Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ

225. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

226. Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katame avijjāpaccayā saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā – ayaṃ vuccati ‘‘puññābhisaṅkhāro’’.

Tattha katamo apuññābhisaṅkhāro? Akusalā cetanā kāmāvacarā – ayaṃ vuccati ‘‘apuññābhisaṅkhāro’’.

Tattha katamo āneñjābhisaṅkhāro? Kusalā cetanā arūpāvacarā – ayaṃ vuccati ‘‘āneñjābhisaṅkhāro’’.

Tattha katamo kāyasaṅkhāro? Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti ‘‘avijjāpaccayā saṅkhārā’’.

227. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

228. Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’ . Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

229. Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati ‘‘nāmarūpapaccayā saḷāyatanaṃ’’.

230. Tattha katamo saḷāyatanapaccayā phasso? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso – ayaṃ vuccati ‘‘saḷāyatanapaccayā phasso’’.

231. Tattha katamā phassapaccayā vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

232. Tattha katamā vedanāpaccayā taṇhā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā’’.

233. Tattha katamaṃ taṇhāpaccayā upādānaṃ? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ’’.

234. Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena – atthi kammabhavo, atthi upapattibhavo. Tattha katamo kammabhavo? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro – ayaṃ vuccati ‘‘kammabhavo’’. Sabbampi bhavagāmikammaṃ kammabhavo.

Tattha katamo upapattibhavo? Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo – ayaṃ vuccati ‘‘upapattibhavo’’. Iti ayañca kammabhavo, ayañca upapattibhavo. Ayaṃ vuccati ‘‘upādānapaccayā bhavo’’.

235. Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo , āyatanānaṃ paṭilābho – ayaṃ vuccati ‘‘bhavapaccayā jāti’’.

236. Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati ‘‘jarā’’.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati ‘‘maraṇaṃ’’. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati ‘‘jātipaccayā jarāmaraṇaṃ’’.

237. Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati ‘‘soko’’.

238. Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa , rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo’’.

239. Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘dukkhaṃ’’.

240. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’.

241. Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati ‘‘upāyāso’’.

242. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti, evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

1. Paccayacatukkaṃ

243. Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṃ.

2. Hetucatukkaṃ

244. Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ , nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetucatukkaṃ.

3. Sampayuttacatukkaṃ

245. Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ , nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ upādānasampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṃ.

4. Aññamaññacatukkaṃ

246. Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṃ.

Mātikā

247. Saṅkhārapaccayā avijjā…pe… viññāṇapaccayā avijjā…pe… nāmapaccayā avijjā…pe… chaṭṭhāyatanapaccayā avijjā…pe… phassapaccayā avijjā…pe… vedanāpaccayā avijjā…pe… taṇhāpaccayā avijjā…pe… upādānapaccayā avijjā…pe… avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā.

5. Paccayacatukkaṃ

248. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

249. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ [cetayitattaṃ (sī. ka.)] – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā’’.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho [vipariyesaggāho (bahūsu)] – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ’’.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘upādānapaccayā bhavo’’.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati ‘‘bhavapaccayā jāti’’.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati ‘‘jarā’’. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati ‘‘maraṇaṃ’’. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati ‘‘jātipaccayā jarāmaraṇaṃ’’.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

250. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

251. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati ‘‘nāmaṃ’’.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘nāmapaccayā phasso’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ , nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

253. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

254. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

255. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo , yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati ‘‘nāmarūpapaccayā saḷāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Paccayacatukkaṃ.

6. Hetucatukkaṃ

256. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ . Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

257. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāhetuko’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ viññāṇahetukaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko’’.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā phassahetukā’’.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā vedanāhetukā’’.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ taṇhāhetukaṃ’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hoti’’ti.

258. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

259. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāhetuko’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ viññāṇahetukaṃ’’.

Nāmapaccayā phasso nāmahetukoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati ‘‘nāmaṃ’’.

