Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

4. Dhātuyamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Aṭṭhārasa dhātuyo – cakkhudhātu, sotadhātu, ghānadhātu, jivhādhātu, kāyadhātu, rūpadhātu, saddadhātu, gandhadhātu, rasadhātu, phoṭṭhabbadhātu, cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manodhātu, manoviññāṇadhātu, dhammadhātu.

1. Padasodhanavāro

(Ka) anulomaṃ

2. (Ka) cakkhu cakkhudhātu?

(Kha) cakkhudhātu cakkhu?

(Ka) sotaṃ sotadhātu?

(Kha) sotadhātu sotaṃ?…Pe…

(Ka) cakkhuviññāṇaṃ cakkhuviññāṇadhātu?

(Kha) cakkhuviññāṇadhātu cakkhuviññāṇaṃ?…Pe…

(Ka) mano manodhātu?

(Kha) manodhātu mano?

(Ka) manoviññāṇaṃ manoviññāṇadhātu?

(Kha) manoviññāṇadhātu manoviññāṇaṃ?

(Ka) dhammo dhammadhātu?

(Kha) dhammadhātu dhammo?

(Kha) paccanīkaṃ

3. (Ka) na cakkhu na cakkhudhātu?

(Kha) na cakkhudhātu na cakkhu?

(Ka) na sotaṃ na sotadhātu?

(Kha) na sotadhātu na sotaṃ?…Pe…

(Ka) na cakkhuviññāṇaṃ na cakkhuviññāṇadhātu?

(Kha) na cakkhuviññāṇadhātu na cakkhuviññāṇaṃ?…Pe…

(Ka) na mano na manodhātu?

(Kha) na manodhātu na mano?

(Ka) na manoviññāṇaṃ na manoviññāṇadhātu?

(Kha) na manoviññāṇadhātu na manoviññāṇaṃ?

(Ka) na dhammo na dhammadhātu?

(Kha) na dhammadhātu na dhammo?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

4. (Ka) cakkhu cakkhudhātu?

(Kha) dhātū [dhātu (sī. ka.) aññehi yamakehi saṃsanditabbaṃ] sotadhātu?…Pe…

(Ka) cakkhu cakkhudhātu?

(Kha) dhātū dhammadhātu?

(Yathā āyatanayamake cakkaṃ bandhitaṃ evamidha cakkaṃ bandhitabbaṃ.)

(Kha) paccanīkaṃ

5. (Ka) na cakkhu na cakkhudhātu?

(Kha) na dhātū na sotadhātu?

(Ka) na cakkhu na cakkhudhātu?

(Kha) na dhātū na ghānadhātu?…Pe…

(Ka) na cakkhu na cakkhudhātu?

(Kha) na dhātū na dhammadhātu?…Pe…

(Ka) na dhammo na dhammadhātu?

(Kha) na dhātū na cakkhudhātu?…Pe…

(Ka) na dhammo na dhammadhātu?

(Kha) na dhātū na manoviññāṇadhātu? (Cakkaṃ bandhitabbaṃ).

3. Suddhadhātuvāro

(Ka) anulomaṃ

6. (Ka) cakkhu dhātu?

(Kha) dhātū cakkhu?

(Ka) sotaṃ dhātu?

(Kha) dhātū sotaṃ?

Ghānaṃ dhātu?…Pe… jivhā dhātu?… Kāyo dhātu?… Rūpaṃ dhātu?… Saddo dhātu?… Gandho dhātu?… Raso dhātu?… Phoṭṭhabbo dhātu?…

(Ka) cakkhuviññāṇaṃ dhātu?

(Kha) dhātū cakkhuviññāṇaṃ?

(Ka) sotaviññāṇaṃ dhātu?

(Kha) dhātū sotaviññāṇaṃ?

… Ghānaviññāṇaṃ?…Pe… jivhāviññāṇaṃ?… Kāyaviññāṇaṃ?

(Ka) mano dhātu?

(Kha) dhātū mano?

(Ka) manoviññāṇaṃ dhātu?

