Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Khandhayamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

1. Padasodhanavāro

(Ka) anulomaṃ

2. (Ka) rūpaṃ rūpakkhandho?

(Kha) rūpakkhandho rūpaṃ?

(Ka) vedanā vedanākkhandho?

(Kha) vedanākkhandho vedanā?

(Ka) saññā saññākkhandho?

(Kha) saññākkhandho saññā?

(Ka) saṅkhārā saṅkhārakkhandho?

(Kha) saṅkhārakkhandho saṅkhārā?

(Ka) viññāṇaṃ viññāṇakkhandho?

(Kha) viññāṇakkhandho viññāṇaṃ?

(Kha) paccanīkaṃ

3. (Ka) na rūpaṃ na rūpakkhandho?

(Kha) na rūpakkhandho na rūpaṃ?

(Ka) na vedanā na vedanākkhandho?

(Kha) na vedanākkhandho na vedanā?

(Ka) na saññā na saññākkhandho?

(Kha) na saññākkhandho na saññā?

(Ka) na saṅkhārā na saṅkhārakkhandho?

(Kha) na saṅkhārakkhandho na saṅkhārā?

(Ka) na viññāṇaṃ na viññāṇakkhandho?

(Kha) na viññāṇakkhandho na viññāṇaṃ?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

4. (Ka) rūpaṃ rūpakkhandho?

(Kha) khandhā vedanākkhandho?

(Ka) rūpaṃ rūpakkhandho?

(Kha) khandhā saññākkhandho?

(Ka) rūpaṃ rūpakkhandho?

(Kha) khandhā saṅkhārakkhandho?

(Ka) rūpaṃ rūpakkhandho?

(Kha) khandhā viññāṇakkhandho?

5. (Ka) vedanā vedanākkhandho?

(Kha) khandhā rūpakkhandho?

(Ka) vedanā vedanākkhandho?

(Kha) khandhā saññākkhandho?

(Ka) vedanā vedanākkhandho?

(Kha) khandhā saṅkhārakkhandho?

(Ka) vedanā vedanākkhandho?

(Kha) khandhā viññāṇakkhandho?

6. (Ka) saññā saññākkhandho?

(Kha) khandhā rūpakkhandho?

(Ka) saññā saññākkhandho?

(Kha) khandhā vedanākkhandho?

(Ka) saññā saññākkhandho?

(Kha) khandhā saṅkhārakkhandho?

(Ka) saññā saññākkhandho?

(Kha) khandhā viññāṇakkhandho?

7. (Ka) saṅkhārā saṅkhārakkhandho?

(Kha) khandhā rūpakkhandho?

(Ka) saṅkhārā saṅkhārakkhandho?

(Kha) khandhā vedanākkhandho?

(Ka) saṅkhārā saṅkhārakkhandho?

(Kha) khandhā saññākkhandho?

(Ka) saṅkhārā saṅkhārakkhandho?

(Kha) khandhā viññāṇakkhandho?

8. (Ka) viññāṇaṃ viññāṇakkhandho?

(Kha) khandhā rūpakkhandho?

(Ka) viññāṇaṃ viññāṇakkhandho?

(Kha) khandhā vedanākkhandho?

(Ka) viññāṇaṃ viññāṇakkhandho?

(Kha) khandhā saññākkhandho?

(Ka) viññāṇaṃ viññāṇakkhandho?

(Kha) khandhā saṅkhārakkhandho?

(Kha) paccanīkaṃ

9. (Ka) na rūpaṃ na rūpakkhandho?

(Kha) na khandhā na vedanākkhandho?

(Ka) na rūpaṃ na rūpakkhandho?

(Kha) na khandhā na saññākkhandho?

(Ka) na rūpaṃ na rūpakkhandho?

(Kha) na khandhā na saṅkhārakkhandho?

(Ka) na rūpaṃ na rūpakkhandho?

(Kha) na khandhā na viññāṇakkhandho?

10. (Ka) na vedanā na vedanākkhandho?

(Kha) na khandhā na rūpakkhandho?

(Ka) na vedanā na vedanākkhandho?

(Kha) na khandhā na saññākkhandho?

(Ka) na vedanā na vedanākkhandho?

(Kha) na khandhā na saṅkhārakkhandho?

(Ka) na vedanā na vedanākkhandho?

(Kha) na khandhā na viññāṇakkhandho?

11. (Ka) na saññā na saññākkhandho?

(Kha) na khandhā na rūpakkhandho?

(Ka) na saññā na saññākkhandho?

(Kha) na khandhā na vedanākkhandho?

(Ka) na saññā na saññākkhandho?

(Kha) na khandhā na saṅkhārakkhandho?

(Ka) na saññā na saññākkhandho?

(Kha) na khandhā na viññāṇakkhandho?

12. (Ka) na saṅkhārā na saṅkhārakkhandho?

(Kha) na khandhā na rūpakkhandho?

(Ka) na saṅkhārā na saṅkhārakkhandho?

(Kha) na khandhā na vedanākkhandho?

(Ka) na saṅkhārā na saṅkhārakkhandho?

(Kha) na khandhā na saññākkhandho?

(Ka) na saṅkhārā na saṅkhārakkhandho?

(Kha) na khandhā na viññāṇakkhandho?

13. (Ka) na viññāṇaṃ na viññāṇakkhandho?

(Kha) na khandhā na rūpakkhandho?

(Ka) na viññāṇaṃ na viññāṇakkhandho?

(Kha) na khandhā na vedanākkhandho?

(Ka) na viññāṇaṃ na viññāṇakkhandho?

(Kha) na khandhā na saññākkhandho?

(Ka) na viññāṇaṃ na viññāṇakkhandho?

(Kha) na khandhā na saṅkhārakkhandho?

3. Suddhakhandhavāro

(Ka) anulomaṃ

14. (Ka) rūpaṃ khandho?

(Kha) khandhā rūpaṃ?

(Ka) vedanā khandho?

(Kha) khandhā vedanā?

(Ka) saññā khandho?

(Kha) khandhā saññā?

(Ka) saṅkhārā khandho?

(Kha) khandhā saṅkhārā?

(Ka) viññāṇaṃ khandho?

(Kha) khandhā viññāṇaṃ?

(Kha) paccanīkaṃ

15. (Ka) na rūpaṃ na khandho?

(Kha) na khandhā na rūpaṃ?

(Ka) na vedanā na khandho?

(Kha) na khandhā na vedanā?

(Ka) na saññā na khandho?

(Kha) na khandhā na saññā?

(Ka) na saṅkhārā na khandho?

(Kha) na khandhā na saṅkhārā?

(Ka) na viññāṇaṃ na khandho?

(Kha) na khandhā na viññāṇaṃ?

4. Suddhakhandhamūlacakkavāro

(Ka) anulomaṃ

16. (Ka) rūpaṃ khandho?

(Kha) khandhā vedanā?

(Ka) rūpaṃ khandho?

(Kha) khandhā saññā?

(Ka) rūpaṃ khandho?

(Kha) khandhā saṅkhārā?

(Ka) rūpaṃ khandho?

(Kha) khandhā viññāṇaṃ?

17. (Ka) vedanā khandho?

(Kha) khandhā rūpaṃ?

(Ka) vedanā khandho?

(Kha) khandhā saññā?

(Ka) vedanā khandho?

(Kha) khandhā saṅkhārā?

(Ka) vedanā khandho?

(Kha) khandhā viññāṇaṃ?

18. (Ka) saññā khandho?

(Kha) khandhā rūpaṃ?

(Ka) saññā khandho?

(Kha) khandhā vedanā?

(Ka) saññā khandho?

(Kha) khandhā saṅkhārā?

(Ka) saññā khandho?

(Kha) khandhā viññāṇaṃ?

19. (Ka) saṅkhārā khandho?

(Kha) khandhā rūpaṃ?

(Ka) saṅkhārā khandho?

(Kha) khandhā vedanā?

(Ka) saṅkhārā khandho?

(Kha) khandhā saññā?

(Ka) saṅkhārā khandho?

(Kha) khandhā viññāṇaṃ?

20. (Ka) viññāṇaṃ khandho?

