Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Subhūtivaggo

1. Subhūtittheraapadānaṃ

1.

‘‘Himavantassāvidūre , nisabho nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

2.

‘‘Kosiyo nāma nāmena, jaṭilo uggatāpano;

Ekākiyo [ekākiko (ka.)] adutiyo, vasāmi nisabhe tadā.

3.

‘‘Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;

Pavattaṃva supātāhaṃ [pavattapaṇḍupattāni (sī.)], upajīvāmi tāvade.

4.

‘‘Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;

Ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.

5.

‘‘Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;

Sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.

6.

‘‘‘Rajjase rajjanīye ca, dussanīye ca dussase;

Muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.

7.

‘‘‘Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;

Mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.

8.

‘‘‘Agāriko bhavitvāna, yadā puttaṃ [sadāyuttaṃ (sī.), yadāyuttaṃ (syā.)], labhissasi;

Ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.

9.

‘‘‘Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;

Neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.

10.

‘‘‘Chavālātūpamo tvaṃsi, na gihī nāpi saññato;

Ubhato muttako ajja, nikkhamassu vanā tuvaṃ.

11.

‘‘‘Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;

Saddhādhuraṃ vahisi [saddhādhuraṃ jahasi (sī.), sīghaṃ dhuraṃ vahisi (syā.)] me, kosajjabahulāya ca.

12.

‘‘‘Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;

Ākaḍḍhitvāna isayo, codayissanti taṃ sadā.

13.

‘‘‘Taṃ viññū pavadissanti, samatikkantasāsanaṃ;

Saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi [jīvissasi (sī.)] tuvaṃ.

14.

‘‘‘Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Balī nāgo upagantvā, yūthā nīharate gajaṃ.

15.

‘‘‘Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;

Dukkhito vimano hoti, pajjhāyanto pavedhati.

16.

‘‘‘Tatheva jaṭilā tampi, nīharissanti dummatiṃ;

Tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.

17.

‘‘‘Divā vā yadi vā rattiṃ, sokasallasamappito;

Ḍayhasi pariḷāhena, gajo yūthāva nissaṭo.

18.

‘‘‘Jātarūpaṃ yathā kūṭaṃ, neva jhāyati [yāyati (syā.)] katthaci;

Tathā sīlavihīno tvaṃ, na jhāyissasi [yārissati (syā.)] katthaci.

19.

‘‘‘Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;

Mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.

20.

‘‘‘Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;

Evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.

21.

‘‘‘Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;

Nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ’.

22.

‘‘Evaṃ me viharantassa, appamādavihārino;

Tiṃsavassasahassāni, vipine me atikkamuṃ.

23.

‘‘Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;

Padumuttarasambuddho, āgacchi mama santikaṃ.

24.

‘‘Timbarūsakavaṇṇābho , appameyyo anūpamo;

Rūpenāsadiso buddho, ākāse caṅkamī tadā.

25.

‘‘Suphullo sālarājāva, vijjūvabbhaghanantare;

Ñāṇenāsadiso buddho, ākāse caṅkamī tadā.

26.

‘‘Sīharājā vasambhīto [chambhito (ka.)],

Gajarājāva dappito [dammito (ka.)].

Lāsito [abhīto (syā.)] byaggharājāva, ākāse caṅkamī tadā.

27.

‘‘Siṅgīnikkhasavaṇṇābho, khadiraṅgārasannibho;

Maṇi yathā jotiraso, ākāse caṅkamī tadā.

28.

‘‘Visuddhakelāsanibho , puṇṇamāyeva candimā;

Majjhanhikeva [majjhantikeva (sabbattha)] sūriyo, ākāse caṅkamī tadā.

29.

‘‘Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;

‘Devo nu kho ayaṃ satto, udāhu manujo ayaṃ.

30.

‘‘‘Na me suto vā diṭṭho vā, mahiyā ediso naro;

Api mantapadaṃ atthi, ayaṃ satthā bhavissati’.

31.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Nānāpupphañca gandhañca, sannipātesahaṃ [sannipātetvāhaṃ (sī.)] tadā.

32.

‘‘Pupphāsanaṃ paññapetvā, sādhucittaṃ manoramaṃ;

Narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.

33.

‘‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;

Hāsayanto mamaṃ cittaṃ, nisīda kusumāsane’.

34.

