘‘avijjāpaccayā saṅkhārā’’ti… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā.

Atha vā, aniccato saṅkhāya jānitvā…pe… dukkhato… rogato… gaṇḍato… sallato…pe… nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Nibbutoti rāgassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ … sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu…pe… vusitavā khīṇapunabbhavo sa bhikkhūti – saṅkhāya nibbuto bhikkhu.

Tassa no santi iñjitāti. Tassāti arahato khīṇāsavassa. Iñjitāti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Tassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – tassa no santi iñjitā. Tenāha bhagavā –

‘‘Kāmesu brahmacariyavā, [metteyyāti bhagavā]

Vītataṇho sadā sato;

Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā’’ti.

11.

So ubhantamabhiññāya, majjhe mantā na lippati;

Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā.

So ubhantamabhiññāya, majjhe mantā na lippatīti. Antāti phasso eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe; atītaṃ eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe; nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe; sakkāyo eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe. Mantā vuccati paññā, yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.

Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca. Katamo taṇhālepo ? Yāvatā taṇhāsaṅkhātena sīmakataṃ odhikataṃ [mariyādikataṃ odhikataṃ (syā.)] pariyantakataṃ pariggahitaṃ mamāyitaṃ – ‘‘idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca’’. Kevalampi mahāpathaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ – ayaṃ taṇhālepo.

Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho [vipariyesaggāho (bahūsu)] viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhilepo.

So ubhantamabhiññāya, majjhe mantā na lippatīti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā na lippati na palippati na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – so ubhantamabhiññāya majjhe mantā na lippati.

Taṃbrūmi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapuriso, taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi.

Āyasmā sāriputto [passa saṃ. ni. 5.377] bhagavantaṃ etadavoca – ‘‘mahāpuriso mahāpuriso’ti, bhante, vuccati. Kittāvatā nu kho, bhante, mahāpuriso hotī’’ti? ‘‘Vimuttacittattā khvāhaṃ, sāriputta, mahāpurisoti vadāmi, avimuttacittattā no mahāpurisoti vadāmi.

‘‘Kathañca, sāriputta, vimuttacitto hoti? Idha, sāriputta, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanāsu…pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Evaṃ kho, sāriputta, bhikkhu vimuttacitto hoti. Vimuttacittattā khvāhaṃ, sāriputta, mahāpurisoti vadāmi, avimuttacittattā no mahāpurisoti vadāmī’’ti – taṃ brūmi mahāpurisoti.

So idha sibbinimaccagāti sibbinī vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ, yassesā sibbinī taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So sibbiniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivattoti – so idha sibbinimaccagā. Tenāha bhagavā –

‘‘So ubhantamabhiññāya, majjhe mantā na lippati;

Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā. Bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti – ‘‘satthā me bhante bhagavā, sāvakohamasmī’’ti.

Tissametteyyamāṇavapucchāniddeso dutiyo.

3. Puṇṇakamāṇavapucchāniddeso

12.

Anejaṃmūladassāviṃ, [iccāyasmā puṇṇako]

Atthi pañhena āgamaṃ;

Kiṃnissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi metaṃ.

Anejaṃ mūladassāvinti ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhatīti – anejaṃ. Mūladassāvinti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.

Tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.

Vuttañhetaṃ bhagavatā – [passa a. ni. 3.112] ‘‘tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā’’. Imāni tīṇi akusalamūlānīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī. Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

Vuttañhetaṃ bhagavatā – ‘‘tīṇimāni…pe… na, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo deve ca manusse ca attabhāvābhinibbattiyā’’. Imāni tīṇi kusalamūlānīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.

Vuttañhetaṃ bhagavatā – ‘‘ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā’’. Sabbe te samugghātaṃ gacchantīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.

Vuttañhetaṃ bhagavatā – ‘‘ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.

Atha vā, bhagavā jānāti passati. ‘‘Avijjā mūlaṃ saṅkhārānaṃ, saṅkhārā mūlaṃ viññāṇassa , viññāṇaṃ mūlaṃ nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā, jāti mūlaṃ jarāmaraṇassā’’ti – bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.

Atha vā, bhagavā jānāti passati. ‘‘Cakkhu mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ, kāyo mūlaṃ kāyarogānaṃ, mano mūlaṃ cetasikānaṃ dukkhāna’’nti – bhagavā jānāti passati. Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvīti – anejaṃ mūladassāvī.

Iccāyasmā puṇṇakoti iccāti padasandhi…pe… āyasmā puṇṇako .

Atthi pañhena āgamanti pañhena atthiko āgatomhi, [pañhatthikāmha āgatā (bahūsu) passa mahāni. 192] pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhīti – evampi atthi pañhena āgamaṃ. Atha vā, pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti – evampi atthi pañhena āgamaṃ. Atha vā, pañhāgamo tuyhaṃ atthi, tvampi pahu tvamasi alamatto. Mayā pucchitaṃ kathetuṃ visajjetuṃ vahassetaṃ bhāranti [visajjetuṃ sandassetuṃ bhaṇitunti (syā.) vahassu + etaṃ] – evampi atthi pañhena āgamaṃ.

Kiṃnissitā isayo manujāti kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā. Isayoti isināmakā ye keci isipabbajjaṃ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujāti manussā vuccantīti – kiṃ nissitā isayo manujā.

Khattiyā brāhmaṇā devatānanti. Khattiyāti ye keci khattiyajātikā. Brāhmaṇāti ye keci bhovādikā. Devatānanti ājīvakasāvakānaṃ ājīvakā devatā, nigaṇṭhasāvakānaṃ nigaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, aviruddhakasāvakānaṃ aviruddhakā [avaruddhakasāvakānaṃ avaruddhakā (syā.)] devatā, hatthivatikānaṃ hatthī devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā, kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, sūriyavatikānaṃ sūriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā, disāvatikānaṃ disā devatā, ye yesaṃ dakkhiṇeyyā te tesaṃ devatāti – khattiyabrāhmaṇā devatānaṃ.

Yaññamakappayiṃsu puthūdha loketi yaññaṃ vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ [mālāgandhaṃ vilepanaṃ (syā.) itivu. 75] seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ , tepi yaññaṃ kappenti. Puthūti yaññā vā ete puthū, yaññayājakā [yaññayajakā (syā.)] vā ete puthū, dakkhiṇeyyā vā ete puthū. Kathaṃ yaññā vā ete puthū? Bahukānaṃ ete yaññā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ vilepanaṃ seyyāvasathapadīpeyyaṃ – evaṃ yaññā vā ete puthū.

Kathaṃ yaññayājakā vā ete puthū? Bahukā ete yaññayājakā khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca – evaṃ yaññayājakā vā ete puthū.

Kathaṃ dakkhiṇeyyā vā ete puthū? Bahukā ete dakkhiṇeyyā puthū samaṇabrāhmaṇā kapaṇaddhikavanibbakayācakā [… vaṇibbakasāvakā (syā.) itivu. 75] – evaṃ dakkhiṇeyyā vā ete puthū. Idha loketi manussaloketi yaññamakappayiṃsu – puthūdha loke.

Pucchāmi taṃ bhagavā brūhi metanti. Pucchāti tisso pucchā – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati – ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati – ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando [saṃsayapakkhanno (syā.)] hoti vimatipakkhando dveḷhakajāto – ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti! So vimaticchedanatthāya pañhaṃ pucchati – ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti – ayaṃ manussapucchā.

Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devatāyo pucchanti – ayaṃ amanussapucchā.

Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati; bhagavā visajjeti [vissajjeti (ka.)] – ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – attatthapucchā, paratthapucchā, ubhayatthapucchā. Aparāpi tisso pucchā – diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā. Aparāpi tisso pucchā – anavajjatthapucchā, nikkilesatthapucchā, vodānatthapucchā. Aparāpi tisso pucchā – atītapucchā, anāgatapucchā, paccuppannapucchā. Aparāpi tisso pucchā – ajjhattapucchā, bahiddhāpucchā , ajjhattabahiddhāpucchā. Aparāpi tisso pucchā – kusalapucchā, akusalapucchā, abyākatapucchā. Aparāpi tisso pucchā – khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā – satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā. Aparāpi tisso pucchā – indriyapucchā, balapucchā, bojjhaṅgapucchā. Aparāpi tisso pucchā – maggapucchā, phalapucchā, nibbānapucchā.

Pucchāmitanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ ‘‘kathayassu me’’ti pucchāmi taṃ. Bhagavāti gāravādhivacanametaṃ… sacchikā paññatti – yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Anejaṃ mūladassāviṃ, [iccāyasmā puṇṇako]

Atthi pañhena āgamaṃ;

Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi meta’’nti.

13.

Yekecime isayo manujā, [puṇṇakāti bhagavā]

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ[itthataṃ (syā.), itthabhāvaṃ (ka.)];

Jaraṃ sitā yaññamakappayiṃsu.

Ye kecime isayo manujāti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Isayoti isināmakā ye keci isipabbajjaṃ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujāti manussā vuccantīti – ye kecime isayo manujā puṇṇakāti bhagavā.

Khattiyā brāhmaṇā devatānanti. Khattiyāti ye keci khattiyajātikā. Brāhmaṇāti ye keci bhovādikā. Devatānanti ājīvakasāvakānaṃ ājīvakā devatā…pe… disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā, te tesaṃ devatāti – khattiyā brāhmaṇā devatānaṃ.

Yaññamakappayiṃsuputhūdha loketi. Yaññaṃ vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti…pe… seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Puthūti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū…pe… evaṃ dakkhiṇeyyā vā ete puthū. Idha loketi manussaloketi yaññamakappayiṃsu – puthūdha loke.

Āsīsamānā puṇṇaka itthattanti. Āsīsamānāti rūpapaṭilābhaṃ āsīsamānā, saddapaṭilābhaṃ āsīsamānā, gandhapaṭilābhaṃ āsīsamānā, rasapaṭilābhaṃ āsīsamānā, phoṭṭhabbapaṭilābhaṃ āsīsamānā, puttapaṭilābhaṃ āsīsamānā, dārapaṭilābhaṃ āsīsamānā, dhanapaṭilābhaṃ āsīsamānā, yasapaṭilābhaṃ āsīsamānā, issariyapaṭilābhaṃ āsīsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, cātumahārājikesu [cātummahārājikesu (syā.)] devesu attabhāvapaṭilābhaṃ āsīsamānā, tāvatiṃsesu devesu yāmesu devesu tusitesu devesu nimmānaratīsu devesu paranimmitavasavattīsu devesu brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā.

Puṇṇaka itthattanti ettha attabhāvābhinibbattiṃ āsīsamānā ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsīsamānā…pe… ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā – puṇṇaka itthattaṃ.

Jaraṃ sitā yaññamakappayiṃsūti jarānissitā byādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te jātinissitā tadeva te jarānissitā. Yadeva te jarānissitā tadeva te byādhinissitā. Yadeva te byādhinissitā tadeva te maraṇanissitā. Yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā. Yadeva te gatinissitā tadeva te upapattinissitā. Yadeva te upapattinissitā tadeva te paṭisandhinissitā. Yadeva te paṭisandhinissitā tadeva te bhavanissitā. Yadeva te bhavanissitā tadeva te saṃsāranissitā. Yadeva te saṃsāranissitā tadeva te vaṭṭanissitā allīnā upagatā ajjhositā adhimuttāti – jaraṃ sitā yaññamakappayiṃsu. Tenāha bhagavā –

‘‘Ye kecime isayo manujā, [puṇṇakāti bhagavā]

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ;

Jaraṃ sitā yaññamakappayiṃsū’’ti.

14.

Yekecime isayo manujā, [iccāyasmā puṇṇako]

Khattiyābrāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, kaccisu te bhagavā yaññapathe appamattā;

Atāruṃ[atāruṃ (syā. ka.)]jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ.

Ye kecime isayo manujāti. Ye kecīti…pe….

Kaccisu te bhagavā yaññapathe appamattāti. Kaccisūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā – ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti – kaccisu. Teti yaññayājakā vuccanti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – kaccisu te bhagavā. Yaññapathe appamattāti yaññoyeva vuccati yaññapatho. Yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho, evameva yaññoyeva vuccati yaññapatho. Appamattāti yaññapathe appamattā sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittacchandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti – tepi yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino…pe… tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino…pe… tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino …pe… tadadhipateyyā, tepi yaññapathe appamattāti – kaccisu te bhagavā yaññapathe appamattā.

Atāruṃ jātiñca jarañca mārisāti jarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – atāru jātiñca jarañca mārisa.

Pucchāmitaṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu meti – pucchāmi taṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti – yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Ye kecime isayo manujā, [iccāyasmā puṇṇako]

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, kaccisu te bhagavā yaññapathe appamattā;

Atāru jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi meta’’nti.

15.

Āsīsanti[āsiṃsanti (syā.)]thomayanti, abhijappanti juhanti; [Puṇṇakāti bhagavā]

Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;

Nātariṃsu jātijaranti brūmi.

Āsīsanti thomayanti abhijappanti juhantīti. Āsīsantīti rūpapaṭilābhaṃ āsīsanti, saddapaṭilābhaṃ āsīsanti, gandhapaṭilābhaṃ āsīsanti, rasapaṭilābhaṃ āsīsanti, phoṭṭhabbapaṭilābhaṃ āsīsanti, puttapaṭilābhaṃ āsīsanti, dārapaṭilābhaṃ āsīsanti, dhanapaṭilābhaṃ āsīsanti, yasapaṭilābhaṃ āsīsanti, issariyapaṭilābhaṃ āsīsanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsīsanti, brāhmaṇamahāsālakule…pe… gahapatimahāsālakule attabhāvapaṭilābhaṃ āsīsanti, cātumahārājikesu devesu…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsīsanti icchanti sādiyanti patthayanti pihayantīti – āsīsanti.

Thomayantīti yaññaṃ vā thomenti phalaṃ vā thomenti dakkhiṇeyye vā thomenti. Kathaṃ yaññaṃ thomenti? Suciṃ dinnaṃ [viyaṃ dinnaṃ (syā.)], manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ, abhiṇhaṃ dinnaṃ dadaṃ cittaṃ pasāditanti – thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomenti.

Kathaṃ phalaṃ thomenti? Ito nidānaṃ rūpapaṭilābho bhavissati…pe… brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti – thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ phalaṃ thomenti.

Kathaṃ dakkhiṇeyye thomenti? Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti – thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ dakkhiṇeyye thomentīti – āsīsanti thomayanti.

Abhijappantīti rūpapaṭilābhaṃ abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ abhijappanti, rasapaṭilābhaṃ abhijappanti…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantīti – āsīsanti thomayanti abhijappanti. Juhantīti juhanti denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti – āsīsanti thomayanti abhijappanti juhanti puṇṇakāti bhagavā.

Kāmābhijappanti paṭicca lābhanti rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ paṭicca kāme abhijappanti…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti pajappantīti – kāmābhijappanti paṭicca lābhaṃ.

Te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmīti teti yaññayājakā vuccanti, yājayogāti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti – te yājayogā, bhavarāgarattāti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ. Bhavarāgena bhavesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti – te yājayogā bhavarāgarattā.

Nātariṃsu jātijaranti brūmīti te yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti. Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti; brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi. Tenāha bhagavā –

‘‘Āsīsanti thomayanti, abhijappanti juhanti; [Puṇṇakāti bhagavā]

Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;

Nātariṃsu jātijaranti brūmī’’ti.

16.

Te ce nātariṃsu yājayogā, [iccāyasmā puṇṇako]

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi metaṃ.

Te ce nātariṃsu yājayogāti te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti. Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti – te ce nātariṃsu yājayogā.

Iccāyasmāpuṇṇakoti. Iccāti padasandhi…pe… āyasmā puṇṇako.

Yaññehijātiñca jarañca mārisāti. Yaññehīti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – yaññehi jātiñca jarañca mārisa.

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi [vītivatti (ka.)]. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappattissādhivacanametaṃ mārisāti – atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.

Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu metanti – pucchāmi taṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti – yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Te ce nātariṃsu yājayogā, [iccāyasmā puṇṇako]

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi meta’’nti.

17.

Saṅkhāya lokasmi[lokasmiṃ (syā. ka.)]paroparāni, [puṇṇakāti bhagavā]

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmi.

Saṅkhāya lokasmi paroparānīti saṅkhā vuccati ñāṇaṃ yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Paroparānīti oraṃ vuccati sakattabhāvo, paraṃ vuccati parattabhāvo oraṃ vuccati sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ ; oraṃ vuccati cha ajjhattikāni āyatanāni, paraṃ vuccati cha bāhirāni āyatanāni. Oraṃ vuccati manussaloko, paraṃ vuccati devaloko; oraṃ vuccati kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu; oraṃ vuccati kāmadhātu rūpadhātu, paraṃ vuccati arūpadhātu. Saṅkhāya lokasmi paroparānīti paroparāni aniccato saṅkhāya dukkhato rogato gaṇḍato…pe… nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – saṅkhāya lokasmi paroparāni. Puṇṇakāti bhagavāti. Puṇṇakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . Bhagavāti gāravādhivacanametaṃ…pe… yadidaṃ bhagavāti – puṇṇakāti bhagavā.

Yassiñjitaṃ natthi kuhiñci loketi. Yassāti arahato khīṇāsavassa. Iñjitanti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Yassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloketi – yassiñjitaṃ natthi kuhiñci loke.

Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmīti. Santoti rāgassa santattā santo, dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā [nijjhātattā (ka.) mahāni. 18] nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti santo; vidhūmoti kāyaduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ [byantikataṃ (ka.)], vacīduccaritaṃ…pe… manoduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, rāgo… doso… moho vidhūmito vidhamito sosito visosito byantīkato, kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā. Atha vā, kodho vuccati dhūmo –

Māno hi te brāhmaṇa khāribhāro, kodho dhūmo bhasmani [gammani (syā.)] mosavajjaṃ;

Jivhā sujā hadayaṃ [tapparassa (syā.)] jotiṭṭhānaṃ, attā sudanto purisassa joti.

Api ca, dasahākārehi kodho jāyati – anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati, piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatīti kodho jāyati, appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatīti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo [assuropo (syā.)] anattamanatā cittassa – ayaṃ vuccati kodho.

Api ca, kodhassa adhimattaparittatā veditabbā. Atthi kañci [kiñci (ka.) mahāni. 85] kālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti. Atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti. Atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṃ nicchāraṇo [pharusavācanicchāraṇo (syā.)] hoti. Atthi kañci kālaṃ kodho pharusavācaṃ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti. Atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti. Atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti. Atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti. Atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti. Atthi kañci kālaṃ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapalibhañjano hoti. Atthi kañci kālaṃ kodho sambhañjanapalibhañjanamatto hoti, na ca tāva aṅgamaṅgaapakaḍḍhano hoti. Atthi kañci kālaṃ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitāvoropano [jīvitapanāsano (syā.) mahāni. 85] hoti. Atthi kañci kālaṃ kodho jīvitāvoropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullapatto hoti. Yassa so hoti kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati – vidhūmo.

Kodhassa pahīnattā vidhūmo, kodhavatthussa pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo, kodhahetussa upacchinnattā vidhūmo. Anīghoti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho…pe… sabbākusalābhisaṅkhārā nīghā. Yassete nīghā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho.

Nirāsoti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso. Jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko. Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmīti yo santo ca vidhūmo ca anīgho ca nirāso ca, so jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmi. Tenāha bhagavā –

‘‘Saṅkhāya lokasmi paroparāni, [puṇṇakāti bhagavā]

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī’’ti.

Sahagāthāpariyosānā…pe… pañjaliko bhagavantaṃ namassamāno nisinno hoti – ‘‘satthā me bhante bhagavā, sāvakohamasmī’’ti.

Puṇṇakamāṇavapucchāniddeso tatiyo.

4. Mettagūmāṇavapucchāniddeso

18.

Pucchāmitaṃ bhagavā brūhi metaṃ, [iccāyasmā mettagū]

Maññāmi taṃ vedagū bhāvitattaṃ;

Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā.

Pucchāmitaṃ bhagavā brūhi metanti. Pucchāmīti tisso pucchā – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati – ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati – ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti? So vimaticchedanatthāya pañhaṃ pucchati – ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti – ayaṃ manussapucchā.

Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmā pucchanti, devā pucchanti – ayaṃ amanussapucchā.

Katamā nimmitapucchā? Bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. So nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati. Bhagavā visajjeti. Ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – attatthapucchā, paratthapucchā, ubhayatthapucchā…pe… aparāpi tisso pucchā – diṭṭhadhammikatthapucchā, samparāyikatthapucchā , paramatthapucchā… aparāpi tisso pucchā – anavajjatthapucchā, nikkilesatthapucchā, vodānatthapucchā… aparāpi tisso pucchā – atītapucchā, anāgatapucchā, paccuppannapucchā… aparāpi tisso pucchā – ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā… aparāpi tisso pucchā – kusalapucchā, akusalapucchā, abyākatapucchā… aparāpi tisso pucchā – khandhapucchā, dhātupucchā āyatanapucchā… aparāpi tisso pucchā – satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā… aparāpi tisso pucchā – indriyapucchā, balapucchā, bojjhaṅgapucchā… aparāpi tisso pucchā – maggapucchā, phalapucchā, nibbānapucchā….

Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ ‘‘kathayassu me’’ti pucchāmi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti – yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ.

Iccāyasmā mettagūti iccāti padasandhi…pe… iccāyasmā mettagū.

Maññāmi taṃ vedagū bhāvitattanti. Vedagūti taṃ maññāmi, bhāvitattoti taṃ maññāmi, evaṃ jānāmi, evaṃ ājānāmi evaṃ paṭijānāmi evaṃ paṭivijjhāmi. Vedagū bhāvitattoti kathañca bhagavā vedagū? Vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ…pe… dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. Vedānaṃ vā antagatoti vedagū; vedehi vā antagatoti vedagū; sattannaṃ vā dhammānaṃ viditattā vedagū; sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo doso moho māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi [yāni patthi (syā.), yāni atthi (ka.) su. ni. 534] brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo;

Sabbaṃ vedamaticca vedagū soti.

Evaṃ bhagavā vedagū.

Kathaṃ bhagavā bhāvitatto? Bhagavā bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapañño bhāvitasatipaṭṭhāno bhāvitasammappadhāno bhāvitaiddhipādo bhāvitaindriyo bhāvitabalo bhāvitabojjhaṅgo bhāvitamaggo, pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, aparitto mahanto gambhīro appameyyo duppariyogāḷho bahuratano sāgarūpamo [sāgarasamo (ka.)] chaḷaṅgupekkhāya samannāgato hoti.

Cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya neva sumano hoti na dummano; upekkhako viharati sato sampajāno.

Cakkhunā rūpaṃ disvā manāpaṃ rūpaṃ nābhigijjhati nābhihaṃsati [nābhipihayati (syā.) mahāni. 90] na rāgaṃ janeti. Tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhitacitto [appatiṭṭhīnacitto (syā.)] alīnamanaso [ādinamanaso (syā.) mahāni. 90] abyāpannacetaso. Tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya manāpaṃ nābhigijjhati nābhihaṃsati na rāgaṃ janeti. Tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasāyeva kho pana dhammaṃ viññāya amanāpaṃ na maṅku hoti. Appatiṭṭhitacitto alīnamanaso abyāpannacetaso tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.

Cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.

Cakkhunā rūpaṃ disvā rajanīye na rajjati, dussanīye [dosanīye (syā. ka.) mahāni. 90] na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati.

Diṭṭhe diṭṭhamatto, sute sutamatto, mute mutamatto, viññāte viññātamatto. Diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati. Diṭṭhe anūpayo [anupayo (syā.), anusayo (ka.) mahāni. 90] anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati. Sute…pe… mute … viññāte anūpayo [anupayo (syā.), anusayo (ka.) mahāni. 90] anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Saṃvijjati bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati bhagavato sotaṃ, suṇāti bhagavā sotena saddaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati bhagavato ghānaṃ, ghāyati bhagavā ghānena gandhaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati bhagavato jivhā, sāyati bhagavā jivhāya rasaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati bhagavato kāyo, phusati bhagavā kāyena phoṭṭhabbaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati bhagavato mano, vijānāti bhagavā manasā dhammaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Cakkhu rūpārāmaṃ rūparataṃ rūpasammuditaṃ, taṃ bhagavato [bhagavatā (syā.) mahāni. 90] dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ; tassa ca saṃvarāya dhammaṃ deseti. Sotaṃ saddārāmaṃ saddarataṃ…pe… ghānaṃ gandhārāmaṃ gandharataṃ… jivhā rasārāmā rasaratā rasasammuditā, sā bhagavato dantā guttā rakkhitā saṃvutā; tassa ca saṃvarāya dhammaṃ deseti. Kāyo phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbasammudito… mano dhammārāmo dhammarato dhammasammudito, so bhagavato danto gutto rakkhito saṃvuto; tassa ca saṃvarāya dhammaṃ deseti –

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

‘‘Varamassatarā dantā, ājānīyā ca [ājāniyāva (syā.) dha. pa. 322] sindhavā;

Kuñjarā ca [kuñjarāva (syā.)] mahānāgā, attadanto tato varaṃ.

‘‘Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Yathāttanā sudantena, danto dantena gacchati.

‘‘Vidhāsu na vikampanti, vippamuttā punabbhavā;

Dantabhūmiṃ anuppattā, te loke vijitāvino.

‘‘Yassindriyāni bhāvitāni, ajjhattañca bahiddhā ca sabbaloke;

Nibbijjha imaṃ parañca lokaṃ, kālaṃ kaṅkhati bhāvito sa danto’’ti [sudantoti (syā.) su. ni. 521; mahāni. 90].

Evaṃ bhagavā bhāvitattoti.

Maññāmi taṃ vedagū bhāvitattaṃ, kuto nu dukkhā samudāgatā imeti. Kuto nūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā – ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti – kuto nu. Dukkhāti jātidukkhaṃ, jarādukkhaṃ, byādhidukkhaṃ, maraṇadukkhaṃ, sokaparidevadukkhadomanassupāyāsadukkhaṃ, byasanaṃ dukkhaṃ, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ, mānusikaṃ dukkhaṃ, gabbhokkantimūlakaṃ dukkhaṃ, gabbhaṭṭhitimūlakaṃ dukkhaṃ, gabbhavuṭṭhānamūlakaṃ dukkhaṃ, jātassūpanibandhakaṃ dukkhaṃ, jātassa parādheyyakaṃ dukkhaṃ, attūpakkamaṃ dukkhaṃ, parūpakkamaṃ dukkhaṃ, dukkhadukkhaṃ, saṅkhāradukkhaṃ, vipariṇāmadukkhaṃ , cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassaṃ dukkhaṃ, mātumaraṇaṃ dukkhaṃ , pitumaraṇaṃ dukkhaṃ, bhātumaraṇaṃ dukkhaṃ, bhaginimaraṇaṃ dukkhaṃ, puttamaraṇaṃ dukkhaṃ, dhītumaraṇaṃ dukkhaṃ, ñātibyasanaṃ dukkhaṃ, rogabyasanaṃ dukkhaṃ, bhogabyasanaṃ dukkhaṃ, sīlabyasanaṃ dukkhaṃ, diṭṭhibyasanaṃ dukkhaṃ; yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ, rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, byādhinā abhibhūtaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – ime vuccanti dukkhā. Ime dukkhā kuto samudāgatā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti, imesaṃ dukkhānaṃ mūlaṃ pucchati hetuṃ pucchati nidānaṃ pucchati sambhavaṃ pucchati pabhavaṃ pucchati samuṭṭhānaṃ pucchati āhāraṃ pucchati ārammaṇaṃ pucchati paccayaṃ pucchati samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – kuto nu dukkhā samudāgatā ime.