(Kha) khandhā rūpaṃ?

(Ka) viññāṇaṃ khandho?

(Kha) khandhā vedanā?

(Ka) viññāṇaṃ khandho?

(Kha) khandhā saññā?

(Ka) viññāṇaṃ khandho?

(Kha) khandhā saṅkhārā?

(Kha) paccanīkaṃ

21. (Ka) na rūpaṃ na khandho?

(Kha) na khandhā na vedanā?

(Ka) na rūpaṃ na khandho?

(Kha) na khandhā na saññā?

(Ka) na rūpaṃ na khandho?

(Kha) na khandhā na saṅkhārā?

(Ka) na rūpaṃ na khandho?

(Kha) na khandhā na viññāṇaṃ?

22. (Ka) na vedanā na khandho?

(Kha) na khandhā na rūpaṃ?

(Ka) na vedanā na khandho?

(Kha) na khandhā na saññā?

(Ka) na vedanā na khandho?

(Kha) na khandhā na saṅkhārā?

(Ka) na vedanā na khandho?

(Kha) na khandhā na viññāṇaṃ?

23. (Ka) na saññā na khandho?

(Kha) na khandhā na rūpaṃ?

(Ka) na saññā na khandho?

(Kha) na khandhā na vedanā?

(Ka) na saññā na khandho?

(Kha) na khandhā na saṅkhārā?

(Ka) na saññā na khandho?

(Kha) na khandhā na viññāṇaṃ?

24. (Ka) na saṅkhārā na khandho?

(Kha) na khandhā na rūpaṃ?

(Ka) na saṅkhārā na khandho?

(Kha) na khandhā na vedanā?

(Ka) na saṅkhārā na khandho?

(Kha) na khandhā na saññā?

(Ka) na saṅkhārā na khandho?

(Kha) na khandhā na viññāṇaṃ?

25. (Ka) na viññāṇaṃ na khandho?

(Kha) na khandhā na rūpaṃ?

(Ka) na viññāṇaṃ na khandho?

(Kha) na khandhā na vedanā?

(Ka) na viññāṇaṃ na khandho?

(Kha) na khandhā na saññā?

(Ka) na viññāṇaṃ na khandho?

(Kha) na khandhā na saṅkhārā?

Paṇṇattiuddesavāro.

(Kha) niddeso

1. Paṇṇattivāraniddesa

1. Padasodhanavāro

(Ka) anulomaṃ

26. (Ka) rūpaṃ rūpakkhandhoti?

Piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho rūpañceva rūpakkhandho ca.

(Kha) rūpakkhandho rūpanti? Āmantā.

(Ka) vedanā vedanākkhandhoti? Āmantā.

(Kha) vedanākkhandho vedanāti? Āmantā.

(Ka) saññā saññākkhandhoti?

Diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva saññākkhandho ca.

(Kha) saññākkhandho saññāti? Āmantā.

(Ka) saṅkhārā saṅkhārakkhandhoti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā [avasesā saṅkhārā saṅkhārā (syā.)], na saṅkhārakkhandho. Saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.

(Kha) saṅkhārakkhandho saṅkhārāti? Āmantā.

(Ka) viññāṇaṃ viññāṇakkhandhoti? Āmantā.

(Kha) viññāṇakkhandho viññāṇanti? Āmantā.

(Kha) paccanīkaṃ

27. (Ka) na rūpaṃ na rūpakkhandhoti? Āmantā.

(Kha) na rūpakkhandho na rūpanti?

Piyarūpaṃ sātarūpaṃ na rūpakkhandho, rūpaṃ. Rūpañca rūpakkhandhañca ṭhapetvā avasesā na ceva rūpaṃ na ca rūpakkhandho.

(Ka) na vedanā na vedanākkhandhoti? Āmantā.

(Kha) na vedanākkhandho na vedanāti? Āmantā.

(Ka) na saññā na saññākkhandhoti? Āmantā.

(Kha) na saññākkhandho na saññāti?

Diṭṭhisaññā na saññākkhandho, saññā. Saññañca saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandho.

(Ka) na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

(Kha) na saṅkhārakkhandho na saṅkhārāti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā na saṅkhārakkhandho, saṅkhārā. Saṅkhāre ca saṅkhārakkhandhañca ṭhapetvā avasesā na ceva saṅkhārā na ca saṅkhārakkhandho.

(Ka) na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

(Kha) na viññāṇakkhandho na viññāṇanti? Āmantā.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

28. (Ka) rūpaṃ rūpakkhandhoti?

Piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho rūpañceva rūpakkhandho ca.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca.

Avasesā khandhā [avasesā khandhā khandhā (syā.) evamuparipi] na vedanākkhandho.

(Ka) rūpaṃ rūpakkhandhoti?

Piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho rūpañceva rūpakkhandho ca.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) rūpaṃ rūpakkhandhoti?

Piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho rūpañceva rūpakkhandho ca.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) rūpaṃ rūpakkhandhoti?

Piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho rūpañceva rūpakkhandho ca.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

29. (Ka) vedanā vedanākkhandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) vedanā vedanākkhandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) vedanā vedanākkhandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) vedanā vedanākkhandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

30. (Ka) saññā saññākkhandhoti?

Diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva saññākkhandho ca.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) saññā saññākkhandhoti?

Diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva saññākkhandho ca.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) saññā saññākkhandhoti?

Diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva saññākkhandho ca.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) saññā saññākkhandhoti?

Diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva saññākkhandho ca.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

31. (Ka) saṅkhārā saṅkhārakkhandhoti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā, na saṅkhārakkhandho. Saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) saṅkhārā saṅkhārakkhandhoti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā, na saṅkhārakkhandho. Saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) saṅkhārā saṅkhārakkhandhoti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā, na saṅkhārakkhandho. Saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) saṅkhārā saṅkhārakkhandhoti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā, na saṅkhārakkhandho. Saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

32. (Ka) viññāṇaṃ viññāṇakkhandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) viññāṇaṃ viññāṇakkhandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) viññāṇaṃ viññāṇakkhandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) viññāṇaṃ viññāṇakkhandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Kha) paccanīkaṃ

33. (Ka) na rūpaṃ na rūpakkhandhoti? Āmantā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na rūpaṃ na rūpakkhandhoti? Āmantā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na rūpaṃ na rūpakkhandhoti? Āmantā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na rūpaṃ na rūpakkhandhoti? Āmantā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

34. (Ka) na vedanā na vedanākkhandhoti? Āmantā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na vedanā na vedanākkhandhoti? Āmantā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na vedanā na vedanākkhandhoti? Āmantā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na vedanā na vedanākkhandhoti? Āmantā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

35. (Ka) na saññā na saññākkhandhoti? Āmantā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na saññā na saññākkhandhoti? Āmantā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na saññā na saññākkhandhoti? Āmantā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na saññā na saññākkhandhoti? Āmantā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

36. (Ka) na saṅkhārā na saṅkhārakkhandhoti. Āmantā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

37. (Ka) na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

3. Suddhakhandhavāro

(Ka) anulomaṃ

38. (Ka) rūpaṃ khandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) vedanā khandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) saññā khandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) saṅkhārā khandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) viññāṇaṃ khandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

(Kha) paccanīkaṃ

39. (Ka) na rūpaṃ na khandhoti?

Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na vedanā na khandhoti?

Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na saññā na khandhoti?

Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na saṅkhārā na khandhoti? Āmantā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na khandhoti?

Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

4. Suddhakhandhamūlacakkavāro

(Ka) anulomaṃ

40. (Ka) rūpaṃ khandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) rūpaṃ khandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) rūpaṃ khandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) rūpaṃ khandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

41. (Ka) vedanā khandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) vedanā khandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) vedanā khandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) vedanā khandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

42. (Ka) saññā khandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) saññā khandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) saññā khandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Ka) saññā khandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

43. (Ka) saṅkhārā khandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) saṅkhārā khandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) saṅkhārā khandhoti? Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) saṅkhārā khandhoti? Āmantā.

(Kha) khandhā viññāṇakkhandhoti?

Viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.

44. (Ka) viññāṇaṃ khandhoti? Āmantā.

