Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

(11) 1. Valāhakavaggo

1. Paṭhamavalāhakasuttaṃ

101. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Cattārome, bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā [pu. pa. 157] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathañca, bhikkhave, puggalo gajjitā hoti no vassitā? Idha, bhikkhave, ekacco puggalo bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo kattā hoti, no bhāsitā. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave , imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā [neva gajjitā hoti (ka.)], no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca? Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca [gajjitā ca hoti (ka.)] vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Dutiyavalāhakasuttaṃ

102. ‘‘Cattārome , bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathañca, bhikkhave, puggalo gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca ? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dutiyaṃ.

3. Kumbhasuttaṃ

103. ‘‘Cattārome, bhikkhave, kumbhā. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito – ime kho, bhikkhave, cattāro kumbhā. Evamevaṃ kho, bhikkhave , cattāro kumbhūpamā [pu. pa. 160] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

‘‘Kathañca, bhikkhave, puggalo tuccho hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti pihito . Seyyathāpi so, bhikkhave, kumbho tuccho pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo pūro hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho pūro vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo tuccho hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho tuccho vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pūro hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’ntntti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti pihito. Seyyathāpi so, bhikkhave, kumbho pūro pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Udakarahadasuttaṃ

104. ‘‘Cattārome, bhikkhave, udakarahadā. Katame cattāro? Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso – ime kho, bhikkhave, cattāro udakarahadā. Evamevaṃ kho, bhikkhave, cattāro udakarahadūpamā [pu. pa. 161] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uttāno gambhīrobhāso , gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

‘‘Kathañca, bhikkhave, puggalo uttāno hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo gambhīro hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo uttāno hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gambhīro hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho , bhikkhave, cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Catutthaṃ.

5. Ambasuttaṃ

105. ‘‘Cattārimāni, bhikkhave, ambāni. Katamāni cattāri? Āmaṃ pakkavaṇṇi [pakkavaṇṇī (pu. pa. 159)], pakkaṃ āmavaṇṇi [āmavaṇṇī (sī. syā. kaṃ. pī.)], āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇi – imāni kho, bhikkhave, cattāri ambāni. Evamevaṃ kho, bhikkhave, cattāro ambūpamā [pakkavaṇṇī (pu. pa. 159)] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

‘‘Kathañca, bhikkhave, puggalo āmo hoti pakkavaṇṇī? Idha , bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pakko hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo āmo hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti āmavaṇṇī . Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pakko hoti pakkavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro ambūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Pañcamaṃ.

6. Dutiyaambasuttaṃ

(Chaṭṭhaṃ uttānatthamevāti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati.) [( ) ‘‘chaṭṭhaṃ ukkānatthamevā’’ti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati. ‘‘… āmaṃ pakkobhāsaṃ, pakkaṃ āmobhāsa’’ntiādinā pāṭho bhaveyya]

7. Mūsikasuttaṃ

107. ‘‘Catasso imā, bhikkhave, mūsikā. Katamā catasso? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca – imā kho, bhikkhave, catasso mūsikā. Evamevaṃ kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca.

‘‘Kathañca , bhikkhave, puggalo gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā , bhikkhave, mūsikā gādhaṃ kattā, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ , udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā. Seyyathāpi sā, bhikkhave, mūsikā vasitā hoti, no gādhaṃ kattā; tathūpamāhaṃ, bhikkhave, imaṃ, puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave , puggalo neva gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā, bhikkhave, mūsikā neva gādhaṃ kattā hoti, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca. Seyyathāpi sā, bhikkhave, mūsikā gādhaṃ kattā ca hoti vasitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Balībaddasuttaṃ

108. ‘‘Cattārome, bhikkhave, balībaddā [balivaddā (sī. syā. kaṃ. pī.), balibaddhā (ka.) pu. pa. 162]. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo – ime kho, bhikkhave, cattāro balībaddā. Evamevaṃ kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.

‘‘Kathañca , bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti, no paraparisaṃ. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo? Idha, bhikkhave, ekacco puggalo paraparisaṃ ubbejetā hoti, no sakaparisaṃ. Evaṃ kho, bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo paragavacaṇḍo, no sagavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti paraparisañca. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo ca paragavacaṇḍo ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo neva sakaparisaṃ ubbejetā hoti, no paraparisañca. Evaṃ kho, bhikkhave, puggalo neva sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo neva sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Rukkhasuttaṃ

109. ‘‘Cattārome, bhikkhave, rukkhā. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro – ime kho, bhikkhave, cattāro rukkhā. Evamevaṃ kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

‘‘Kathañca , bhikkhave, puggalo pheggu hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo pheggu hoti sāraparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sāro hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho sāro phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sāro hoti sāraparivāro? Idha bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho sāro sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 170]. Navamaṃ.

10. Āsīvisasuttaṃ

110. ‘‘Cattārome, bhikkhave, āsīvisā [āsivisā (ka.) pu. pa. 163]. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso – ime kho, bhikkhave, cattāro āsīvisā. Evamevaṃ kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso , āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso.

‘‘Kathañca, bhikkhave, puggalo āgataviso hoti, na ghoraviso? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho [kopo (ka.) pu. pa. 163] na dīgharattaṃ anuseti. Evaṃ kho , bhikkhave, puggalo āgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso āgataviso, na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo ghoraviso hoti, na āgataviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo ghoraviso hoti, na āgataviso. Seyyathāpi so, bhikkhave, āsīviso ghoraviso, na āgataviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so, bhikkhave, āsīviso āgataviso ca ghoraviso ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo nevāgataviso hoti na ghoraviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo nevāgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso nevāgataviso na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dasamaṃ.

Valāhakavaggo paṭhamo.

Tassuddānaṃ –

Dve valāhā kumbha-udaka, rahadā dve honti ambāni;

Mūsikā balībaddā rukkhā, āsīvisena te dasāti.

Powered by web.py, Jinja2, AngularJS,