Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

(14) 4. Rājavaggo

1. Paṭhamacakkānuvattanasuttaṃ

131. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti [pavatteti (syā. pī. ka.)]; taṃ hoti cakkaṃ appaṭivattiyaṃ [appativattiyaṃ (sī.)] kenaci manussabhūtena paccatthikena pāṇinā.

‘‘Katamehi pañcahi? Idha, bhikkhave, rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

‘‘Katamehi pañcahi? Idha, bhikkhave, tathāgato arahaṃ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Paṭhamaṃ.

2. Dutiyacakkānuvattanasuttaṃ

132. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

‘‘Katamehi pañcahi? Idha, bhikkhave, rañño cakkavattissa jeṭṭho putto atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

‘‘Katamehi pañcahi? Idha, bhikkhave, sāriputto atthaññū, dhammaññū, mattaññū , kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Dutiyaṃ.

3. Dhammarājāsuttaṃ

133. ‘‘Yopi so [yopi kho (sī. syā. pī.)], bhikkhave, rājā cakkavattī dhammiko dhammarājā, sopi na arājakaṃ cakkaṃ vattetī’’ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘ko pana, bhante, rañño cakkavattissa dhammikassa dhammarañño rājā’’ti? ‘‘Dhammo, bhikkhū’’ti bhagavā avoca.

‘‘Idha, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.

‘‘Puna caparaṃ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyantesu [anuyuttesu (sī.) a. ni. 3.14] …pe… balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Sa kho so, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

‘‘Evamevaṃ kho, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu – ‘evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ; evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ; evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo’ti.

‘‘Puna caparaṃ, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhunīsu [bhikkhūsu bhikkhunīsu (sī. pī.)] …pe… upāsakesu…pe… upāsikāsu – ‘evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ; evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ; evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo’’’ti.

‘‘Sa kho so, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhūsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsakesu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsikāsu dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Tatiyaṃ.

4. Yassaṃdisaṃsuttaṃ

134. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rājā khattiyo muddhāvasitto yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃyeva vijite viharati.

‘‘Katamehi pañcahi? Idha, bhikkhave, rājā khattiyo muddhāvasitto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; aḍḍho hoti mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; balavā kho pana hoti caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya; pariṇāyako kho panassa hoti paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ; tassime cattāro dhammā yasaṃ paripācenti. So iminā yasapañcamena [yasena pañcamena (ka.), pañcamena (sī.)] dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃyeva vijite viharati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti vijitāvīnaṃ.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yassaṃ yassaṃ disāyaṃ viharati, vimuttacittova [vimuttacitto (sī. pī.), vimuttacitto ca (ka.)] viharati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu – rājāva khattiyo muddhāvasitto jātisampanno; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā – rājāva khattiyo muddhāvasitto aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu – rājāva khattiyo muddhāvasitto balasampanno; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā – rājāva khattiyo muddhāvasitto pariṇāyakasampanno; tassime cattāro dhammā vimuttiṃ paripācenti . So iminā vimuttipañcamena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati vimuttacittova viharati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti vimuttacittāna’’nti. Catutthaṃ.

5. Paṭhamapatthanāsuttaṃ

135. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo; negamajānapadassa piyo hoti manāpo; yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo.

‘‘Tassa evaṃ hoti – ‘ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi negamajānapadassa piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā, tattha [tatthamhi (sī.), tatthapi (ka.)] sikkhito anavayo. Kasmāhaṃ rajjaṃ na pattheyya’nti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

‘‘Tassa evaṃ hoti – ‘ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho…pe… satthā devamanussānaṃ buddho bhagavā’ti. ‘Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya’nti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī’’ti. Pañcamaṃ.

6. Dutiyapatthanāsuttaṃ

136. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ [uparajjaṃ (syā. pī. ka.)] pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo, balakāyassa piyo hoti manāpo; paṇḍito hoti viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.

‘‘Tassa evaṃ hoti – ‘ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi balakāyassa piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Kasmāhaṃ oparajjaṃ na pattheyya’nti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; catūsu satipaṭṭhānesu suppatiṭṭhitacitto [supaṭṭhitacitto (sī. syā.), sūpaṭṭhitacitto (ka.)] hoti; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

‘‘Tassa evaṃ hoti – ‘ahaṃ khomhi sīlavā, pātimokkhasaṃvarasaṃvuto viharāmi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhāmi sikkhāpadesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā byañjanā (sī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi catūsu satipaṭṭhānesu suppatiṭṭhitacitto. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya’nti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī’’ti. Chaṭṭhaṃ.