(Kha) khandhā rūpakkhandhoti?

Rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

(Ka) viññāṇaṃ khandhoti? Āmantā.

(Kha) khandhā vedanākkhandhoti?

Vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

(Ka) viññāṇaṃ khandhoti?

Āmantā.

(Kha) khandhā saññākkhandhoti?

Saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā na saññākkhandho.

(Ka) viññāṇaṃ khandhoti? Āmantā.

(Kha) khandhā saṅkhārakkhandhoti?

Saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

(Kha) paccanīkaṃ

45. (Ka) na rūpaṃ na khandhoti?

Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na rūpaṃ na khandhoti?

Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na rūpaṃ na khandhoti?

Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na rūpaṃ na khandhoti?

Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

46. (Ka) na vedanā na khandhoti?

Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na vedanā na khandhoti?

Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na vedanā na khandhoti?

Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na vedanā na khandhoti?

Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

47. (Ka) na saññā na khandhoti?

Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na saññā na khandhoti?

Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na saññā na khandhoti?

Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

(Ka) na saññā na khandhoti?

Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

48. (Ka) na saṅkhārā na khandhoti? Āmantā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na saṅkhārā na khandhoti? Āmantā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na saṅkhārā na khandhoti? Āmantā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na saṅkhārā na khandhoti? Āmantā.

(Kha) na khandhā na viññāṇakkhandhoti? Āmantā.

49. (Ka) na viññāṇaṃ na khandhoti?

Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.

(Kha) na khandhā na rūpakkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na khandhoti?

Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.

(Kha) na khandhā na vedanākkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na khandhoti?

Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.

(Kha) na khandhā na saññākkhandhoti? Āmantā.

(Ka) na viññāṇaṃ na khandhoti?

Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.

(Kha) na khandhā na saṅkhārakkhandhoti? Āmantā.

Paṇṇattiniddesavāro.

2. Pavattivāro 1. uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

50. (Ka) yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati vedanākkhandho ca uppajjati.

(Kha) yassa vā pana vedanākkhandho uppajjati tassa rūpakkhandho uppajjatīti?

Arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati rūpakkhandho ca uppajjati.

(Kha) anulomaokāso

51. (Ka) yattha rūpakkhandho uppajjati tattha vedanākkhandho uppajjatīti ?

Asaññasatte tattha rūpakkhandho uppajjati, no ca tattha vedanākkhandho uppajjati. Pañcavokāre tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjati.

(Kha) yattha vā pana vedanākkhandho uppajjati tattha rūpakkhandho uppajjatīti?

Arūpe tattha vedanākkhandho uppajjati, no ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha vedanākkhandho ca uppajjati rūpakkhandho ca uppajjati.

(Ga) anulomapuggalokāsā

52. (Ka) yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho uppajjatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjati.

(Kha) yassa vā pana yattha vedanākkhandho uppajjati tassa tattha rūpakkhandho uppajjatīti?

Arūpaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati, no ca tesaṃ tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca uppajjati rūpakkhandho ca uppajjati.

(Gha) paccanīkapuggalo

53. (Ka) yassa rūpakkhandho nuppajjati tassa vedanākkhandho nuppajjatīti?

Arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjati.

(Kha) yassa vā pana vedanākkhandho nuppajjati tassa rūpakkhandho nuppajjatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ vedanākkhandho ca nuppajjati rūpakkhandho ca nuppajjati.

(Ṅa) paccanīkaokāso

54. (Ka) yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatīti? Uppajjati.

(Kha) yattha vā pana vedanākkhandho nuppajjati tattha rūpakkhandho nuppajjatīti? Uppajjati.

(Ca) paccanīkapuggalokāsā

55. (Ka) yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho nuppajjatīti?

Arūpaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjati.

(Kha) yassa vā pana yattha vedanākkhandho nuppajjati tassa tattha rūpakkhandho nuppajjatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjati, no ca tesaṃ tattha rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati rūpakkhandho ca nuppajjati.

(2) Atītavāro

(Ka) anulomapuggalo

56. (Ka) yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho uppajjittha tassa rūpakkhandho uppajjitthāti? Āmantā.

(Kha) anulomaokāso

57. (Ka) yattha rūpakkhandho uppajjittha tattha vedanākkhandho uppajjitthāti ?

Asaññasatte tattha rūpakkhandho uppajjittha, no ca tattha vedanākkhandho uppajjittha. Pañcavokāre tattha rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjittha.

(Kha) yattha vā pana vedanākkhandho uppajjittha tattha rūpakkhandho uppajjitthāti?

Arūpe tattha vedanākkhandho uppajjittha, no ca tattha rūpakkhandho uppajjittha. Pañcavokāre tattha vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjittha.

(Ga) anulomapuggalokāsā

58. (Ka) yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjittha.

(Kha) yassa vā pana yattha vedanākkhandho uppajjittha tassa tattha rūpakkhandho uppajjitthāti?

Arūpānaṃ tesaṃ tattha vedanākkhandho uppajjittha, no ca tesaṃ tattha rūpakkhandho uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjittha.

(Gha) paccanīkapuggalo

59. (Ka) yassa rūpakkhandho nuppajjittha tassa vedanākkhandho nuppajjitthāti? Natthi.

(Kha) yassa vā pana vedanākkhandho nuppajjittha tassa rūpakkhandho nuppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

60. (Ka) yattha rūpakkhandho nuppajjittha tattha vedanākkhandho nuppajjitthāti ? Uppajjittha.

(Kha) yattha vā pana vedanākkhandho nuppajjittha tattha rūpakkhandho nuppajjitthāti? Uppajjittha.

(Ca) paccanīkapuggalokāsā

61. (Ka) yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho nuppajjitthāti?

Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ tattha vedanākkhandho nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjittha.

(Ka) yassa vā pana yattha vedanākkhandho nuppajjittha tassa tattha rūpakkhandho nuppajjitthāti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho nuppajjittha, no ca tesaṃ tattha rūpakkhandho nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca nuppajjittha rūpakkhandho ca nuppajjittha.

(3) Anāgatavāro

(Ka) anulomapuggalo

62. (Ka) yassa rūpakkhandho uppajjissati tassa vedanākkhandho uppajjissatīti? Āmantā.

(Kha) yassa vā pana vedanākkhandho uppajjissati tassa rūpakkhandho uppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ vedanākkhandho uppajjissati, no ca tesaṃ rūpakkhandho uppajjissati. Itaresaṃ tesaṃ vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjissati.

(Kha) anulomaokāso

63. (Ka) yattha rūpakkhandho uppajjissati tattha vedanākkhandho uppajjissatīti?

Asaññasatte tattha rūpakkhandho uppajjissati, no ca tattha vedanākkhandho uppajjissati. Pañcavokāre tattha rūpakkhandho ca uppajjissati vedanākkhandho ca uppajjissati.

(Kha) yattha vā pana vedanākkhandho uppajjissati tattha rūpakkhandho uppajjissatīti?

Arūpe tattha vedanākkhandho uppajjissati, no ca tattha rūpakkhandho uppajjissati. Pañcavokāre tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjissati.

(Ga) anulomapuggalokāsā

64. (Ka) yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho uppajjissatīti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati, no ca tesaṃ tattha vedanākkhandho uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjissati vedanākkhandho ca uppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjissatīti?

Arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati, no ca tesaṃ tattha rūpakkhandho uppajjissati. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjissati.

(Gha) paccanīkapuggalo

65. (Ka) yassa rūpakkhandho nuppajjissati tassa vedanākkhandho nuppajjissatīti?

Ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpakkhandho nuppajjissati, no ca tesaṃ vedanākkhandho nuppajjissati. Pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissati.

(Kha) yassa vā pana vedanākkhandho nuppajjissati tassa rūpakkhandho nuppajjissatīti? Āmantā.

(Ṅa) paccanīkaokāso

66. (Ka) yattha rūpakkhandho nuppajjissati tattha vedanākkhandho nuppajjissatīti? Uppajjissati.

(Kha) yattha vā pana vedanākkhandho nuppajjissati tattha rūpakkhandho nuppajjissatīti? Uppajjissati.