Ye keci lokasmimanekarūpāti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Anekarūpāti anekavidhā nānāppakārā dukkhāti – ye keci lokasmimanekarūpā. Tenāha so brāhmaṇo –

‘‘Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā mettagū]

Maññāmi taṃ vedagū bhāvitattaṃ;

Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā’’ti.

19.

Dukkhassa ve maṃ pabhavaṃ apucchasi, [mettagūti bhagavā]

Taṃ te pavakkhāmi yathā pajānaṃ;

Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.

Dukkhassa ve maṃ pabhavaṃ apucchasīti. Dukkhassāti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkhadomanassupāyāsadukkhassa. Pabhavaṃ apucchasīti dukkhassa mūlaṃ pucchasi hetuṃ pucchasi nidānaṃ pucchasi sambhavaṃ pucchasi pabhavaṃ pucchasi samuṭṭhānaṃ pucchasi āhāraṃ pucchasi ārammaṇaṃ pucchasi paccayaṃ pucchasi samudayaṃ pucchasi yācasi ajjhesasi pasādesīti – dukkhassa ve maṃ pabhavaṃ apucchasi. Mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – mettagūti bhagavā.

Taṃ te pavakkhāmi yathā pajānanti. Tanti dukkhassa mūlaṃ pavakkhāmi hetuṃ pavakkhāmi nidānaṃ pavakkhāmi sambhavaṃ pavakkhāmi pabhavaṃ pavakkhāmi samuṭṭhānaṃ pavakkhāmi āhāraṃ pavakkhāmi ārammaṇaṃ pavakkhāmi paccayaṃ pavakkhāmi samudayaṃ pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti – taṃ te pavakkhāmi. Yathā pajānanti yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya [na piṭakasampadānena (ka.) mahāni. 156] na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ taṃ kathayissāmīti – taṃ te pavakkhāmi yathā pajānaṃ.

Upadhinidānā pabhavanti dukkhāti. Upadhīti dasa upadhī – taṇhūpadhi, diṭṭhūpadhi, kilesūpadhi, kammūpadhi, duccaritūpadhi, āhārūpadhi, paṭighūpadhi, catasso upādinnadhātuyo upadhī, cha ajjhattikāni āyatanāni upadhī, cha viññāṇakāyā upadhī, sabbampi dukkhaṃ dukkhamanaṭṭhena [dukkhaṭṭhena (syā.)] upadhi. Ime vuccanti dasa upadhī. Dukkhāti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ…pe… diṭṭhibyasanaṃ dukkhaṃ. Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ, rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, byādhinā abhibhūtaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – ime vuccanti dukkhā. Ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti pabhavanti sambhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti – upadhinidānā pabhavanti dukkhā.

Ye keci lokasmimanekarūpāti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Anekarūpāti anekavidhā nānappakārā dukkhāti – ye keci lokasmimanekarūpā. Tenāha bhagavā –

‘‘Dukkhassa ve maṃ pabhavaṃ apucchasi, [mettagūti bhagavā]

Taṃ te pavakkhāmi yathā pajānaṃ;

Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā’’ti.

20.

Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī.

Yove avidvā upadhiṃ karotīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Avidvāti avijjāgato aññāṇī avibhāvī duppañño. Upadhiṃ karotīti taṇhūpadhiṃ karoti, diṭṭhūpadhiṃ karoti, kilesūpadhiṃ karoti, kammūpadhiṃ karoti, duccaritūpadhiṃ karoti, āhārūpadhiṃ karoti, paṭighūpadhiṃ karoti, catasso upādinnadhātuyo upadhī karoti, cha ajjhattikāni āyatanāni upadhī karoti, cha viññāṇakāye upadhī karoti janeti sañjaneti nibbatteti abhinibbattetīti – avidvā upadhiṃ karoti.

Punappunaṃ dukkhamupeti mandoti punappunaṃ jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ eti samupeti upagacchati gaṇhāti parāmasati abhinivisatīti – punappunaṃ dukkhamupeti. Mandoti mando momuho avidvā avijjāgato aññāṇī avibhāvī duppaññoti – punappunaṃ dukkhamupeti mando.

Tasmā pajānaṃ upadhiṃ na kayirāti. Tasmāti taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno upadhīsūti tasmā. Pajānanti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, ‘‘sabbe saṅkhārā aniccā’’ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto , ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Upadhiṃ na kayirāti taṇhūpadhiṃ na kareyya, diṭṭhūpadhiṃ na kareyya, kilesūpadhiṃ na kareyya, duccaritūpadhiṃ na kareyya, āhārūpadhiṃ na kareyya, paṭighūpadhiṃ na kareyya, catasso upādinnadhātuyo upadhī na kareyya, cha ajjhattikāni āyatanāni upadhī na kareyya, cha viññāṇakāye upadhī na kareyya, na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – tasmā pajānaṃ upadhiṃ na kayirā.

Dukkhassāti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkhadomanassupāyāsadukkhassa. Pabhavānupassīti dukkhassa mūlānupassī hetānupassī nidānānupassī sambhavānupassī pabhavānupassī samuṭṭhānānupassī āhārānupassī ārammaṇānupassī paccayānupassī samudayānupassī. Anupassanā vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Imāya anupassanāya paññāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato. So vuccati anupassīti – dukkhassa jātippabhavānupassī. Tenāha bhagavā –

‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī’’ti.

21.

Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo.

Yaṃ taṃ apucchimha akittayī noti yaṃ taṃ apucchimha ayācimha ajjhesimha pasādayimha. Akittayī noti kittitaṃ [akitti taṃ (syā.) evamīdisesu padesu atītavibhattivasena mahāni. 110] pakittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ [paññāpitaṃ (ka.)] paṭṭhapitaṃ vivaritaṃ vibhattaṃ uttānīkataṃ pakāsitanti – yaṃ taṃ apucchimha akittayī no.

Aññaṃ taṃ pucchāma tadiṅgha brūhīti aññaṃ taṃ pucchāma, aññaṃ taṃ yācāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttari taṃ pucchāma. Tadiṅgha brūhīti iṅgha brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – aññaṃ taṃ pucchāma tadiṅgha brūhi.

Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañcāti. Kathaṃ nūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā – ‘‘evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho’’ti – kathaṃ nu. Dhīrāti dhīrā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvino . Oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ. Jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko. Sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena vā samannāgatassa aññataraññatarena dukkhadhammena vā phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ. Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena vā samannāgatassa aññataraññatarena dukkhadhammena vā phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo [lāpo palāpo (syā.) dhammasaṅgaṇiye] vippalāpo lālappo lālappanā lālappitattaṃ [lālappāyanā lālappāyitattaṃ (bahūsu) jarāsuttaniddesaṭṭhakathā oloketabbā].

Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañcāti dhīrā kathaṃ oghañca jātiñca jarañca sokañca paridevañca taranti uttaranti pataranti samatikkamanti vītivattantīti – kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca.

Taṃ me munī sādhu viyākarohīti. Tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Munīti monaṃ vuccati ñāṇaṃ . Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā tena ñāṇena samannāgato muni monappatto. Tīṇi moneyyāni – kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ.

Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ. Kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇe ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇe ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ .

Kāyamuniṃ vacīmuniṃ [vācāmuniṃ (bahūsu) itivu. 67], manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu sabbappahāyinaṃ.

Kāyamuniṃ vacīmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu ninhātapāpakanti.

Imehi tīhi moneyyehi dhammehi samannāgatā. Cha munino [munayo (syā.) mahāni. 14] – agāramunino, anagāramunino, sekhamunino [sekkhamunino (syā. ka.)], asekhamunino, paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā – ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā – ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekasambuddhā paccekamunino. Tathāgatā arahanto sammāsambuddhā munimunino.

Na monena munī [muni (syā. ka.) dha. pa. 268] hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

Pāpāni parivajjeti, sa munī tena so muni;

Yo munāti ubho loke, muni tena pavuccati.

Asatañca satañca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;

Devamanussehi pūjanīyo [pūjito (syā. ka.) mahāni. 14], saṅgajālamaticca [saṅga jālamaticca, su. ni. 532] so munīti.

Sādhu viyākarohīti taṃ sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – taṃ me munī sādhu viyākarohi. Tathā hi te vidito esadhammoti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti – tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo –

‘‘Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo’’ti.

22.

Kittayissāmite dhammaṃ, [mettagūti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Kittayissāmi te dhammanti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde , pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, nibbānañca, nibbānagāminiñca paṭipadaṃ kittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti – kittayissāmi te dhammaṃ. Mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.

Diṭṭhe dhamme anītihanti. Diṭṭhe dhammeti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme sabbe saṅkhārā aniccāti…pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhammeti – evampi diṭṭhe dhamme kathayissāmi. Atha vā, dukkhe diṭṭhe dukkhaṃ kathayissāmi, samudaye diṭṭhe samudayaṃ kathayissāmi, magge diṭṭhe maggaṃ kathayissāmi, nirodhe diṭṭhe nirodhaṃ kathayissāmīti – evampi diṭṭhe dhamme kathayissāmi. Atha vā, diṭṭhe dhamme sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti – evampi diṭṭhe dhamme kathayissāmīti diṭṭhe dhamme. Anītihanti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā, sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ, taṃ kathayissāmīti – diṭṭhe dhamme anītihaṃ.

Yaṃviditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā aniccā’’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti – yaṃ viditvā sato caraṃ.

Tare loke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā? Visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikanti loke vesā visattikā [yā sā loke visattikā (syā.) kāmasuttaniddesaṭṭhakathā oloketabbā], loke vetaṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – tare loke visattikaṃ. Tenāha bhagavā –

‘‘Kittayissāmi te dhammaṃ, [mettagūti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattika’’nti.

23.

Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Tañcāhaṃ abhinandāmīti. Tanti tuyhaṃ vacanaṃ byappathaṃ [byapathaṃ (syā. ka.)] desanaṃ anusāsanaṃ anusiṭṭhaṃ [desanaṃ anusandhi (syā.)]. Nandāmīti abhinandāmi modāmi anumodāmi icchāmi sādiyāmi yācāmi patthayāmi pihayāmi abhijappāmīti – tañcāhaṃ abhinandāmi.

Mahesidhammamuttamanti. Mahesīti kiṃ mahesi bhagavā, mahantaṃ sīlakkhandhaṃ esī gavesī [esi gavesi (syā.) mahāni. 150] pariyesīti mahesi, mahantaṃ samādhikkhandhaṃ…pe… mahantaṃ paññākkhandhaṃ… mahantaṃ vimuttikkhandhaṃ… mahantaṃ vimuttiñāṇadassanakkhandhaṃ esī gavesī pariyesīti mahesi, mahato tamokāyassa padālanaṃ esī gavesī pariyesīti mahesi, mahato vipallāsassa pabhedanaṃ esī gavesī pariyesīti mahesi, mahato taṇhāsallassa abbahanaṃ [abbūhanaṃ (bahūsu), abbūhaṃ (sī. aṭṭha.)] esī gavesī pariyesīti mahesi, mahato diṭṭhisaṅghātassa viniveṭhanaṃ esī gavesī pariyesīti mahesi, mahato mānadhajassa papātanaṃ esī gavesī pariyesīti mahesi, mahato abhisaṅkhārassa vūpasamaṃ esī gavesī pariyesīti mahesi, mahato oghassa nittharaṇaṃ esī gavesī pariyesīti mahesi, mahato bhārassa nikkhepanaṃ esī gavesī pariyesīti mahesi, mahato saṃsāravaṭṭassa upacchedaṃ esī gavesī pariyesīti mahesi, mahato santāpassa nibbāpanaṃ esī gavesī pariyesīti mahesi, mahato pariḷāhassa paṭippassaddhiṃ esī gavesī pariyesīti mahesi, mahato dhammadhajassa ussāpanaṃ esī gavesī pariyesīti mahesi, mahante satipaṭṭhāne…pe… mahante sammappadhāne… mahante iddhipāde… mahantāni indriyāni… mahantāni balāni… mahante bojjhaṅge… mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ… mahantaṃ paramatthaṃ amataṃ nibbānaṃ esī gavesī pariyesīti mahesi, mahesakkhehi sattehi esito gavesito pariyesito – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho’’ti mahesi. Dhammamuttamanti dhammamuttaṃmaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammanti – mahesi dhammamuttamaṃ.

Yaṃ viditvā sato caranti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā aniccā’’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu… dhammānupassanāsatipaṭṭhānaṃ bhāvento sato… so vuccati sato. Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti – yaṃ viditvā sato caraṃ.

Tareloke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tare loke visattikanti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – tare loke visattikaṃ. Tenāha so brāhmaṇo –

‘‘Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattika’’nti.

24.

Yaṃ kiñci sampajānāsi, [mettagūti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.

Yaṃ kiñci sampajānāsīti yaṃ kiñci pajānāsi ājānāsi vijānāsi paṭivijānāsi paṭivijjhasīti – yaṃ kiñci sampajānāsi. Mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – mettagūti bhagavā.

Uddhaṃ adho tiriyañcāpi majjheti. Uddhanti anāgataṃ [uddhaṃ vuccati anāgataṃ (syā. ka.)]; adhoti atītaṃ; tiriyañcāpi majjheti paccuppannaṃ. Uddhanti devaloko; adhoti nirayaloko; tiriyañcāpi majjheti manussaloko. Atha vā, uddhanti kusalā dhammā; adhoti akusalā dhammā; tiriyañcāpi majjheti abyākatā dhammā. Uddhanti arūpadhātu; adhoti kāmadhātu; tiriyañcāpi majjheti rūpadhātu. Uddhanti sukhā vedanā; adhoti dukkhā vedanā; tiriyañcāpi majjheti adukkhamasukhā vedanā. Uddhanti uddhaṃ pādatalā; adhoti adho kesamatthakā; tiriyañcāpi majjheti vemajjheti – uddhaṃ adho tiriyañcāpi majjhe.

Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭheti etesūti ācikkhitesu desitesu paññapitesu paṭṭhapitesu vivaritesu vibhajitesu uttānīkatesu pakāsitesu. Nandī vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Nivesananti dve nivesanā – taṇhānivesanā ca diṭṭhinivesanā ca. Katamā taṇhā nivesanā? Yāvatā taṇhāsaṅkhātena …pe… ayaṃ taṇhānivesanā. Katamā diṭṭhinivesanā? Vīsativatthukā sakkāyadiṭṭhi …pe… ayaṃ diṭṭhinivesanā.

Panujja viññāṇanti puññābhisaṅkhārasahagataṃ viññāṇaṃ, apuññābhisaṅkhārasahagataṃ viññāṇaṃ, āneñjābhisaṅkhārasahagataṃ viññāṇaṃ. Etesu nandiñca nivesanañca abhisaṅkhārasahagatañca viññāṇaṃ nujja panujja nuda panuda jaha pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – etesu nandiñca nivesanañca panujja viññāṇaṃ.

Bhave na tiṭṭheti. Bhavāti dve bhavā – kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro – ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo? Paṭisandhikā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ paṭisandhiko punabbhavo. Bhave na tiṭṭheti nandiñca nivesanañca abhisaṅkhārasahagataṃ viññāṇañca kammabhavañca paṭisandhikañca punabbhavaṃ pajahanto vinodento byantīkaronto anabhāvaṃ gamento kammabhave na tiṭṭheyya paṭisandhike punabbhave na tiṭṭheyya na santiṭṭheyyāti – panujja viññāṇaṃ bhave na tiṭṭhe. Tenāha bhagavā –

‘‘Yaṃ kiñci sampajānāsi, [mettagūti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe’’ti.

25.

Evaṃvihārī sato appamatto,

Bhikkhucaraṃ hitvā mamāyitāni;

Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ.

Evaṃvihārīsato appamattoti. Evaṃvihārīti nandiñca nivesanañca abhisaṅkhārasahagataviññāṇañca kammabhavañca paṭisandhikañca punabbhavaṃ pajahanto vinodento byantīkaronto anabhāvaṃ gamentoti – evaṃvihārī. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento…pe… so vuccati sato. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttī [anolīnavuttiko (ka.) mahāni. 14] anikkhittacchando anikkhittadhuro appamatto kusalesu dhammesu – ‘‘kathāhaṃ [kadāhaṃ (syā.)] aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī [appaṭivāni (ka.) mahāni. 14] ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamatto appamādo kusalesu dhammesu. ‘‘Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ…pe… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamatto appamādo kusalesu dhammesu. ‘‘Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ , abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamatto appamādo kusalesu dhammesūti – evaṃvihārī sato appamatto.

Bhikkhu caraṃ hitvā mamāyitānīti. Bhikkhūti puthujjanakalyāṇako [kalyāṇaputhujjano (syā.), evamīdisesu ṭhānesu] vā bhikkhu sekkho vā bhikkhu. Caranti caranto viharanto iriyanto vattento pālento yapento yāpento. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ… taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamatte jahitvā cajitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – bhikkhu caraṃ hitvā mamāyitāni.

Jātiṃjaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhanti. Jātīti yā tesaṃ tesaṃ sattānaṃ…pe… jaranti yā tesaṃ tesaṃ sattānaṃ…pe… sokoti ñātibyasanena vā phuṭṭhassa…pe… paridevoti ñātibyasanena vā phuṭṭhassa…pe… idhāti imissā diṭṭhiyā…pe… imasmiṃ manussaloke. Vidvāti vijjāgato ñāṇī vibhāvī medhāvī. Dukkhanti jātidukkhaṃ…pe… domanassupāyāsadukkhaṃ. Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhanti vijjāgato ñāṇī vibhāvī medhāvī idheva jātiñca jarañca sokapariddavañca dukkhañca pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti – jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ. Tenāha bhagavā –

‘‘Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;

Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkha’’nti.

26.

Etābhinandāmivaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.

Etābhinandāmi vaco mahesinoti. Etanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesinoti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi…pe… kahaṃ narāsabhoti mahesīti – etābhinandāmi vaco mahesino.

Sukittitaṃ gotamanūpadhīkanti. Sukittitanti sukittitaṃ suācikkhitaṃ sudesitaṃ supaññapitaṃ supaṭṭhapitaṃ suvivaritaṃ suvibhajitaṃ suuttānīkataṃ supakāsitanti – sukittitaṃ. Gotamanūpadhīkanti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhippahānaṃ upadhivūpasamaṃ upadhipaṭinissaggaṃ upadhipaṭipassaddhaṃ amataṃ nibbānanti – sukittitaṃ gotamanūpadhīkaṃ.

Addhāhi bhagavā pahāsi dukkhanti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ nirodhavacanaṃ appaṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Pahāsidukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ pahāsi pajahi vinodesi byantīkarosi anabhāvaṃ gamesīti – addhā hi bhagavā pahāsi dukkhaṃ.

Tathā hi te vidito esa dhammoti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti – tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo –

‘‘Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo’’ti.

27.

Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ munī aṭṭhitaṃ ovadeyya;

Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya.

Tecāpi nūnappajaheyyu dukkhanti. Te cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Pajaheyyu dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ pajaheyyuṃ vinodeyyuṃ byantīkareyyuṃ anabhāvaṃ gameyyunti – te cāpi nūnappajaheyyu dukkhaṃ.

Yetvaṃ munī aṭṭhitaṃ ovadeyyāti. Yeti khattiye ca brāhmaṇe ca vesse ca sudde ca gahaṭṭhe ca pabbajite ca deve ca manusse ca. Tvanti bhagavantaṃ bhaṇati. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Aṭṭhitaṃ ovadeyyāti aṭṭhitaṃ ovadeyya sakkaccaṃ ovadeyya abhiṇhaṃ ovadeyya punappunaṃ ovadeyya anusāseyyāti – ye tvaṃ munī aṭṭhitaṃ ovadeyya.

Taṃ taṃ namassāmi samecca nāgāti. Tanti bhagavantaṃ bhaṇati. Namassāmīti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi, sakkaromi garuṃ karomi [garukaromi (syā.)] mānemi pūjemi. Sameccāti samecca abhisamecca samāgantvā abhisamāgantvā sammukhā taṃ namassāmi. Nāgāti nāgo ca bhagavā āguṃ na karotīti – nāgo, na gacchatīti – nāgo, na āgacchatīti – nāgo. Kathaṃ bhagavā āguṃ na karotīti – nāgo? Āgu vuccati pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Āguṃ na karoti kiñci loke, [sabhiyāti bhagavā]

Sabbasaṃyoge [sabbayoge (ka.), su. ni. 527] visajja bandhanāni;

Sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattāti.

Evaṃ bhagavā āguṃ na karotīti – nāgo.

Kathaṃ bhagavā na gacchatīti – nāgo. Bhagavā na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati [niyyati (syā. ka.)] vuyhati saṃharīyati. Evaṃ bhagavā na gacchatīti – nāgo.

Kathaṃ bhagavā na āgacchatīti – nāgo. Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena…pe… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ bhagavā na āgacchatīti nāgoti – taṃ taṃ namassāmi samecca nāga.

Appeva maṃ bhagavā aṭṭhitaṃ ovadeyyāti appeva maṃ bhagavā aṭṭhitaṃ ovadeyya sakkaccaṃ ovadeyya abhiṇhaṃ ovadeyya punappunaṃ ovadeyya anusāseyyāti – appeva maṃ bhagavā aṭṭhitaṃ ovadeyya. Tenāha so brāhmaṇo –

‘‘Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ munī aṭṭhitaṃ ovadeyya;

Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyyā’’ti.

28.

Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;

Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

Yaṃ brāhmaṇaṃ vedagumābhijaññāti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo. Sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti. Bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni, [sabhiyāti bhagavā]

Vimalo sādhusamāhito ṭhitatto;

Saṃsāramaticca kevalī so, asito [anissito (syā.) su. ni. 524] tādi pavuccate sa brahmā.

Vedagūti vedo vuccati catūsu maggesu ñāṇaṃ…pe… sabbaṃ vedamaticca vedagū soti. Abhijaññāti abhijāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti – yaṃ brāhmaṇaṃ vedagumābhijaññā.

Akiñcanaṃkāmabhave asattanti. Akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, yassete kiñcanā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati akiñcano. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Bhavāti dve bhavā – kammabhavo ca paṭisandhiko ca punabbhavo …pe… ayaṃ paṭisandhiko punabbhavo. Akiñcanaṃ kāmabhave asattanti akiñcanaṃ puggalaṃ kāmabhave ca asattaṃ alaggaṃ alaggitaṃ apalibuddhaṃ nikkhantaṃ nissaṭaṃ vippamuttaṃ visaññuttaṃ vimariyādikatena cetasā viharantanti – akiñcanaṃ kāmabhave asattaṃ.

Addhā hi so oghamimaṃ atārīti. Addhāti ekaṃsavacanaṃ…pe… avatthāpanavacanametaṃ – addhāti. Oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ. Atārīti uttari patari samatikkami vītivattayīti – addhā hi so oghamimaṃ atāri.

Tiṇṇo ca pāraṃ akhilo akaṅkhoti. Tiṇṇoti kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, saṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo [nittiṇṇo (syā.)] atikkanto samatikkanto vītivatto. So vutthavāso [vuṭṭhavāso (syā.) mahāni. 6] ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo, pahīnakileso paṭividdhākuppo sacchikatanirodho . Dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco [paṇunnapaccekasacco (ka.)] samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So neva ācināti na apacināti, apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva visineti na ussineti, visinetvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena…pe… paññākkhandhena… vimuttikkhandhena… vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādayitvā [paṭipādayitvā (syā.)] ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito. Kathaṃ [kaṭaṃ (syā.) kāmasuttaniddesaṭṭhakathā oloketabbā] samādāya ṭhito? Vimuttipaṭisevanatāya ṭhito . Mettāya pārisuddhiyā ṭhito. Karuṇāya …pe… muditāya… upekkhāya pārisuddhiyā ṭhito. Accantapārisuddhiyā ṭhito. Atammayatāya [akammaññatāya (syā.)] pārisuddhiyā ṭhito. Vimuttattā ṭhito. Santussitattā ṭhito. Khandhapariyante ṭhito. Dhātupariyante ṭhito. Āyatanapariyante ṭhito. Gatipariyante ṭhito. Upapattipariyante ṭhito. Paṭisandhipariyante ṭhito. Bhavapariyante ṭhito. Saṃsārapariyante ṭhito. Vaṭṭapariyante ṭhito. Antimabhave ṭhito. Antime samussaye ṭhito. Antimadehadharo arahā.

Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi tassa punabbhavoti.

Tiṇṇo ca pāranti pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuttavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro, natthi tassa punabbhavoti – tiṇṇo ca pāraṃ.

Akhiloti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho khilo…pe… sabbākusalābhisaṅkhārā khilā. Yassete khilā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akhilo. Akaṅkhoti dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho. Yassete kaṅkhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akaṅkhoti – tiṇṇo ca pāraṃ akhilo akaṅkho. Tenāha bhagavā –

‘‘Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;

Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho’’ti.

29.

Vidvāca yo vedagū naro idha,bhavābhave saṅgamimaṃ visajja;

So vītataṇho anīgho nirāso, atāri so jātijaranti brūmi.

Vidvā ca yo vedagū naro idhāti. Vidvāti vijjāgato ñāṇī vibhāvī medhāvī. Yoti yo yādiso…pe… manusso vā. Vedagūti vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi [ñāṇaṃ…pe… sabbavedamaticca vedagū soti. (syā.) passa mahāni. 81]. Tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. Vedānaṃ vā antagatoti vedagū, vedehi vā antagatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū. Sakkāyadiṭṭhi viditā hoti, vicikicchā…pe… sīlabbataparāmāso… rāgo… doso… moho… māno vidito hoti. Viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū so.

Naroti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.)] jantu indagu [indagū (syā.)] manujo. Idhāti imissā diṭṭhiyā…pe… imasmiṃ manussaloketi – vidvā ca yo vedagū naro idha.

Bhavābhave saṅgamimaṃ visajjāti. Bhavābhaveti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabhave, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Saṅgāti satta saṅgā – rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo. Visajjāti saṅge vosajjetvā vā visajja. Atha vā, saṅge bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā [mocayitvā (syā.)] vā visajja. Yathā yānaṃ vā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti – evameva te saṅge vosajjetvā vā visajja. Atha vā, saṅge bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vā visajjāti – bhavābhave saṅgamimaṃ visajja.

So vītataṇho anīgho nirāso, atāri so jātijaranti brūmīti. Taṇhāti rūpataṇhā…pe… dhammataṇhā… yassesā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – so vītataṇho. Anīghoti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho…pe… sabbākusalābhisaṅkhārā nīghā. Yassete nīghā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho. Nirāsoti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso. Jātīti yā tesaṃ tesaṃ sattānaṃ…pe… āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ …pe… indriyānaṃ paripāko. Ayaṃ vuccati jarā. So vītataṇho anīgho nirāso, atāri so jātijaranti brūmīti yo so vītataṇho anīgho ca nirāso ca, so kho jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – so vītataṇho anīgho nirāso, atāri so jātijaranti brūmi. Tenāha bhagavā –

‘‘Vidvā ca yo vedagū naro idha, bhavābhave saṅgamimaṃ visajja;

So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī’’ti.

Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.

Mettagūmāṇavapucchāniddeso catuttho.

5. Dhotakamāṇavapucchāniddeso

30.

Pucchāmitaṃ bhagavā brūhi metaṃ, [iccāyasmā dhotako]

Vācābhikaṅkhāmi mahesi tuyhaṃ;

Tava sutvāna nigghosaṃ, sikkhe nibbānamattano.

Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmīti tisso pucchā – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā…pe… imā tisso pucchā…pe… nibbānapucchā. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ, kathayassu meti – pucchāmi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ.

Iccāyasmā dhotakoti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Dhotakoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – iccāyasmā dhotako.