(Kha) dhātū manoviññāṇaṃ?

(Ka) dhammo dhātu?

(Kha) dhātū dhammo?

(Kha) paccanīkaṃ

7. (Ka) na cakkhu na dhātu?

(Kha) na dhātū na cakkhu?

(Ka) na sotaṃ na dhātu?

(Kha) na dhātū na sotaṃ?

… Na ghānaṃ?… Na jivhā?… Na kāyo?… Na rūpaṃ? … Na saddo?… Na gandho?… Na raso?… Na phoṭṭhabbo?

(Ka) na cakkhuviññāṇaṃ na dhātu?

(Kha) na dhātū na cakkhuviññāṇaṃ?

… Na sotaviññāṇaṃ?…Pe… na ghānaviññāṇaṃ?… Na jivhāviññāṇaṃ?

(Ka) na kāyaviññāṇaṃ na dhātu?

(Kha) na dhātū na kāyaviññāṇaṃ?

(Ka) na mano na dhātu?

(Kha) na dhātū na mano?

(Ka) na manoviññāṇaṃ na dhātu?

(Kha) na dhātū na manoviññāṇaṃ?

(Ka) na dhammo na dhātu?

(Kha) na dhātū na dhammo?

4. Suddhadhātumūlacakkavāro

(Ka) anulomaṃ

8. (Ka) cakkhu dhātu?

(Kha) dhātū sotaṃ?…Pe…

(Ka) cakkhu dhātu?

(Kha) dhātū dhammo?…Pe…

(Ka) dhammo dhātu?

(Kha) dhātū cakkhu?…Pe…

(Ka) dhammo dhātu?

(Kha) dhātū manoviññāṇaṃ? (Cakkaṃ bandhitabbaṃ).

(Kha) paccanīkaṃ

9. (Ka) na cakkhu na dhātu?

(Kha) na dhātū na sotaṃ?

(Ka) na cakkhu na dhātu?

(Kha) na dhātū na ghānaṃ?…Pe….

(Ka) na cakkhu na dhātu?

(Kha) na dhātū na dhammo?…Pe…

(Ka) na dhammo na dhātu?

(Kha) na dhātū na cakkhu?…Pe…

(Ka) na dhammo na dhātu?

(Kha) na dhātū na manoviññāṇaṃ? (Cakkaṃ bandhitabbaṃ).

Paṇṇattiuddesavāro.

(Kha) niddeso

1. Padasodhanavāro

(Ka) anulomaṃ

10. (Ka) cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

(Kha) cakkhudhātu cakkhūti? Āmantā.

(Ka) sotaṃ sotadhātūti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotadhātu. Sotadhātu sotañceva sotadhātu ca.

(Kha) sotadhātu sotanti? Āmantā.

(Ka) ghānaṃ ghānadhātūti? Āmantā.

(Kha) ghānadhātu ghānanti? Āmantā. (Jivhāpi ghānadhātusadisā).

(Ka) kāyo kāyadhātūti?

Kāyadhātuṃ ṭhapetvā avaseso kāyo [avaseso kāyo kāyo (syā.)], na kāyadhātu. Kāyadhātu kāyo ceva kāyadhātu ca.

(Kha) kāyadhātu kāyoti? Āmantā.

(Ka) rūpaṃ rūpadhātūti?

Rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpadhātu. Rūpadhātu rūpañceva rūpadhātu ca.

(Kha) rūpadhātu rūpanti? Āmantā. (Saddo ghānasadiso).

(Ka) gandho gandhadhātūti?

Sīlagandho samādhigandho paññāgandho gandho, na gandhadhātu. Gandhadhātu gandho ceva gandhadhātu ca.

(Kha) gandhadhātu gandhoti? Āmantā.

(Ka) raso rasadhātūti?

Attharaso dhammaraso vimuttiraso raso, na rasadhātu. Rasadhātu raso ceva rasadhātu ca.

(Kha) rasadhātu rasoti? Āmantā. (Phoṭṭhabbo ghānasadiso).