(Ca) paccanīkapuggalokāsā

67. (Ka) yassa yattha rūpakkhandho nuppajjissati tassa tattha vedanākkhandho nuppajjissatīti?

Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati, no ca tesaṃ tattha vedanākkhandho nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho nuppajjissati tassa tattha rūpakkhandho nuppajjissatīti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho nuppajjissati, no ca tesaṃ tattha rūpakkhandho nuppajjissati. Pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjissati.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

68. (Ka) yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho uppajjittha tassa rūpakkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjittha, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjati.

69. (Ka) yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjitthāti? Āmantā.

(Kha) yassa vā pana saññākkhandho uppajjittha tassa vedanākkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho uppajjittha, no ca tesaṃ vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho ca uppajjittha vedanākkhandho ca uppajjati.

(Kha) anulomaokāso

70. (Ka) yattha rūpakkhandho uppajjati tattha vedanākkhandho uppajjitthāti?

Asaññasatte tattha rūpakkhandho uppajjati, no ca tattha vedanākkhandho uppajjittha. Pañcavokāre tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjittha.

(Kha) yattha vā pana vedanākkhandho uppajjittha tattha rūpakkhandho uppajjatīti?

Arūpe tattha vedanākkhandho uppajjittha, no ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjati.

71. (Ka) yattha vedanākkhandho uppajjati tattha saññākkhandho uppajjitthāti? Āmantā.

(Kha) yattha vā pana saññākkhandho uppajjittha tattha vedanākkhandho uppajjatīti? Āmantā.

(Ga) anulomapuggalokāsā

72. (Ka) yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjittha. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjittha.

(Kha) yassa vā pana yattha vedanākkhandho uppajjittha tassa tattha rūpakkhandho uppajjatīti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho uppajjittha , no ca tesaṃ tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjati.

73. (Ka) yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati, no ca tesaṃ tattha saññākkhandho uppajjittha. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca uppajjati saññākkhandho ca uppajjittha.

(Kha) yassa vā pana yattha saññākkhandho uppajjittha tassa tattha vedanākkhandho uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca uppajjittha vedanākkhandho ca uppajjati.

(Gha) paccanīkapuggalo

74. (Ka) yassa rūpakkhandho nuppajjati tassa vedanākkhandho nuppajjitthāti? Uppajjittha.

(Kha) yassa vā pana vedanākkhandho nuppajjittha tassa rūpakkhandho nuppajjatīti? Natthi.

75. (Ka) yassa vedanākkhandho nuppajjati tassa saññākkhandho nuppajjitthāti ? Uppajjittha.

(Kha) yassa vā pana saññākkhandho nuppajjittha tassa vedanākkhandho nuppajjatīti? Natthi.

(Ṅa) paccanīkaokāso

76. (Ka) yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjitthāti? Uppajjittha.

(Kha) yattha vā pana vedanākkhandho nuppajjittha tattha rūpakkhandho nuppajjatīti? Uppajjati.

77. (Ka) yattha vedanākkhandho nuppajjati tattha saññākkhandho nuppajjitthāti? Āmantā.

(Kha) yattha vā pana saññākkhandho nuppajjittha tattha vedanākkhandho nuppajjatīti? Āmantā.

(Ca) paccanīkapuggalokāsā

78. (Ka) yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho nuppajjitthāti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjittha. Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjittha.

(Kha) yassa vā pana yattha vedanākkhandho nuppajjittha tassa tattha rūpakkhandho nuppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjittha, no ca tesaṃ tattha rūpakkhandho nuppajjati. Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca nuppajjittha rūpakkhandho ca nuppajjati.

79. (Ka) yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho nuppajjitthāti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati, no ca tesaṃ tattha saññākkhandho nuppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca nuppajjittha.

(Kha) yassa vā pana yattha saññākkhandho nuppajjittha tassa tattha vedanākkhandho nuppajjatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nuppajjittha, no ca tesaṃ tattha vedanākkhandho nuppajjati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca nuppajjittha vedanākkhandho ca nuppajjati.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

80. (Ka) yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati vedanākkhandho ca uppajjissati .

(Kha) yassa vā pana vedanākkhandho uppajjissati tassa rūpakkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjissati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjati.

81. (Ka) yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjissatīti ?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati, no ca tesaṃ saññākkhandho uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati saññākkhandho ca uppajjissati.

(Kha) yassa vā pana saññākkhandho uppajjissati tassa vedanākkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho uppajjissati, no ca tesaṃ vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho ca uppajjissati vedanākkhandho ca uppajjati.

(Kha) anulomaokāso

82. (Ka) yattha rūpakkhandho uppajjati tattha vedanākkhandho uppajjissatīti?

Asaññasatte tattha rūpakkhandho uppajjati, no ca tattha vedanākkhandho uppajjissati. Pañcavokāre tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjissati.

(Kha) yattha vā pana vedanākkhandho uppajjissati tattha rūpakkhandho uppajjatīti?

Arūpe tattha vedanākkhandho uppajjissati, no ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjati.

83. (Ka) yattha vedanākkhandho uppajjati tattha saññākkhandho uppajjissatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho uppajjissati tattha vedanākkhandho uppajjatīti? Āmantā.

(Ga) anulomapuggalokāsā

84. (Ka) yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho uppajjissatīti ?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca uppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjatīti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati, no ca tesaṃ tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjati.

85. (Ka) yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho uppajjissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati, no ca tesaṃ tattha saññākkhandho uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca uppajjati saññākkhandho ca uppajjissati.

(Kha) yassa vā pana yattha saññākkhandho uppajjissati tassa tattha vedanākkhandho uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho uppajjissati, no ca tesaṃ tattha vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca uppajjissati vedanākkhandho ca uppajjati.

(Gha) paccanīkapuggalo

86. (Ka) yassa rūpakkhandho nuppajjati tassa vedanākkhandho nuppajjissatīti ?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjissati.

(Kha) yassa vā pana vedanākkhandho nuppajjissati tassa rūpakkhandho nuppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjissati, no ca tesaṃ rūpakkhandho nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjati.

87. (Ka) yassa vedanākkhandho nuppajjati tassa saññākkhandho nuppajjissatīti?

Sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ saññākkhandho nuppajjissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca nuppajjissati.

(Kha) yassa vā pana saññākkhandho nuppajjissati tassa vedanākkhandho nuppajjatīti?

Pacchimabhavikānaṃ upapajjantānaṃ [pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ (sī. syā.)] tesaṃ saññākkhandho nuppajjissati, no ca tesaṃ vedanākkhandho nuppajjati. Parinibbantānaṃ tesaṃ saññākkhandho ca nuppajjissati vedanākkhandho ca nuppajjati.

(Ṅa) paccanīkaokāso

88. (Ka) yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjissatīti? Uppajjissati.

(Kha) yattha vā pana vedanākkhandho nuppajjissati tattha rūpakkhandho nuppajjatīti? Uppajjati.

89. (Ka) yattha vedanākkhandho nuppajjati tattha saññākkhandho nuppajjissatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho nuppajjissati tattha vedanākkhandho nuppajjatīti? Āmantā.

(Ca) paccanīkapuggalokāsā

90. (Ka) yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho nuppajjissatīti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho nuppajjissati tassa tattha rūpakkhandho nuppajjatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjissati, no ca tesaṃ tattha rūpakkhandho nuppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjati.

91. (Ka) yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho nuppajjissatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati, no ca tesaṃ tattha saññākkhandho nuppajjissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca nuppajjissati.

(Kha) yassa vā pana yattha saññākkhandho nuppajjissati tassa tattha vedanākkhandho nuppajjatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nuppajjissati, no ca tesaṃ tattha vedanākkhandho nuppajjati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca nuppajjissati vedanākkhandho ca nuppajjati.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

92. (Ka) yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ rūpakkhandho uppajjittha, no ca tesaṃ vedanākkhandho uppajjissati. Itaresaṃ tesaṃ rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjissati.

(Kha) yassa vā pana vedanākkhandho uppajjissati tassa rūpakkhandho uppajjitthāti? Āmantā.

