Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakapāḷi (tatiyo bhāgo)

9. Dhammayamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Padasodhanavāro

(Ka) anulomaṃ

1. (Ka) kusalā kusalā dhammā?

(Kha) kusalā dhammā kusalā?

(Ka) akusalā akusalā dhammā?

(Kha) akusalā dhammā akusalā?

(Ka) abyākatā abyākatā dhammā?

(Kha) abyākatā dhammā abyākatā?

(Kha) paccanīkaṃ

2. (Ka) na kusalā na kusalā dhammā?

(Kha) na kusalā dhammā na kusalā?

(Ka) na akusalā na akusalā dhammā?

(Kha) na akusalā dhammā na akusalā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na abyākatā dhammā na abyākatā?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

3. (Ka) kusalā kusalā dhammā?

(Kha) dhammā akusalā dhammā?

(Ka) kusalā kusalā dhammā?

(Kha) dhammā abyākatā dhammā?

4. (Ka) akusalā akusalā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) akusalā akusalā dhammā?

(Kha) dhammā abyākatā dhammā?

5. (Ka) abyākatā abyākatā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) abyākatā abyākatā dhammā?

(Kha) dhammā akusalā dhammā?

(Kha) paccanīkaṃ

6. (Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na akusalā dhammā?

(Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

7. (Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

8. (Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na akusalā dhammā?

3 Suddhadhammavāro

(Ka) anulomaṃ

9. (Ka) kusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalā dhammā?

(Kha) dhammā akusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā abyākatā?

(Kha) paccanīkaṃ

10. (Ka) na kusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na abyākatā?

4 Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

11. (Ka) kusalā dhammā?

(Kha) dhammā akusalā?

(Ka) kusalā dhammā?

(Kha) dhammā abyākatā?

12. (Ka) akusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalā dhammā?

(Kha) dhammā abyākatā?

13. (Ka) abyākatā dhammā?

(Kha) dhammā kusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā akusalā?

(Kha) paccanīkaṃ

14. (Ka) na kusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na kusalā na dhammā?

(Kha) na dhammā na abyākatā?

15. (Ka) na akusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na abyākatā?

16. (Ka) na abyākatā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na akusalā?

(Kha) niddeso

1. Padasodhanavāro

(Ka) anulomaṃ

17. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) kusalā dhammā kusalāti? Āmantā.

(Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) akusalā dhammā akusalāti? Āmantā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) abyākatā dhammā abyākatāti? Āmantā.

(Kha) paccanīkaṃ

18. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na kusalā dhammā na kusalāti? Āmantā.

(Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na akusalā dhammā na akusalāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na abyākatā dhammā na abyākatāti? Āmantā.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

19. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

20. (Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

21. (Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

22. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

23. (Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

24. (Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

3. Suddhadhammavāro

(Ka) anulomaṃ

25. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

(Kha) paccanīkaṃ

26. (Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

4. Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

27. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

28. (Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

29. (Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

30. (Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

31. (Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

32. (Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

Paṇṇattiniddesavāro.

2. Pavattivāro

1. Uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

33. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjantīti? No.

(Kha) yassa vā pana akusalā dhammā uppajjanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

34. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā uppajjanti, no ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

35. (Ka) yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjanti tattha kusalā dhammā uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā uppajjanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

36. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha akusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā uppajjanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

37. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

38. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

39. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana akusalā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

40. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

41. (Ka) yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti? Natthi.

42. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

43. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

44. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

45. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

46. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

47. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

48. (Ka) yattha akusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

49. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

50. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

51. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

52. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

53. (Ka) yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Natthi.

54. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

55. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

56. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

57. (Ka) yassa kusalā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

58. (Ka) yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

59. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

60. (Ka) yattha akusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

61. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

62. (Ka) yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

63. (Ka) yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti , no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

64. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

65. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

66. (Ka) yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

67. (Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

68. (Ka) yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

69. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

70. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

71. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjitthāti?…Pe….