‘‘Nisīdi tattha bhagavā, asambhītova [achambhitova (ka.)] kesarī;

Sattarattindivaṃ buddho, pavare kusumāsane.

35.

‘‘Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;

Vuṭṭhahitvā samādhimhā, satthā loke anuttaro;

Mama kammaṃ pakittento, idaṃ vacanamabravi.

36.

‘‘‘Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;

Imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.

37.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.

38.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.

39.

‘‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;

Bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.

40.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

41.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

42.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Subhūti nāma nāmena, hessati satthu sāvako.

43.

‘‘‘Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;

Tathāraṇavihāre ca, dvīsu agge ṭhapessati’.

44.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

45.

‘‘Sāsito lokanāthena, namassitvā tathāgataṃ;

Sadā bhāvemi mudito, buddhānussatimuttamaṃ.

46.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

47.

‘‘Asītikkhattuṃ devindo, devarajjamakārayiṃ;

Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.

48.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi susampattiṃ, buddhānussatiyā phalaṃ.

49.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.

50.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.

51.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.

Subhūtittherassāpadānaṃ paṭhamaṃ.

2. Upavānattheraapadānaṃ

52.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

53.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Citaṃ katvāna sukataṃ, sarīraṃ abhiropayuṃ.

54.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamānusā sabbe, buddhathūpaṃ akaṃsu te.

55.

‘‘Paṭhamā kañcanamayā, dutiyāsi maṇīmayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

56.

‘‘Tathā [tattha (syā. ka.)] pañcamiyā bhūmi [nemi (sī.)], lohitaṅgamayā ahu;

Chaṭṭhā masāragallassa, sabbaratanamayūpari.

57.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanamayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

58.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

59.

‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.

60.

‘‘Devā sattahi ratnehi [sattaratanehi (sī.)], aññaṃ vaḍḍhesu yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

61.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

62.

‘‘Mā no pamattā assumha [assumhā (sī. syā.), āsimhā (?)], appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

63.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

64.

‘‘Sabbaṃ maṇimayaṃ āsi, tāvatā buddhacetiyaṃ;

Tiyojanasamubbiddhaṃ [tīṇi yojanamubbiddhaṃ (sī. ka.)], ālokakaraṇaṃ tadā.

65.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, buddhathūpaṃ akaṃsu te.

66.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

67.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ [sabbamaṇimayaṃ thūpe, akaruttarakañcukaṃ (sī.)];

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

68.

‘‘Catuyojanamubbiddho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

69.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, nāgā ca garuḷā tathā.

Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ.

70.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.

71.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbiddho, thūpo obhāsate tadā.

72.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, garuḷā kumbhaaṇḍakā.

73.

‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

‘Mā no pamattā assumha, appamattā sadevakā.

74.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikāhi chādessāma, āyataṃ buddhacetiyaṃ’.

75.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Cha yojanāni ubbiddho, thūpo obhāsate tadā.

76.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

‘Manujā devatā nāgā, garuḷā kumbhayakkhakā.

77.

‘‘‘Sabbekaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

78.

‘‘Vediyo satta katvāna, chattamāropayiṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

79.

‘‘Sattayojanamubbiddho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti [ālokā honti (syā. ka.)] sabbadā.

80.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

81.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpamāruhanti, ambare ukkhipanti te.

82.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttari.

83.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

84.

‘‘Viruddhā [visaddhā (sī.)] ye pāvacane, pasannā ye ca sāsane;

Pāṭiheraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

85.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako [varako (syā. ka.)] tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

86.

‘‘‘Uḷāro bhagavā heso, yassa dhātudharedisaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare [kubbantanappakaṃ (sī.)].

87.

‘‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate’.

88.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyapaṭaṃ mama;

Veḷagge ālagetvāna, dhajaṃ ukkhipimambare.

89.

‘‘Abhisammatako gayha, ambarehāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

90.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

91.

‘‘So me kathesi ānanda, pītisañjananaṃ mama;

‘Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

92.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

93.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

94.

‘‘‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

95.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

96.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

97.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissasi;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

98.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

99.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saṃyutto, brahmabandhu bhavissasi.

100.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

101.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavānoti nāmena, hessasi satthu sāvako’.

102.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayī mama.

103.

‘‘Cakkavattissa santassa, catudīpissarassa me;

Tiyojanāni samantā, ussīsanti dhajā sadā.