93. (Ka) yassa vedanākkhandho uppajjittha tassa saññākkhandho uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ vedanākkhandho uppajjittha, no ca tesaṃ saññākkhandho uppajjissati. Itaresaṃ tesaṃ vedanākkhandho ca uppajjittha saññākkhandho ca uppajjissati.

(Kha) yassa vā pana saññākkhandho uppajjissati tassa vedanākkhandho uppajjitthāti? Āmantā.

(Kha) anulomaokāso

94. (Ka) yattha rūpakkhandho uppajjittha tattha vedanākkhandho uppajjissatīti?

Asaññasatte tattha rūpakkhandho uppajjittha, no ca tattha vedanākkhandho uppajjissati. Pañcavokāre tattha rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjissati.

(Kha) yattha vā pana vedanākkhandho uppajjissati tattha rūpakkhandho uppajjitthāti?

Arūpe tattha vedanākkhandho uppajjissati, no ca tattha rūpakkhandho uppajjittha. Pañcavokāre tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjittha.

95. (Ka) yattha vedanākkhandho uppajjittha tattha saññākkhandho uppajjissatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho uppajjissati tattha vedanākkhandho uppajjitthāti? Āmantā.

(Ga) anulomapuggalokāsā

96. (Ka) yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjitthāti?

Arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati, no ca tesaṃ tattha rūpakkhandho uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjittha.

97. (Ka) yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho uppajjittha, no ca tesaṃ tattha saññākkhandho uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha saññākkhandho ca uppajjissati.

(Kha) yassa vā pana yattha saññākkhandho uppajjissati tassa tattha vedanākkhandho uppajjitthāti? Āmantā.

(Gha) paccanīkapuggalo

98. (Ka) yassa rūpakkhandho nuppajjittha tassa vedanākkhandho nuppajjissatīti? Natthi.

(Kha) yassa vā pana vedanākkhandho nuppajjissati tassa rūpakkhandho nuppajjitthāti? Uppajjittha.

99. (Ka) yassa vedanākkhandho nuppajjittha tassa saññākkhandho nuppajjissatīti? Natthi.

(Kha) yassa vā pana saññākkhandho nuppajjissati tassa vedanākkhandho nuppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

100. (Ka) yattha rūpakkhandho nuppajjittha tattha vedanākkhandho nuppajjissatīti? Uppajjissati.

(Kha) yattha vā pana vedanākkhandho nuppajjissati tattha rūpakkhandho nuppajjitthāti? Uppajjittha.

101. (Ka) yattha vedanākkhandho nuppajjittha tattha saññākkhandho nuppajjissatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho nuppajjissati tattha vedanākkhandho nuppajjitthāti? Āmantā.

(Ca) paccanīkapuggalokāsā

102. (Ka) yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho nuppajjissatīti?

Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ tattha vedanākkhandho nuppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjissati.

(Kha) yassa vā pana yattha vedanākkhandho nuppajjissati tassa tattha rūpakkhandho nuppajjitthāti?

Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho nuppajjissati, no ca tesaṃ tattha rūpakkhandho nuppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjittha.

103. (Ka) yassa yattha vedanākkhandho nuppajjittha tassa tattha saññākkhandho nuppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha saññākkhandho nuppajjissati tassa tattha vedanākkhandho nuppajjitthāti?

Pacchimabhavikānaṃ tesaṃ tattha saññākkhandho nuppajjissati, no ca tesaṃ tattha vedanākkhandho nuppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca nuppajjissati vedanākkhandho ca nuppajjittha.

Uppādavāro niṭṭhito.

2. Pavatti 2. nirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

104. (Ka) yassa rūpakkhandho nirujjhati tassa vedanākkhandho nirujjhatīti?

Asaññasattā cavantānaṃ tesaṃ rūpakkhandho nirujjhati, no ca tesaṃ vedanākkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhati.

(Kha) yassa vā pana vedanākkhandho nirujjhati tassa rūpakkhandho nirujjhatīti?

Arūpā cavantānaṃ tesaṃ vedanākkhandho nirujjhati, no ca tesaṃ rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati.

(Kha) anulomaokāso

105. (Ka) yattha rūpakkhandho nirujjhati tattha vedanākkhandho nirujjhatīti?

Asaññasatte tattha rūpakkhandho nirujjhati, no ca tattha vedanākkhandho nirujjhati . Pañcavokāre tattha rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhati.

(Kha) yattha vā pana vedanākkhandho nirujjhati tattha rūpakkhandho nirujjhatīti?

Arūpe tattha vedanākkhandho nirujjhati, no ca tattha rūpakkhandho nirujjhati. Pañcavokāre tattha vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati.

(Ga) anulomapuggalokāsā

106. (Ka) yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhatīti?

Asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati, no ca tesaṃ tattha vedanākkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha rūpakkhandho nirujjhatīti?

Arūpā cavantānaṃ tesaṃ tattha vedanākkhandho nirujjhati, no ca tesaṃ tattha rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati.

(Gha) paccanīkapuggalo

107. (Ka) yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhatīti?

Arūpā cavantānaṃ tesaṃ rūpakkhandho na nirujjhati, no ca tesaṃ vedanākkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ rūpakkhandho ca na nirujjhati vedanākkhandho ca na nirujjhati.

(Kha) yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho na nirujjhatīti?

Asaññasattā cavantānaṃ tesaṃ vedanākkhandho na nirujjhati, no ca tesaṃ rūpakkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca na nirujjhati rūpakkhandho ca na nirujjhati.

(Ṅa) paccanīkaokāso

108. (Ka) yattha rūpakkhandho na nirujjhati tattha vedanākkhandho na nirujjhatīti? Nirujjhati.

(Kha) yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho na nirujjhatīti? Nirujjhati.

(Ca) paccanīkapuggalokāsā

109. (Ka) yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhatīti?

Arūpā cavantānaṃ tesaṃ tattha rūpakkhandho na nirujjhati, no ca tesaṃ tattha vedanākkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhati vedanākkhandho ca na nirujjhati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho na nirujjhatīti?

Asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati, no ca tesaṃ tattha rūpakkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati rūpakkhandho ca na nirujjhati.

(2) Atītavāro

(Ka) anulomapuggalo

110. (Ka) yassa rūpakkhandho nirujjhittha tassa vedanākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

111. (Ka) yattha rūpakkhandho nirujjhittha tattha vedanākkhandho nirujjhitthāti?

Asaññasatte tattha rūpakkhandho nirujjhattha, no ca tattha vedanākkhandho nirujjhittha. Pañcavokāre tattha rūpakkhandho ca nirujjhittha vedanākkhandho ca nirujjhittha.

(Kha) yattha vā pana vedanākkhandho nirujjhittha tattha rūpakkhandho nirujjhitthāti?

Arūpe tattha vedanākkhandho nirujjhittha, no ca tattha rūpakkhandho nirujjhittha. Pañcavokāre tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhittha.

(Ga) anulomapuggalokāsā

112. (Ka) yassa yattha rūpakkhandho nirujjhittha tassa tattha vedanākkhandho nirujjhitthāti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhittha, no ca tesaṃ tattha vedanākkhandho nirujjhittha. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca nirujjhittha vedanākkhandho ca nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho nirujjhitthāti?

Arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha, no ca tesaṃ tattha rūpakkhandho nirujjhittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhittha.

(Gha) paccanīkapuggalo

113. (Ka) yassa rūpakkhandho na nirujjhittha tassa vedanākkhandho na nirujjhitthāti? Natthi.

(Kha) yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho na nirujjhitthāti? Natthi.

(Ṅa) paccanīkaokāso

114. (Ka) yattha rūpakkhandho na nirujjhittha tattha vedanākkhandho na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana vedanākkhandho na nirujjhittha tattha rūpakkhandho na nirujjhitthāti? Nirujjhittha.

(Ca) paccanīkapuggalokāsā

115. (Ka) yassa yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho na nirujjhitthāti?

Arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhittha vedanākkhandho ca na nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho na nirujjhitthāti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha, no ca tesaṃ tattha rūpakkhandho na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca na nirujjhittha.