Vācābhikaṅkhāmi mahesi tuyhanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesīti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi…pe… kahaṃ narāsabhoti mahesīti – vācābhikaṅkhāmi mahesi tuyhaṃ.

Tava sutvāna nigghosanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti – tava sutvāna nigghosaṃ.

Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya , upanāhassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ padahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti – sikkhe nibbānamattano. Tenāha so brāhmaṇo –

‘‘Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā dhotako]

Vācābhikaṅkhāmi mahesi tuyhaṃ;

Tava sutvāna nigghosaṃ, sikkhe nibbānamattano’’ti.

31.

Tenahātappaṃkarohi, [dhotakāti bhagavā]

Idheva nipako sato;

Ito sutvāna nigghosaṃ, sikkhe nibbānamattano.

Tenahātappaṃ karohīti ātappaṃ karohi, ussāhaṃ karohi, ussoḷhiṃ karohi, thāmaṃ karohi, dhitiṃ karohi, vīriyaṃ karohi, chandaṃ janehi sañjanehi upaṭṭhapehi samuṭṭhapehi nibbattehi abhinibbattehīti – tenahātappaṃ karohi.

Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – dhotakāti bhagavā.

Idheva nipako satoti. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke. Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti – idheva nipako sato.

Itosutvāna nigghosanti ito mayhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggaṇhitvā upadhārayitvā upalakkhayitvāti – ito sutvāna nigghosaṃ.

Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya, upanāhassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti – sikkhe nibbānamattano. Tenāha bhagavā –

‘‘Tenahātappaṃ karohi, [dhotakāti bhagavā]

Idheva nipako sato;

Ito sutvāna nigghosaṃ, sikkhe nibbānamattano’’ti.

32.

Passāmahaṃ devamanussaloke,akiñcanaṃbrāhmaṇamiriyamānaṃ;

Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi.

Passāmahaṃ devamanussaloketi. Devāti tayo devā – sammutidevā, upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari [tatrupari (syā.)]. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekabuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. Passāmahaṃ devamanussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti – passāmahaṃ devamanussaloke.

Ākiñcanaṃbrāhmaṇamiriyamānanti. Akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, te kiñcanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tasmā buddho akiñcano. Brāhmaṇoti bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni, [sabhiyāti bhagavā]

Vimalo sādhusamāhito ṭhitatto;

Saṃsāramaticca kevalī so, asito tādi pavuccate sa brahmāti.

Iriyamānanti carantaṃ viharantaṃ iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti – akiñcanaṃ brāhmaṇamiriyamānaṃ.

Taṃ taṃ namassāmi samantacakkhūti. Tanti bhagavantaṃ bhaṇati. Namassāmīti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garuṃ karomi mānemi pūjemi. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.

‘‘Na tassa addiṭṭhamidhatthi [adiṭṭhamidhatthi (syā. ka.) mahāni. 156] kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū’’ti.

Taṃ taṃ namassāmi samantacakkhu.

Pamuñca maṃ sakka kathaṃkathāhīti. Sakkāti sakko bhagavā sakyakulā pabbajitotipi sakko. Atha vā, aḍḍho [addho (syā. ka.)] mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ – saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ. Imehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā, sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko . Kathaṃkathā vuccati vicikicchā. Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho. Pamuñca maṃ sakka kathaṃkathāhīti muñca maṃ pamuñca maṃ mocehi maṃ pamocehi maṃ uddhara maṃ samuddhara maṃ vuṭṭhāpehi maṃ kathaṃkathāsallatoti – pamuñca maṃ sakka kathaṃkathāhi. Tenāha so brāhmaṇo –

‘‘Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;

Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhī’’ti.

33.

Nāhaṃ sahissāmi pamocanāya, kathaṃkathiṃ dhotaka kañci loke;

Dhammañca seṭṭhaṃ ājānamāno, evaṃ tuvaṃ oghamimaṃ taresi.

Nāhaṃ sahissāmi[samīhāmi (ka.)]pamocanāyāti nāhaṃ taṃ sakkomi muñcituṃ pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ samuddharituṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ kathaṃkathāsallatoti. Evampi nāhaṃ sahissāmi pamocanāya. Atha vā, na īhāmi na samīhāmi na ussahāmi na vāyamāmi na ussāhaṃ karomi na ussoḷhiṃ karomi na thāmaṃ karomi na dhitiṃ karomi na vīriyaṃ karomi na chandaṃ janemi na sañjanemi na nibbattemi na abhinibbattemi assaddhe puggale acchandike kusīte hīnavīriye appaṭipajjamāne dhammadesanāyāti. Evampi nāhaṃ sahissāmi pamocanāya. Atha vā, natthañño koci mocetā. Te yadi moceyyuṃ sakena thāmena sakena balena sakena vīriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisavīriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā moceyyunti. Evampi nāhaṃ sahissāmi pamocanāya.

Vuttañhetaṃ bhagavatā – ‘‘so vata, cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti. Evampi nāhaṃ sahissāmi pamocanāya.

Vuttañhetaṃ bhagavatā –

‘‘Attanā hi [attanāva (bahūsu) dha. pa. 165] kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhi asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti.

Evampi nāhaṃ sahissāmi pamocanāya.

Vuttañhetaṃ bhagavatā – ‘‘evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhāmahaṃ samādapetā, atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhentīti. Ettha kyāhaṃ, brāhmaṇa karomi? Maggakkhāyī, brāhmaṇa, tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā mucceyyunti [muñceyyunti (syā.)]. Evampi nāhaṃ sahissāmi pamocanāya’’.

Kathaṃkathiṃdhotaka kañci loketi kathaṃkathiṃ puggalaṃ sakaṅkhaṃ sakhilaṃ sadveḷhakaṃ savicikicchaṃ. Kañcīti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā. Loketi apāyaloke…pe… āyatanaloketi – kathaṃkathiṃ dhotaka kañci loke.

Dhammañca seṭṭhaṃ ājānamānoti dhammaṃ seṭṭhaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ ājānamāno vijānamāno paṭivijānamāno paṭivijjhamānoti – dhammañca seṭṭhaṃ ājānamāno.

Evaṃtuvaṃ oghamimaṃ taresīti evaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti – evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā –

‘‘Nāhaṃ sahissāmi pamocanāya, kathaṃkathiṃ dhotaka kañci loke;

Dhammañca seṭṭhaṃ ājānamāno, evaṃ tuvaṃ oghamimaṃ taresī’’ti.

34.

Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;

Yathāhaṃākāsova[ākāso ca (syā.)]abyāpajjamāno[abyāpajjhamāno (syā.)], idheva santo asito careyyaṃ.

Anusāsa brahme karuṇāyamānoti anusāsa brahme anuggaṇha brahme anukampa brahmeti – anusāsa brahme. Karuṇāyamānoti karuṇāyamāno anudayamāno [anuddayamāno (bahūsu)] anurakkhamāno anuggaṇhamāno anukampamānoti – anusāsa brahme karuṇāyamāno.

Vivekadhammaṃ yamahaṃ vijaññanti vivekadhammaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti – vivekadhammaṃ yamahaṃ vijaññaṃ.

Yathāhaṃ ākāsova abyāpajjamānoti yathā ākāso na pajjati na gaṇhati [natthi… syā. … potthake] na bajjhati na palibajjhati, evaṃ apajjamāno agaṇhamāno abajjhamāno apalibajjhamānoti – evampi ākāsova abyāpajjamāno. Yathā ākāso na rajjati lākhāya vā haliddiyā [haliddena (syā.)] vā nīliyā [nīlena (syā.)] vā mañjeṭṭhāya vā evaṃ arajjamāno adussamāno amuyhamāno akilissamānoti [akiliyamāno (syā.)] – evampi ākāsova abyāpajjamāno. Yathā ākāso na kuppati na byāpajjati na patilīyati [patiṭṭhiyati (ka.)] na paṭihaññati, evaṃ akuppamāno abyāpajjamāno appatilīyamāno appaṭihaññamāno appaṭihatamānoti – evampi ākāsova abyāpajjamāno.

Idheva santo asito careyyanti. Idheva santoti idheva santo idheva samāno idheva nisinno samāno imasmiṃyeva āsane nisinno samāno imissāyeva parisāya nisinno samānoti, evampi – idheva santo. Atha vā, idheva santo upasanto vūpasanto nibbuto paṭippassaddhoti, evampi – idheva santo. Asitoti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo… taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito, sotaṃ anissito, ghānaṃ anissito, jivhaṃ anissito, kāyaṃ anissito, manaṃ anissito, rūpe… sadde… gandhe … rase… phoṭṭhabbe… dhamme… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe [diṭṭhaṃ, sutaṃ, mutaṃ, viññātaṃ, sabbe. mahāni. 46 passitabbaṃ] dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo [nissaṭṭho (syā.)] vippamutto visaṃyutto vimariyādikatena cetasā. Careyyanti careyyaṃ vihareyyaṃ iriyeyyaṃ vatteyyaṃ yapeyyaṃ yāpeyyanti – idheva santo asito careyyaṃ. Tenāha so brāhmaṇo –

‘‘Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;

Yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyya’’nti.

35.

Kittayissāmi te santiṃ, [dhotakāti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Kittayissāmite santinti rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa santiṃ, upanāhassa…pe… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti – kittayissāmi te santiṃ.

Dhotakāti bhagavāti. Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – dhotakāti bhagavā.

Diṭṭhe dhamme anītihanti. Diṭṭhe dhammeti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme sabbe saṅkhārā aniccāti…pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti, evampi – diṭṭhe dhamme…pe…. Atha vā, dukkhe diṭṭhe dukkhaṃ kathayissāmi, samudaye diṭṭhe samudayaṃ kathayissāmi, magge diṭṭhe maggaṃ kathayissāmi, nirodhe diṭṭhe nirodhaṃ kathayissāmīti, evampi – diṭṭhe dhamme…pe…. Atha vā, sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ [opanayikaṃ (syā. ka.)] paccattaṃ veditabbaṃ viññūhīti, evampi – diṭṭhe dhamme. Anītihanti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ, taṃ kathayissāmīti – diṭṭhe dhamme anītihaṃ.

Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; ‘‘sabbe saṅkhārā aniccā’’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti – yaṃ viditvā sato caraṃ .

Tare loke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tare loke visattikanti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – tare loke visattikaṃ. Tenāha bhagavā –

‘‘Kittayissāmi te santiṃ, [dhotakāti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattika’’nti.

36.

Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Tañcāhaṃ abhinandāmīti. Tanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmīti – tañcāhaṃ abhinandāmi.

Mahesisantimuttamanti. Mahesīti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi, mahantaṃ samādhikkhandhaṃ…pe… kahaṃ narāsabhoti mahesi. Santimuttamanti santi vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti – mahesi santimuttamaṃ.

Yaṃ viditvā sato caranti yaṃ viditaṃ katvā…pe… ‘‘sabbe saṅkhārā aniccā’’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto…pe… yāpentoti – yaṃ viditvā sato caraṃ.

Tare loke visattikanti. Visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tare loke visattikanti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyyaṃ uttareyyaṃ…pe… vītivatteyyanti – tare loke visattikaṃ. Tenāha so brāhmaṇo –

‘‘Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattika’’nti.

37.

Yaṃ kiñci sampajānāsi, [dhotakāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇhaṃ.

Yaṃ kiñci sampajānāsīti yaṃ kiñci sampajānāsi ājānāsi paṭivijānāsi paṭivijjhasīti – yaṃ kiñci sampajānāsi. Dhotakāti bhagavāti. Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – dhotakāti bhagavā.

Uddhaṃ adho tiriyañcāpi majjheti. Uddhanti anāgataṃ; adhoti atītaṃ; tiriyañcāpi majjheti paccuppannaṃ. Uddhanti devaloko; adhoti apāyaloko; tiriyañcāpi majjheti manussaloko. Atha vā, uddhanti kusalā dhammā; adhoti akusalā dhammā; tiriyañcāpi majjheti abyākatā dhammā. Uddhanti arūpadhātu; adhoti kāmadhātu; tiriyañcāpi majjheti rūpadhātu. Uddhanti sukhā vedanā; adhoti dukkhā vedanā; tiriyañcāpi majjheti adukkhamasukhā vedanā. Uddhanti uddhaṃ pādatalā; adhoti adho kesamatthakā; tiriyañcāpi majjheti vemajjheti – uddhaṃ adho tiriyañcāpi majjhe.

Etaṃviditvā saṅgoti loketi saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ palibodho esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – etaṃ viditvā saṅgoti loke.

Bhavābhavāya mākāsi taṇhanti. Taṇhāti rūpataṇhā saddataṇhā…pe… dhammataṇhā. Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā taṇhaṃ mākāsi mā janesi mā sañjanesi mā nibbattesi mābhinibbattesi, pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – bhavābhavāya mākāsi taṇhanti. Tenāha bhagavā –

‘‘Yaṃ kiñci sampajānāsi, [dhotakāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇha’’nti.

Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.

Dhotakamāṇavapucchāniddeso pañcamo.

6. Upasīvamāṇavapucchāniddeso

38.

Ekoahaṃ sakka mahantamoghaṃ, [iccāyasmā upasīvo]

Anissito no visahāmi tārituṃ;

Ārammaṇaṃ[āramaṇaṃ (ka.)]brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ.

Ekoahaṃ sakka mahantamoghanti. Ekoti puggalo vā me dutiyo natthi, dhammo vā me dutiyo natthi, yaṃ vā puggalaṃ nissāya dhammaṃ vā nissāya mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti. Sakkāti sakko. Bhagavā sakyakulā pabbajitotipi sakko. Atha vā, aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ – saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ…pe… nibbānadhanaṃ. Imehi anekehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā, sakko pahu visavī alamatto sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakkoti – eko ahaṃ sakka mahantamoghaṃ.

Iccāyasmā upasīvoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Upasīvoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā upasīvo.

Anissitono visahāmi tāritunti. Anissitoti puggalaṃ vā anissito dhammaṃ vā anissito no visahāmi na ussahāmi na sakkomi na paṭibalo mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarituṃ uttarituṃ patarituṃ samatikkamituṃ vītivattitunti – anissito no visahāmi tārituṃ.

Ārammaṇaṃ brūhi samantacakkhūti ārammaṇaṃ ālambaṇaṃ nissayaṃ upanissayaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā tena sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.

Na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhūti.

Ārammaṇaṃ brūhi samantacakkhu.

Yaṃnissito oghamimaṃ tareyyanti. Yaṃ nissitoti yaṃ puggalaṃ vā nissito dhammaṃ vā nissito mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti – yaṃ nissito oghamimaṃ tareyyaṃ . Tenāha so brāhmaṇo –

‘‘Eko ahaṃ sakka mahantamoghaṃ, [iccāyasmā upasīvo]

Anissito no visahāmi tārituṃ;

Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyya’’nti.

39.

Ākiñcaññaṃ pekkhamāno satimā, [upasīvāti bhagavā]

Natthīti nissāya tarassu oghaṃ;

Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa[rattamahābhipassa (syā.) passa abhidhānaganthe abyayavagge].

Ākiñcaññaṃ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti – ‘‘ayaṃ me nissayo’’ti. Tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ. Ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno, dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato… vipariṇāmadhammato… asārakato… aghamūlato… bhavato… vibhavato… sāsavato… saṅkhatato… mārāmisato… jātidhammato… jarādhammato… byādhidhammato… maraṇadhammato… sokaparidevadukkhadomanassupāyāsadhammato … samudayadhammato… atthaṅgamato… assādato… ādīnavato… nissaraṇato pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno.

Satimāti yā sati anussati paṭissati…pe… sammāsati – ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato, so vuccati satimāti – ākiñcaññaṃ pekkhamāno satimā.

Upasīvāti bhagavāti. Upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – upasīvāti bhagavā.

Natthīti nissāya tarassu oghanti natthi kiñcīti ākiñcaññāyatanasamāpatti. Kiṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti? Viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti, vibhāveti, antaradhāpeti, natthi kiñcīti passati. Taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattiṃ nissāya upanissāya ālambaṇaṃ karitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarassu uttarassu patarassu samatikkamassu vītivattassūti – natthīti nissāya tarassu oghaṃ.

Kāme pahāya virato kathāhīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Kāme pahāyāti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – kāme pahāya. Virato kathāhīti kathaṃkathā vuccati vicikicchā. Dukkhe kaṅkhā…pe… chambhitattaṃ cittassa manovilekho kathaṃkathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evampi virato kathāhi…pe… atha vā, dvattiṃsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti evampi virato kathāhīti – kāme pahāya virato kathāhi.

Taṇhakkhayaṃ nattamahābhipassāti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Nattaṃ vuccati ratti. Ahoti divaso. Rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti – taṇhakkhayaṃ nattamahābhipassa. Tenāha bhagavā –

‘‘Ākiñcaññaṃ pekkhamāno satimā, [upasīvāti bhagavā]

Natthīti nissāya tarassu oghaṃ;

Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassā’’ti.

40.

Sabbesu kāmesu yo vītarāgo, [iccāyasmā upasīvo]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe paramedhimutto, tiṭṭhe nu so tattha anānuyāyī.

Sabbesu kāmesu yo vītarāgoti. Sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbesūti. Kāmesūti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti. Sabbesu kāmesu yo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhanatoti – sabbesu kāmesu yo vītarāgo.

Iccāyasmā upasīvoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Upasīvoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā upasīvo.

Ākiñcaññaṃ nissito hitvā maññanti. Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upagato samupagato ajjhosito adhimuttoti – ākiñcaññaṃ nissito hitvā maññaṃ.

Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo. Tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpattivimokkho [vimokkhā (ka.) evamaññesu padesu bahuvacanena] aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti – saññāvimokkhe paramedhimutto.

Tiṭṭhe nu so tattha anānuyāyīti. Tiṭṭhe nūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā , ‘‘evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho’’ti – tiṭṭhe nu. Tatthāti ākiñcaññāyatane. Anānuyāyīti anānuyāyī aviccamāno [avedhamāno (syā.)] avigacchamāno anantaradhāyamāno aparihāyamāno…pe…. Atha vā, arajjamāno adussamāno amuyhamāno akilissamānoti – tiṭṭhe nu so tattha anānuyāyī. Tenāha so brāhmaṇo –

‘‘Sabbesu kāmesu yo vītarāgo, [iccāyasmā upasīvo]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe paramedhimutto, tiṭṭhe nu so tattha anānuyāyī’’ti.

41.

Sabbesukāmesu yo vītarāgo, [upasīvāti bhagavā]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe paramedhimutto, tiṭṭheyya so tattha anānuyāyī.

Sabbesu kāmesu yo vītarāgoti. Sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbesūti. Kāmesūti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo…pe… paṭinissaṭṭharāgo vikkhambhanatoti – sabbesu kāmesu yo vītarāgo.

Upasīvāti bhagavāti. Upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – upasīvāti bhagavā.

Ākiñcaññaṃnissito hitvā maññanti. Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upagato samupagato ajjhosito adhimuttoti – ākiñcaññaṃ nissito hitvā maññaṃ.

Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo. Tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto…pe… tadadhipateyyoti – saññāvimokkhe paramedhimutto.

Tiṭṭheyya so tattha anānuyāyīti. Tiṭṭheyyāti tiṭṭheyya saṭṭhikappasahassāni. Tatthāti ākiñcaññāyatane. Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno. Atha vā, arajjamāno adussamāno amuyhamāno akilissamānoti – tiṭṭheyya so tattha anānuyāyī. Tenāha bhagavā –

‘‘Sabbesu kāmesu yo vītarāgo, [upasīvāti bhagavā]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe paramedhimutto, tiṭṭheyya so tattha anānuyāyī’’ti.

42.

Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassāni[vassānaṃ (syā. ka.)]samantacakkhu;

Tattheva so sītisiyā vimutto, cavethaviññāṇaṃ tathāvidhassa.

Tiṭṭhe ce so tattha anānuyāyīti sace so tiṭṭheyya saṭṭhikappasahassāni. Tatthāti ākiñcaññāyatane. Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno. Atha vā, arajjamāno adussamāno amuyhamāno akilissamānoti – tiṭṭhe ce so tattha anānuyāyī.

Pūgampivassāni samantacakkhūti. Pūgampi vassānīti pūgampi vassāni bahūni vassāni [bahunnaṃ vassānaṃ (syā.)] bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni bahūni kappāni bahūni kappasatāni bahūni kappasahassāni bahūni kappasatasahassāni. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ…pe… tathāgato tena samantacakkhūti – pūgampi vassāni samantacakkhu.

Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassāti tattheva so sītibhāvamanuppatto nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyya. Atha vā, tassa viññāṇaṃ caveyya ucchijjeyya nasseyya vinasseyya na bhaveyyāti punabbhavapaṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatanaṃ samāpannassa sassatañca ucchedañca pucchati. Udāhu tattheva anupādisesāya nibbānadhātuyā parinibbāyeyya . Atha vā, tassa viññāṇaṃ caveyya puna paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti, ākiñcaññāyatanaṃ upapannassa parinibbānañca paṭisandhiñca pucchati. Tathāvidhassāti tathāvidhassa tādisassa tassaṇṭhitassa tappakārassa tappaṭibhāgassa ākiñcaññāyatanaṃ upapannassāti – tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo –

‘‘Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassāni samantacakkhu;

Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassā’’ti.

43.

Acci yathā vātavegena khittā, [upasīvāti bhagavā]

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ.

Acci yathā vātavegena khittāti acci vuccati jālasikhā. Vātāti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā [kāḷavātā (ka.)] verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā. Vātavegena khittāti vātavegena khittā [khittaṃ (syā.) evamaññesu padesu niggahītantavasena] ukkhittā nunnā paṇunnā khambhitā vikkhambhitāti – acci yathā vātavegena khittā. Upasīvāti bhagavāti. Upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – upasīvāti bhagavā.

Atthaṃ paleti na upeti saṅkhanti. Atthaṃ paletīti atthaṃ paleti, atthaṃ gameti, atthaṃ gacchati nirujjhati vūpasamati paṭippassambhati. Na upeti saṅkhanti saṅkhaṃ [amukaṃ nāma disaṃ gatoti saṅkhaṃ (syā.)] na upeti, uddesaṃ na upeti, gaṇanaṃ na upeti, paṇṇattiṃ na upeti, ‘‘puratthimaṃ vā disaṃ gatā, pacchimaṃ vā disaṃ gatā, uttaraṃ vā disaṃ gatā, dakkhiṇaṃ vā disaṃ gatā uddhaṃ vā gatā, adho vā gatā, tiriyaṃ vā gatā, vidisaṃ vā gatā’’ti, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena saṅkhaṃ gaccheyyāti – atthaṃ paleti na upeti saṅkhaṃ.

Evaṃ munī nāmakāyā vimuttoti. Evanti opammasampaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Nāmakāyā vimuttoti so muni pakatiyā pubbeva rūpakāyā vimutto. Tadaṅgaṃ samatikkamā [tadaṅgaṃ samatikkamma (ka.)] vikkhambhanappahānena pahīno. Tassa munino bhavantaṃ āgamma cattāro ariyamaggā paṭiladdhā honti. Catunnaṃ ariyamaggānaṃ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti. Nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto suvimutto accantaanupādāvimokkhenāti – evaṃ munī nāmakāyā vimutto.

Atthaṃ paleti na upeti saṅkhanti. Atthaṃ paletīti anupādisesāya nibbānadhātuyā parinibbāyati. Na upeti saṅkhanti anupādisesāya nibbānadhātuyā parinibbuto saṅkhaṃ na upeti, uddesaṃ na upeti, gaṇanaṃ na upeti, paṇṇattiṃ na upeti – khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti – atthaṃ paleti na upeti saṅkhaṃ. Tenāha bhagavā –

‘‘Acci yathā vātavegena khittā, [upasīvāti bhagavā]

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkha’’nti.

44.

Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo.

Atthaṅgato so uda vā so natthīti so atthaṅgato udāhu natthi so niruddho ucchinno vinaṭṭhoti – atthaṅgato so uda vā so natthi.

Udāhu ve sassatiyā arogoti udāhu nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyyāti – udāhu ve sassatiyā arogo.

Taṃ me munī sādhu viyākarohīti. Tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – taṃ me munī sādhu viyākarohi.

Tathā hi te vidito esa dhammoti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti – tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo –

‘‘Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo’’ti.

45.

Atthaṅgatassana pamāṇamatthi, [upasīvāti bhagavā]

Yena naṃ vajjuṃ taṃ tassa natthi;

Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe.

Atthaṅgatassa na pamāṇamatthīti atthaṅgatassa anupādisesāya nibbānadhātuyā parinibbutassa rūpapamāṇaṃ natthi, vedanāpamāṇaṃ natthi, saññāpamāṇaṃ natthi, saṅkhārapamāṇaṃ natthi, viññāṇapamāṇaṃ natthi, na atthi na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – atthaṅgatassa na pamāṇamatthi. Upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – upasīvāti bhagavā.

Yena naṃ vajjuṃ taṃ tassa natthīti yena taṃ rāgena [yena rāgena (syā. ka.) mahāni. 94] vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ, yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ, yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti [aniṭṭhāgatoti (ka.)] vā thāmagatoti vā, te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā yena taṃ vadeyyuṃ – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpeyyuṃ vohareyyunti – yena naṃ vajjuṃ taṃ tassa natthi.

Sabbesudhammesu samūhatesūti sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbāsu dhātūsu sabbāsu gatīsu sabbāsu upapattīsu sabbāsu paṭisandhīsu sabbesu bhavesu sabbesu saṃsāresu sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppāṭitesu samuppāṭitesu pahīnesu samucchinnesu vūpasantesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti – sabbesu dhammesu samūhatesu.

Samūhatāvādapathāpi sabbeti vādapathā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca nirutti ca niruttipathā ca paññatti ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppāṭitā samuppāṭitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – samūhatā vādapathāpi sabbe. Tenāha bhagavā –

‘‘Atthaṅgatassa na pamāṇamatthi, [upasīvāti bhagavā]

Yena naṃ vajjuṃ taṃ tassa natthi;

Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ…pe… pañjaliko namassamāno nisinno hoti – satthā me, bhante bhagavā, sāvakohamasmīti.

Upasīvamāṇavapucchāniddeso chaṭṭho.

7. Nandamāṇavapucchāniddeso

46.

Santiloke munayo, [iccāyasmā nando]

Janā vadanti tayidaṃ kathaṃsu;

Ñāṇūpapannaṃ muni no vadanti, udāhu ve jīvitenūpapannaṃ[jīvikenūpapannaṃ (syā.)].

Santi loke munayoti. Santīti santi saṃvijjanti atthi upalabbhanti. Loketi apāyaloke…pe… āyatanaloke. Munayoti munināmakā ājīvakā nigaṇṭhā jaṭilā tāpasā . (Devā loke munayoti sañjānanti, na ca te munayo) [( ) etthantare pāṭho natthi syā. potthake] ti. Santi loke munayo. Iccāyasmā nandoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Nandoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā nando.

Janāvadanti tayidaṃ kathaṃsūti. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Vadantīti kathenti bhaṇanti dīpayanti voharanti. Tayidaṃ kathaṃsūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti – janā vadanti tayidaṃ kathaṃsu.

Ñāṇūpapannaṃ muni no vadantīti . Aṭṭha samāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – ñāṇūpapannaṃ muni no vadanti.

Udāhu ve jīvitenūpapannanti udāhu anekavividhaatiparamadukkarakārikalūkhajīvitānuyogena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – udāhu ve jīvitenūpapannaṃ. Tenāha so brāhmaṇo –

‘‘Santi loke munayo, [iccāyasmā nando]

Janā vadanti tayidaṃ kathaṃsu;

Ñāṇūpapannaṃ muni no vadanti, udāhu ve jīvitenūpapanna’’nti.

47.