(Ka) cakkhuviññāṇaṃ cakkhuviññāṇadhātūti? Āmantā.

(Kha) cakkhuviññāṇadhātu cakkhuviññāṇanti? Āmantā.

Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ….

(Ka) mano manodhātūti?

Manodhātuṃ ṭhapetvā avaseso mano, na manodhātu. Manodhātu mano ceva manodhātu ca.

(Kha) manodhātu manoti? Āmantā.

(Ka) manoviññāṇaṃ manoviññāṇadhātūti? Āmantā.

(Kha) manoviññāṇadhātu manoviññāṇanti? Āmantā.

(Ka) dhammo dhammadhātūti?

Dhammadhātuṃ ṭhapetvā avaseso dhammo, na dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca.

(Kha) dhammadhātu dhammoti? Āmantā.

(Kha) paccanīkaṃ

11. (Ka) na cakkhu na cakkhudhātūti? Āmantā.

(Kha) na cakkhudhātu na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhudhātu.

(Ka) na sotaṃ na sotadhātūti? Āmantā.

(Kha) na sotadhātu na sotanti?

Dibbasotaṃ taṇhāsotaṃ na sotadhātu, sotaṃ. Sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu.

(Ka) na ghānaṃ na ghānadhātūti? Āmantā.

(Kha) na ghānadhātu na ghānanti? Āmantā.

Na jivhā… (saṃkhittaṃ [yaṃ saṃkhittaṃ (syā.)], ubhato āmantā).

(Ka) na kāyo na kāyadhātūti? Āmantā.

(Kha) na kāyadhātu na kāyoti?

Kāyadhātuṃ ṭhapetvā avaseso na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso [avaseso kāyo (syā.)] na ceva kāyo na ca kāyadhātu.

(Ka) na rūpaṃ na rūpadhātūti? Āmantā.

(Kha) na rūpadhātu na rūpanti?

Rūpadhātuṃ ṭhapetvā avasesaṃ na rūpadhātu, rūpaṃ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu.

Na saddo…pe… na gandho na gandhadhātūti? Āmantā.

Na gandhadhātu na gandhoti?

Sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.

(Ka) na raso na rasadhātūti? Āmantā.

(Kha) na rasadhātu na rasoti?

Attharaso dhammaraso vimuttiraso na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.

Na phoṭṭhabbo…pe… na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti? Āmantā.

Na cakkhuviññāṇadhātu na cakkhuviññāṇanti? Āmantā.

Na sotaviññāṇaṃ…pe… na ghānaviññāṇaṃ… na jivhāviññāṇaṃ… na kāyaviññāṇaṃ….

(Ka) na mano na manodhātūti? Āmantā.

(Kha) na manodhātu na manoti?

Manodhātuṃ ṭhapetvā avaseso na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu.

(Ka) na manoviññāṇaṃ na manoviññāṇadhātūti? Āmantā.

(Kha) na manoviññāṇadhātu na manoviññāṇanti? Āmantā.

(Ka) na dhammo na dhammadhātūti? Āmantā.

(Kha) na dhammadhātu na dhammoti?

Dhammadhātuṃ ṭhapetvā avaseso na dhammadhātu, dhammo. Dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

12. (Ka) cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

(Kha) dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū [avasesā dhātū dhātū (syā.)] na sotadhātu.

(Ka) cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca. Dhātū ghānadhātu…pe… dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Yathā āyatanayamake paṇṇatti evaṃ dhātuyamakepi paṇṇatti. Cakkaṃ bandhitabbaṃ).

(Kha) paccanīkaṃ

13. (Ka) na cakkhu na cakkhudhātūti? Āmantā.

(Kha) na dhātū na sotadhātūti? Āmantā.

Na cakkhu na cakkhudhātūti? Āmantā.

Na dhātū na ghānadhātu…pe… na dhātū na dhammadhātūti? Āmantā.

(Cakkaṃ bandhitabbaṃ, sabbe āmantā ubhatopi sesepi).

3. Suddhadhātuvāro

(Ka) anulomaṃ

14. (Ka) cakkhu dhātūti? Āmantā.