7. Appaṃsupatisuttaṃ

137. ‘‘Pañcime , bhikkhave, appaṃ rattiyā supanti, bahuṃ jagganti. Katame pañca? Itthī, bhikkhave, purisādhippāyā appaṃ rattiyā supati, bahuṃ jaggati. Puriso, bhikkhave, itthādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Coro, bhikkhave, ādānādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Rājā [rājayutto (pī. ka.)], bhikkhave, rājakaraṇīyesu yutto appaṃ rattiyā supati, bahuṃ jaggati. Bhikkhu, bhikkhave, visaṃyogādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Ime kho, bhikkhave, pañca appaṃ rattiyā supanti, bahuṃ jaggantī’’ti. Sattamaṃ.

8. Bhattādakasuttaṃ

138. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca rañño nāgotveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca, rañño nāgotveva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti, okāsapharaṇo ca mañcapīṭhamaddano [pīṭhamaddano (sī. syā. kaṃ. pī.)] ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha , bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca mañcapīṭhamaddano ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchatī’’ti. Aṭṭhamaṃ.

9. Akkhamasuttaṃ

139. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo, na rañño aṅgaṃtveva saṅkhaṃ gacchati . Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo akkhamo hoti saddānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti saddānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo akkhamo hoti gandhānaṃ? Idha , bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṃ muttakarīsassa gandhaṃ ghāyitvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti gandhānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo akkhamo hoti rasānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito [vihanīto (syā.), vihānito (katthaci)] dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti rasānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.

‘‘Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo na rañño aṅgaṃtveva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu akkhamo hoti saddānaṃ? Idha , bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti saddānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu akkhamo hoti gandhānaṃ? Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti gandhānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu akkhamo hoti rasānaṃ? Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti rasānaṃ.

‘‘Kathañca , bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṃ.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo khamo hoti rūpānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti rūpānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo khamo hoti saddānaṃ? Idha , bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti saddānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo khamo hoti gandhānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṃ muttakarīsassa gandhaṃ ghāyitvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti gandhānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo khamo hoti rasānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti rasānaṃ.

‘‘Kathañca, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṃ.

‘‘Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ .

‘‘Kathañca, bhikkhave, bhikkhu khamo hoti rūpānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti rūpānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu khamo hoti saddānaṃ? Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti saddānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu khamo hoti gandhānaṃ. Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti gandhānaṃ.

‘‘Kathañca , bhikkhave, bhikkhu khamo hoti rasānaṃ? Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti rasānaṃ.

‘‘Kathañca, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṃ.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Navamaṃ.

10. Sotasuttaṃ

140. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

‘‘Kathañca, bhikkhave, rañño nāgo sotā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi [hatthidammasārathī (sī.)] kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 4.114] manasi katvā sabbaṃ cetasā [sabbacetasā (?)] samannāharitvā ohitasoto suṇāti. Evaṃ kho, bhikkhave, rañño nāgo sotā hoti.

‘‘Kathañca, bhikkhave, rañño nāgo hantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati [hanti (sī. pī.)], hatthāruhampi hanati, assampi hanati, assāruhampi hanati, rathampi hanati, rathikampi [rathāruhampi (pī.)] hanati, pattikampi hanati. Evaṃ kho, bhikkhave, rañño nāgo hantā hoti.

‘‘Kathañca, bhikkhave, rañño nāgo rakkhitā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato rakkhati purimaṃ kāyaṃ, rakkhati pacchimaṃ kāyaṃ, rakkhati purime pāde, rakkhati pacchime pāde, rakkhati sīsaṃ, rakkhati kaṇṇe, rakkhati dante, rakkhati soṇḍaṃ, rakkhati vāladhiṃ, rakkhati hatthāruhaṃ. Evaṃ kho, bhikkhave, rañño nāgo rakkhitā hoti.

‘‘Kathañca , bhikkhave, rañño nāgo khantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho, bhikkhave, rañño nāgo khantā hoti.

‘‘Kathañca, bhikkhave, rañño nāgo gantā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti. Evaṃ kho, bhikkhave, rañño nāgo gantā hoti.

‘‘Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

‘‘Kathañca, bhikkhave, bhikkhu sotā hoti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃkatvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho, bhikkhave, bhikkhu sotā hoti.

‘‘Kathañca, bhikkhave, bhikkhu hantā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni. 4.114] byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti , pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni. 4.114] byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu hantā hoti.

‘‘Kathañca , bhikkhave, bhikkhu rakkhitā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu rakkhitā hoti.

‘‘Kathañca, bhikkhave, bhikkhu khantā hoti? Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsa [… siriṃsapa (sī. syā. kaṃ. pī.)] pasamphassānaṃ; duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho, bhikkhave, bhikkhu khantā hoti.

‘‘Kathañca, bhikkhave, bhikkhu gantā hoti? Idha , bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho, bhikkhave, bhikkhu gantā hoti.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Dasamaṃ.

Rājavaggo catuttho.

Tassuddānaṃ –

Cakkānuvattanā rājā, yassaṃdisaṃ dve ceva patthanā;

Appaṃsupati bhattādo, akkhamo ca sotena cāti.

Powered by web.py, Jinja2, AngularJS,