(3) Anāgatavāro

(Ka) anulomapuggalo

116. (Ka) yassa rūpakkhandho nirujjhissati tassa vedanākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhissatīti?

Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vedanākkhandho nirujjhissati, no ca tesaṃ rūpakkhandho nirujjhissati. Itaresaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.

(Kha) anulomaokāso

117. (Ka) yattha rūpakkhandho nirujjhissati tattha vedanākkhandho nirujjhissatīti?

Asaññasatte tattha rūpakkhandho nirujjhissati, no ca tattha vedanākkhandho nirujjhissati. Pañcavokāre tattha rūpakkhandho ca nirujjhissati vedanākkhandho ca nirujjhissati.

(Kha) yattha vā pana vedanākkhandho nirujjhissati tattha rūpakkhandho nirujjhissatīti?

Arūpe tattha vedanākkhandho nirujjhissati, no ca tattha rūpakkhandho nirujjhissati. Pañcavokāre tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.

(Ga) anulomapuggalokāsā

118. (Ka) yassa yattha rūpakkhandho nirujjhissati tassa tattha vedanākkhandho nirujjhissatīti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca nirujjhissati vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhissatīti?

Arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho nirujjhissati. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.

(Gha) paccanīkapuggalo

119. (Ka) yassa rūpakkhandho na nirujjhissati tassa vedanākkhandho na nirujjhissatīti?

Pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ rūpakkhandho na nirujjhissati, no ca tesaṃ vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ rūpakkhandho ca na nirujjhissati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhissatīti? Āmantā.

(Ṅa) paccanīkaokāso

120. (Ka) yattha rūpakkhandho na nirujjhissati tattha vedanākkhandho na nirujjhissatīti? Nirujjhissati.

(Kha) yattha vā pana vedanākkhandho na nirujjhissati tattha rūpakkhandho na nirujjhissatīti? Nirujjhissati.

(Ca) paccanīkapuggalokāsā

121. (Ka) yassa yattha rūpakkhandho na nirujjhissati tassa tattha vedanākkhandho na nirujjhissatīti?

Arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhissati, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhissati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na nirujjhissatīti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca na nirujjhissati.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

122. (Ka) yassa rūpakkhandho nirujjhati tassa vedanākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho nirujjhatīti?

Sabbesaṃ upapajjantānaṃ arūpā cavantānaṃ tesaṃ vedanākkhandho nirujjhittha, no ca tesaṃ rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.

123. (Ka) yassa vedanākkhandho nirujjhati tassa saññākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana saññākkhandho nirujjhittha tassa vedanākkhandho nirujjhatīti?

Sabbesaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ saññākkhandho nirujjhittha, no ca tesaṃ vedanākkhandho nirujjhati. Catuvokārā pañcavokārā cavantānaṃ tesaṃ saññākkhandho ca nirujjhittha vedanākkhandho ca nirujjhati.

(Kha) anulomaokāso

124. (Ka) yattha rūpakkhandho nirujjhati tattha vedanākkhandho nirujjhitthāti?

Asaññasatte tattha rūpakkhandho nirujjhati, no ca tattha vedanākkhandho nirujjhittha. Pañcavokāre tattha rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhittha.

(Kha) yattha vā pana vedanākkhandho nirujjhittha tattha rūpakkhandho nirujjhatīti ?

Arūpe tattha vedanākkhandho nirujjhittha, no ca tattha rūpakkhandho nirujjhati. Pañcavokāre tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.

125. (Ka) yattha vedanākkhandho nirujjhati tattha saññākkhandho nirujjhitthāti? Āmantā.

(Kha) yattha vā pana saññākkhandho nirujjhittha tattha vedanākkhandho nirujjhatīti? Āmantā.

(Ga) anulomapuggalokāsā

126. (Ka) yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhitthāti?

Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati, no ca tesaṃ tattha vedanākkhandho nirujjhittha. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho nirujjhatīti?

Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha, no ca tesaṃ tattha rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.

127. (Ka) yassa yattha vedanākkhandho nirujjhati tassa tattha saññākkhandho nirujjhitthāti?

Suddhāvāse parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhati, no ca tesaṃ tattha saññākkhandho nirujjhittha. Itaresaṃ catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhati saññākkhandho ca nirujjhittha.

(Kha) yassa vā pana yattha saññākkhandho nirujjhittha tassa tattha vedanākkhandho nirujjhatīti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhittha, no ca tesaṃ tattha vedanākkhandho nirujjhati. Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho ca nirujjhittha vedanākkhandho ca nirujjhati.

(Gha) paccanīkapuggalo

128. (Ka) yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho na nirujjhatīti? Natthi.

129. (Ka) yassa vedanākkhandho na nirujjhati tassa saññākkhandho na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana saññākkhandho na nirujjhittha tassa vedanākkhandho na nirujjhatīti? Natthi.

(Ṅa) paccanīkaokāso

130. Yattha rūpakkhandho na nirujjhati (yatthakaṃ paripuṇṇaṃ kātabbaṃ).

(Ca) paccanīkapuggalokāsā

131. (Ka) yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhitthāti?

Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhati, no ca tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhati vedanākkhandho ca na nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho na nirujjhatīti?

Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha, no ca tesaṃ tattha rūpakkhandho na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca na nirujjhati.

132. (Ka) yassa yattha vedanākkhandho na nirujjhati tassa tattha saññākkhandho na nirujjhitthāti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati, no ca tesaṃ tattha saññākkhandho na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati saññākkhandho ca na nirujjhittha.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhittha tassa tattha vedanākkhandho na nirujjhatīti?

Suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhittha vedanākkhandho ca na nirujjhati.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

133. (Ka) yassa rūpakkhandho nirujjhati tassa vedanākkhandho nirujjhissatīti?

Pañcavokāre parinibbantānaṃ tesaṃ rūpakkhandho nirujjhati, no ca tesaṃ vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārā cavantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhatīti?

Sabbesaṃ upapajjantānaṃ arūpā cavantānaṃ tesaṃ vedanākkhandho nirujjhissati, no ca tesaṃ rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhati.

134. (Ka) yassa vedanākkhandho nirujjhati tassa saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ vedanākkhandho nirujjhati, no ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ catuvokārā pañcavokārā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhati saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho nirujjhatīti?

Sabbesaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ saññākkhandho nirujjhissati, no ca tesaṃ vedanākkhandho nirujjhati. Catuvokārā pañcavokārā cavantānaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho nirujjhati.

(Kha) anulomaokāso

135. Yattha rūpakkhandho nirujjhati…pe….

(Ga) anulomapuggalokāsā

136. (Ka) yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhissatīti?

Pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhatīti?

Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhati.

137. (Ka) yassa yattha vedanākkhandho nirujjhati tassa tattha saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhati, no ca tesaṃ tattha saññākkhandho nirujjhissati. Itaresaṃ catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhati saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho nirujjhatīti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho nirujjhati. Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca nirujjhati.

(Gha) paccanīkapuggalo

138. (Ka) yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhissatīti?

Sabbesaṃ upapajjantānaṃ arūpā cavantānaṃ tesaṃ rūpakkhandho na nirujjhati, no ca tesaṃ vedanākkhandho na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ rūpakkhandho ca na nirujjhati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhatīti?

Pañcavokāre parinibbantānaṃ tesaṃ vedanākkhandho na nirujjhissati, no ca tesaṃ rūpakkhandho na nirujjhati. Arūpe parinibbantānaṃ tesaṃ vedanākkhandho ca na nirujjhissati rūpakkhandho ca na nirujjhati.

139. (Ka) yassa vedanākkhandho na nirujjhati tassa saññākkhandho na nirujjhissatīti? Nirujjhissati.

(Kha) yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho na nirujjhatīti? Nirujjhati.

(Ṅa) paccanīkaokāso

140. Yattha rūpakkhandho na nirujjhati…pe….

(Ca) paccanīkapuggalokāsā

141. (Ka) yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhissatīti?

Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhati, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Arūpe parinibbantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na nirujjhatīti?

Pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho na nirujjhati. Arūpe parinibbantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca na nirujjhati.

