Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

(15) 5. Tikaṇḍakīvaggo

1. Avajānātisuttaṃ

141. ‘‘Pañcime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.), ādeyyamukho (syā. kaṃ.), ādiyamukho (pī.) aṭṭhakathāya paṭhamasaṃvaṇṇanānurūpaṃ. pu. pa. 193 passitabbaṃ] hoti, lolo hoti, mando momūho hoti [mando hoti momūho (sī.)].

‘‘Kathañca, bhikkhave, puggalo datvā avajānāti? Idha, bhikkhave, puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ. Tassa evaṃ hoti – ‘ahaṃ demi; ayaṃ paṭiggaṇhātī’ti. Tamenaṃ datvā avajānāti. Evaṃ kho, bhikkhave, puggalo datvā avajānāti.

‘‘Kathañca , bhikkhave, puggalo saṃvāsena avajānāti? Idha , bhikkhave, puggalo puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni. Tamenaṃ saṃvāsena avajānāti. Evaṃ kho, bhikkhave, puggalo saṃvāsena avajānāti.

‘‘Kathañca, bhikkhave, puggalo ādheyyamukho hoti? Idha, bhikkhave, ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne taṃ khippaññeva adhimuccitā [adhimuccito (syā.)] hoti. Evaṃ kho, bhikkhave, puggalo ādheyyamukho hoti.

‘‘Kathañca, bhikkhave, puggalo lolo hoti? Idha, bhikkhave, ekacco puggalo ittarasaddho hoti ittarabhattī ittarapemo ittarappasādo. Evaṃ kho, bhikkhave, puggalo lolo hoti.

‘‘Kathañca, bhikkhave, puggalo mando momūho hoti? Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti , kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ kho, bhikkhave, puggalo mando momūho hoti. Ime kho, bhikkhave, pañca puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Ārabhatisuttaṃ

142. ‘‘Pañcime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisārī ca hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

[pu. pa. 191] ‘‘Idha pana, bhikkhave, ekacco puggalo ārabhati, na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Idha pana, bhikkhave, ekacco puggalo na ārabhati, vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘āyasmato kho ārambhajā [ārabbhajā (pī. ka.), ārabhajā (syā. kaṃ.)] āsavā saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti [saṃvaḍḍhanti (ka.)], sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu [bhāvetuṃ (sī. pī.)]; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’’ti.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’’ti.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’’ ti.

‘‘Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’’ti.

‘‘Iti kho, bhikkhave, ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī’’ti [pu. pa. 191]. Dutiyaṃ.

3. Sārandadasuttaṃ

143. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Tena kho pana samayena pañcamattānaṃ licchavisatānaṃ sārandade cetiye sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ? Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi’’nti.

Atha kho te licchavī magge purisaṃ ṭhapesuṃ [pesesuṃ (syā. ka.)] – ‘‘yadā tvaṃ [yathā tvaṃ (sī. pī.)], ambho purisa, passeyyāsi bhagavantaṃ, atha amhākaṃ āroceyyāsī’’ti. Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ; disvāna yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – ‘‘ayaṃ so, bhante, bhagavā gacchati arahaṃ sammāsambuddho; yassadāni kālaṃ maññathā’’ti.

Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te licchavī bhagavantaṃ etadavocuṃ –

‘‘Sādhu, bhante, yena sārandadaṃ cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te licchavī etadavoca – ‘‘kāya nuttha, licchavī, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti? ‘‘Idha, bhante, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ ? Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi’’’nti.

‘‘Kāmādhimuttānaṃ vata, bho, licchavīnaṃ [kāmādhimuttānaṃ vata vo licchavīnaṃ (sī.), kāmādhimuttānaṃ vata vo licchavī (syā.), kāmādhimuttānaṃva vo licchavī (?)] kāmaṃyeva ārabbha antarākathā udapādi. Pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā [viññātassa (sī. pī.) a. ni. 5.195] dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ, kataññū katavedī puggalo dullabho lokasmiṃ. Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi’’nti. Tatiyaṃ.

4. Tikaṇḍakīsuttaṃ

144. Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane [kaṇḍakīvane (saṃ. ni. 5.902)]. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle paṭikūlasaññī [appaṭikkūle paṭikkūlasaññī (sī. syā. kaṃ. pī.)] vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.

‘‘Kiñca [kathañca (sī. pī. ka.)], bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya.

‘‘Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya.

‘‘Kiñca , bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādi, mā me dosanīyesu dhammesu doso udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.

‘‘Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādi, mā me rajanīyesu dhammesu rāgo udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.

‘‘Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya? ‘Sato sampajāno mā me kvacani [kvacini (sī. syā. pī.)] katthaci kiñcanaṃ [kiñcana (sī. pī.)] rajanīyesu dhammesu rāgo udapādi, mā me kvacani katthaci kiñcanaṃ dosanīyesu dhammesu doso udapādi, mā me kvacani katthaci kiñcanaṃ mohanīyesu dhammesu moho udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno’’ti. Catutthaṃ.

5. Nirayasuttaṃ

145. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Pañcamaṃ.

6. Mittasuttaṃ

146. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo. Katamehi pañcahi? Kammantaṃ kāreti, adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthacārikaṃ [avatthānacārikaṃ (syā.)] anuyutto viharati, nappaṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo. Katamehi pañcahi? Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo’’ti. Chaṭṭhaṃ.

7. Asappurisadānasuttaṃ

147. ‘‘Pañcimāni, bhikkhave, asappurisadānāni. Katamāni pañca? Asakkaccaṃ deti, acittīkatvā [acittikatvā (pī.), acitiṃ katvā (syā.), acittiṃ katvā (ka.)] deti, asahatthā deti, apaviddhaṃ [apaviṭṭaṃ (syā. kaṃ.)] deti, anāgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca asappurisadānāni.

‘‘Pañcimāni , bhikkhave, sappurisadānāni. Katamāni pañca? Sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca sappurisadānānī’’ti. Sattamaṃ.

8. Sappurisadānasuttaṃ

148. ‘‘Pañcimāni , bhikkhave, sappurisadānāni. Katamāni pañca? Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anuggahitacitto [anaggahitacitto (sī.)] dānaṃ deti, attānañca parañca anupahacca dānaṃ deti.

‘‘Saddhāya kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo, abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

‘‘Sakkaccaṃ kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti [kammakārāti (ka.)] vā, tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti.

‘‘Kālena kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; kālāgatā cassa atthā pacurā honti.

‘‘Anuggahitacitto kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.

‘‘Attānañca parañca anupahacca kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā [appiyato vā dāyādato vā (sī. syā. kaṃ. pī.), appiyadāyādato vā (ka.)]. Imāni kho, bhikkhave, pañca sappurisadānānī’’ti. Aṭṭhamaṃ.

9. Paṭhamasamayavimuttasuttaṃ

149. ‘‘Pañcime , bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā , saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī’’ti. Navamaṃ.

10. Dutiyasamayavimuttasuttaṃ

150.[kathā. 267] ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī’’ti. Dasamaṃ.

Tikaṇḍakīvaggo pañcamo.

Tassuddānaṃ –

Datvā avajānāti ārabhati ca, sārandada tikaṇḍa nirayena ca;

Mitto asappurisasappurisena, samayavimuttaṃ apare dveti.

Tatiyapaṇṇāsakaṃ samattaṃ.

4. Catutthapaṇṇāsakaṃ

Powered by web.py, Jinja2, AngularJS,