Na diṭṭhiyā na sutiyā na ñāṇena,

Munīdha nanda kusalā vadanti;

Visenikatvā[viseniṃkatvā (ka.) mahāni. 68]anīghā nirāsā, caranti ye te munayoti brūmi.

Na diṭṭhiyā na sutiyā na ñāṇenāti. Na diṭṭhiyāti na diṭṭhasuddhiyā. Na sutiyāti na sutasuddhiyā. Na ñāṇenāti napi aṭṭhasamāpattiñāṇena napi pañcābhiññāñāṇena napi micchāñāṇenāti – na diṭṭhiyā na sutiyā na ñāṇena.

Munīdha nanda kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā diṭṭhena vā sutena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – munīdha nanda kusalā vadanti.

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti senā vuccati mārasenā, kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho…pe… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamaṃ thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo;

Lābho siloko sakkāro, micchāladdho ca yo yaso.

‘‘Yo cattānaṃ samukkaṃse, pare ca avajānāti;

Esā namuci te senā [esā te namuci senā (syā. ka.) su. ni. 441], kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā [viseniṃkatvā (ka.) mahāni. 68] kilesā jitā ca parājitā ca bhaggā vippaluggā [vippaluggatā (syā.) passa mahāni. 28] parammukhā, tena vuccanti visenikatvā. Anīghāti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho…pe… sabbākusalābhisaṅkhārā nīghā. Yesaṃ ete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti anīghā. Nirāsāti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… avijjā lobho akusalamūlaṃ. Yesaṃ esā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te vuccanti nirāsā arahanto khīṇāsavā. Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti ye te visenikatvāva anīghā ca nirāsā ca caranti viharanti iriyanti vattenti pālenti yapenti yāpenti, te loke munayoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi. Tenāha bhagavā –

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmī’’ti.

48.

Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ.

Kaccissu te bhagavā tattha yatā carantā, atāru jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi metaṃ.

Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti – ye kecime samaṇabrāhmaṇāse. Iccāyasmā nandoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Nandoti. Tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā nando.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti ; sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; diṭṭhassutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – diṭṭhassutenāpi vadanti suddhiṃ.

Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – sīlabbatenāpi vadanti suddhiṃ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena [anekavidhavatta kutūhalamaṅgalena (syā.)] suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – anekarūpena vadanti suddhiṃ.

Kaccisu te bhagavā tattha yatā carantāti. Kaccissūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti – kaccissu. Teti diṭṭhigatikā. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – kaccissu te bhagavā. Tattha yatā carantāti. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti yattā paṭiyattā [yatā paṭiyatā (syā.)] guttā gopitā rakkhitā saṃvutā. Carantāti carantā viharantā iriyantā vattentā pālentā yapentā yāpentāti – kaccissu te bhagavā tattha yatā carantā.

Atāru jātiñca jarañca mārisāti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ – mārisāti – atāru jātiñca jarañca mārisa.

Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ, kathayassu meti pucchāmi taṃ. Bhagavāti…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ.

‘‘Kaccissu te bhagavā tattha yatā carantā,

Atāru jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi meta’’nti.

49.

Ye kecime samaṇabrāhmaṇāse, [nandāti bhagavā]

Diṭṭhassutenāpivadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Kiñcāpi te tattha yatā caranti, nātariṃsu jātijaranti brūmi.

Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti – ye kecime samaṇabrāhmaṇāse. Nandāti bhagavāti. Nandāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – nandāti bhagavā.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sutenapi suddhiṃ…pe… diṭṭhassutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – diṭṭhassutenāpi vadanti suddhiṃ.

Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti ; vatenapi suddhiṃ…pe… voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – sīlabbatenāpi vadanti suddhiṃ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – anekarūpena vadanti suddhiṃ.

Kiñcāpi te tattha yatā carantīti. Kiñcāpīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – kiñcāpīti. Teti diṭṭhigatikā. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti yattā paṭiyattā guttā gopitā rakkhitā saṃvutā. Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – kiñcāpi te tattha yatā caranti.

Nātariṃsu jātijaranti brūmīti jātijarāmaraṇaṃ na tariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā, antojātijarāmaraṇe parivattenti, antosaṃsārapathe parivattenti, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – nātariṃsu jātijaranti brūmi. Tenāha bhagavā –

‘‘Ye kecime samaṇabrāhmaṇāse, [nandāti bhagavā]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Kiñcāpi te tattha yatā caranti, nātariṃsu jātijaranti brūmī’’ti.

50.

Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ.

Tece munī brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ.

Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti – ye kecime samaṇabrāhmaṇāse. Iccāyasmānandoti. Iccāti padasandhi…pe… iccāyasmā nando.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sutenāpi suddhiṃ…pe… diṭṭhassutenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – diṭṭhassutenāpi vadanti suddhiṃ.

Sīlabbatenāpi vadanti suddhinti sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; vatenāpi suddhiṃ…pe… voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – sīlabbatenāpi vadanti suddhiṃ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – anekarūpena vadanti suddhiṃ.

Te ce munī brūsi anoghatiṇṇeti. Te ceti diṭṭhigatike. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni . Brūsi anoghatiṇṇeti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ atiṇṇe anatikkante asamatikkante avītivatte antojātijarāmaraṇe parivattente antosaṃsārapathe parivattente jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūte. Brūsīti brūsi ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti – te ce munī brūsi anoghatiṇṇe.

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.

Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ.

Te ce munī brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi meta’’nti.

51.

Nāhaṃ sabbe samaṇabrāhmaṇāse, [nandāti bhagavā]

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse[anāsavā ye (syā. ka.)];

Te ve narā oghatiṇṇāti brūmi.

Nāhaṃsabbe samaṇabrāhmaṇāse, nandāti bhagavā jātijarāya nivutāti brūmīti nāhaṃ, nanda, sabbe samaṇabrāhmaṇā jātijarāya āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti vadāmi. Atthi te samaṇabrāhmaṇā yesaṃ jāti ca jarāmaraṇañca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – nāhaṃ sabbe samaṇabrāhmaṇāse nandāti bhagavā jātijarāya nivutāti brūmi.

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Ye sabbā sutasuddhiyo pahāya…pe… ye sabbā mutasuddhiyo pahāya, ye sabbā diṭṭhasutamutasuddhiyo pahāya ye sabbā sīlasuddhiyo pahāya, ye sabbā vatasuddhiyo pahāya, ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – ye sīdha diṭṭhaṃva sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – anekarūpampi pahāya sabbaṃ.

Taṇhaṃpariññāya anāsavā se, te ve narā oghatiṇṇāti brūmīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Taṇhaṃ pariññāyāti taṇhaṃ tīhi pariññāhi parijānitvā – ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Katamā ñātapariññā? Taṇhaṃ jānāti [pajānāti (syā.) parijānāti (ka.) mahāni. 13] ‘‘ayaṃ rūpataṇhā, ayaṃ saddataṇhā, ayaṃ gandhataṇhā, ayaṃ rasataṇhā, ayaṃ phoṭṭhabbataṇhā, ayaṃ dhammataṇhā’’ti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato…pe… nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā – ‘‘yo, bhikkhave, taṇhāya chandarāgo taṃ pajahatha. Evaṃ sā taṇhā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’. Ayaṃ pahānapariññā. Taṇhaṃ pariññāyāti taṇhaṃ imāhi tīhi pariññāhi parijānitvā. Anāsavāti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā – taṇhaṃ pariññāya anāsavā.

Te ve narā oghatiṇṇāti brūmīti ye taṇhaṃ pariññāya anāsavā, te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – taṇhaṃ pariññāya anāsavāse te ve narā oghatiṇṇāti brūmi. Tenāha bhagavā –

‘‘Nāhaṃ sabbe samaṇabrāhmaṇāse, [nandāti bhagavā]

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmī’’ti.

52.

Etābhinandāmivaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmi.

Etābhinandāmivaco mahesinoti. Etanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesinoti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi…pe… kahaṃ narāsabhoti mahesīti – etābhinandāmi vaco mahesino.

Sukittitaṃgotamanūpadhīkanti. Sukittitanti sukittitaṃ suācikkhitaṃ [svācikkhitaṃ (ka.)] sudesitaṃ supaññapitaṃ supaṭṭhapitaṃ suvivaṭaṃ suvibhattaṃ suuttānīkataṃ supakāsitaṃ. Gotamanūpadhīkanti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhippahānaṃ upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ amataṃ nibbānanti – sukittitaṃ gotamanūpadhīkaṃ.

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Ye sabbā sutasuddhiyo…pe… ye sabbā mutasuddhiyo… ye sabbā diṭṭhasutamutasuddhiyo… ye sabbā sīlasuddhiyo… ye sabbā vatasuddhiyo… ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – anekarūpampi pahāya sabbaṃ.

Taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Taṇhaṃ pariññāyāti taṇhaṃ tīhi pariññāhi parijānitvā – ñātapariññāya, tīraṇapariññāya [tiraṇapariññāya (syā.)], pahānapariññāya. Katamā ñātapariññā ? Taṇhaṃ jānāti – ayaṃ rūpataṇhā, ayaṃ saddataṇhā, ayaṃ gandhataṇhā, ayaṃ rasataṇhā, ayaṃ phoṭṭhabbataṇhā, ayaṃ dhammataṇhāti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṇhaṃ tīreti [tireti (syā.)] aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti – ayaṃ pahānapariññā.

Taṇhaṃ pariññāyāti taṇhaṃ imāhi tīhi pariññāhi parijānitvā. Anāsavāti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā. Taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti. Brūmīti ye taṇhaṃ pariññāya anāsavā, ahampi te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmiti – taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo –

‘‘Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmī’’ti.

Nandamāṇavapucchāniddeso sattamo.

8. Hemakamāṇavapucchāniddeso

53.

Yeme pubbe viyākaṃsu, [iccāyasmā hemako]

Huraṃ gotamasāsanā;

Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;

Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.

Ye me pubbe viyākaṃsūti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti – ye me pubbe viyākaṃsu. Iccāyasmā hemakoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ…pe…. Hemakoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā hemako.

Huraṃ gotamasāsanāti huraṃ gotamasāsanā paraṃ gotamasāsanā pure gotamasāsanā paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā [tathāgatasāsanā devasāsanā (ka.)] arahantasāsanāti – huraṃ gotamasāsanā.

Iccāsi iti bhavissatīti evaṃ kira āsi, evaṃ kira bhavissatīti – iccāsi iti bhavissati.

Sabbaṃ taṃ itihītihanti sabbaṃ taṃ itihītihaṃ itikirāya paraṃparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhadhammaṃ kathayiṃsūti – sabbaṃ taṃ itihītihaṃ.

Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānudayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti – sabbaṃ taṃ takkavaḍḍhanaṃ.

Nāhaṃtattha abhiraminti nāhaṃ tattha abhiramiṃ na vindiṃ nādhigacchiṃ na paṭilabhinti – nāhaṃ tattha abhiramiṃ. Tenāha so brāhmaṇo –

‘‘Ye me pubbe viyākaṃsu, [iccāyasmā hemako]

Huraṃ gotamasāsanā;

Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;

Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhirami’’nti.

54.

Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;

Yaṃviditvā sato caraṃ, tare loke visattikaṃ.

Tvañca me dhammamakkhāhīti. Tvanti bhagavantaṃ bhaṇati. Dhammamakkhāhīti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – tvañca me dhammamakkhāhi.

Taṇhānigghātanaṃ munīti. Taṇhāti – rūpataṇhā…pe… dhammataṇhā. Taṇhānigghātanaṃ taṇhāpahānaṃ taṇhāvūpasamaṃ taṇhāpaṭinissaggaṃ taṇhāpaṭippassaddhiṃ amataṃ nibbānaṃ. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti – taṇhānigghātanaṃ muni.

Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā’’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti – yaṃ viditvā sato caraṃ.

Tareloke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ sato tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti – tare loke visattikaṃ. Tenāha so brāhmaṇo –

‘‘Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;

Yaṃ viditvā sato caraṃ, tare loke visattika’’nti.

55.

Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;

Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.

Idha diṭṭhasutamutaviññātesūti. Diṭṭhanti cakkhunā diṭṭhaṃ; sutanti sotena sutaṃ; mutanti ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ; viññātanti manasā viññātanti – idha diṭṭhasutamutaviññātesu.

Piyarūpesuhemakāti kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu [cakkhuṃ (syā. ka.)] loke piyarūpaṃ sātarūpaṃ, sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ; rūpā loke piyarūpaṃ sātarūpaṃ, saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ; cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ; cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ… sotasamphassajā vedanā… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ; rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ; rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke … phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ; rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ; rūpavicāro loke piyarūpaṃ sātarūpaṃ, saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpanti – piyarūpesu hemaka.

Chandarāgavinodananti. Chandarāgoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Chandarāgavinodananti chandarāgappahānaṃ chandarāgavūpasamaṃ chandarāgapaṭinissaggaṃ chandarāgapaṭippassaddhaṃ amataṃ nibbānanti – chandarāgavinodanaṃ.

Nibbānapadamaccutanti nibbānapadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ. Accutanti niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti – nibbānapadamaccutaṃ. Tenāha bhagavā –

‘‘Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;

Chandarāgavinodanaṃ, nibbānapadamaccuta’’nti.

56.

Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Upasantā ca te sadā, tiṇṇā loke visattikaṃ.

Etadaññāya ye satāti. Etanti amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Aññāyāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā’’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Yeti arahanto khīṇāsavā. Satāti catūhi kāraṇehi satā – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvitattā satā…pe… te vuccanti satāti – etadaññāya ye satā.

Diṭṭhadhammābhinibbutāti. Diṭṭhadhammāti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. ‘‘Sabbe saṅkhārā aniccā’’ti diṭṭhadhammā…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Abhinibbutāti rāgassa nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa…pe… upanāhassa… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippasaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti – diṭṭhadhammābhinibbutā.

Upasantā ca te sadāti. Upasantāti rāgassa upasamitattā nibbāpitattā upasantā…pe… dosassa… mohassa… kodhassa… upanāhassa…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippasaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti upasantā. Teti arahanto khīṇāsavā. Sadāti sadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandheti – upasantā ca te sadā.

Tiṇṇā loke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tiṇṇā loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti – tiṇṇā loke visattikaṃ. Tenāha bhagavā –

‘‘Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Upasantā ca te sadā, tiṇṇā loke visattika’’nti.

Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.

Hemakamāṇavapucchāniddeso aṭṭhamo.

9. Todeyyamāṇavapucchāniddeso

57.

Yasmiṃkāmā na vasanti, [iccāyasmā todeyyo]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso.

Yasmiṃ kāmā na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āvasanti na parivasantīti – yasmiṃ kāmā na vasanti. Iccāyasmā todeyyoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ…pe…. Todeyyoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā todeyyo.

Taṇhā yassa na vijjatīti taṇhā yassa natthi na sati na saṃvijjati nupalabbhati ñāṇagginā daḍḍhāti – taṇhā yassa na vijjati.

Kathaṃkathā ca yo tiṇṇoti kathaṃkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti – kathaṃkathā ca yo tiṇṇo.

Vimokkho tassa kīdisoti vimokkho tassa kīdiso kiṃsaṇṭhito kiṃpakāro kiṃpaṭibhāgo icchitabboti vimokkhaṃ pucchatīti – vimokkho tassa kīdiso. Tenāha so brāhmaṇo –

‘‘Yasmiṃ kāmā na vasanti, [iccāyasmā todeyyo]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso’’ti.

58.

Yasmiṃkāmā na vasanti, [todeyyāti bhagavā]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo.

Yasmiṃ kāmā na vasantīti. Yasminti yasmiṃ puggale arahante khīṇāsave. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Yasmiṃ kāmā na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āvasanti na parivasantīti – yasmiṃ kāmā na vasanti.

Todeyyāti bhagavāti. Todeyyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – todeyyāti bhagavā.

Taṇhā yassa na vijjatīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Yassāti arahato khīṇāsavassa. Taṇhā yassa na vijjatīti taṇhā yassa natthi na sati na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – taṇhā yassa na vijjati.

Kathaṃkathā ca yo tiṇṇoti kathaṃkathā vuccati vicikicchā. Dukkhe kaṅkhā…pe… chambhitattaṃ cittassa manovilekho. Yoti yo so arahaṃ khīṇāsavo. Kathaṃkathā ca yo tiṇṇoti kathaṃkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti – kathaṃkathā ca yo tiṇṇo.

Vimokkho tassa nāparoti natthi tassa aparo vimokkho. Yena vimokkhena vimucceyya vimutto so. Kataṃ tassa vimokkhena karaṇīyanti – vimokkho tassa nāparo. Tenāha bhagavā –

‘‘Yasmiṃ kāmā na vasanti, [todeyyāti bhagavā]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo’’ti.

59.

Nirāsasoso uda āsasāno, paññāṇavā so uda paññakappī;

Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu.

Nirāsaso so uda āsasānoti nittaṇho so, udāhu sataṇho rūpe āsīsati [āsiṃsati (syā.)], sadde…pe… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ … rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme āsīsati sādiyati pattheti piheti abhijappatīti – nirāsaso so uda āsasāno.

Paññāṇavā so uda paññakappīti. Paññāṇavā soti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Uda paññakappīti udāhu aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā diṭṭhikappaṃ vā kappeti janeti sañjaneti nibbatteti abhinibbattetīti – paññāṇavā so uda paññakappī.

Muniṃ ahaṃ sakka yathā vijaññanti. Sakkāti sakko bhagavā. Sakyakulā pabbajitotipi sakko. Atha vā, aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ – saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhananti. Tehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā, pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Muniṃ ahaṃ sakka yathā vijaññanti sakka yathāhaṃ muniṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti – muniṃ ahaṃ sakka yathā vijaññaṃ.

Taṃme viyācikkha samantacakkhūti. Tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Viyācikkhāti ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ…pe… tathāgato tena samantacakkhūti – taṃ me viyācikkha samantacakkhu. Tenāha so brāhmaṇo –

‘‘Nirāsaso so uda āsasāno, paññāṇavā so uda paññakappī;

Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhū’’ti.

60.

Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;

Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asattaṃ.

Nirāsasoso na ca āsasānoti nittaṇho so. Na so sataṇho rūpe nāsīsati. Sadde…pe… gandhe… diṭṭhasutamutaviññātabbe dhamme nāsīsati na icchati na sādiyati na pattheti na piheti nābhijappatīti – nirāsaso so na ca āsasāno.

Paññāṇavā so na ca paññakappīti. Paññāṇavāti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Na ca paññakappīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā na kappeti diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – paññāṇavā so na ca paññakappī.

Evampi todeyya muniṃ vijānāti. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Evampi todeyya muniṃ vijānāti todeyya, evaṃ muniṃ jāna paṭijāna paṭivijāna paṭivijjhāti – evampi todeyya muniṃ vijāna.

Akiñcanaṃ kāmabhave asattanti. Akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Yassetāni [yassete (syā.)] kiñcanāni [kiñcanā (syā.)] pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akiñcano. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Bhavāti dve bhavā – kammabhavo ca paṭisandhiko ca punabbhavo…pe… ayaṃ paṭisandhiko punabbhavo.

Akiñcanaṃ kāmabhave asattanti akiñcanaṃ puggalaṃ kāme ca bhave ca asattaṃ alaggaṃ alaggitaṃ apalibuddhaṃ nikkhantaṃ nissaṭaṃ vippamuttaṃ visaññuttaṃ vimariyādikatena cetasā viharantanti – akiñcanaṃ kāmabhave asattaṃ. Tenāha bhagavā –

‘‘Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;

Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asattanti.

Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.

Todeyyamāṇavapucchāniddeso navamo.

10. Kappamāṇavapucchāniddeso

61.

Majjhesarasmiṃ tiṭṭhataṃ, [iccāyasmā kappo]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;

Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā.

Majjhe sarasmiṃ tiṭṭhatanti saro vuccati saṃsāro āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarā ca maraṇañca. Saṃsārassa purimāpi koṭi na paññāyati, pacchimāpi koṭi na paññāyati; majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

Kathaṃ saṃsārassa purimā koṭi na paññāyati? Ettakā jātiyo vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatasahassāni vaṭṭaṃ vatti , tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakā jātikoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti, hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati.

Ettakāni vassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakā vassakoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati.

Ettakāni kappāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakā kappakoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappakoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattatīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati.

Vuttañhetaṃ bhagavatā – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ kho, bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ, kaṭasī vaḍḍhitā [kaṭasīvavaḍḍhitaṃ (syā.) passa saṃ. ni. 2.124]. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitu’’nti. Evampi saṃsārassa purimā koṭi na paññāyati.

Kathaṃ saṃsārassa pacchimā koṭi na paññāyati? Ettakā jātiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi, evampi saṃsārassa pacchimā koṭi na paññāyati. Ettakāni jātisatāni, ettakāni jātisahassāni, ettakāni jātisatasahassāni, ettakā jātikoṭiyo, ettakāni jātikoṭisatāni, ettakāni jātikoṭisahassāni, ettakāni jātikoṭisatasahassāni, ettakāni vassāni, ettakāni vassasatāni, ettakāni vassasahassāni, ettakāni vassasatasahassāni, ettakā vassakoṭiyo, ettakāni vassakoṭisatāni, ettakāni vassakoṭisahassāni, ettakāni vassakoṭisatasahassāni, ettakāni kappāni, ettakāni kappasatāni, ettakāni kappasahassāni, ettakāni kappasatasahassāni, ettakā kappakoṭiyo, ettakāni kappakoṭisatāni , ettakāni kappakoṭisahassāni, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi, evampi saṃsārassa pacchimā koṭi na paññāyati. Evampi saṃsārassa purimāpi koṭi na paññāyati, pacchimāpi koṭi na paññāyati, majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – majjhe sarasmiṃ tiṭṭhataṃ. Iccāyasmā kappoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Kappoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā kappo.

Oghe jāte mahabbhayeti kāmoghe bhavoghe diṭṭhoghe avijjoghe jāte sañjāte nibbatte abhinibbatte pātubhūte. Mahabbhayeti jātibhaye jarābhaye byādhibhaye maraṇabhayeti – oghe jāte mahabbhaye.

Jarāmaccuparetānanti jarāya phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ. Maccunā phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ, jātiyā anugatānaṃ jarāya anusaṭānaṃ byādhinā abhibhūtānaṃ maraṇena abbhāhatānaṃ atāṇānaṃ aleṇānaṃ asaraṇānaṃ asaraṇībhūtānanti – jarāmaccuparetānaṃ.

Dīpaṃ pabrūhi mārisāti dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ [gatiparāyanaṃ (syā.) evamuparipi] brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – dīpaṃ pabrūhi mārisa.

Tvañca me dīpamakkhāhīti. Tvanti bhagavantaṃ bhaṇati. Dīpamakkhāhīti dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – tvañca me dīpamakkhāhi.

Yathāyidaṃnāparaṃ siyāti yathayidaṃ dukkhaṃ idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyya punapaṭisandhikaṃ dukkhaṃ na nibbatteyya, kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā punagatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti – yathāyidaṃ nāparaṃ siyā. Tenāha so brāhmaṇo –

‘‘Majjhe sarasmiṃ tiṭṭhataṃ, [iccāyasmā kappo]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;

Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā’’ti.

62.

Majjhe sarasmiṃ tiṭṭhataṃ, [kappāti bhagavā]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.

Majjhe sarasmiṃ tiṭṭhatanti saro vuccati saṃsāro āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo, cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarā ca maraṇañca. Saṃsārassa purimāpi koṭi na paññāyati, pacchimāpi koṭi na paññāyati. Majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

Kathaṃ saṃsārassa purimā koṭi na paññāyati…pe… evaṃ saṃsārassa purimā koṭi na paññāyati. Kathaṃ saṃsārassa pacchimā koṭi na paññāyati…pe… evaṃ saṃsārassa pacchimā koṭi na paññāyati. Evaṃ saṃsārassa purimāpi koṭi na paññāyati, pacchimāpi koṭi na paññāyati. Majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – majjhe sarasmiṃ tiṭṭhataṃ. Kappāti bhagavāti. Kappāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – kappāti bhagavā.

Oghejāte mahabbhayeti kāmoghe bhavoghe diṭṭhoghe avijjoghe jāte sañjāte nibbatte abhinibbatte pātubhūte. Mahabbhayeti jātibhaye jarābhaye byādhibhaye maraṇabhayeti – oghe jāte mahabbhaye.

Jarāmaccuparetānanti jarāya phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ, maccunā phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ jātiyā anugatānaṃ jarāya anusaṭānaṃ byādhinā abhibhūtānaṃ maraṇena abbhāhatānaṃ atāṇānaṃ aleṇānaṃ asaraṇānaṃ asaraṇībhūtānanti – jarāmaccuparetānaṃ.

Dīpaṃ pabrūmi kappa teti dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – dīpaṃ pabrūmi kappa te. Tenāha bhagavā –

‘‘Majjhe sarasmiṃ tiṭṭhataṃ, [kappāti bhagavā]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te’’ti.

63.

Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;

Nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhayaṃ.

Akiñcanaṃanādānanti. Kiñcananti – rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ; kiñcanappahānaṃ kiñcanavūpasamaṃ [kiñcanavūpasamo (syā.) evamīdisesu ṭhānesu] kiñcanapaṭinissaggaṃ [kiñcanapaṭinissaggo (syā.)] kiñcanapaṭippassaddhiṃ amataṃ nibbānanti – akiñcanaṃ. Anādānanti ādānaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Ādānappahānaṃ ādānavūpasamaṃ ādānapaṭinissaggaṃ ādānapaṭippassaddhiṃ amataṃ nibbānanti – akiñcanaṃ anādānaṃ.

Etaṃ dīpaṃ anāparanti etaṃ dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gati parāyanaṃ. Anāparanti tamhā paro añño dīpo natthi. Atha kho so evaṃ dīpo aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro cāti – etaṃ dīpaṃ anāparaṃ.

Nibbānaṃiti naṃ brūmīti vānaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Vānappahānaṃ vānavūpasamaṃ vānapaṭinissaggaṃ vānapaṭippassaddhiṃ amataṃ nibbānaṃ. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – itīti. Brūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – nibbānaṃ iti naṃ brūmi.

Jarāmaccuparikkhayanti jarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – jarāmaccuparikkhayaṃ. Tenāha bhagavā –

‘‘Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;

Nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhaya’’nti.

64.

Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Na te māravasānugā, na te mārassa paddhagū[paṭṭhagū (syā. ka.)].

Etadaññāya ye satāti. Etanti amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Aññāyāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā aniccā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Yeti arahanto khīṇāsavā. Satāti catūhi kāraṇehi satā – kāye kāyānupassanāsatipaṭṭhānaṃ bhāventā [bhāvitattā (ka.)] satā…pe… te vuccanti satāti – etadaññāya ye satā.

Diṭṭhadhammābhinibbutāti. Diṭṭhadhammāti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Abhinibbutāti rāgassa nibbāpitattā nibbutā, dosassa…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti – diṭṭhadhammābhinibbutā.

Nate māravasānugāti. Māroti yo so māro kaṇho adhipati antagū namuci pamattabandhu. Na te māravasānugāti na te mārassa vase vattanti, nāpi māro tesu vasaṃ vatteti . Te mārañca mārapakkhañca mārapāsañca mārabaḷisañca [mārabalisañca (ka.)] mārāmisañca māravisayañca māranivāsañca māragocarañca mārabandhanañca abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – na te māravasānugā.

Nate mārassa paddhagūti na te mārassa paddhā paddhacarā [paṭṭhā paṭṭhacarā (syā. ka.)] paricārikā siyā; buddhassa te bhagavato paddhā paddhacarā paricārikā siyāti – na te mārassa paddhagū. Tenāha bhagavā –

‘‘Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Na te māravasānugā, na te mārassa paddhagū’’ti.

Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.

Kappamāṇavapucchāniddeso dasamo.

11. Jatukaṇṇimāṇavapucchāniddeso

65.

Sutvānahaṃvīra akāmakāmiṃ, [iccāyasmā jatukaṇṇi]

Oghātigaṃ puṭṭhumakāmamāgamaṃ;

Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi metaṃ.

Sutvānahaṃ vīra akāmakāminti sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā. Itipi so bhagavā arahaṃ…pe… buddho bhagavāti – sutvānahaṃ. Vīrāti vīro bhagavā. Vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.

Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavā [viriyavā (syā.) su. ni. 536] so;

So vīriyavā padhānavā, vīro tādi pavuccate tathattāti.

Sutvānahaṃ vīra. Akāmakāminti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Buddhassa bhagavato vatthukāmā pariññātā, kilesakāmā pahīnā. Vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Ye kāme kāmenti, kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino rāgarāgino saññāsaññino. Bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – sutvānahaṃ vīra amakāmakāmiṃ.

Iccāyasmā jatukaṇṇīti. Iccāti padasandhi…pe… padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Jatukaṇṇīti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti – iccāyasmā jatukaṇṇi.

Oghātigaṃ puṭṭhumakāmamāgamanti. Oghātiganti oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattanti – oghātigaṃ. Puṭṭhunti puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ. Akāmamāgamanti akāmaṃ puṭṭhuṃ nikkāmaṃ cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ paṭinissaṭṭhakāmaṃ vītarāgaṃ vigatarāgaṃ cattarāgaṃ vantarāgaṃ muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti – oghātigaṃ puṭṭhumakāmamāgamaṃ.

Santipadaṃ brūhi sahajanettāti. Santīti ekena ākārena santipi santipadampi [santipadanti (ka.)] taṃyeva amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . Vuttañhetaṃ bhagavatā – ‘‘santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna’’nti. Athāparenākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti, seyyathidaṃ – cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo – ime vuccanti santipadā. Santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Sahajanettāti nettaṃ vuccati sabbaññutañāṇaṃ. Buddhassa bhagavato nettañca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ ekasmiṃ khaṇe uppanno, tasmā buddho sahajanettoti – santipadaṃ brūhi sahajanetta.

Yathātacchaṃ bhagavā brūhi metanti yathātacchaṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi…pe… pakāsehīti – yathātacchaṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo –

‘‘Sutvānahaṃ vīra akāmakāmiṃ, [iccāyasmā jatukaṇṇi]

Oghātigaṃ puṭṭhumakāmamāgamaṃ;

Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi meta’’nti.

66.

Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;

Parittapaññassa me bhūripañño, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ.

Bhagavā hi kāme abhibhuyya iriyatīti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā carati viharati iriyati vatteti pāleti yapeti yāpetīti – bhagavā hi kāme abhibhuyya iriyati.

Ādiccova pathaviṃ tejī tejasāti ādicco vuccati sūriyo [suriyo (syā.)]. Pathavī vuccati jagatī [jarā (syā.)]. Yathā sūriyo tejī tejena samannāgato pathaviṃ abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṃ ākāsagataṃ tamagataṃ abhivihacca andhakāraṃ vidhamitvā ālokaṃ dassayitvā ākāse antalikkhe gaganapathe [gamanapathe (syā.) aṭṭhakathā oloketabbā] gacchati, evameva bhagavā ñāṇatejī ñāṇatejena samannāgato sabbaṃ abhisaṅkhārasamudayaṃ…pe… kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetīti – ādiccova pathaviṃ tejī tejasā.

Parittapaññassa me bhūripaññoti ahamasmi parittapañño omakapañño lāmakapañño chatukkapañño. Tvampi mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti – parittapaññassa me bhūripañño.

Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti – ācikkha dhammaṃ yamahaṃ vijaññaṃ.

Jātijarāya idha vippahānanti idheva jātijarāya maraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo –

‘‘Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;

Parittapaññassa me bhūripañño, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahāna’’nti.

67.

Kāmesuvinaya gedhaṃ, [jatukaṇṇīti bhagavā]

Nekkhammaṃ daṭṭhu khemato;

Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.

Kāmesu vinaya gedhanti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Gedhanti gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kāmesu vinaya gedhanti kāmesu gedhaṃ vinaya paṭivinaya pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – kāmesu vinaya gedhaṃ. Jatukaṇṇīti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – jatukaṇṇīti bhagavā.

Nekkhammaṃ daṭṭhu khematoti. Nekkhammanti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ khemato tāṇato leṇato saraṇato saraṇībhūtato abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – nekkhammaṃ daṭṭhu khemato.

Uggahitaṃ nirattaṃ vāti. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ. Nirattaṃ vāti nirattaṃ vā muñcitabbaṃ vijahitabbaṃ vinoditabbaṃ byantīkātabbaṃ anabhāvaṃ gametabbanti – uggahitaṃ nirattaṃ vā.

Mā te vijjittha kiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ [ime kiñcanā (ka.)] tuyhaṃ mā vijjittha mā pavijjittha mā saṃvijjittha pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – mā te vijjittha kiñcanaṃ. Tenāha bhagavā –

‘‘Kāmesu vinaya gedhaṃ, [jatukaṇṇīti bhagavā]

Nekkhammaṃ daṭṭhu khemato;

Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcana’’nti.

68.

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

Yaṃ pubbe taṃ visosehīti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – evampi yaṃ pubbe taṃ visosehi. Atha vā, ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ [avījaṃ (syā.)] karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – evampi yaṃ pubbe taṃ visosehi.

Pacchā te māhu kiñcananti pacchā vuccati anāgate saṅkhāre ārabbha rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā ahu mā ahosi mā janesi [mā janehi (syā.) tathāvasesesu dvīsu padesupi] mā sañjanesi mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti – pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasīti majjhe vuccati paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na taṇhissasi na parāmasissasi na nandissasi nābhinandissasi na ajjhosissasi. Abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantīkarissasi anabhāvaṃ gamessasīti – majjhe ce no gahessasi.

Upasanto carissasīti rāgassa upasamitattā upasanto carissasi, dosassa…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi iriyissasi vattissasi pālessasi yapessasi yāpessasīti – upasanto carissasi. Tenāha bhagavā –

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti.

69.

Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;

Āsavāssa na vijjanti, yehi maccuvasaṃ vaje.

Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbasoti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti sabbaso nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti – sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa.

Āsavāssa na vijjantīti. Āsavāti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Assāti arahato khīṇāsavassa. Na vijjantīti ime āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – āsavāssa na vijjanti.

Yehi maccuvasaṃ vajeti yehi āsavehi maccuno vā vasaṃ gaccheyya, maraṇassa vā vasaṃ gaccheyya, mārapakkhassa vā vasaṃ gaccheyya; te āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – yehi maccuvasaṃ vaje. Tenāha bhagavā –

‘‘Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;

Āsavāssa na vijjanti, yehi maccuvasaṃ vaje’’ti.

Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.

Jatukaṇṇimāṇavapucchāniddeso ekādasamo.

12. Bhadrāvudhamāṇavapucchāniddeso

70.

Okañjahaṃtaṇhacchidaṃ anejaṃ, [iccāyasmā bhadrāvudho]

Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;

Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti[apagamissanti (ka.)]ito.

Okañjahaṃ taṇhacchidaṃ anejanti. Okañjahanti rūpadhātuyā yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā [upayupādānā (ka.)] cetaso adhiṭṭhānābhinivesānusayā, te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho okañjaho. Vedanādhātuyā…pe… saññādhātuyā… saṅkhāradhātuyā… viññāṇadhātuyā yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho okañjaho.

Taṇhacchidanti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Sā taṇhā buddhassa bhagavato chinnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Tasmā buddho taṇhacchido. Anejoti ejā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati na pavedhati na sampavedhatīti. Tasmā buddho anejoti – okañjahaṃ taṇhacchidaṃ anejaṃ. Iccāyasmā bhadrāvudhoti. Iccāti padasandhi…pe… āyasmāti, piyavacanaṃ…pe… bhadrāvudhoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā bhadrāvudho.

Nandiñjahaṃ oghatiṇṇaṃ vimuttanti nandī vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā nandī sā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho nandiñjaho. Oghatiṇṇanti bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbasaṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto. So vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti – nandiñjahaṃ oghatiṇṇaṃ. Vimuttanti bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ… mohā cittaṃ…pe… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti – nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ.

Kappañjahaṃ abhiyāce sumedhanti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Buddhassa bhagavato taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā tasmā buddho kappañjaho . Abhiyāceti yācāmi abhiyācāmi ajjhesāmi sādiyāmi patthayāmi pihayāmi jappāmi abhijappāmi. Sumedhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho sumedhoti – kappañjahaṃ abhiyāce sumedhaṃ.

Sutvāna nāgassa apanamissanti itoti. Nāgassāti nāgo. Bhagavā āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo…pe… evaṃ bhagavā na gacchatīti nāgo. Sutvāna nāgassa apanamissanti itoti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ito apanamissanti vajissanti pakkamissanti disāvidisaṃ gamissantīti – sutvāna nāgassa apanamissanti ito. Tenāha so brāhmaṇo –

‘‘Okañjahaṃ taṇhacchidaṃ anejaṃ, [iccāyasmā bhadrāvudho]

Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;

Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito’’ti.

71.

Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;

Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo.

Nānājanā janapadehi saṅgatāti. Nānājanāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Janapadehi saṅgatāti aṅgā ca magadhā ca kaliṅgā ca kāsiyā ca kosalā ca vajjiyā ca mallā ca cetiyamhā ca [cetiyamhā ca sāgaramhā ca (syā.)] vaṃsā ca kurumhā ca pañcālā ca macchā ca surasenā ca assakā ca avantiyā ca yonā [yonakā (ka.) mahāni. 55] ca kambojā ca. Saṅgatāti saṅgatā samāgatā samohitā sannipatitāti – nānājanā janapadehi saṅgatā.

Tava vīra vākyaṃ abhikaṅkhamānāti. Vīrāti vīro. Bhagavā vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, vigatalomahaṃsotipi vīro.

Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavā so;

So vīriyavā padhānavā, vīro tādi pavuccate tathattāti.

Tavavīra vākyaṃ abhikaṅkhamānāti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ. Abhikaṅkhamānāti abhikaṅkhamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti – tava vīra vākyaṃ abhikaṅkhamānā.

Tesaṃ tuvaṃ sādhu viyākarohīti. Tesanti tesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Tuvanti bhagavantaṃ bhaṇati. Sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – tesaṃ tuvaṃ sādhu viyākarohi.

Tathā hi te vidito esa dhammoti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti – tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo –

‘‘Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;

Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo’’ti.

72.

Ādānataṇhaṃ vinayetha sabbaṃ, [bhadrāvudhāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.

Ādānataṇhaṃ vinayetha sabbanti ādānataṇhaṃ vuccati rūpataṇhā…pe… ādānataṇhāti kiṃkāraṇā vuccati ādānataṇhā? Tāya taṇhāya rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṃkāraṇā vuccati ādānataṇhā. Ādānataṇhaṃ vinayetha sabbanti sabbaṃ ādānataṇhaṃ vinayeyya paṭivinayeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti – ādānataṇhaṃ vinayetha sabbaṃ. Bhadrāvudhāti bhagavāti. Bhadrāvudhāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – bhadrāvudhāti bhagavā.

Uddhaṃ adho tiriyañcāpi majjheti. Uddhanti anāgataṃ; adhoti atītaṃ; tiriyañcāpi majjheti paccuppannaṃ. Uddhanti devaloko; adhoti nirayaloko; tiriyañcāpi majjheti manussaloko. Atha vā, uddhanti kusalā dhammā; adhoti akusalā dhammā; tiriyañcāpi majjheti abyākatā dhammā. Uddhanti arūpadhātu; adhoti kāmadhātu; tiriyañcāpimajjheti rūpadhātu. Uddhanti sukhā vedanā; adhoti dukkhā vedanā; tiriyañcāpi majjheti adukkhamasukhā vedanā. Uddhanti uddhaṃ pādatalā; adhoti adho kesamatthakā; tiriyañcāpi majjheti vemajjheti – uddhaṃ adho tiriyañcāpi majjhe.

Yaṃ yañhi lokasmimupādiyantīti yaṃ yaṃ rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Lokasminti apāyaloke…pe… āyatanaloketi – yaṃ yañhi lokasmimupādiyanti.

Teneva māro anveti jantunti teneva kammābhisaṅkhāravasena paṭisandhiko khandhamāro dhātumāro āyatanamāro gatimāro upapattimāro paṭisandhimāro bhavamāro saṃsāramāro vaṭṭamāro anveti anugacchati anvāyiko hoti. Jantunti sattaṃ janaṃ naraṃ māṇavaṃ [mānavaṃ (syā.)] posaṃ puggalaṃ jīvaṃ jāguṃ jantuṃ indaguṃ manujanti – teneva māro anveti jantuṃ. Tenāha bhagavā –

‘‘Ādānataṇhaṃ vinayetha sabbaṃ, [bhadrāvudhāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantu’’nti.

73.

Tasmāpajānaṃ na upādiyetha,bhikkhu sato kiñcanaṃ sabbaloke;

Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattaṃ.

Tasmā pajānaṃ na upādiyethāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā, etaṃ ādīnavaṃ sampassamāno ādānataṇhāyāti – tasmā. Pajānanti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto ‘‘sabbe saṅkhārā aniccā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Na upādiyethāti rūpaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyya; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ … upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyyāti – tasmā pajānaṃ na upādiyetha.

Bhikkhusato kiñcanaṃ sabbaloketi. Bhikkhūti puthujjanakalyāṇako vā bhikkhu, sekkho vā bhikkhu. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti – bhikkhu sato. Kiñcananti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Sabbaloketi sabbaapāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloketi – bhikkhu sato kiñcanaṃ sabbaloke.

Ādānasatte iti pekkhamānoti ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Itīti padasandhi…pe… padānupubbatāpetaṃ itīti. Pekkhamānoti pekkhamāno dakkhamāno dissamāno passamāno olokayamāno nijjhāyamāno upaparikkhamānoti – ādānasatte iti pekkhamāno.

Pajaṃ imaṃ maccudheyye visattanti. Pajāti sattādhivacanaṃ maccudheyyā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Pajā maccudheyye māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā palibuddhā. Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ, evameva pajā maccudheyye māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā palibuddhāti – pajaṃ imaṃ maccudheyye visattaṃ. Tenāha bhagavā –

‘‘Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;

Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visatta’’nti.

Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.

Bhadrāvudhamāṇavapucchāniddeso dvādasamo.

13. Udayamāṇavapucchāniddeso

74.

Jhāyiṃvirajamāsīnaṃ, [iccāyasmā udayo]

Katakiccaṃ anāsavaṃ;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;

Aññāvimokkhaṃ pabrūhi[saṃbrūhi (syā.)], avijjāya pabhedanaṃ.

Jhāyiṃ virajamāsīnanti. Jhāyinti jhāyī bhagavā. Paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī, avitakkaavicārenapi jhānena jhāyī, sappītikenapi jhānena jhāyī, nippītikenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī, upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī, animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī, lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī jhānarato ekattamanuyutto sadatthagarukoti – jhāyiṃ. Virajanti rāgo rajo, doso rajo, moho rajo, kodho rajo, upanāho rajo…pe… sabbākusalābhisaṅkhārā rajā. Te rajā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho arajo virajo nirajo rajāpagato rajavippahīno rajavippayutto sabbarajavītivatto.

Rāgo rajo na ca pana reṇu vuccati,

Rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā [paṭivinoditvā (ka.) mahāni. 209] cakkhumā, tasmā jino vigatarajoti vuccati.

Doso rajo na ca pana reṇu vuccati, dosassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā cakkhumā, tasmā jino vigatarajoti vuccati.

Moho rajo na ca pana reṇu vuccati, mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā cakkhumā, tasmā jino vigatarajoti vuccatīti. –

Virajaṃ …pe….

Āsīnanti nisinno bhagavā pāsāṇake cetiyeti – āsīno.

Nagassa [nagarassa (ka.)] passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyinoti.

Evampi bhagavā āsīno. Atha vā, bhagavā sabbossukkapaṭippassaddhattā āsīno vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti. Evampi bhagavā āsīnoti – jhāyiṃ virajamāsīnaṃ .

Iccāyasmā udayoti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ…pe… udayoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā udayo.

Katakiccaṃ anāsavanti buddhassa bhagavato kiccākiccaṃ karaṇīyākaraṇīyaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Tasmā buddho katakicco.

Yassa ca visatā [yassa paripatā (syā.) passa mahāni. 202] natthi, chinnasotassa bhikkhuno;

Kiccākiccappahīnassa, pariḷāho na vijjatīti.

Katakiccaṃ anāsavanti. Āsavāti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavoti – katakiccaṃ anāsavaṃ.

Pāraguṃ sabbadhammānanti bhagavā sabbadhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ; vasippatto pāramippatto ariyasmiṃ samādhismiṃ; vasippatto pāramippatto ariyāya paññāya; vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuttavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti – pāraguṃ sabbadhammānaṃ.

Atthi pañhena āgamanti pañhena atthiko āgatomhi, pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhīti, evampi atthi pañhena āgamaṃ. Atha vā, pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti, evampi atthi pañhena āgamaṃ. Atha vā, pañhāgamo tuyhaṃ atthi, tvampi pahu tvamasi alamatto mayā pucchitaṃ kathetuṃ visajjetuṃ, vahassetaṃ bhāranti, evampi atthi pañhena āgamaṃ.

Aññāvimokkhaṃ pabrūhīti aññāvimokkho vuccati arahattavimokkho. Arahattavimokkhaṃ pabrūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – aññāvimokkhaṃ pabrūhi.

Avijjāyapabhedananti avijjāya bhedanaṃ pabhedanaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhaṃ amataṃ nibbānanti – avijjāya pabhedanaṃ. Tenāha so brāhmaṇo –

‘‘Jhāyiṃ virajamāsīnaṃ, [iccāyasmā udayo]

Katakiccaṃ anāsavaṃ;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;

Aññāvimokkhaṃ pabrūhi, avijjāya pabhedana’’nti.

75.

Pahānaṃkāmacchandānaṃ, [udayāti bhagavā]

Domanassāna cūbhayaṃ;

Thinassa[thīnassa (syā.)]ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.

Pahānaṃ kāmacchandānanti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Pahānaṃ kāmacchandānanti kāmacchandānaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – pahānaṃ kāmacchandānaṃ. Udayāti bhagavāti. Udayāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – udayāti bhagavā.

Domanassāna cūbhayanti. Domanassāti yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā. Domanassāna cūbhayanti kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – domanassāna cūbhayaṃ.

Thinassa ca panūdananti. Thinanti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnā līyanā līyitattaṃ thinaṃ thiyanā [thīnaṃ thīyanā (syā.)] thiyitattaṃ cittassa. Panūdananti thinassa ca panūdanaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – thinassa ca panūdanaṃ.

Kukkuccānaṃ nivāraṇanti. Kukkuccanti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ. Akappiye kappiyasaññitā, kappiye akappiyasaññitā…pe… avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Api ca, dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho – katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘‘Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . ‘‘Kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita’’nti…pe… ‘‘kataṃ me manoduccaritaṃ, akataṃ me manosucarita’’nti…pe… ‘‘kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’’ti…pe… ‘‘kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī’’ti…pe… ‘‘kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇī’’ti…pe… ‘‘kato me musāvādo, akatā me musāvādā veramaṇī’’ti…pe… ‘‘katā me pisuṇā vācā [pisuṇavācā (ka.)], akatā me pisuṇāya vācāya veramaṇī’’ti…pe… ‘‘katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī’’ti…pe… ‘‘kato me samphappalāpo, akatā me samphappalāpā veramaṇī’’ti…pe… ‘‘katā me abhijjhā, akatā me anabhijjhā’’ti…pe… ‘‘kato me byāpādo, akato me abyāpādo’’ti…pe… ‘‘katā me micchādiṭṭhi, akatā me sammādiṭṭhī’’ti , uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Atha vā, ‘‘sīlesumhi aparipūrakārī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘indriyesumhi aguttadvāro’’ti…pe… ‘‘bhojane amattaññumhī’’ti… ‘‘jāgariyaṃ ananuyuttomhī’’ti… ‘‘na satisampajaññena samannāgatomhī’’ti… ‘‘abhāvitā me cattāro satipaṭṭhānāti, cattāro sammappadhānāti cattāro iddhipādāti, pañcindriyānīti, pañca balānīti, satta bojjhaṅgāti, ariyo aṭṭhaṅgiko maggo’’ti… ‘‘dukkhaṃ me apariññātaṃ, samudayo me appahīno, maggo me abhāvito, nirodho me asacchikato’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Kukkuccānaṃ nivāraṇanti kukkuccānaṃ āvaraṇaṃ nīvaraṇaṃ pahānaṃ upasamaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – kukkuccānaṃ nivāraṇaṃ. Tenāha bhagavā –

‘‘Pahānaṃ kāmacchandānaṃ, [udayāti bhagavā]

Domanassāna cūbhayaṃ;

Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇa’’nti.

76.

Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;

Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ.

Upekkhāsatisaṃsuddhanti. Upekkhāti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā [cittasamatho (syā.) mahāni. 207] cittappassaddhatā majjhattatā cittassa. Satīti yā catutthe jhāne upekkhaṃ ārabbha sati anussati…pe… sammāsati. Upekkhāsatisaṃsuddhanti catutthe jhāne upekkhā ca sati ca suddhā honti visuddhā saṃsuddhā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattāti – upekkhāsatisaṃsuddhaṃ.

Dhammatakkapurejavanti dhammatakko vuccati sammāsaṅkappo. So ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti, evampi dhammatakkapurejavaṃ. Atha vā, dhammatakko vuccati sammādiṭṭhi. Sā ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti , evampi dhammatakkapurejavaṃ. Atha vā, dhammatakko vuccati catunnaṃ maggānaṃ pubbabhāgavipassanā. Sā ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti – evampi dhammatakkapurejavaṃ.

Aññāvimokkhaṃ pabrūmīti aññāvimokkho vuccati arahattavimokkho. Arahattavimokkhaṃ pabrūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – aññāvimokkhaṃ pabrūmi.

Avijjāya pabhedananti. Avijjāti dukkhe aññāṇaṃ…pe… avijjā moho akusalamūlaṃ. Pabhedananti avijjāya pabhedanaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – avijjāya pabhedanaṃ. Tenāha bhagavā –

‘‘Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;

Aññāvimokkhaṃ pabrūmi, avijjāya pabhedana’’nti.

77.

Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;

Kissassa vippahānena, nibbānaṃ iti vuccati.

Kiṃsusaṃyojano lokoti lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso. Kena loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti – kiṃsu saṃyojano loko.

Kiṃsu tassa vicāraṇanti kiṃsu tassa cāraṇaṃ vicāraṇaṃ paṭivicāraṇaṃ. Kena loko carati vicarati paṭivicaratīti – kiṃsu tassa vicāraṇaṃ. Kissassa vippahānena nibbānaṃ iti vuccatīti kissassa vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – kissassa vippahānena nibbānaṃ iti vuccati. Tenāha so brāhmaṇo –

‘‘Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;

Kissassa vippahānena, nibbānaṃ iti vuccatī’’ti.

78.

Nandisaṃyojanoloko, vitakkassa vicāraṇā;

Taṇhāya vippahānena, nibbānaṃ iti vuccati.

Nandisaṃyojano lokoti nandī vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati nandī. Yā nandī lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, imāya nandiyā loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti – nandisaṃyojano loko.

Vitakkassa vicāraṇāti. Vitakkāti nava vitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko, ñātivitakko janapadavitakko , amarāvitakko, parānudayatāpaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, anavaññattipaṭisaṃyutto vitakko. Ime vuccanti nava vitakkā. Ime nava vitakkā lokassa cāraṇā vicāraṇā paṭivicāraṇā. Imehi navahi vitakkehi loko carati vicarati paṭivicaratīti – vitakkassa vicāraṇā.

Taṇhāya vippahānena nibbānaṃ iti vuccatīti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhāya vippahānena nibbānaṃ iti vuccatīti taṇhāya vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – taṇhāya vippahānena nibbānaṃ iti vuccati. Tenāha bhagavā –

‘‘Nandisaṃyojano loko, vitakkassa vicāraṇā;

Taṇhāya vippahānena, nibbānaṃ iti vuccatī’’ti.

79.

Kathaṃ satassa carato, viññāṇaṃ uparujjhati;

Bhagavantaṃ puṭṭhumāgamā, taṃ suṇoma vaco tava.

Kathaṃ satassa caratoti kathaṃ satassa sampajānassa carato viharato iriyato vattayato pālayato yapayato yāpayatoti – kathaṃ satassa carato.

Viññāṇaṃuparujjhatīti viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti – viññāṇaṃ uparujjhati.

Bhagavantaṃ puṭṭhumāgamāti buddhaṃ bhagavantaṃ puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ āgamhā āgatamhā upāgatamhā sampattamhā, ‘‘tayā saddhiṃ samāgatamhā’’ti – bhagavantaṃ puṭṭhumāgamā.

Taṃ suṇoma vaco tavāti. Tanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ suṇoma uggaṇhāma dhārema upadhārema upalakkhemāti – taṃ suṇoma vaco tava. Tenāha so brāhmaṇo –

‘‘Kathaṃ satassa carato, viññāṇaṃ uparujjhati;

Bhagavantaṃ puṭṭhumāgamā, taṃ suṇoma vaco tavā’’ti.

80.

Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;

Evaṃ satassa carato, viññāṇaṃ uparujjhati.

Ajjhattañca bahiddhā ca vedanaṃ nābhinandatoti ajjhattaṃ vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti [na ajjhosāya tiṭṭhati (syā.)], abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti; bahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti; ajjhattabahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ajjhattaṃ samudayadhammānupassī vedanāsu vedanānupassī [idaṃ padaṃ natthi syā. potthake] viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti; ajjhattaṃ vayadhammānupassī vedanāsu vedanānupassī viharanto…pe… ajjhattaṃ samudayavayadhammānupassī vedanāsu vedanānupassī viharanto…pe… bahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti; bahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto…pe… bahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto…pe… ajjhattabahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto…pe… ajjhattabahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto…pe… ajjhattabahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi dvādasahi ākārehi vedanāsu vedanānupassī viharanto…pe… anabhāvaṃ gameti.

Atha vā, vedanaṃ aniccato passanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ dukkhato rogato gaṇḍato sallato aghato ābādhato…pe… nissaraṇato passanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi cattālīsāya [dvācattāḷīsāya (syā.)] ākārehi vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhoseti, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gametīti – ajjhattañca bahiddhā ca vedanaṃ nābhinandato.

Evaṃsatassa caratoti evaṃ satassa sampajānassa carato viharato iriyato vattayato pālayato yapayato yāpayatoti – evaṃ satassa carato.

Viññāṇaṃ uparujjhatīti puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti – viññāṇaṃ uparujjhatī. Tenāha bhagavā –

‘‘Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;

Evaṃ satassa carato, viññāṇaṃ uparujjhatī’’ti.

Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.

Udayamāṇavapucchāniddeso terasamo.

14. Posālamāṇavapucchāniddeso

81.

Yoatītaṃ ādisati, [iccāyasmā posālo]

Anejo chinnasaṃsayo;

Pāraguṃ[pāragū (syā. ka.)]sabbadhammānaṃ, atthi pañhena āgamaṃ.

Yo atītaṃ ādisatīti. Yoti yo so bhagavā sayambhū. Anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāvaṃ. Atītaṃ ādisatīti bhagavā attano ca paresañca atītampi ādisati, anāgatampi ādisati, paccuppannampi ādisati.