(Ga) anulomapuggalokāsā

72. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

73. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

74. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

75. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

76. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

77. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

78. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

79. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

80. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

81. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

82. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

83. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

84. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

85. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

86. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

87. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

88. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

89. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

90. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ akusalā dhammā uppajjittha , no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

91. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

92. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

93. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

94. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

95. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

96. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

97. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjittha.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti? Uppajjittha.

98. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādavāro.

2. Nirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

99. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti? No.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

100. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

101. (Ka) yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

102. (Ka) yattha akusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Ga) anulomapuggalokāsā

103. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti? No.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

104. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

105. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

106. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti . Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Ṅa) paccanīkaokāso

107. (Ka) yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Natthi.

108. (Ka) yattha akusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Natthi.

(Ca) paccanīkapuggalokāsā

109. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

110. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(2) Atītavāro

(Ka) anulomapuggalo

111. (Ka) yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

112. (Ka) yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

113. (Ka) yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

114. (Ka) yattha akusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Ga) anulomapuggalokāsā

115. (Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

116. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

117. (Ka) yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

118. (Ka) yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Ṅa) paccanīkaokāso

119. (Ka) yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Natthi.

120. (Ka) yattha akusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

121. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

122. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

123. (Ka) yassa kusalā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

124. (Ka) yassa akusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) anulomaokāso

125. Yattha kusalā dhammā nirujjhissanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

126. (Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

127. (Ka) yassa yattha akusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti ?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Gha) paccanīkapuggalo

128. (Ka) yassa kusalā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa kusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ kusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti? Āmantā.

129. (Ka) yassa akusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Ṅa) paccanīkaokāso

130. Yattha kusalā dhammā na nirujjhissanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

131. (Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti? Āmantā.

132. (Ka) yassa yattha akusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

133. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

134. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

135. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

136. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

137. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

138. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

139. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhantīti? Natthi.

(Ṅa) paccanīkaokāso

140. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

141. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

142. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

143. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

144. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

145. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

146. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

147. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

148. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti? Āmantā.

149. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhantīti? Āmantā.

(Ṅa) paccanīkaokāso

150. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

151. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

152. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

153. (Ka) yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

154. (Ka) yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

155. Yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

156. (Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

157. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

158. (Ka) yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ka) yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

159. (Ka) yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ṅa) paccanīkaokāso

160. Yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

161. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhittha.

(Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti? Nirujjhittha.

162. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhitthāti? Nirujjhittha.

Nirodhavāro.

3. Uppādanirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

163. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

164. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā uppajjantīti? No.

(Kha) anulomaokāso

165. (Ka) yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā uppajjanti.

166. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

167. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

168. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā uppajjantīti? No.

(Gha) paccanīkapuggalo

169. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

170. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

171. (Ka) yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Natthi.

172. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

173. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti , no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

174. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

175. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

176. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

177. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

178. (Ka) yattha akusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

179. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

180. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

181. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

182. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

183. (Ka) yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Natthi.

184. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

185. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

186. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

187. (Ka) yassa kusalā dhammā uppajjissanti tassa akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

188. (Ka) yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti , no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

189. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

190. (Ka) yattha akusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

191. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

192. (Ka) yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti , no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

193. (Ka) yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

194. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

195. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

196. (Ka) yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

197. (Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

198. (Ka) yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

199. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

200. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

201. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

202. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

203. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

204. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

205. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

206. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

207. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

208. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

209. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

210. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

211. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

212. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

213. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

214. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

215. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

216. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

217. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

218. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

219. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

220. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti .

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

221. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

222. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

223. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

224. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

225. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

226. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

227. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjittha.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti? Uppajjittha.

228. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādanirodhavāro.

Pavattivāro niṭṭhito.

3. Bhāvanāvāro

229. (Ka) yo kusalaṃ dhammaṃ bhāveti so akusalaṃ dhammaṃ pajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ pajahati so kusalaṃ dhammaṃ bhāvetīti? Āmantā.

(Ka) yo kusalaṃ dhammaṃ na bhāveti so akusalaṃ dhammaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ nappajahati so kusalaṃ dhammaṃ na bhāvetīti? Āmantā…pe….

Bhāvanāvāro.

Dhammayamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Powered by web.py, Jinja2, AngularJS,