104.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

105.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṃ dutiyaṃ.

3. Tisaraṇagamaniyattheraapadānaṃ

106.

‘‘Nagare candavatiyā [bandhumatiyā (aṭṭha.)], mātuupaṭṭhāko [mātupaṭṭhāyako (sī.), mātupaṭṭhānako (syā.)] ahuṃ;

Andhā mātā pitā mayhaṃ, te posemi ahaṃ tadā.

107.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Posento mātāpitaro, pabbajjaṃ na labhāmahaṃ.

108.

‘‘Mahandhakārapihitā [tamandhakārapihitā (syā.)], tividhaggīhi ḍayhare;

Etādise bhave [bhaye (sī.)] jāte, natthi koci vināyako.

109.

‘‘Buddho loke samuppanno, dippati [dibbati (ka.)][jinasāsanaṃ (sī.)] dāni sāsanaṃ;

Sakkā uddharituṃ attā, puññakāmena jantunā.

110.

‘‘Uggayha tīṇi saraṇe, paripuṇṇāni gopayiṃ;

Tena kammena sukatena, paṭimokkhāmi duggatiṃ.

111.

‘‘Nisabho nāma samaṇo, buddhassa aggasāvako;

Tamahaṃ upagantvāna, saraṇagamanaṃ gahiṃ.

112.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā saraṇagamanaṃ, paripuṇṇaṃ agopayiṃ.

113.

‘‘Carime vattamānamhi, saraṇaṃ taṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

114.

‘‘Devalokagato santo, puññakammasamāhito;

Yaṃ desaṃ [yaṃ yaṃ desaṃ (syā.)] upapajjāmi [upagacchāmi (sī.)], aṭṭha hetū labhāmahaṃ.

115.

‘‘Disāsu pūjito homi, tikkhapañño bhavāmahaṃ;

Sabbe devānuvattanti, amitabhogaṃ labhāmahaṃ.

116.

‘‘Suvaṇṇavaṇṇo sabbattha, paṭikanto bhavāmahaṃ;

Mittānaṃ acalo homi, yaso abbhuggato mamaṃ.

117.

‘‘Asītikkhattu devindo, devarajjamakārayiṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

118.

‘‘Pañcasattatikkhattuñca , cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

119.

‘‘Pacchime bhave sampatte, puññakammasamāhito;

Pure sāvatthiyaṃ jāto, mahāsāle suaḍḍhake.

120.

‘‘Nagarā nikkhamitvāna, dārakehi purakkhato;

Hasakhiḍḍasamaṅgīhaṃ [sāhaṃ khiḍḍasamaṅgī (syā.)], saṅghārāmaṃ upāgamiṃ.

121.

‘‘Tatthaddasāsiṃ [tatthaddasāhaṃ (ka.)] samaṇaṃ, vippamuttaṃ nirūpadhiṃ;

So me dhammamadesesi, saraṇañca adāsi me.

122.

‘‘Sohaṃ sutvāna saraṇaṃ, saraṇaṃ me anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

123.

‘‘Jātiyā sattame vasse, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

124.

‘‘Aparimeyye ito kappe, saraṇāni agacchahaṃ;

Tato me sukataṃ kammaṃ, phalaṃ dassesi me idha.

125.

‘‘Sugopitaṃ me saraṇaṃ, mānasaṃ suppaṇīhitaṃ;

Anubhotvā yasaṃ sabbaṃ, pattomhi acalaṃ padaṃ.

126.

‘‘Yesaṃ sotāvadhānatthi, suṇotha mama bhāsato;

Ahaṃ [atthaṃ (syā.)] vo kathayissāmi, sāmaṃ diṭṭhaṃ padaṃ mama.

127.

‘‘‘Buddho loke samuppanno, vattate jinasāsanaṃ;

Amatā vāditā bherī, sokasallavinodanā.

128.

‘‘‘Yathāsakena thāmena, puññakkhette anuttare;

Adhikāraṃ kareyyātha, passayissatha nibbutiṃ.

129.

‘‘‘Paggayha tīṇi saraṇe, pañcasīlāni gopiya;

Buddhe cittaṃ pasādetvā, dukkhassantaṃ karissatha.

130.