Kathaṃ bhagavā attano atītaṃ ādisati? Bhagavā attano atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati, pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati , paññāsampi jātiyo ādisati, jātisatampi…pe… jātisahassampi… jātisatasahassampi… anekepi saṃvaṭṭakappe… anekepi vivaṭṭakappe… anekepi saṃvaṭṭavivaṭṭakappe ādisati – ‘‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā attano atītaṃ ādisati.

Kathaṃ bhagavā paresaṃ atītaṃ ādisati? Bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati…pe… anekepi saṃvaṭṭavivaṭṭakappe ādisati – ‘‘amutrāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi; tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā paresaṃ atītaṃ ādisati.

Bhagavā pañca jātakasatāni bhāsanto attano ca paresañca atītaṃ ādisati, mahāpadāniyasuttantaṃ [mahādhaniyasuttaṃ (syā.)] bhāsanto attano ca paresañca atītaṃ ādisati, mahāsudassaniyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati, mahāgovindiyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati, maghadeviyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati.

Vuttañhetaṃ bhagavatā – ‘‘atītaṃ kho, cunda, addhānaṃ ārabbha tathāgatassa satānusāriñāṇaṃ [satānussariyañāṇaṃ (ka.) passa dī. ni. 3.187] hoti. So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Anāgatañca kho, cunda…pe… paccuppannañca kho, cunda, addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati – ‘ayamantimā jāti, natthidāni punabbhavo’’’ti.

Indriyaparopariyattañāṇaṃ [indriyaparopariyattiñāṇaṃ (ka.) aṭṭhakathā oloketabbā] tathāgatassa tathāgatabalaṃ, sattānaṃ āsayānusayañāṇaṃ tathāgatassa tathāgatabalaṃ, yamakapāṭihīre ñāṇaṃ [yamakapāṭihiriyañāṇaṃ (syā.)] tathāgatassa tathāgatabalaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ tathāgatassa tathāgatabalaṃ, sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ, anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, sabbattha asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ. Evaṃ bhagavā attano ca paresañca atītampi ādisati anāgatampi ādisati paccuppannampi ādisati ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetīti – yo atītaṃ ādisati.

Iccāyasmā posāloti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ…pe… posāloti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā posālo.

Anejo chinnasaṃsayoti ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati…pe… dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti anejo. Chinnasaṃsayoti saṃsayo vuccati vicikicchā. Dukkhe kaṅkhā…pe… chambhitattaṃ cittassa manovilekho. So saṃsayo buddhassa bhagavato pahīno chinno ucchinno samucchinno vūpasanto paṭinissaggo paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Tasmā buddho chinnasaṃsayoti – anejo chinnasaṃsayo.

Pāraguṃsabbadhammānanti bhagavā sabbadhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti – pāragū sabbadhammānaṃ.

Atthi pañhena āgamanti pañhena atthiko āgatomhi…pe… ‘‘vahassetaṃ bhāra’’nti – atthi pañhena āgamaṃ. Tenāha so brāhmaṇo –

‘‘Yo atītaṃ ādisati, [iccāyasmā posālo]

Anejo chinnasaṃsayo;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgama’’nti.

82.

Vibhūtarūpasaññissa, sabbakāyappahāyino;

Ajjhattañca bahiddhā ca, natthi kiñcīti passato;

Ñāṇaṃsakkānupucchāmi, kathaṃ neyyo tathāvidho.

Vibhūtarūpasaññissāti katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ – ayaṃ rūpasaññā. Vibhūtarūpasaññissāti catasso arūpasamāpattiyo paṭiladdhassa [lābhissa (syā.)] rūpasaññā vibhūtā honti vigatā atikkantā samatikkantā vītivattāti – vibhūtarūpasaññissa.

Sabbakāyappahāyinoti sabbo tassa paṭisandhiko rūpakāyo pahīno, tadaṅgasamatikkamā vikkhambhanappahānena pahīno tassa rūpakāyoti – sabbakāyappahāyino.

Ajjhattañca bahiddhā ca, natthi kiñcīti passatoti. Natthi kiñcīti ākiñcaññāyatanasamāpatti. Kiṃkāraṇā? Natthi kiñcīti ākiñcaññāyatanasamāpatti. Yaṃ viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti, vibhāveti, antaradhāpeti, ‘‘natthi kiñcī’’ti passati – taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattīti – ajjhattañca bahiddhā ca natthi kiñcīti passato.

Ñāṇaṃ sakkānupucchāmīti. Sakkāti – sakko. Bhagavā sakyakulā pabbajitotipi sakko …pe… pahīnabhayabheravo vigatalomahaṃsotipi sakko. Ñāṇaṃ sakkānupucchāmīti tassa ñāṇaṃ pucchāmi, paññaṃ pucchāmi, sambuddhaṃ pucchāmi. ‘‘Kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ ñāṇaṃ icchitabba’’nti – ñāṇaṃ sakkānupucchāmi.

Kathaṃ neyyo tathāvidhoti kathaṃ so netabbo vinetabbo anunetabbo paññapetabbo nijjhāpetabbo pekkhetabbo pasādetabbo? Kathaṃ tena [kathamassa (syā.)] uttari ñāṇaṃ uppādetabbaṃ? Tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so ākiñcaññāyatanasamāpattilābhīti – kathaṃ neyyo tathāvidho. Tenāha so brāhmaṇo –

‘‘Vibhūtarūpasaññissa, sabbakāyappahāyino;

Ajjhattañca bahiddhā ca, natthi kiñcīti passato;

Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho’’ti.

83.

Viññāṇaṭṭhitiyo sabbā, [posālāti bhagavā]

Abhijānaṃ tathāgato;

Tiṭṭhantamenaṃ jānāti, dhimuttaṃ tapparāyaṇaṃ;

Viññāṇaṭṭhitiyo sabbāti bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti, paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti. Kathaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti? Vuttañhetaṃ bhagavatā – ‘‘rūpupayaṃ [rūpūpāyaṃ (syā. ka.) passa saṃ. ni. 3.53] vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya [tiṭṭhati (syā. ka.)], rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhave…pe… saññupayaṃ vā, bhikkhave…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā’’ti. Evaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti.

Kathaṃ bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti? Vuttañhetaṃ bhagavatā – ‘‘santi, bhikkhave, sattā nānattakāyā nānattasaññino – seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

‘‘Santi , bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.

‘‘Santi , bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī [catutthā (syā.) passa a. ni. 7.44] viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā, ananto ākāsoti ākāsānañcāyatanūpagā. Ayaṃ pañcamī [pañcamā (syā.)] viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma, anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī [chaṭṭho (syā.)] viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanūpagā. Ayaṃ sattamī [sattamā (syā.)] viññāṇaṭṭhiti’’. Evaṃ bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānātīti – viññāṇaṭṭhitiyo sabbā.

Posālāti bhagavāti. Posālāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – posālāti bhagavā.

Abhijānaṃ tathāgatoti. Abhijānanti abhijānanto vijānanto paṭivijānanto paṭivijjhanto tathāgato. Vuttañhetaṃ bhagavatā – ‘‘atītaṃ cepi kho, cunda, hoti abhūtaṃ atacchaṃ anatthasañhitaṃ, na taṃ tathāgato byākaroti. Atītaṃ cepi, cunda, hoti bhūtaṃ tacchaṃ anatthasañhitaṃ, tampi tathāgato na byākaroti. Atītaṃ cepi kho, cunda, hoti bhūtaṃ tacchaṃ atthasañhitaṃ, tatra kālaññū tathāgato hoti tasseva pañhassa veyyākaraṇāya. Anāgataṃ cepi, cunda, hoti…pe… paccuppannaṃ cepi, cunda, hoti abhūtaṃ atacchaṃ anatthasañhitaṃ, na taṃ tathāgato byākaroti. Paccuppannaṃ cepi, cunda, hoti bhūtaṃ tacchaṃ anatthasañhitaṃ, tampi tathāgato na byākaroti. Paccuppannaṃ cepi, cunda, hoti bhūtaṃ tacchaṃ atthasañhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Iti kho, cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Tasmā tathāgatoti vuccati.

‘‘Yaṃ kho, cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā , sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā tathāgatoti vuccati. Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccati. Yathāvādī, cunda, tathāgato tathākārī; yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā tathāgatoti vuccati. Sadevake, cunda, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī. Tasmā tathāgatoti vuccatī’’ti – abhijānaṃ tathāgato.

Tiṭṭhantamenaṃ jānātīti bhagavā idhatthaññeva [idhaṭṭhaññeva (syā.)] jānāti kammābhisaṅkhāravasena – ‘‘ayaṃ puggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’’ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena – ‘‘ayaṃ puggalo kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatī’’ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena – ‘‘ayaṃ puggalo kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatī’’ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena – ‘‘ayaṃ puggalo kāyassa bhedā paraṃ maraṇā manussesu uppajjissatī’’ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena – ‘‘ayaṃ puggalo suppaṭipanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī’’ti.

Vuttañhetaṃ bhagavatā – ‘‘idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno, tathā ca iriyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’ti.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatī’ti.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatī’ti.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā manussesu uppajjissatī’ti.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī’ti.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’’ti – tiṭṭhantamenaṃ jānāti.

Dhimuttaṃ tapparāyaṇanti. Dhimuttanti ākiñcaññāyatanaṃ. Dhimuttanti vimokkhena dhimuttaṃ tatrādhimuttaṃ tadadhimuttaṃ tadādhipateyyaṃ. Atha vā, bhagavā jānāti – ‘‘ayaṃ puggalo rūpādhimutto saddādhimutto gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto senāsanādhimutto gilānapaccayabhesajjaparikkhārādhimutto suttantādhimutto vinayādhimutto abhidhammādhimutto āraññakaṅgādhimutto piṇḍapātikaṅgādhimutto paṃsukūlikaṅgādhimutto tecīvarikaṅgādhimutto sapadānacārikaṅgādhimutto khalupacchābhattikaṅgādhimutto nesajjikaṅgādhimutto yathāsanthatikaṅgādhimutto paṭhamajjhānādhimutto dutiyajjhānādhimutto tatiyajjhānādhimutto catutthajjhānādhimuttoākāsānañcāyatanasamāpattādhimutto viññāṇañcāyatanasamāpattādhimutto ākiñcaññāyatanasamāpattādhimutto nevasaññānāsaññāyatanasamāpattādhimutto’’tidhimuttaṃ.

Tapparāyaṇanti ākiñcaññāyatanamayaṃ tapparāyaṇaṃ kammaparāyaṇaṃ vipākaparāyaṇaṃ kammagarukaṃ paṭisandhigarukaṃ . Atha vā, bhagavā jānāti – ‘‘ayaṃ puggalo rūpaparāyaṇo…pe… nevasaññānāsaññāyatanasamāpattiparāyaṇo’’ti – dhimuttaṃ tapparāyaṇaṃ. Tenāha bhagavā –

‘‘Viññāṇaṭṭhitiyo sabbā, [posālāti bhagavā]

Abhijānaṃ tathāgato;

Tiṭṭhantamenaṃ jānāti, dhimuttaṃ tapparāyaṇa’’nti.

84.

Ākiñcaññāsambhavaṃ ñatvā, nandisaṃyojanaṃ iti;

Evametaṃ abhiññāya, tato tattha vipassati;

Etaṃ ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato.

Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāsambhavoti vuccati ākiñcaññāyatanasaṃvattaniko kammābhisaṅkhāro. Ākiñcaññāyatanasaṃvattanikaṃ kammābhisaṅkhāraṃ ākiñcaññāsambhavoti ñatvā, laggananti ñatvā, bandhananti ñatvā, palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ākiñcaññāsambhavaṃ ñatvā.

Nandisaṃyojanaṃ itīti nandisaṃyojanaṃ vuccati arūparāgo. Arūparāgena taṃ kammaṃ laggaṃ laggitaṃ palibuddhaṃ arūparāgaṃ nandisaṃyojananti ñatvā, laggananti ñatvā, bandhananti ñatvā, palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itīti – nandisaṃyojanaṃ iti.

Evametaṃ abhiññāyāti evaṃ etaṃ abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – evametaṃ abhiññāya.

Tato tattha vipassatīti. Tatthāti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato vipassati, rogato…pe… nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti – tato tattha vipassati.

Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītaṃ tassāti – etaṃ ñāṇaṃ tathaṃ tassa.

Brāhmaṇassavusīmatoti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmāti. Brāhmaṇassa vusīmatoti puthujjanakalyāṇaṃ upādāya satta sekkhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya vasanti saṃvasanti āvasanti parivasanti; arahā vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto; so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro; natthi tassa punabbhavoti – brāhmaṇassa vusīmato. Tenāha bhagavā –

‘‘Ākiñcaññāsambhavaṃ ñatvā, nandisaṃyojanaṃ iti;

Evametaṃ abhiññāya, tato tattha vipassati;

Etaṃ ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato’’ti.

Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.

Posālamāṇavapucchāniddeso cuddasamo.

15. Mogharājamāṇavapucchāniddeso

85.

Dvāhaṃsakkaṃ apucchissaṃ, [iccāyasmā mogharājā]

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi[devisi (syā.)], byākarotīti me sutaṃ.

Dvāhaṃ sakkaṃ apucchissanti so brāhmaṇo dvikkhattuṃ buddhaṃ bhagavantaṃ pañhaṃ apucchi. Tassa bhagavā pañhaṃ puṭṭho na byākāsi – ‘‘tadantarā [cakkhusamanantarā (syā.)] imassa brāhmaṇassa indriyaparipāko bhavissatī’’ti. Sakkanti sakko. Bhagavā sakyakulā pabbajitotipi sakko. Atha vā, aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ – saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ. Imehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā, sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Dvāhaṃ sakkaṃ apucchissanti dvāhaṃ sakkaṃ apucchissaṃ ayācissaṃ ajjhesissaṃ pasādayissanti – dvāhaṃ sakkaṃ apucchissaṃ.

Iccāyasmā mogharājāti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ…pe… mogharājāti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā mogharājā.

Na me byākāsi cakkhumāti. Na me byākāsīti na me byākāsi na ācikkhi na desesi na paññapesi na paṭṭhapesi na vivari na vibhaji na uttānīakāsi na pakāsesi. Cakkhumāti bhagavā pañcahi cakkhūhi cakkhumā – maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi [dibbena cakkhunāpi (ka.)] cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.

Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā? Maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti – nīlo ca vaṇṇo, pītako ca vaṇṇo, lohitako ca vaṇṇo, kaṇho ca vaṇṇo, odāto ca vaṇṇo. Yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ umāpupphasamānaṃ [ummārapupphasamānaṃ (syā.) mahāni. 156]. Tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhato ca akkhikūṭāni bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ [aḷāriṭṭhakasamānaṃ (syā.)]. Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca . Yadā hi caturaṅgasamannāgato andhakāro hoti sūriyo ca atthaṅgato [atthaṅgamito (syā. ka.)] hoti; kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho [akālamegho (syā. ka.) passa mahāni. 156] abbhuṭṭhito hoti. Evarūpe caturaṅgasamannāgate andhakāre samantā yojanaṃ passati. Natthi so kuṭṭo vā kavāṭaṃ vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya. Ekaṃ ce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taṃyeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.

Kathaṃ bhagavā dibbena cakkhunāpi cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe; sugate duggate yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsampi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattālīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, satampi lokadhātuyo passeyya, sahassimpi cūḷanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi lokadhātuṃ passeyya, mahāsahassimpi [tisahassiṃ mahāsahassampi (ka.)] lokadhātuṃ passeyya, yāvatakaṃ vā [yāvatā (sī. ka.)] pana ākaṅkheyya tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.

Kathaṃ bhagavā paññācakkhunāpi cakkhumā? Bhagavā mahāpañño puthupañño javanapañño hāsapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhidappatto catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī [dhammasāmi (syā. ka.)] tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ [aphusitaṃ (syā. ka.)] paññāya. Atītaṃ anāgataṃ paccuppannaṃ [atītānāgatapaccuppannaṃ (syā.)] upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi jānitabbaṃ [atthi dhammaṃ jānitabbaṃ (ka.)] attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho [paramattho vā attho (ka.)], sabbaṃ taṃ anto buddhañāṇe parivattati.

Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesañca sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ [timitipiṅgalaṃ (ka.)] upādāya antomahāsamudde parivattanti, evameva sadevako loko samārako loko sabrahmako loko sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evameva yepi te sāriputtasamā paññāya samannāgatā tepi buddhañāṇassa padese parivattanti; buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā [te bhindantā (syā. ka.)] maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni. Kathitā visajjitā ca te pañhā bhagavatā [bhagavato (ka.)] honti niddiṭṭhakāraṇā. Upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati – yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.

Kathaṃ bhagavā buddhacakkhunāpi cakkhumā? Bhagavā buddhacakkhunā lokaṃ volokento [olokento (ka.)] addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino [para … dassāvine (ka.)] viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni [antonimmuggaposīni (ka.)], appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti anupalittāni udakena; evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante. Jānāti bhagavā – ‘‘ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito, ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacarito’’ti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti; dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati; mohacaritassa bhagavā puggalassa uddese paripucchāya kālena dhammassavane kālena dhammasākacchāya garusaṃvāse niveseti; vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ ācikkhati; saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ [buddhasubuddhataṃ (ka.)] dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca; attano ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko, avekkhassu jātijarābhibhūta’’nti.

Evaṃ bhagavā buddhacakkhunāpi cakkhumā.

Kathaṃ bhagavā samantacakkhunāpi cakkhumā? Samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.

‘‘Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū’’ti.

Evaṃ bhagavā samantacakkhunāpi cakkhumāti – na me byākāsi cakkhumā.

Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyaṃ buddho sahadhammikaṃ pañhaṃ puṭṭho byākaroti no saṃsāretīti [sampāyatīti (syā.)] – evaṃ mayā uggahitaṃ, evaṃ mayā upadhāritaṃ, evaṃ mayā upalakkhitaṃ. Devīsīti bhagavā ceva isi cāti – devīsi. Yathā rājā pabbajitā vuccanti rājisayo, brāhmaṇā pabbajitā vuccanti brāhmaṇisayo, evameva bhagavā devo ceva isi cāti – devīsi.

Atha vā, bhagavā pabbajitotipi isi. Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesītipi isi. Mahantaṃ samādhikkhandhaṃ…pe… mahantaṃ paññākkhandhaṃ… mahantaṃ vimuttikkhandhaṃ… mahantaṃ vimuttiñāṇadassanakkhandhaṃ esī gavesī pariyesītipi isi. Mahato tamokāyassa padālanaṃ esī gavesī pariyesītipi isi. Mahato vipallāsassa pabhedanaṃ esī gavesī pariyesītipi isi. Mahato taṇhāsallassa abbahanaṃ… mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ… mahato mānaddhajassa papātanaṃ… mahato abhisaṅkhārassa vūpasamaṃ… mahato oghassa nittharaṇaṃ… mahato bhārassa nikkhepanaṃ… mahato saṃsāravaṭṭassa upacchedaṃ… mahato santāpassa nibbāpanaṃ… mahato pariḷāhassa paṭippassaddhiṃ… mahato dhammaddhajassa ussāpanaṃ esī gavesī pariyesītipi isi. Mahante satipaṭṭhāne… mahante sammappadhāne… mahantāni indriyāni… mahantāni balāni… mahante bojjhaṅge… mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ… mahantaṃ paramatthaṃ ṃ1ataṃ nibbānaṃ esī gavesī pariyesītipi isi. Mahesakkhehi vā sattehi esito gavesito pariyesito – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho’’tipi isīti – yāvatatiyañca devīsi byākarotīti me sutaṃ. Tenāha so brāhmaṇo –

‘‘Dvāhaṃ sakkaṃ apucchissaṃ, [iccāyasmā mogharājā]

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi, byākarotīti me suta’’nti.

86.

Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.

Ayaṃ loko paro lokoti. Ayaṃ lokoti manussaloko. Paro lokoti manussalokaṃ ṭhapetvā sabbo paro lokoti – ayaṃ loko paro loko.

Brahmaloko sadevakoti sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussāti – brahmaloko sadevako.

Diṭṭhiṃ te nābhijānātīti tuyhaṃ diṭṭhiṃ khantiṃ ruciṃ laddhiṃ ajjhāsayaṃ adhippāyaṃ loko na jānāti – ‘‘ayaṃ evaṃdiṭṭhiko evaṃkhantiko evaṃruciko evaṃladdhiko evaṃajjhāsayo evaṃadhippāyo’’ti na jānāti na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti – diṭṭhiṃ te nābhijānāti.

Gotamassa yasassinoti bhagavā yasappattoti yasassī. Atha vā, bhagavā sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānantipi yasassīti – gotamassa yassino. Tenāha so brāhmaṇo –

‘‘Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ te nābhijānāti, gotamassa yasassino’’ti.

87.

Evaṃabhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati.

Evaṃ abhikkantadassāvinti evaṃ abhikkantadassāviṃ aggadassāviṃ seṭṭhadassāviṃ viseṭṭhadassāviṃ pāmokkhadassāviṃ uttamadassāviṃ paramadassāvinti – evaṃ abhikkantadassāviṃ.

Atthi pañhena āgamanti pañhena atthiko āgatomhi…pe… vahassetaṃ bhāranti, evampi atthi pañhena āgamaṃ.

Kathaṃ lokaṃ avekkhantanti kathaṃ lokaṃ avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti – kathaṃ lokaṃ avekkhantaṃ.

Maccurājā na passatīti maccurājā na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti – maccurājā na passati. Tenāha so brāhmaṇo –

‘‘Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

88.

Suññatolokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati.

Suññatolokaṃ avekkhassūti. Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevako [sadevako loko (ka.)]. Aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘loko lokoti, bhante, vuccati. Kittāvatā nu kho, bhante, lokoti vuccatī’’ti? ‘‘Lujjatīti kho, bhikkhu, tasmā lokoti vuccati. Kiñca lujjati? Cakkhu kho bhikkhu lujjati, rūpā lujjanti, cakkhuviñāṇaṃ lujjati, cakkhusamphasso lujjati, yampidaṃ [yamidaṃ (ka.) passa saṃ. ni. 4.82] cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati; sotaṃ lujjati, gandhā lujjanti…pe… kāyo lujjati , phoṭṭhabbā lujjanti; mano lujjati, dhammā lujjanti, manoviññāṇaṃ lujjati, manosamphasso lujjati; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati. Lujjatīti kho, bhikkhu, tasmā lokoti vuccati’’.

Suññato lokaṃ avekkhassūti dvīhi kāraṇehi suññato lokaṃ avekkhati – avasiyapavattasallakkhaṇavasena [avassiyapavatta … (syā.)] vā tucchasaṅkhārasamanupassanāvasena vā. Kathaṃ avasiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati? Rūpe vaso na labbhati, vedanāya vaso na labbhati, saññāya vaso na labbhati, saṅkhāresu vaso na labbhati, viññāṇe vaso na labbhati. Vuttañhetaṃ bhagavatā [passa saṃ. ni. 3.59] – ‘‘rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya; labbhetha ca rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati na ca labbhati rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti.

‘‘Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya; labbhetha ca vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti.

‘‘Saññā anattā. Saññā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ saññā ābādhāya saṃvatteyya; labbhetha ca saññāya – ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti. Yasmā ca kho, bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattati, na ca labbhati saññāya – ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti.

‘‘Saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ; labbhetha ca saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’nti. Yasmā ca kho, bhikkhave , saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’nti.

‘‘Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya; labbhetha ca viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’’’ti.

Vuttañhetaṃ bhagavatā – ‘‘nāyaṃ, bhikkhave, kāyo tumhākaṃ, napi aññesaṃ [paresaṃ (syā.) passa saṃ. ni. 2.37]. Purāṇamidaṃ, bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ. Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti – ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti – evametassa kevalassa dukkhakkhandhassa samudayo hoti’’’.

‘‘Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho …pe… jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti , evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. Evaṃ avasiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati.

Kathaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati? Rūpe sāro na labbhati, vedanāya sāro na labbhati, saññāya sāro na labbhati, saṅkhāresu sāro na labbhati, viññāṇe sāro na labbhati; rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Vedanā assārā nissārā sārāpagatā…pe… saññā assārā nissārā sārāpagatā… saṅkhārā assārā nissārā sārāpagatā… viññāṇaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Yathā naḷo assāro nissāro sārāpagato, yathā ca eraṇḍo…pe… yathā ca udumbaro assāro nissāro sārāpagato, yathā ca setagaccho [setavaccho (ka.)] assāro nissāro sārāpagato, yathā ca pālibhaddako [pāḷibhaddako (ka.)] assāro nissāro sārāpagato, yathā ca pheṇapiṇḍo [pheṇupiṇḍo (syā.)] assāro nissāro sārāpagato, yathā ca udakapubbuḷaṃ [pubbulakaṃ (syā.)] assāraṃ nissāraṃ sārāpagataṃ, yathā ca marīci assārā nissārā sārāpagatā, yathā kadalikkhandho assāro nissāro sārāpagato, yathā māyā assārā nissārā sārāpagatā – evameva rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Vedanā assārā nissārā sārāpagatā…pe… saññā assārā nissārā sārāpagatā… saṅkhārā assārā nissārā sārāpagatā… viññāṇaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Evaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati. Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.

Api ca, chahākārehi suññato lokaṃ avekkhati. Cakkhu suññaṃ [syā. … potthake imasmiṃ ṭhāne aññathā dissati] attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotaṃ suññaṃ…pe… ghānaṃ suññaṃ… jivhā suññā… kāyo suñño… mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Rūpā suññā…pe… saddā suññā… gandhā suññā… rasā suññā… phoṭṭhabbā suññā… dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā . Cakkhuviññāṇaṃ suññaṃ…pe… manoviññāṇaṃ suññaṃ… cakkhusamphasso suñño … manosamphasso suñño… cakkhusamphassajā vedanā suññā… manosamphassajā vedanā suññā… rūpasaññā suññā… dhammasaññā suññā… rūpasañcetanā suññā… dhammasañcetanā suññā… rūpataṇhā suññā… rūpavitakko suñño… rūpavicāro suñño… dhammavicāro suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Evaṃ chahākārehi suññato lokaṃ avekkhati.

Api ca, dasahākārehi suññato lokaṃ avekkhati. Rūpaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cutiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāravaṭṭaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Evaṃ dasahākārehi suññato lokaṃ avekkhati.

Api ca, dvādasahākārehi suññato lokaṃ avekkhati. Rūpaṃ na satto na jīvo na naro na māṇavo na itthī na puriso na attā na attaniyaṃ nāhaṃ na mama na koci na kassaci; vedanā…pe… saññā… saṅkhārā… viññāṇaṃ na satto na jīvo na naro na māṇavo na itthī na puriso na attā na attaniyaṃ nāhaṃ na mama na koci na kassaci. Evaṃ dvādasahākārehi suññato lokaṃ avekkhati.

Vuttañhetaṃ bhagavatā – ‘‘yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā, bhikkhave, na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saññā, bhikkhave, na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā, bhikkhave, na tumhākaṃ; te pajahatha. Te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti. Viññāṇaṃ, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Seyyathāpi [taṃ kiṃ maññatha (syā. ka.) passa saṃ. ni. 3.33], bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’ti? ‘No hetaṃ, bhante’. ‘Taṃ kissa hetu’? ‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’ti. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Evampi suññato lokaṃ avekkhati.