(Kha) dhātū cakkhudhātūti?

Cakkhudhātu dhātu ceva cakkhudhātu ca. Avasesā dhātū na cakkhudhātu.

Sotaṃ dhātūti? Āmantā.

Ghānaṃ…pe… jivhā… kāyo… rūpaṃ… saddo… gandho… raso… phoṭṭhabbo….

(Ka) cakkhuviññāṇaṃ dhātūti? Āmantā.

(Kha) dhātū cakkhuviññāṇadhātūti?

Cakkhuviññāṇadhātu dhātu ceva cakkhuviññāṇadhātu ca. Avasesā dhātū na cakkhuviññāṇadhātu. Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ….

(Ka) mano dhātūti? Āmantā.

(Kha) dhātū manodhātūti?

Manodhātu dhātu ceva manodhātu ca. Avasesā dhātū na manodhātu.

(Ka) manoviññāṇaṃ dhātūti? Āmantā.

(Kha) dhātū manoviññāṇadhātūti?

Manoviññāṇadhātu dhātu ceva manoviññāṇadhātu ca. Avasesā dhātū na manoviññāṇadhātu.

(Ka) dhammo dhātūti? Āmantā.

(Kha) dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Kha) paccanīkaṃ

15. (Ka) na cakkhu na dhātūti?

Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātū.

(Kha) na dhātū na cakkhūti? Āmantā.

Na sotaṃ na dhātūti?

Sotaṃ ṭhapetvā…pe… ghānaṃ ṭhapetvā…pe… jivha ṭhapetvā…pe….

(Ka) na kāyo na dhātūti? Āmantā.

(Kha) na dhātū na kāyadhātūti? Āmantā.

Na rūpaṃ na dhātūti?

Rūpaṃ ṭhapetvā…pe… saddaṃ… gandhaṃ… rasaṃ… phoṭṭhabbaṃ… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ ṭhapetvā…pe….

(Ka) na dhammo na dhātūti? Āmantā.

(Kha) na dhātū na dhammadhātūti? Āmantā.

4. Suddhadhātumūlacakkavāro

(Ka) anulomaṃ

16. (Ka) cakkhu dhātūti? Āmantā.

(Kha) dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.

Cakkhu dhātūti? Āmantā.

Dhātū ghānadhātu…pe… dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu. (Cakkaṃ bandhitabbaṃ).

(Kha) paccanīkaṃ

17. (Ka) na cakkhu na dhātūti?

Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhudhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu.

(Kha) na dhātū na sotadhātūti? Āmantā.

Na cakkhu na dhātūti?

Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhu ca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu. Na dhātū na ghānadhātu…pe… na dhātū na dhammadhātūti? Āmantā.

(Ka) na dhammo na dhātūti? Āmantā.

(Kha) na dhātū na cakkhudhātūti? Āmantā.

Na dhammo na dhātūti? Āmantā.

Na dhātū na sotadhātu…pe… na dhātū na manoviññāṇadhātūti? Āmantā. (Cakkaṃ bandhitabbaṃ).

(Yathā āyatanayamakassa paṇṇatti evaṃ dhātuyamakassa paṇṇatti vitthāretabbā)

Paṇṇattiniddesavāro.

2. Pavattivāro 1. uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

18. (Ka) yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti?

Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ sotadhātu uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati sotadhātu ca uppajjati.

(Kha) yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Ka) yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti?

Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ ghānadhātu uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati.

(Kha) yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Ka) yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti? Āmantā.

(Kha) yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu uppajjati , no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Ka) yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti? Āmantā.

(Kha) yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Ka) yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti? Āmantā.

(Kha) yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Yathā āyatanayamakaṃ vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ, sadisaṃ kātabbaṃ).

3. Pariññāvāro

19. Yo cakkhudhātuṃ parijānāti so sotadhātuṃ parijānātīti? Āmantā.…Pe… (dhātuyamakaṃ paripuṇṇaṃ peyyālena).

Dhātuyamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Powered by web.py, Jinja2, AngularJS,