‘‘‘Sammā dhammaṃ bhāvetvāna [mamopamaṃ karitvāna (sī. syā.)], sīlāni parigopiya;

Aciraṃ arahattaṃ vo, sabbepi pāpuṇissatha.

131.

‘‘‘Tevijjo iddhipattomhi, cetopariyakovido;

Sāvako te mahāvīra, saraṇo [caraṇe (sī. syā.)] vandati satthuno’.

132.

‘‘Aparimeyye ito kappe, saraṇaṃ buddhassa gacchahaṃ;

Duggatiṃ nābhijānāmi, saraṇaṃ gamane phalaṃ.

133.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Pañcasīlasamādāniyattheraapadānaṃ

134.

‘‘Nagare candavatiyā, bhatako āsahaṃ tadā;

Parakammāyane yutto, pabbajjaṃ na labhāmahaṃ.

135.

‘‘Mahandhakārapihitā , tividhaggīhi ḍayhare;

Kena nu kho upāyena, visaṃyutto bhave ahaṃ.

136.

‘‘Deyyadhammo ca me natthi, varāko bhatako ahaṃ;

Yaṃnūnāhaṃ pañcasīlaṃ, rakkheyyaṃ paripūrayaṃ.

137.

‘‘Anomadassissa munino, nisabho nāma sāvako;

Tamahaṃ upasaṅkamma, pañcasikkhāpadaggahiṃ.

138.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā pañcasīlāni, paripuṇṇāni gopayiṃ.

139.

‘‘Maccukāle ca sampatte, devā assāsayanti maṃ;

‘Ratho sahassayutto te, mārisāyaṃ [mārisassa (ka.)] upaṭṭhito’.

140.

‘‘Vattante carime citte, mama sīlaṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

141.

‘‘Tiṃsakkhattuñca devindo, devarajjamakārayiṃ;

Dibbasukhaṃ [dibbaṃ sukhaṃ (sī.)] anubhaviṃ, accharāhi purakkhato.

142.

‘‘Pañcasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

143.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Pure vesāliyaṃ jāto, mahāsāle suaḍḍhake.

144.

‘‘Vassūpanāyike kāle, dippante [dibbanti (ka.)] jinasāsane;

Mātā ca me pitā ceva, pañcasikkhāpadaggahuṃ.

145.

‘‘Saha sutvānahaṃ sīlaṃ, mama sīlaṃ anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

146.

‘‘Jātiyā pañcavassena, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

147.

‘‘Paripuṇṇāni gopetvā, pañcasikkhāpadānahaṃ;

Aparimeyye ito kappe, vinipātaṃ na gacchahaṃ.

148.

‘‘Svāhaṃ yasamanubhaviṃ, tesaṃ sīlāna vāhasā;

Kappakoṭimpi kittento, kittaye ekadesakaṃ.

149.

‘‘Pañcasīlāni gopetvā, tayo hetū labhāmahaṃ;

Dīghāyuko mahābhogo, tikkhapañño bhavāmahaṃ.

150.

‘‘Saṃkittento ca [pakittentova (sī.), pakittente ca (syā.)] sabbesaṃ, abhimattañca porisaṃ;

Bhavābhave saṃsaritvā, ete ṭhāne labhāmahaṃ.

151.

‘‘Aparimeyyasīlesu, vattantā jinasāvakā;

Bhavesu yadi rajjeyyuṃ, vipāko kīdiso bhave.

152.

‘‘Suciṇṇaṃ me pañcasīlaṃ, bhatakena tapassinā [vipassinā (sī.)];

Tena sīlenahaṃ ajja, mocayiṃ sabbabandhanā.

153.

‘‘Aparimeyye ito kappe, pañcasīlāni gopayiṃ;

Duggatiṃ nābhijānāmi, pañcasīlānidaṃ phalaṃ.

154.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.

Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.

5. Annasaṃsāvakattheraapadānaṃ

155.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṃkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

156.

‘‘Siddhatthaṃ lokapajjotaṃ, appameyyaṃ anopamaṃ;

Alatthaṃ paramaṃ pītiṃ, disvā dantaṃ jutindharaṃ.

157.

‘‘Sambuddhaṃ abhināmetvā, bhojayiṃ taṃ mahāmuniṃ;

Mahākāruṇiko loke [nātho (sī.)], anumodi mamaṃ tadā.