Āyasmā ānando bhagavantaṃ etadavoca – ‘‘‘suñño [suññato (ka.) passa saṃ. ni. 4.85] loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī’’ti? ‘‘Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā…pe… cakkhuviññāṇaṃ suññaṃ… cakkhusamphasso suñño… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Sotaṃ suññaṃ… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño … phoṭṭhabbā suññā… mano suñño… dhammā suññā… manoviññāṇaṃ suññaṃ… manosamphasso suñño… yampidaṃ suññaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī’’ti. Evampi suññato lokaṃ avekkhati.

‘‘Suddhaṃ dhammasamuppādaṃ, suddhasaṅkhārasantatiṃ;

Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.

‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;

Nāññaṃ [na aññaṃ (sī. syā. ka.)] patthayate kiñci, aññatrappaṭisandhiyā’’ti.

Evampi suññato lokaṃ avekkhati.

Vuttañhetaṃ bhagavatā [passa saṃ. ni. 4.246] – ‘‘evameva kho, bhikkhave, bhikkhu rūpaṃ samannesati yāvatā rūpassa gati, vedanaṃ samannesati yāvatā vedanāya gati, saññaṃ samannesati yāvatā saññāya gati, saṅkhāre samannesati yāvatā saṅkhārānaṃ gati, viññāṇaṃ samannesati yāvatā viññāṇassa gati . Tassa rūpaṃ [tassa bhikkhuno rūpaṃ (syā.)] samannesato yāvatā rūpassa gati, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ samannesato yāvatā viññāṇassa gati, yampissa taṃ hoti ahanti vā mamanti vā asmīti vā, tampi tassa na hotī’’ti. Evampi suññato lokaṃ avekkhati.

Suññato lokaṃ avekkhassūti suññato lokaṃ avekkhassu paccavekkhassu dakkhassu tulehi tīrehi vibhāvehi vibhūtaṃ karohīti – suññato lokaṃ avekkhassu.

Mogharāja sadā satoti. Mogharājāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Sadāti sabbakālaṃ…pe… pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti – mogharāja sadā sato.

Attānudiṭṭhiṃ ūhaccāti attānudiṭṭhi vuccati vīsativatthukā sakkāyadiṭṭhi. Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ attānudiṭṭhi. Attānudiṭṭhiṃ ūhaccāti attānudiṭṭhiṃ ūhacca samūhacca [uhacca samuhacca (ka.) saddanītiyā pana sameti] uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – attānudiṭṭhiṃ ūhacca.

Evaṃ maccutaro siyāti evaṃ maccupi tareyyāsi, jarāpi tareyyāsi, maraṇampi tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti – evaṃ maccutaro siyā.

Evaṃlokaṃ avekkhantanti evaṃ lokaṃ avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti – evaṃ lokaṃ avekkhantaṃ.

Maccurājā na passatīti maccupi maccurājā, māropi maccurājā, maraṇampi maccurājā. Na passatīti maccurājā na passatī na dakkhati nādhigacchati na vindati na paṭilabhati. Vuttañhetaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, āraññiko migo araññe pavane caramāno vissattho gacchati vissattho [vissaṭṭho (ka.)] tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato [anāpātagato (ka.)], bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi [antamakāsi (ka.) passa ma. ni. 1.271] māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā, ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattika’nti. So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato bhikkhu pāpimato’’ti – maccurājā na passati. Tenāha bhagavā –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.

Mogharājamāṇavapucchāniddeso pannarasamo.

16. Piṅgiyamāṇavapucchāniddeso

89.

Jiṇṇohamasmiabalo vītavaṇṇo[vivaṇṇo (syā.)], [iccāyasmā piṅgiyo]

Nettā na suddhā savanaṃ na phāsu;

Māhaṃ nassaṃ momuho antarāva[antarāya (syā. ka.)], ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ.

Jiṇṇohamasmiabalo vītavaṇṇoti. Jiṇṇohamasmīti jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā. Abaloti dubbalo appabalo appathāmo. Vītavaṇṇoti vītavaṇṇo vigatavaṇṇo vigacchitavaṇṇo. Yā sā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti – jiṇṇohamasmi abalo vītavaṇṇo.

Iccāyasmā piṅgiyoti. Iccāti padasandhi…pe…. Āyasmāti piyavacanaṃ…pe…. Piṅgiyoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti – iccāyasmā piṅgiyo.

Nettāna suddhā savanaṃ na phāsūti nettā asuddhā avisuddhā aparisuddhā avodātā. No tathā cakkhunā rūpe passāmīti – nettā na suddhā. Savanaṃ na phāsūti sotaṃ asuddhaṃ avisuddhaṃ aparisuddhaṃ avodātaṃ. No tathā sotena saddaṃ suṇomīti – nettā na suddhā savanaṃ na phāsu.

Māhaṃnassaṃ momuho antarāvāti. Māhaṃ nassanti māhaṃ nassa māhaṃ vinassaṃ māhaṃ panassaṃ. Momuhoti mohamuho avijjāgato aññāṇī avibhāvī duppañño. Antarāvāti tuyhaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anaññāya anadhigantvā aviditvā appaṭilabhitvā aphassayitvā asacchikaritvā antarāyeva kālaṅkareyyanti – māhaṃ nassaṃ momuho antarāva.

Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – ācikkha dhammaṃ. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti – ācikkha dhammaṃ yamahaṃ vijaññaṃ.

Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo –

‘‘Jiṇṇohamasmi abalo vītavaṇṇo, [iccāyasmā piṅgiyo]

Nettā na suddhā savanaṃ na phāsu;

Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahāna’’nti.

90.

Disvāna rūpesu vihaññamāne, [piṅgiyāti bhagavā]

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya.

Disvāna rūpesu vihaññamāneti. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti [upaghātayanti (syā. ka.)]. Rūpe sati vividhakammakāraṇā [vividhakammakaraṇāni (ka.)] kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi [khārāpaṭicchikampi (ka.)] karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Evaṃ sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti. Evaṃ haññamāne vihaññamāne upahaññamāne upaghātiyamāne disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – disvāna rūpesu vihaññamāne.

Piṅgiyāti bhagavāti. Piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – piṅgiyāti bhagavā.

Ruppantirūpesu janā pamattāti. Ruppantīti ruppanti kuppanti pīḷayanti [pīḷiyanti (syā. ka.)] ghaṭṭayanti, byādhitā domanassitā honti. Cakkhurogena ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā honti. Sotarogena…pe… kāyarogena…pe… ḍaṃsamakasavātātapasarīsapasamphassehi ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontīti – ruppanti rūpesu.

Atha vā, cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne [vihāyamāne (ka.)] vigacchamāne antaradhāyamāne ruppanti…pe… domanassitā honti. Sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ… kulasmiṃ… gaṇasmiṃ… āvāsasmiṃ… lābhasmiṃ… yasasmiṃ… pasaṃsāya… sukhasmiṃ… cīvarasmiṃ… piṇḍapātasmiṃ… senāsanasmiṃ… gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontīti – evampi ruppanti rūpesu.

Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Pamattāti pamādo vattabbo kāyaduccaritena vā vacīduccaritena vā manoduccaritena vā pañcasu kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ [abahulikammaṃ (ka.)] anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo. Iminā pamādena samannāgatā janā pamattāti – ruppanti rūpesu janā pamattā.

Tasmā tuvaṃ piṅgiya appamattoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno rūpesūti – tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī sātaccakārī…pe… appamādo kusalesu dhammesūti – tasmā tuvaṃ piṅgiya appamatto.

Jahassu rūpaṃ apunabbhavāyāti. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Jahassu rūpanti jahassu rūpaṃ, pajahassu rūpaṃ, vinodehi rūpaṃ, byantīkarohi rūpaṃ, anabhāvaṃ gamehi rūpaṃ. Apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya, punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, puna gatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti – jahassu rūpaṃ apunabbhavāya. Tenāha bhagavā –

‘‘Disvāna rūpesu vihaññamāne, [piṅgiyāti bhagavā]

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāyā’’ti.

91.

Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Na tuyhaṃ adiṭṭhaṃ assutaṃ amutaṃ, atho aviññātaṃ kiñci namatthi loke;

Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ.

Disācatasso vidisā catasso, uddhaṃ adho dasa disā imāyoti dasa disā.

Na tuyhaṃ adiṭṭhaṃ assutaṃ amutaṃ, atho aviññātaṃ kiñci namatthi loketi na tuyhaṃ adiṭṭhaṃ assutaṃ amutaṃ aviññātaṃ kiñci attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā natthi na sati na saṃvijjati nupalabbhatīti – na tuyhaṃ adiṭṭhaṃ assutaṃ amutaṃ, atho aviññātaṃ kiñci namatthi loke.

Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti – ācikkha dhammaṃ yamahaṃ vijaññaṃ.

Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti – jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo –

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Na tuyhaṃ adiṭṭhaṃ assutaṃ amutaṃ, atho aviññātaṃ kiñci namatthi loke;

Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahāna’’nti.

92.

Taṇhādhipanne manuje pekkhamāno, [piṅgiyāti bhagavā]

Santāpajāte jarasā parete;

Tasmā tuvaṃ piṅgiya appamatto, jahassutaṇhaṃ apunabbhavāya.

Taṇhādhipanne manuje pekkhamānoti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhādhipanneti taṇhādhipanne [taṇhāya adhipanne (ka.)] taṇhānuge taṇhānugate taṇhānusaṭe taṇhāya panne paṭipanne abhibhūte pariyādinnacitte. Manujeti sattādhivacanaṃ. Pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – taṇhādhipanne manuje pekkhamāno. Piṅgiyāti bhagavāti. Piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – piṅgiyāti bhagavā.

Santāpajāte jarasā pareteti. Santāpajāteti jātiyā santāpajāte, jarāya santāpajāte, byādhinā santāpajāte, maraṇena santāpajāte, sokaparidevadukkhadomanassupāyāsehi santāpajāte, nerayikena dukkhena santāpajāte…pe… diṭṭhibyasanena dukkhena santāpajāte ītijāte upaddavajāte upasaggajāteti – santāpajāte. Jarasā pareteti jarāya phuṭṭhe parete samohite samannāgate. Jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūteti – santāpajāte jarasā parete.

Tasmā tuvaṃ piṅgiya appamattoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno taṇhāyāti – tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī…pe… appamādo kusalesu dhammesūti – tasmā tuvaṃ piṅgiya appamatto.

Jahassu taṇhaṃ apunabbhavāyāti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Jahassu taṇhanti jahassu taṇhaṃ pajahassu taṇhaṃ vinodehi taṇhaṃ byantīkarohi taṇhaṃ anabhāvaṃ gamehi taṇhaṃ. Apunabbhavāyāti yathā te…pe… punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, punagatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti – jahassu taṇhaṃ apunabbhavāya. Tenāha bhagavā –

‘‘Taṇhādhipanne manuje pekkhamāno, [piṅgiyāti bhagavā]

Santāpajāte jarasā parete;

Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti. Tassa ca brāhmaṇassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti. Saha dhammacakkhussa paṭilābhā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti – ‘‘satthā me bhante bhagavā, sāvakohamasmī’’ti.

Piṅgiyamāṇavapucchāniddeso [siṅgiyapañhaṃ (ka.)] soḷasamo.

17. Pārāyanatthutigāthāniddeso

93.Idamavocabhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ[paricāritasoḷasannaṃ (syā. ka.)]brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi.

Idamavoca bhagavāti idaṃ pārāyanaṃ avoca. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti – idamavoca bhagavā. Magadhesu viharantoti magadhanāmake janapade viharanto iriyanto vattento pālento yapento yāpento. Pāsāṇake cetiyeti pāsāṇakacetiyaṃ vuccati buddhāsananti – magadhesu viharanto pāsāṇake cetiye. Paricārakasoḷasānaṃ brāhmaṇānanti piṅgiyo [siṅgiyo (ka.)] brāhmaṇo bāvarissa brāhmaṇassa paddho paddhacaro paricārako [paricāriko (syā. ka.)] sisso. Piṅgiyena [tena (ka.)] te soḷasāti – evampi paricārakasoḷasānaṃ brāhmaṇānaṃ. Atha vā, te soḷasa brāhmaṇā buddhassa bhagavato paddhā paddhacarā paricārakā sissāti – evampi paricārakasoḷasānaṃ brāhmaṇānaṃ.

Ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsīti. Ajjhiṭṭhoti ajjhiṭṭho ajjhesito. Puṭṭho puṭṭhoti puṭṭho puṭṭho pucchito pucchito yācito yācito ajjhesito ajjhesito pasādito pasādito. Pañhaṃ byākāsīti pañhaṃ byākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīākāsi pakāsesīti – ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi. Tenetaṃ vuccati –

‘‘Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī’’ti.

94.Ekamekassacepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa ‘‘pārāyana’’nteva adhivacanaṃ.

Ekamekassa cepi pañhassāti ekamekassa cepi ajitapañhassa, ekamekassa cepi tissametteyyapañhassa, ekamekassa cepi puṇṇakapañhassa, ekamekassa cepi mettagūpañhassa, ekamekassa cepi dhotakapañhassa, ekamekassa cepi upasīvapañhassa, ekamekassa cepi nandakapañhassa, ekamekassa cepi hemakapañhassa, ekamekassa cepi todeyyapañhassa, ekamekassa cepi kappapañhassa, ekamekassa cepi jatukaṇṇipañhassa, ekamekassa cepi bhadrāvudhapañhassa, ekamekassa cepi udayapañhassa, ekamekassa cepi posālapañhassa, ekamekassa cepi mogharājapañhassa, ekamekassa cepi piṅgiyapañhassāti – ekamekassa cepi pañhassa.

Atthamaññāya dhammamaññāyāti sveva pañho dhammo, visajjanaṃ [vissajjanaṃ (ka.)] atthoti atthaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – atthamaññāya. Dhammamaññāyāti dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – dhammamaññāyāti – atthamaññāya dhammamaññāya. Dhammānudhammaṃ paṭipajjeyyāti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti – dhammānudhammaṃ paṭipajjeyya. Gaccheyyeva jarāmaraṇassa pāranti jarāmaraṇassa pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gaccheyyeva jarāmaraṇassa pāranti jarāmaraṇassa pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ adhiphasseyya, pāraṃ sacchikareyyāti – gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti ime dhammā pāraṅgamanīyā. Pāraṃ pāpenti pāraṃ sampāpenti pāraṃ samanupāpenti, jarāmaṇassa taraṇāya [tāraṇāya (syā.)] saṃvattantīti – pāraṅgamanīyā ime dhammāti.

Tasmā imassa dhammapariyāyassāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānāti – tasmā. Imassa dhammapariyāyassāti imassa pārāyanassāti – tasmā imassa dhammapariyāyassa. Pārāyananteva adhivacananti pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Adhivacananti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – pārāyananteva adhivacanaṃ. Tenetaṃ vuccati –

‘‘Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa ‘pārāyana’nteva adhivacana’’nti.

95.

Ajito tissametteyyo, puṇṇako atha mettagū;

Dhotako upasīvo ca, nando ca atha hemako.

96.

Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

97.

Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;

Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.

Ete buddhaṃ upāgacchunti. Eteti soḷasa pārāyaniyā brāhmaṇā. Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho? Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, abhiññeyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti , yadidaṃ buddhoti. Ete buddhaṃ upāgacchunti ete buddhaṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti – ete buddhaṃ upāgacchuṃ.

Sampannacaraṇaṃisinti caraṇaṃ vuccati sīlācāranibbatti. Sīlasaṃvaropi caraṇaṃ, indriyasaṃvaropi caraṇaṃ, bhojane mattaññutāpi caraṇaṃ, jāgariyānuyogopi caraṇaṃ, sattapi saddhammā caraṇaṃ, cattāripi jhānāni caraṇaṃ. Sampannacaraṇanti sampannacaraṇaṃ seṭṭhacaraṇaṃ viseṭṭhacaraṇaṃ [visiṭṭhacaraṇaṃ (ka.)] pāmokkhacaraṇaṃ uttamacaraṇaṃ pavaracaraṇaṃ. Isīti isi bhagavā mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti isi…pe… mahesakkhehi vā sattehi esito gavesito pariyesito – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo kahaṃ narāsabho’’ti – isīti – sampannacaraṇaṃ isiṃ.

Pucchantā nipuṇe pañheti. Pucchantāti pucchantā yācantā ajjhesantā pasādentā. Nipuṇe pañheti gambhīre duddase duranubodhe sante paṇīte atakkāvacare nipuṇe paṇḍitavedanīye pañheti – pucchantā nipuṇe pañhe.

Buddhaseṭṭhaṃ upāgamunti. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ buddhaṃ upāgamuṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti – buddhaseṭṭhaṃ upāgamuṃ. Tenetaṃ vuccati –

‘‘Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;

Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamu’’nti.

98.

Tesaṃ buddho pabyākāsi, pañhaṃ puṭṭho yathātathaṃ;

Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.

Tesaṃ buddho pabyākāsīti. Tesanti soḷasānaṃ pārāyaniyānaṃ brāhmaṇānaṃ. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Pabyākāsīti tesaṃ buddho pabyākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti – tesaṃ buddho pabyākāsi.

Pañhaṃ puṭṭho yathātathanti. Pañhaṃ puṭṭhoti pañhaṃ puṭṭho pucchito yācito ajjhesito pasādito. Yathātathanti yathā ācikkhitabbaṃ tathā ācikkhi , yathā desitabbaṃ tathā desesi, yathā paññapetabbaṃ tathā paññapesi, yathā paṭṭhapetabbaṃ tathā paṭṭhapesi, yathā vivaritabbaṃ tathā vivari , yathā vibhajitabbaṃ tathā vibhaji, yathā uttānīkātabbaṃ tathā uttānīakāsi, yathā pakāsitabbaṃ tathā pakāsesīti – pañhaṃ puṭṭho yathātathaṃ.

Pañhānaṃ veyyākaraṇenāti pañhānaṃ veyyākaraṇena ācikkhanena desanena paññapanena paṭṭhapanena vivaraṇena vibhajanena uttānīkammena pakāsanenāti – pañhānaṃ veyyākaraṇena.

Tosesi brāhmaṇe munīti. Tosesīti tosesi vitosesi pasādesi ārādhesi attamane akāsi. Brāhmaṇeti soḷasa pārāyaniye brāhmaṇe. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti – tosesi brāhmaṇe muni. Tenetaṃ vuccati –

‘‘Tesaṃ buddho pabyākāsi, pañhaṃ puṭṭho yathātathaṃ;

Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe munī’’ti.

99.

Te tositā cakkhumatā, buddhenādiccabandhunā;

Brahmacariyamacariṃsu, varapaññassa santike.

Te tositā cakkhumatāti. Teti soḷasa pārāyaniyā brāhmaṇā. Tositāti tositā vitositā pasāditā ārādhitā attamanā katāti – te tositā. Cakkhumatāti bhagavā pañcahi cakkhūhi cakkhumā – maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā. Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā…pe… evaṃ bhagavā samantacakkhunāpi cakkhumāti – te tositā cakkhumatā.

Buddhenādiccabandhunāti. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Ādiccabandhunāti ādicco vuccati sūriyo. So gotamo gottena, bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu. Tasmā buddho ādiccabandhūti – buddhenādiccabandhunā.

Brahmacariyamacariṃsūti brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī viramaṇaṃ akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Api ca, nippariyāyavasena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Brahmacariyamacariṃsūti brahmacariyaṃ cariṃsu acariṃsu samādāya vattiṃsūti – brahmacariyamacariṃsu.

Varapaññassa santiketi varapaññassa aggapaññassa seṭṭhapaññassa viseṭṭhapaññassa pāmokkhapaññassa uttamapaññassa pavarapaññassa. Santiketi santike sāmantā āsanne avidūre upakaṭṭheti – varapaññassa santike. Tenetaṃ vuccati –

‘‘Te tositā cakkhumatā, buddhenādiccabandhunā;

Brahmacariyamacariṃsu, varapaññassa santike’’ti.

100.

Ekamekassa pañhassa, yathā buddhena desitaṃ;

Tathāyo paṭipajjeyya, gacche pāraṃ apārato.

Ekamekassa pañhassāti ekamekassa ajitapañhassa, ekamekassa tissametteyyapañhassa…pe… ekamekassa piṅgiyapañhassāti – ekamekassa pañhassa.

Yathā buddhena desitanti. Buddhoti yo so bhagavā sayambhū…pe… sacchikā paññatti, yadidaṃ buddhoti. Yathā buddhena desitanti yathā buddhena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ [vibhattaṃ (syā.)] uttānīkataṃ pakāsitanti – yathā buddhena desitaṃ.

Tathā yo paṭipajjeyyāti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti – tathā yo paṭipajjeyya.

Gacche pāraṃ apāratoti pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ; apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Gacche pāraṃ apāratoti apārato pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyāti – gacche pāraṃ apārato. Tenetaṃ vuccati –

‘‘Ekamekassa pañhassa, yathā buddhena desitaṃ;

Tathā yo paṭipajjeyya, gacche pāraṃ apārato’’ti.

101.

Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;

Maggoso pāraṃ gamanāya, tasmā pārāyanaṃ iti.

Apārā pāraṃ gaccheyyāti apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca; pāraṃ vuccati amataṃ nibbānaṃ…pe… taṇhakkhayo virāgo nirodho nibbānaṃ. Apārā pāraṃ gaccheyyāti apārā pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyāti – apārā pāraṃ gaccheyya.

Bhāvento maggamuttamanti maggamuttamaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Maggamuttamanti maggaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ. Bhāventoti bhāvento āsevanto bahulīkarontoti – bhāvento maggamuttamaṃ.

Maggo so pāraṃ gamanāyāti –

Maggo pantho patho pajjo [addho (ka.)], añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo [saṅgamo (syā. ka.) passa-dhātumālāyaṃ maggadhātuvaṇṇanāyaṃ].

Pāraṃ gamanāyāti pāraṃ gamanāya pāraṃ sampāpanāya pāraṃ samanupāpanāya jarāmaraṇassa taraṇāyāti – maggo so pāraṃ gamanāya.

Tasmā pārāyanaṃ itīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo. Itīti padasandhi…pe… padānupubbatāpetaṃ itīti – tasmā pārāyanaṃ iti. Tenetaṃ vuccati –

‘‘Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;

Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ itī’’ti.

Pārāyanatthutigāthāniddeso sattarasamo.

18. Pārāyanānugītigāthāniddeso

102.

Pārāyanamanugāyissaṃ, [iccāyasmā piṅgiyo]

Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;

Nikkāmo nibbano nāgo, kissa hetu musā bhaṇe.

Pārāyanamanugāyissanti gītamanugāyissaṃ kathitamanukathayissaṃ [kathitamanugāyissaṃ (syā.) evaṃ sabbapadesu anugāyissanti āgataṃ] bhaṇitamanubhaṇissaṃ lapitamanulapissaṃ bhāsitamanubhāsissanti – pārāyanamanugāyissaṃ. Iccāyasmā piṅgiyoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ – āyasmāti. Piṅgiyoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – iccāyasmā piṅgiyo.

Yathāddakkhi tathākkhāsīti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. ‘‘Sabbe saṅkhārā aniccā’’ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. ‘‘Sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti – yathāddakkhi tathākkhāsi.

Vimalo bhūrimedhasoti. Vimaloti rāgo malaṃ, doso malaṃ, moho malaṃ, kodho… upanāho…pe… sabbākusalābhisaṅkhārā malā. Te malā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Amalo buddho vimalo nimmalo malāpagato malavippahīno malavimutto sabbamalavītivatto. Bhūri vuccati pathavī. Bhagavā tāya [bhagavā imāya (syā.)] pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti – vimalo bhūrimedhaso.

Nikkāmonibbano nāgoti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Buddhassa bhagavato vatthukāmā pariññātā kilesakāmā pahīnā vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Ye kāme kāmenti kāme icchanti kāme patthenti kāme pihenti kāme abhijappanti te kāmakāmino rāgarāgino saññasaññino. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – nikkāmo.

Nibbanoti rāgo vanaṃ, doso vanaṃ, moho vanaṃ, kodho vanaṃ, upanāho vanaṃ…pe… sabbākusalābhisaṅkhārā vanā. Te vanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho avano vivano nibbano vanāpagato vanavippahīno vanavimutto sabbavanavītivattoti – nibbano. Nāgoti nāgo; bhagavā āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo…pe… evaṃ bhagavā na āgacchatīti nāgoti – nikkāmo nibbano nāgo.

Kissa hetu musā bhaṇeti. Kissa hetūti kissa hetu kiṃhetu kiṃkāraṇā kiṃnidānā kiṃpaccayāti – kissa hetu. Musā bhaṇeti musā bhaṇeyya katheyya dīpeyya vohareyya; musā bhaṇeti mosavajjaṃ bhaṇeyya, musāvādaṃ bhaṇeyya, anariyavādaṃ bhaṇeyya. Idhekacco sabhāgato [sabhaggato (syā.)] vā parisāgato [parisaggato (syā.)] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho [ehi bho (syā.) passa ma. ni. 3.112] purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti , jānaṃ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati, idaṃ vuccati mosavajjaṃ.

Api ca, tīhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti – imehi tīhākārehi musāvādo hoti. Api ca, catūhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ – imehi catūhākārehi musāvādo hoti. Api ca, pañcahākārehi…pe… chahākārehi… sattahākārehi… aṭṭhahākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ – imehi aṭṭhahākārehi musāvādo hoti mosavajjaṃ. Kissa hetu musā bhaṇeyya katheyya dīpeyya vohareyyāti – kissa hetu musā bhaṇe. Tenāha thero piṅgiyo –

‘‘Pārāyanamanugāyissaṃ, [iccāyasmā piṅgiyo]

Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;

Nikkāmo nibbano nāgo, kissa hetu musā bhaṇe’’ti.

103.

Pahīnamalamohassa, mānamakkhappahāyino;

Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasaṃhitaṃ.

Pahīnamalamohassāti . Malanti rāgo malaṃ, doso malaṃ, moho malaṃ, māno malaṃ, diṭṭhi malaṃ, kileso malaṃ, sabbaduccaritaṃ malaṃ, sabbabhavagāmikammaṃ malaṃ.

Mohoti yaṃ dukkhe aññāṇaṃ…pe… avijjālaṅgī moho akusalamūlaṃ. Ayaṃ vuccati moho. Malañca moho ca buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho pahīnamalamohoti – pahīnamalamohassa.

Mānamakkhappahāyinoti. Mānoti ekavidhena māno – yā cittassa unnati [uṇṇati (syā. ka.)]. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno. Catubbidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbānanti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya…pe… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – māno, atimāno, mānātimāno, omāno, avamāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti , dukkhena omānaṃ janeti. Navavidhena māno – seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamassīti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena [vijjāṭhānena (ka.)] vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.

Makkhoti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ [nitthuriyakammaṃ (ka.) passa vibha. 892] – ayaṃ vuccati makkho. Buddhassa bhagavato māno ca makkho ca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho mānamakkhappahāyīti – mānamakkhappahāyino.

Handāhaṃ kittayissāmi giraṃ vaṇṇūpasaṃhitanti. Handāhanti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – handāhanti. Kittayissāmi giraṃ vaṇṇūpasaṃhitanti vaṇṇena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ vācaṃ giraṃ byappathaṃ udīraṇaṃ [odīraṇaṃ (syā.)] kittayissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti – handāhaṃ kittayissāmi giraṃ vaṇṇūpasaṃhitaṃ. Tenāha thero piṅgiyo –

‘‘Pahīnamalamohassa, mānamakkhappahāyino;

Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasaṃhita’’nti.

104.

Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me.

Tamonudobuddho samantacakkhūti. Tamonudoti rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Buddhoti yo so bhagavā…pe… sacchikā paññatti; yadidaṃ buddhoti. Samantacakkhu vuccati sabbaññutañāṇaṃ…pe… tathāgato tena samantacakkhūti – tamonudo buddho samantacakkhu.