142. (Ka) yassa yattha vedanākkhandho na nirujjhati tassa tattha saññākkhandho na nirujjhissatīti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati, no ca tesaṃ tattha saññākkhandho na nirujjhissati. Asaññasattānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho na nirujjhatīti?

Parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati, no ca tesaṃ tattha vedanākkhandho na nirujjhati. Asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhissati vedanākkhandho ca na nirujjhati.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

143. (Ka) yassa rūpakkhandho nirujjhittha tassa vedanākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ rūpakkhandho nirujjhittha, no ca tesaṃ vedanākkhandho nirujjhissati. Itaresaṃ tesaṃ rūpakkhandho ca nirujjhittha vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhitthāti? Āmantā.

144. (Ka) yassa vedanākkhandho nirujjhittha tassa saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ vedanākkhandho nirujjhittha, no ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ tesaṃ vedanākkhandho ca nirujjhittha saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

145. Yattha rūpakkhandho nirujjhittha…pe….

(Ga) anulomapuggalokāsā

146. (Ka) yassa yattha rūpakkhandho nirujjhittha tassa tattha vedanākkhandho nirujjhissatīti?

Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhittha, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca nirujjhittha vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhitthāti?

Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhittha.

147. (Ka) yassa yattha vedanākkhandho nirujjhittha tassa tattha saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhittha, no ca tesaṃ tattha saññākkhandho nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho nirujjhitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca nirujjhittha.

(Gha) paccanīkapuggalo

148. (Ka) yassa rūpakkhandho na nirujjhittha tassa vedanākkhandho na nirujjhissatīti? Natthi.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhitthāti? Nirujjhittha.

149. (Ka) yassa vedanākkhandho na nirujjhittha tassa saññākkhandho na nirujjhissatīti? Natthi.

(Kha) yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho na nirujjhitthāti? Nirujjhittha.

(Ṅa) paccanīkaokāso

150. Yattha rūpakkhandho na nirujjhittha…pe….

(Ca) paccanīkapuggalokāsā

151. (Ka) yassa yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho na nirujjhissatīti?

Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhittha, vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na nirujjhitthāti?

Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho na nirujjhittha. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca na nirujjhittha.

152. (Ka) yassa yattha vedanākkhandho na nirujjhittha tassa tattha saññākkhandho na nirujjhissatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha, no ca tesaṃ tattha saññākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhittha saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho na nirujjhitthāti?

Parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati, no ca tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhissati vedanākkhandho ca na nirujjhittha.

Nirodhavāro.

3. Uppādanirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

153. (Ka) yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatīti? No.

(Kha) yassa vā pana vedanākkhandho nirujjhati tassa rūpakkhandho uppajjatīti? No.

154. (Ka) yassa vedanākkhandho uppajjati tassa saññākkhandho nirujjhatīti? No.

(Kha) yassa vā pana saññākkhandho nirujjhati tassa vedanākkhandho uppajjatīti? No.

(Kha) anulomaokāso

155. (Ka) yattha rūpakkhandho uppajjati tattha vedanākkhandho nirujjhatīti?

Asaññasatte tattha rūpakkhandho uppajjati, no ca tattha vedanākkhandho nirujjhati. Pañcavokāre tattha rūpakkhandho ca uppajjati vedanākkhandho ca nirujjhati.

(Kha) yattha vā pana vedanākkhandho nirujjhati tattha rūpakkhandho uppajjatīti?

Arūpe tattha vedanākkhandho nirujjhati, no ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha vedanākkhandho ca nirujjhati rūpakkhandho ca uppajjati.

156. (Ka) yattha vedanākkhandho uppajjati tattha saññākkhandho nirujjhatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho nirujjhati tattha vedanākkhandho uppajjatīti? Āmantā.

(Ga) anulomapuggalokāsā

157. (Ka) yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhatīti? No.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha rūpakkhandho uppajjatīti? No.

158. (Ka) yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhatīti? No.

(Kha) yassa vā pana yattha saññākkhandho nirujjhati tassa tattha vedanākkhandho uppajjatīti? No.

(Gha) paccanīkapuggalo

159. (Ka) yassa rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho na nirujjhati. Arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhati.

(Kha) yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho nuppajjatīti?

Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho na nirujjhati, no ca tesaṃ rūpakkhandho nuppajjati. Arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca na nirujjhati rūpakkhandho ca nuppajjati.

160. (Ka) yassa vedanākkhandho nuppajjati tassa saññākkhandho na nirujjhatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ saññākkhandho na nirujjhati. Asaññasattānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati.

(Kha) yassa vā pana saññākkhandho na nirujjhati tassa vedanākkhandho nuppajjatīti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho na nirujjhati, no ca tesaṃ vedanākkhandho nuppajjati. Asaññasattānaṃ tesaṃ saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.

(Ṅa) paccanīkaokāso

161. (Ka) yattha rūpakkhandho nuppajjati tattha vedanākkhandho na nirujjhatīti? Nirujjhati.

(Kha) yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho nuppajjatīti? Uppajjati.

162. (Ka) yattha vedanākkhandho nuppajjati tattha saññākkhandho na nirujjhatīti? Āmantā.

(Kha) yattha vā pana saññākkhandho na nirujjhati tattha vedanākkhandho nuppajjatīti? Āmantā.

(Ca) paccanīkapuggalokāsā

163. (Ka) yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho na nirujjhatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho na nirujjhati. Arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nuppajjati vedanākkhandho ca na nirujjhati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho nuppajjatīti ?

Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati, no ca tesaṃ tattha rūpakkhandho nuppajjati. Arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati rūpakkhandho ca nuppajjati.

164. (Ka) yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho na nirujjhatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati, no ca tesaṃ tattha saññākkhandho na nirujjhati. Asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhati tassa tattha vedanākkhandho nuppajjatīti?

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho na nirujjhati, no ca tesaṃ tattha vedanākkhandho nuppajjati. Asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.

(2) Atītavāro

(Ka) anulomapuggalo

165. (Ka) yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjitthāti? Āmantā.

166. (Ka) yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana saññākkhandho nirujjhittha tassa vedanākkhandho uppajjitthāti? Āmantā.

(Kha) anulomaokāso

167. Yattha rūpakkhandho uppajjittha…pe….

(Ga) anulomapuggalokāsā

168. (Ka) yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhitthāti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho nirujjhittha. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho uppajjitthāti?

Arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha, no ca tesaṃ tattha rūpakkhandho uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca uppajjittha.

169. (Ka) yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha saññākkhandho nirujjhittha tassa tattha vedanākkhandho uppajjitthāti? Āmantā.

(Gha) paccanīkapuggalo

170. (Ka) yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na nirujjhitthāti? Natthi.

(Kha) yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho nuppajjitthāti? Natthi.

171. (Ka) yassa vedanākkhandho nuppajjittha tassa saññākkhandho na nirujjhitthāti? Natthi.

(Kha) yassa vā pana saññākkhandho na nirujjhittha tassa vedanākkhandho nuppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

172. Yattha rūpakkhandho nuppajjittha…pe….

(Ca) paccanīkapuggalokāsā

173. (Ka) yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho na nirujjhitthāti?

Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhittha.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho nuppajjitthāti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha, no ca tesaṃ tattha rūpakkhandho nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca nuppajjittha.

174. (Ka) yassa yattha vedanākkhandho nuppajjittha tassa tattha saññākkhandho na nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhittha tassa tattha vedanākkhandho nuppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

175. (Ka) yassa rūpakkhandho uppajjissati tassa vedanākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ vedanākkhandho nirujjhissati, no ca tesaṃ rūpakkhandho uppajjissati. Itaresaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati.

176. (Ka) yassa vedanākkhandho uppajjissati tassa saññākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati, no ca tesaṃ vedanākkhandho uppajjissati. Itaresaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjissati.

(Kha) anulomaokāso

177. Yattha rūpakkhandho uppajjissati…pe….

(Ga) anulomapuggalokāsā

178. (Ka) yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho nirujjhissatīti?

Asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjissati vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati.