158.

‘‘Tasmiṃ mahākāruṇike, paramassāsakārake;

Buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

159.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

160.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.

Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.

6. Dhūpadāyakattheraapadānaṃ

161.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Kuṭidhūpaṃ mayā dinnaṃ, vippasannena cetasā.

162.

Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbesampi piyo homi, dhūpadānassidaṃ phalaṃ.

163.

‘‘Catunnavutito kappe, yaṃ dhūpamadadiṃ tadā [yaṃ dhūpanamadāsahaṃ (ka.)];

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ phalaṃ.

164.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.

Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Pulinapūjakattheraapadānaṃ

165.

‘‘Vipassissa bhagavato, bodhiyā pādaputtame;

Purāṇapulinaṃ hitvā [chaḍḍetvā (sī. syā.)], suddhapulinamākiriṃ.

166.

‘‘Ekanavutito kappe, yaṃ pulinamadāsahaṃ;

Duggatiṃ nābhijānāmi, pulinadānassidaṃ phalaṃ.

167.

‘‘Tiṃsatime [tipaññāse (sī. syā.)] ito kappe, rājā āsiṃ janādhibhū;

Mahāpulinanāmena, cakkavattī mahabbalo.

168.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ sattamaṃ.

8. Uttiyattheraapadānaṃ

169.

‘‘Candabhāgānadītīre, susumāro ahaṃ tadā;

Sagocarappasutohaṃ [sabhojanapasutāhaṃ (syā. ka.)], nadītitthaṃ agacchahaṃ.

170.

‘‘Siddhattho tamhi samaye, sayambhū aggapuggalo;

Nadiṃ taritukāmo so, nadītitthaṃ upāgami.

171.

‘‘Upāgate ca [upāgatamhi (syā. ka.)] sambuddhe, ahampi tatthupāgamiṃ;

Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.

172.

‘‘‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;

Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni’.

173.

‘‘Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;

Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.

174.

‘‘Nadiyā pārime tīre, siddhattho lokanāyako;

Assāsesi mamaṃ tattha, amataṃ pāpuṇissasi.

175.

‘‘Tamhā kāyā cavitvāna, devalokaṃ āgacchahaṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

176.

‘‘Sattakkhattuñca devindo, devarajjamakāsahaṃ;

Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.

177.

‘‘Vivekamanuyuttohaṃ , nipako ca susaṃvuto;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

178.

‘‘Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

179.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttiyo [uttiriyo (sī.)] thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ekañjalikattheraapadānaṃ

180.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Vipassiṃ satthavāhaggaṃ, naravaraṃ vināyakaṃ.

181.

‘‘Adantadamanaṃ tādiṃ, mahāvādiṃ mahāmatiṃ;

Disvā pasanno sumano, ekañjalimakāsahaṃ.

182.

‘‘Ekanavutito kappe, yamañjaliṃ kariṃ [yaṃ añjalimakariṃ (syā.), añjalimakariṃ (ka.)] tadā;

Duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.

183.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ navamaṃ.

10. Khomadāyakattheraapadānaṃ

184.

‘‘Nagare bandhumatiyā, ahosiṃ vāṇijo tadā;

Teneva dāraṃ posemi, ropemi bījasampadaṃ.

185.

‘‘Rathiyaṃ paṭipannassa, vipassissa mahesino;

Ekaṃ khomaṃ mayā dinnaṃ, kusalatthāya satthuno.

186.

‘‘Ekanavutito kappe, yaṃ khomamadadiṃ tadā;

Duggatiṃ nābhijānāmi, khomadānassidaṃ phalaṃ.

187.

‘‘Sattarase [sattavīse (sī. syā.)] ito kappe, eko sindhavasandhano;

Sattaratanasampanno, catudīpamhi issaro.

188.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.

Khomadāyakattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Susūti upavāno ca, saraṇo sīlagāhako;

Annasaṃsāvako khomadāyī ca, daseva tatiye gaṇe;

Añjalī khomadāyī ca, daseva tatiye gaṇe;

Pañcālīsītisataṃ vuttā, gāthāyo sabbapiṇḍitā.

Subhūtivaggo tatiyo.

Catutthabhāṇavāraṃ.

Powered by web.py, Jinja2, AngularJS,