Lokantagū sabbabhavātivattoti. Lokoti eko loko – bhavaloko. Dve lokā – bhavaloko ca sambhavaloko ca; sampattibhavaloko ca sampattisambhavaloko ca; vipattibhavaloko ca vipattisambhavaloko ca [dve lokā sampatti ca bhavaloko vipatti ca bhavaloko (syā.)]. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – sattaviññāṇaṭṭhitiyo . Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasa āyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo. Lokantagūti bhagavā lokassa antagato antappatto koṭigato koṭippatto… nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo… jātimaraṇasaṃsāro natthi tassa punabbhavoti – lokantagū.

Sabbabhavātivattoti. Bhavāti dve bhavā – kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro – ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo? Paṭisandhikā rūpā vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ paṭisandhiko punabbhavo. Bhagavā kammabhavañca paṭisandhikañca punabbhavaṃ ativatto [upātivatto (ka.)] atikkanto vītivattoti – lokantagū sabbabhavātivatto.

Anāsavo sabbadukkhappahīnoti. Anāsavoti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavo. Sabbadukkhappahīnoti sabbaṃ tassa paṭisandhikaṃ jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ …pe… diṭṭhibyasanadukkhaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ. Tasmā buddho sabbadukkhappahīnoti – anāsavo sabbadukkhappahīno.

Saccavhayobrahme upāsito meti. Saccavhayoti saccavhayo sadisanāmo sadisavhayo saccasadisavhayo. Vipassī bhagavā, sikhī bhagavā, vessabhū bhagavā, kakusandho bhagavā, koṇāgamano bhagavā, kassapo bhagavā. Te buddhā bhagavanto sadisanāmā sadisavhayā. Bhagavāpi sakyamuni tesaṃ buddhānaṃ bhagavantānaṃ sadisanāmo sadisavhayoti – tasmā buddho saccavhayo.

Brahme upāsito meti so mayā bhagavā āsito upāsito payirupāsito paripucchito paripañhitoti – saccavhayo brahme upāsito me. Tenāha thero piṅgiyo –

‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me’’ti.

105.

Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;

Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto[ajja patto (ka.)].

Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyyāti . Dijo vuccati pakkhī. Kiṃkāraṇā dijo vuccati pakkhī? Dvikkhattuṃ jāyatīti dijo, mātukucchimhā ca aṇḍakosamhā ca. Taṃkāraṇā dijo vuccati pakkhīti – dijo. Yathā kubbanakaṃ pahāyāti yathā dijo kubbanakaṃ parittavanakaṃ appaphalaṃ appabhakkhaṃ appodakaṃ pahāya jahitvā atikkamitvā samatikkamitvā vītivattetvā aññaṃ bahupphalaṃ bahubhakkhaṃ bahūdakaṃ [bahurukkhaṃ (syā.)] mahantaṃ kānanaṃ vanasaṇḍaṃ adhigaccheyya vindeyya paṭilabheyya, tasmiñca vanasaṇḍe vāsaṃ kappeyyāti – dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya.

Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapattoti. Evanti opammasampaṭipādanaṃ. Appadasse pahāyāti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā buddhaṃ bhagavantaṃ upādāya appadassā parittadassā thokadassā omakadassā lāmakadassā chatukkadassā [jatukkadassā (syā.), jatukadassā (sī. aṭṭha.)] vā. Te appadasse parittadasse thokadasse omakadasse lāmakadasse chatukkadasse pahāya pajahitvā atikkamitvā samatikkamitvā vītivattetvā buddhaṃ bhagavantaṃ appamāṇadassaṃ aggadassaṃ seṭṭhadassaṃ viseṭṭhadassaṃ pāmokkhadassaṃ uttamadassaṃ pavaradassaṃ asamaṃ asamasamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭipuggalaṃ devātidevaṃ narāsabhaṃ purisasīhaṃ purisanāgaṃ purisājaññaṃ purisanisabhaṃ purisadhorayhaṃ dasabaladhāriṃ [dasabalaṃ tādiṃ (syā.)] adhigacchiṃ vindiṃ paṭilabhiṃ. Yathā ca haṃso mahantaṃ mānasakaṃ [mānusakataṃ (syā.)] vā saraṃ anotattaṃ vā dahaṃ mahāsamuddaṃ vā akkhobhaṃ amitodakaṃ jalarāsiṃ adhigaccheyya vindeyya paṭilabheyya, evameva buddhaṃ bhagavantaṃ akkhobhaṃ amitatejaṃ pabhinnañāṇaṃ vivaṭacakkhuṃ paññāpabhedakusalaṃ adhigatapaṭisambhidaṃ catuvesārajjappattaṃ suddhādhimuttaṃ setapaccattaṃ advayabhāṇiṃ tādiṃ tathāpaṭiññaṃ aparittaṃ mahantaṃ gambhīraṃ appameyyaṃ duppariyogāhaṃ pahūtaratanaṃ sāgarasamaṃ chaḷaṅgupekkhāya samannāgataṃ atulaṃ vipulaṃ appameyyaṃ, taṃ tādisaṃ pavadataṃ maggavādinaṃ [pavaramaggavādinaṃ (ka.)] merumiva nagānaṃ garuḷamiva dijānaṃ sīhamiva migānaṃ udadhimiva aṇṇavānaṃ adhigacchiṃ, taṃ satthāraṃ jinapavaraṃ mahesinti – evamahaṃ appadasse pahāya mahodadhiṃ haṃsoriva ajjhapatto. Tenāha thero piṅgiyo –

‘‘Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;

Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto’’ti.

106.

Ye me pubbe viyākaṃsu,

Huraṃ gotamasāsanā ‘iccāsi iti bhavissati’;

Sabbaṃ taṃ itihītihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.

Ye me pubbe viyākaṃsūti. Yeti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti – ye me pubbe viyākaṃsu.

Huraṃ gotamasāsanāti huraṃ gotamasāsanā, paraṃ gotamasāsanā, pure gotamasāsanā, paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā [tathāgatasāsanā devasāsanā (syā. ka.)] arahantasāsanāti – huraṃ gotamasāsanā.

Iccāsi iti bhavissatīti evaṃ kira āsi, evaṃ kira bhavissatīti – iccāsi iti bhavissati.

Sabbaṃtaṃ itihītihanti sabbaṃ taṃ itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhaṃ dhammaṃ yaṃ kathayiṃsūti – sabbaṃ taṃ itihītihaṃ.

Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānudayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti – sabbaṃ taṃ takkavaḍḍhanaṃ. Tenāha thero piṅgiyo –

‘‘Ye me pubbe viyākaṃsu, huraṃ gotamasāsanā;

‘Iccāsi iti bhavissa’ti;

Sabbaṃ taṃ itihītihaṃ, sabbaṃ taṃ takkavaḍḍhana’’nti.

107.

Eko tamonudāsīno, jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.

Eko tamonudāsīnoti. Ekoti bhagavā pabbajjasaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Kathaṃ bhagavā pabbajjasaṅkhātena eko? Bhagavā daharova samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ vilapantānaṃ ñātisaṅghaṃ sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ bhagavā pabbajjasaṅkhātena eko.

Kathaṃ bhagavā adutiyaṭṭhena eko? Evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (syā. ka.)] paṭisallānasāruppāni [paṭisallāṇasāruppāni (ka.)]. So eko gacchati, eko tiṭṭhati, eko nisīdati , eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ bhagavā adutiyaṭṭhena eko.

Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ [taṇhaṃ jāliniṃ (syā.)] visaṭaṃ [saritaṃ (syā.) mahāni. 191] visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃ gamesi.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ [evamādīnavaṃ (ka.) passa itivu. 15] ñatvā, taṇhaṃ [taṇhā (syā. ka.) mahāni. 191] dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.

Kathaṃ bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.

Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo.

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu [atariṃsu (ka.) passa saṃ. ni. 5.409; mahāni. 191] pubbe, tarissanti ye ca taranti ogha’’nti.

Evaṃ bhagavā ekāyanamaggaṃ gatoti eko.

Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko. Bodhi vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi . Bhagavā tena bodhiñāṇena ‘‘sabbe saṅkhārā aniccā’’ti bujjhi, ‘‘sabbe saṅkhārā dukkhā’’ti bujjhi, ‘‘sabbe dhammā anattā’’ti bujjhi…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti bujjhi. Atha vā, yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ sabbaṃ taṃ tena bodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Tamonudoti bhagavā rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Āsīnoti nisinno bhagavā pāsāṇake cetiyeti – āsīno [āsino (ka.)].

Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyinoti.

Evampi bhagavā āsīno…pe… atha vā, bhagavā sabbossukkapaṭippassaddhattā āsīno so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti, evampi bhagavā āsīnoti – eko tamonudāsīno.

Jutimā so pabhaṅkaroti. Jutimāti jutimā matimā paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Pabhaṅkaroti pabhaṅkaro ālokakaro obhāsakaro dīpaṅkaro padīpakaro ujjotakaro pajjotakaroti – jutimā so pabhaṅkaro.

Gotamobhūripaññāṇoti gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo.

Dhajo rathassa paññāṇaṃ, dhūmo [dhumo (syā.)] paññāṇamaggino;

Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyāti.

Evameva gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti – gotamo bhūripaññāṇo.

Gotamo bhūrimedhasoti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti [bhūrimedhasoti (syā.) evamuparipi] – gotamo bhūrimedhaso. Tenāha thero piṅgiyo –

‘‘Eko tamonudāsīno, jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo, gotamo bhūrimedhaso’’ti.

108.

Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo me dhammadesesīti. Yoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti – yo me dhammamadesesi.

Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti – evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti – sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikanti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti – taṇhakkhayamanītikaṃ.

Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na sati na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – yassa natthi upamā kvaci. Tenāha thero piṅgiyo –

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī’’ti.

109.

Kiṃ nu tamhā vippavasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

Kiṃ nu tamhā vippavasīti kiṃ nu buddhamhā vippavasi apesi apagacchi [apagacchasi (syā. ka.)] vinā hosīti – kiṃ nu tamhā vippavasi.

Muhuttamapi piṅgiyāti muhuttampi khaṇampi layampi vayampi addhampīti – muhuttamapi. Piṅgiyāti bāvarī taṃ nattāraṃ nāmena ālapati.

Gotamābhūripaññāṇāti gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti – gotamā bhūripaññāṇā.

Gotamā bhūrimedhasāti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti – gotamā bhūrimedhasā. Tenāha so brāhmaṇo –

‘‘Kiṃnu tamhā vippavasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā’’ti.

110.

Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo te dhammamadesesīti yo so bhagavā…pe… tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti – yo te dhammamadesesi.

Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti – evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti – evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti; tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti – sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikanti . Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti – taṇhakkhayamanītikaṃ.

Yassanatthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na sati na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – yassa natthi upamā kvaci. Tenāha so brāhmaṇo –

‘‘Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī’’ti.

111.

Nāhaṃtamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmīti nāhaṃ buddhamhā vippavasāmi apemi apagacchāmi vinā homīti – nāhaṃ tamhā vippavasāmi.

Muhuttamapi brāhmaṇāti muhuttampi khaṇampi layampi vayampi addhampīti muhuttamapi. Brāhmaṇāti gāravena mātulaṃ ālapati.

Gotamā bhūripaññāṇāti gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti – gotamā bhūripaññāṇā.

Gotamā bhūrimedhasāti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho sumedhasoti – gotamā bhūrimedhasā. Tenāha thero piṅgiyo –

‘‘Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā’’ti.

112.

Yome dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo me dhammamadesesīti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti – yo me dhammamadesesi.

Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti, evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti – sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikanti . Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti – taṇhakkhayamanītikaṃ.

Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – yassa natthi upamā kvaci. Tenāha thero piṅgiyo –

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī’’ti.

113.

Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi[namassamānova vasemi (sī. aṭṭha.) … vivasāmi (syā.)]rattiṃ, teneva maññāmi avippavāsaṃ.

Passāmi naṃ manasā cakkhunāvāti yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti – passāmi naṃ manasā cakkhunāva.

Rattindivaṃ brāhmaṇa appamattoti rattiñca divā ca buddhānussatiṃ manasā bhāvento appamattoti – rattindivaṃ brāhmaṇa appamatto.

Namassamāno vivasemi rattinti. Namassamānoti kāyena vā namassamāno, vācāya vā namassamāno, cittena vā namassamāno, anvatthapaṭipattiyā vā namassamāno, dhammānudhammapaṭipattiyā vā namassamāno sakkāramāno garukāramāno mānayamāno pūjayamāno rattindivaṃ vivasemi atināmemi atikkamemīti – namassamāno vivasemi rattiṃ.

Teneva maññāmi avippavāsanti tāya buddhānussatiyā bhāvento avippavāsoti taṃ maññāmi, avippavuṭṭhoti taṃ maññāmi jānāmi. Evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti – teneva maññāmi avippavāsaṃ. Tenāha thero piṅgiyo –

‘‘Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsa’’nti.

114.

Saddhāca pīti ca mano sati ca,nāpentimegotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.

Saddhā ca pīti ca mano sati cāti. Saddhāti yā ca bhagavantaṃ ārabbha saddhā saddahanā [saddhahanā (ka.)] okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ. Pītīti yā bhagavantaṃ ārabbha pīti pāmojjaṃ [pāmujjaṃ (syā.)] modanā āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā cittassa. Manoti yañca bhagavantaṃ ārabbha cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Satīti yā bhagavantaṃ ārabbha sati anussati sammāsatīti – saddhā ca pīti ca mano sati ca.

Nāpentime gotamasāsanamhāti ime cattāro dhammā gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanā nāpenti na gacchanti na vijahanti na vināsentīti – nāpentime gotamasāsanamhā.

Yaṃ yaṃ disaṃ vajati bhūripaññoti. Yaṃ yaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ dakkhiṇaṃ vā disaṃ uttaraṃ vā disaṃ vajati gacchati kamati abhikkamati. Bhūripaññoti bhūripañño mahāpañño tikkhapañño puthupañño hāsapañño javanapañño nibbedhikapañño . Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti – yaṃ yaṃ disaṃ vajati bhūripañño.

Sa tena teneva natohamasmīti so yena buddho tena teneva nato tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti – sa tena teneva natohamasmi. Tenāha thero piṅgiyo –

‘‘Saddhā ca pīti ca mano sati ca, nāpentime gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmī’’ti.

115.

Jiṇṇassa me dubbalathāmakassa,teneva kāyo na paleti tattha;

Saṅkappayantāya vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

Jiṇṇassa me dubbalathāmakassāti jiṇṇassa vuḍḍhassa mahallakassa addhagatassa vayoanuppattassa. Dubbalathāmakassāti dubbalathāmakassa appathāmakassa parittathāmakassāti – jiṇṇassa me dubbalathāmakassa.

Tenevakāyo na paleti tatthāti kāyo yena buddho tena na paleti na vajati na gacchati nātikkamatīti – teneva kāyo na paleti tattha.

Saṅkappayantāyavajāmi niccanti saṅkappagamanena vitakkagamanena ñāṇagamanena paññāgamanena buddhigamanena vajāmi gacchāmi atikkamāmīti – saṅkappayantāya vajāmi niccaṃ.

Mano hi me brāhmaṇa tena yuttoti. Manoti yaṃ cittaṃ mano mānasaṃ…pe… tajjā manoviññāṇadhātu. Mano hi me brāhmaṇa tena yuttoti mano yena buddho tena yutto payutto saṃyuttoti – mano hi me brāhmaṇa tena yutto. Tenāha thero piṅgiyo –

‘‘Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;

Saṅkappayantāya vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto’’ti.

116.

Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;

Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

Paṅkesayāno pariphandamānoti. Paṅke sayānoti kāmapaṅke kāmakaddame kāmakilese kāmabaḷise kāmapariḷāhe kāmapalibodhe semāno sayamāno vasamāno āvasamāno parivasamāno [avasemāno parisemāno (syā.)] ti – paṅke sayāno. Pariphandamānoti taṇhāphandanāya phandamāno, diṭṭhiphandanāya phandamāno , kilesaphandanāya phandamāno, payogaphandanāya phandamāno, vipākaphandanāya phandamāno, manoduccaritaphandanāya phandamāno, ratto rāgena phandamāno, duṭṭho dosena phandamāno, mūḷho mohena phandamāno, vinibandho mānena phandamāno, parāmaṭṭho diṭṭhiyā phandamāno, vikkhepagato uddhaccena phandamāno, aniṭṭhaṅgato vicikicchāya phandamāno, thāmagato anusayehi phandamāno, lābhena phandamāno, alābhena phandamāno, yasena phandamāno, ayasena phandamāno, pasaṃsāya phandamāno, nindāya phandamāno, sukhena phandamāno, dukkhena phandamāno, jātiyā phandamāno, jarāya phandamāno, byādhinā phandamāno, maraṇena phandamāno, sokaparidevadukkhadomanassupāyāsehi phandamāno, nerayikena dukkhena phandamāno, tiracchānayonikena dukkhena phandamāno, pettivisayikena dukkhena phandamāno, mānusikena dukkhena…pe… gabbhokkantimūlakena dukkhena… gabbhaṭṭhitimūlakena dukkhena… gabbhavuṭṭhānamūlakena dukkhena… jātassūpanibandhakena dukkhena… jātassa parādheyyakena dukkhena… attūpakkamena dukkhena… parūpakkamena dukkhena… saṅkhāradukkhena… vipariṇāmadukkhena… cakkhurogena dukkhena… sotarogena dukkhena… ghānarogena dukkhena… jivhārogena dukkhena… kāyarogena dukkhena… sīsarogena dukkhena… kaṇṇarogena dukkhena… mukharogena dukkhena… dantarogena dukkhena… oṭṭharogena dukkhena… kāsena… sāsena… pināsena… ḍāhena [dāhena (ka.) mahāni. 11] … jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena … dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitapittena [lohitena. pittena (syā. ka.)] … madhumehena… aṃsāya… piḷakāya… bhagandalena [bhagandalāya (syā.)] … pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya … pipāsāya… uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… puttamaraṇena dukkhena… dhītumaraṇena dukkhena… ñātibyasanena dukkhena… bhogabyasanena dukkhena… rogabyasanena dukkhena… sīlabyasanena dukkhena… diṭṭhibyasanena dukkhena phandamāno pariphandamāno pavedhamāno sampavedhamānoti – paṅke sayāno pariphandamāno.

Dīpā dīpaṃ upallavinti satthārato satthāraṃ dhammakkhānato dhammakkhānaṃ gaṇato gaṇaṃ diṭṭhiyā diṭṭhiṃ paṭipadāya paṭipadaṃ maggato maggaṃ pallaviṃ upallaviṃ sampallavinti – dīpā dīpaṃ upallaviṃ.

Athaddasāsiṃ sambuddhanti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Addasāsinti addasaṃ addakkhiṃ apassiṃ paṭivijjhiṃ. Buddhoti yo so bhagavā sayambhū anācariyako…pe… sacchikā paññatti, yadidaṃ buddhoti – athaddasāsiṃ sambuddhaṃ.

Oghatiṇṇamanāsavanti. Oghatiṇṇanti bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro, natthi tassa punabbhavoti – oghatiṇṇaṃ. Anāsavanti cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavāti – oghatiṇṇamanāsavaṃ. Tenāha thero piṅgiyo –

‘‘Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;

Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsava’’nti.

117.

Yathā ahū vakkali muttasaddho,bhadrāvudho āḷavigotamo ca;

Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.

Yathāahū vakkali muttasaddho, bhadrāvudho āḷavigotamo cāti yathā vakkalitthero [vakkali (syā.)] saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā bhadrāvudho thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā āḷavigotamo thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappattoti – yathā ahū vakkali muttasaddho bhadrāvudho āḷavigotamo ca.

Evameva tvampi pamuñcassu saddhanti evameva tvaṃ saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. ‘‘Sabbe saṅkhārā aniccā’’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. ‘‘Sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti saddhaṃ muñcassu pamuñcassu, sampamuñcassu adhimuñcassu okappehīti – evameva tvampi pamuñcassu saddhaṃ.

Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti maccudheyyaṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Maccudheyyassa pāraṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti tvaṃ pāraṃ gamissasi, pāraṃ adhigamissasi, pāraṃ phassissasi, pāraṃ sacchikarissasīti – gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. Tenāha bhagavā –

‘‘Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavigotamo ca;

Evameva tvampi pamuñcassu saddhaṃ,

Gamissasi tvaṃ piṅgiya maccudheyyassa pāra’’nti.

118.

Esa bhiyyo pasīdāmi, sutvāna munino vaco;

Vivaṭacchado[vivaṭacchadano (ka.) saddanītipadamālā oloketabbā]sambuddho, akhilo paṭibhānavā[paṭibhāṇavā (syā.)].

Esa bhiyyo pasīdāmīti esa bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; ‘‘sabbe saṅkhārā aniccā’’ti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi , bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; ‘‘sabbe saṅkhārā dukkhā’’ti bhiyyo bhiyyo pasīdāmi…pe… ‘‘sabbe dhammā anattā’’ti bhiyyo bhiyyo pasīdāmi…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmīti – esa bhiyyo pasīdāmi.

Sutvāna munino vacoti. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Sutvāna munino vacoti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvāna uggahetvāna upadhārayitvāna upalakkhayitvānāti – sutvāna munino vaco.

Vivaṭacchado sambuddhoti. Chadananti pañca chadanāni – taṇhāchadanaṃ, diṭṭhichadanaṃ, kilesachadanaṃ, duccaritachadanaṃ, avijjāchadanaṃ. Tāni chadanāni buddhassa bhagavato vivaṭāni viddhaṃsitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā buddho vivaṭacchado. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti – vivaṭacchado sambuddho.

Akhilo paṭibhānavāti. Akhiloti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho…pe… sabbākusalābhisaṅkhārā khilā. Te khilā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho akhilo.

Paṭibhānavāti tayo paṭibhānavanto – pariyatti paṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ [pakatiyā (ka.)] pariyāputaṃ [pariyāpuṭaṃ (syā. ka.)] hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti [paṭibhāyati (ka.)] – ayaṃ pariyattipaṭibhānavā.

Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitā hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti – ayaṃ paripucchāpaṭibhānavā.

Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo. Tassa attho ñāto, dhammo ñāto, nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Bhagavā imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti – akhilo paṭibhānavā . Tenāha thero piṅgiyo –

‘‘Esa bhiyyo pasīdāmi, sutvāna munino vaco;

Vivaṭacchado sambuddho, akhilo paṭibhānavā’’ti.

119.

Adhideve[atideve (ka.)]abhiññāya, sabbaṃ vedi paroparaṃ[parovaraṃ (sī. aṭṭha.)];

Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

Adhideve abhiññāyāti. Devāti tayo devā – sammutidevā [sammabhidevā (syā.)], upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno [katame sammatidevā rājāno (syā.) evamuparipi] ca rājakumāro ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā…pe… brahmakāyikā devā, ye ca devā taduttari. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti tathāgatā tathāgatasāvakā arahanto khīṇāsavā, ye ca paccekasambuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutideve adhidevāti abhiññāya upapattideve adhidevāti abhiññāya, visuddhideve adhidevāti abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – adhideve abhiññāya.

Sabbaṃvedi paroparanti bhagavā attano ca paresañca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhi. Katame attano adhidevakarā dhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti attano adhidevakarā dhammā.

Katame paresaṃ adhidevakarā dhammā? Sammāpaṭipadā…pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti paresaṃ adhidevakarā dhammā. Evaṃ bhagavā attano ca paresañca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhīti – sabbaṃ vedi paroparaṃ.

Pañhānantakaro satthāti bhagavā pārāyanikapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro; sabhiyapañhānaṃ [parisapañhānaṃ (syā.), piṅgiyapañhānaṃ (ka.)] antakaro pariyantakaro paricchedakaro parivaṭumakaro; sakkapañhānaṃ…pe… suyāmapañhānaṃ… bhikkhupañhānaṃ… bhikkhunīpañhānaṃ… upāsakapañhānaṃ… upāsikāpañhānaṃ… rājapañhānaṃ… khattiyapañhānaṃ… brāhmaṇapañhānaṃ… vessapañhānaṃ… suddapañhānaṃ… devapañhānaṃ… brahmapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaroti – pañhānantakaro. Satthāti bhagavā satthavāho. Yathā satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti uttāreti nitthāreti [nittāreti (syā. ka.)] patāreti, khemantabhūmiṃ sampāpeti; evameva bhagavā satthavāho satte kantāraṃ tāreti, jātikantāraṃ tāreti, jarākantāraṃ…pe… byādhikantāraṃ… maraṇakantāraṃ… sokaparidevadukkhadomanassupāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosakantāraṃ… mohakantāraṃ… mānakantāraṃ… diṭṭhikantāraṃ… kilesakantāraṃ… duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ tāreti, mohagahanaṃ… diṭṭhigahanaṃ… kilesagahanaṃ… duccaritagahanaṃ tāreti uttāreti nitthāreti patāreti; khemantaṃ amataṃ nibbānaṃ sampāpetīti – evampi bhagavā satthavāho.

Atha vā, bhagavā netā vinetā anunetā paññapetā nijjhāpetā pekkhatā pasādetāti, evaṃ bhagavā satthavāho. Atha vā, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti, evampi bhagavā satthavāhoti – pañhānantakaro satthā.

Kaṅkhīnaṃ paṭijānatanti sakaṅkhā āgantvā nikkaṅkhā sampajjanti, sallekhā āgantvā nillekhā sampajjanti, sadveḷhakā āgantvā nidveḷahakā sampajjanti, savicikicchā āgantvā nibbicikicchā sampajjanti, sarāgā āgantvā vītarāgā sampajjanti, sadosā āgantvā vītadosā sampajjanti, samohā āgantvā vītamohā sampajjanti, sakilesā āgantvā nikkilesā sampajjantīti – kaṅkhīnaṃ paṭijānataṃ. Tenāha thero piṅgiyo –

‘‘Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;

Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānata’’nti.

120.

Asaṃhīraṃ asaṃkuppaṃ,yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacittaṃ.

Asaṃhīraṃ asaṃkuppanti asaṃhīraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Asaṃhīranti rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbapariḷāhehi sabbāsavehi sabbadarathehi sabbasantāpehi sabbākusalābhisaṅkhārehi asaṃhāriyaṃ nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti – asaṃhīraṃ.

Asaṃkuppanti asaṃkuppaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho…pe… nirodho nibbānaṃ. Nibbānassa [yassa (syā.)] na uppādo paññāyati, vayo natthi, na tassa aññathattaṃ [tassa aññadatthu (syā.)] paññāyati. Nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti – asaṃhīraṃ asaṃkuppaṃ.

Yassanatthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi, na sati na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – yassa natthi upamā kvaci.

Addhā gamissāmi na mettha kaṅkhāti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviraddhavacanaṃ avatthāpanavacanametaṃ – addhāti. Gamissāmīti gamissāmi adhigamissāmi phassissāmi sacchikarissāmīti – addhā gamissāmi. Na mettha kaṅkhāti. Etthāti nibbāne kaṅkhā natthi, vicikicchā natthi, dveḷhakaṃ natthi, saṃsayo natthi, na sati na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍhoti – addhā gamissāmi na mettha kaṅkhā.

Evaṃ maṃ dhārehi adhimuttacittanti. Evaṃ maṃ dhārehīti evaṃ maṃ upalakkhehi. Adhimuttacittanti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ nibbānādhimuttanti – evaṃ maṃ dhārehi adhimuttacittanti. Tenāha thero piṅgiyo –

‘‘Asaṃhīraṃ asaṃkuppaṃ, yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta’’nti.

Pārāyanānugītigāthāniddeso aṭṭhārasamo.

Pārāyanavaggo samatto.

Powered by web.py, Jinja2, AngularJS,