179. (Ka) yassa yattha vedanākkhandho uppajjissati tassa tattha saññākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjissati.

(Gha) paccanīkapuggalo

180. (Ka) yassa rūpakkhandho nuppajjissati tassa vedanākkhandho na nirujjhissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpakkhandho nuppajjissati, no ca tesaṃ vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ rūpakkhandho ca nuppajjissati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjissatīti? Āmantā.

181. (Ka) yassa vedanākkhandho nuppajjissati tassa saññākkhandho na nirujjhissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjissati, no ca tesaṃ saññākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjissati saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nuppajjissatīti? Āmantā.

(Ṅa) paccanīkaokāso

182. Yattha rūpakkhandho nuppajjissati…pe….

(Ca) paccanīkapuggalokāsā

183. (Ka) yassa yattha rūpakkhandho nuppajjissati tassa tattha vedanākkhandho na nirujjhissatīti?

Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjissati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjissatīti?

Asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho nuppajjissati. Parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjissati.

184. (Ka) yassa yattha vedanākkhandho nuppajjissati tassa tattha saññākkhandho na nirujjhissatīti?

Pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjissati, no ca tesaṃ tattha saññākkhandho na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjissati saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjissatīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

185. (Ka) yassa rūpakkhandho uppajjati tassa vadanākkhandho nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhittha, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca nirujjhittha rūpakkhandho ca uppajjati…pe….

(Yathā uppādavāre paccuppannātītaṃ vibhattaṃ tathā idha vibhajitabbaṃ).

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

186. (Ka) yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhissati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati.

187. (Ka) yassa vedanākkhandho uppajjati tassa saññākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjatīti?

Sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati, no ca tesaṃ vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjati.

(Kha) anulomaokāso

188. Yattha rūpakkhandho uppajjati…pe….

(Ga) anulomapuggalokāsā

189. (Ka) yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhissatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjatīti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati.

190. (Ka) yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjati.

(Gha) paccanīkapuggalo

191. (Ka) yassa rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhissatīti?

Sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjatīti? Āmantā.

192. (Ka) yassa vedanākkhandho nuppajjati tassa saññākkhandho na nirujjhissatīti?

Sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ saññākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nuppajjatīti? Āmantā.

(Ṅa) paccanīkaokāso

193. Yattha rūpakkhandho nuppajjati…pe….

(Ca) paccanīkapuggalokāsā

194. (Ka) yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho na nirujjhissatīti?

Pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjatīti?

Asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho nuppajjati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjati.

195. (Ka) yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho na nirujjhissatīti?

Catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati, no ca tesaṃ tattha saññākkhandho na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjatīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

196. (Ka) yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ rūpakkhandho uppajjittha, no ca tesaṃ vedanākkhandho nirujjhissati. Itaresaṃ tesaṃ rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhissati .

(Kha) yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjitthāti? Āmantā.

197. (Ka) yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ vedanākkhandho uppajjittha, no ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ tesaṃ vedanākkhandho ca uppajjittha saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjitthāti? Āmantā.

(Kha) anulomaokāso

198. Yattha rūpakkhandho uppajjittha…pe….

(Ga) anulomapuggalokāsā

199. (Ka) yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhissatīti?

Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho uppajjittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjittha.

200. (Ka) yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho nirujjhissatīti?

Parinibbantānaṃ tesaṃ tattha vedanākkhandho uppajjittha, no ca tesaṃ tattha saññākkhandho nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha saññākkhandho ca nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjitthāti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati, no ca tesaṃ tattha vedanākkhandho uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjittha.

(Gha) paccanīkapuggalo

201. (Ka) yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na nirujjhissatīti? Natthi.

(Kha) yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjitthāti? Uppajjittha.

202. (Ka) yassa vedanākkhandho nuppajjittha tassa saññākkhandho na nirujjhissatīti? Natthi.

(Kha) yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nuppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

203. Yattha rūpakkhandho nuppajjittha…pe….

(Ca) paccanīkapuggalokāsā

204. (Ka) yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho na nirujjhissatīti?

Suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjitthāti?

Pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati, no ca tesaṃ tattha rūpakkhandho nuppajjittha . Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjittha.

205. (Ka) yassa yattha vedanākkhandho nuppajjittha tassa tattha saññākkhandho na nirujjhissatīti?

Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjittha, no ca tesaṃ tattha saññākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjittha saññākkhandho ca na nirujjhissati.

(Kha) yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjitthāti?

Parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati , no ca tesaṃ tattha vedanākkhandho nuppajjittha . Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhissati vedanākkhandho ca nuppajjittha.

Uppādanirodhavāro.

Pavattivāro niṭṭhito.

3. Pariññāvāro

1. Paccuppannavāro

206. (Ka) yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānātīti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ parijānāti so rūpakkhandhaṃ parijānātīti? Āmantā.

(Ka) yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ na parijānāti so rūpakkhandhaṃ na parijānātīti? Āmantā.

2. Atītavāro

207. (Ka) yo rūpakkhandhaṃ parijānittha so vedanākkhandhaṃ parijānitthāti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ parijānittha so rūpakkhandhaṃ parijānitthāti? Āmantā.

(Ka) yo rūpakkhandhaṃ na parijānittha so vedanākkhandhaṃ na parijānitthāti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ na parijānittha so rūpakkhandhaṃ na parijānitthāti? Āmantā.

3. Anāgatavāro

208. (Ka) yo rūpakkhandhaṃ parijānissati so vedanākkhandhaṃ parijānissatīti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ parijānissati so rūpakkhandhaṃ parijānissatīti? Āmantā.

(Ka) yo rūpakkhandhaṃ na parijānissati so vedanākkhandhaṃ na parijānissatīti? Āmantā.

(Kha) yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānissatīti? Āmantā.

4. Paccuppannātītavāro

209. (Ka) yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānitthāti? No.

(Kha) yo vā pana vedanākkhandhaṃ parijānittha so rūpakkhandhaṃ parijānātīti? No.

(Ka) yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na parijānitthāti?

Arahā rūpakkhandhaṃ na parijānāti, no ca vedanākkhandhaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānittha.

(Kha) yo vā pana vedanākkhandhaṃ na parijānittha so rūpakkhandhaṃ na parijānātīti?

Aggamaggasamaṅgī vedanākkhandhaṃ na parijānittha, no ca rūpakkhandhaṃ na parijānāti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā vedanākkhandhañca na parijānittha rūpakkhandhañca na parijānanti.

5. Paccuppannānāgatavāro

210. (Ka) yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānissatīti? No.

(Kha) yo vā pana vedanākkhandhaṃ parijānissati so rūpakkhandhaṃ parijānātīti? No.

(Ka) yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na parijānissatīti?

Ye maggaṃ paṭilabhissanti te rūpakkhandhaṃ na parijānanti, no ca vedanākkhandhaṃ na parijānissanti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānissanti.

(Kha) yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānātīti?

Aggamaggasamaṅgī vedanākkhandhaṃ na parijānissati, no ca rūpakkhandhaṃ na parijānāti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te vedanākkhandhañca na parijānissanti rūpakkhandhañca na parijānanti.

6. Atītānāgatavāro

211. (Ka) yo rūpakkhandhaṃ parijānittha so vedanākkhandhaṃ parijānissatīti? No.

(Kha) yo vā pana vedanākkhandhaṃ parijānissati so rūpakkhandhaṃ parijānitthāti? No.

(Ka) yo rūpakkhandhaṃ na parijānittha so vedanākkhandhaṃ na parijānissatīti?

Ye maggaṃ paṭilabhissanti te rūpakkhandhaṃ na parijānittha, no ca vedanākkhandhaṃ na parijānissanti. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te rūpakkhandhañca na parijānittha vedanākkhandhañca na parijānissanti.

(Kha) yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānitthāti?

Arahā vedanākkhandhaṃ na parijānissati, no ca rūpakkhandhaṃ na parijānittha. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te vedanākkhandhañca na parijānissanti rūpakkhandhañca na parijānittha.

Pariññāvāro.

Khandhayamakapāḷi niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Powered by web.py, Jinja2, AngularJS,