Tattha katamo nāmapaccayā phasso nāmahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘nāmapaccayā phasso nāmahetuko’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

260. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

261. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāhetuko’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ’’.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

262. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ , chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

263. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāhetuko’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ’’.

Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ? Cakkhāyatanaṃ , sotāyatanaṃ, ghānāyatanaṃ , jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati ‘‘nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko’’.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā phassahetukā’’.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā vedanāhetukā’’.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ taṇhāhetukaṃ’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Hetucatukkaṃ.

7. Sampayuttacatukkaṃ

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

265. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāsampayutto’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto’’.

Tattha katamā phassapaccayā vedanā phassasampayuttā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā phassasampayuttā’’.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā vedanāsampayuttā’’.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ’’ …pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

266. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā , vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

267. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāsampayutto’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ’’.

Nāmapaccayā phasso nāmasampayuttoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati ‘‘nāmaṃ’’.

Tattha katamo nāmapaccayā phasso nāmasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘nāmapaccayā phasso nāmasampayutto’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

268. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

269. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāsampayutto’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ …pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ’’.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

270. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

271. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro avijjāsampayutto’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ’’.

Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati ‘‘nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Sampayuttacatukkaṃ.

8. Aññamaññacatukkaṃ

272. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

273. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘saṅkhārapaccayāpi avijjā’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘viññāṇapaccayāpi saṅkhāro’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayāpi viññāṇaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘chaṭṭhāyatanapaccayāpi nāmaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘phassapaccayāpi chaṭṭhāyatanaṃ’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayāpi phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘vedanāpaccayāpi phasso’’.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘vedanāpaccayā taṇhā’’.

Tattha katamā taṇhāpaccayāpi vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘taṇhāpaccayāpi vedanā’’.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati ‘‘taṇhāpaccayā upādānaṃ’’.

Tattha katamā upādānapaccayāpi taṇhā? Yo rāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘upādānapaccayāpi taṇhā’’.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘upādānapaccayā bhavo’’.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbati pātubhāvo – ayaṃ vuccati ‘‘bhavapaccayā jāti’’.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati ‘‘jarā’’. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati ‘‘maraṇaṃ’’. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati ‘‘jātipaccayā jarāmaraṇaṃ’’.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

274. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ , upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

275. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘saṅkhārapaccayāpi avijjā’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘viññāṇapaccayāpi saṅkhāro’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayāpi viññāṇaṃ’’.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati ‘‘nāmaṃ’’.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘nāmapaccayā phasso’’ .

Tattha katamaṃ phassapaccayāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – idaṃ vuccati ‘‘phassapaccayāpi nāmaṃ’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

276. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

277. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘saṅkhārapaccayāpi avijjā’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘viññāṇapaccayāpi saṅkhāro’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo , kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayāpi viññāṇaṃ’’.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘chaṭṭhāyatanapaccayāpi nāmarūpaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘phassapaccayāpi chaṭṭhāyatanaṃ’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

278. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

279. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘saṅkhārapaccayāpi avijjā’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘viññāṇapaccayāpi saṅkhāro’’.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayāpi viññāṇaṃ’’.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati ‘‘nāmarūpapaccayā saḷāyatanaṃ’’.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘chaṭṭhāyatanapaccayāpi nāmarūpaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘phassapaccayāpi chaṭṭhāyatanaṃ’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Aññamaññacatukkaṃ.

9. Akusalaniddeso

280. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

281. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati avijjāpaccayā saṅkhāro…pe….

Tattha katamo taṇhāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘taṇhāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

282. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

283. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā…pe….

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

284. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā , taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

285. Tattha katamā avijjā…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

286. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā…pe… domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

287. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamaṃ vedanāpaccayā paṭighaṃ? Yo cittassa āghāto…pe… caṇḍikkaṃ asuropo [asulopo (syā.)] anattamanatā cittassa – idaṃ vuccati ‘‘vedanāpaccayā paṭighaṃ’’ .

Tattha katamo paṭighapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘paṭighapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

288. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha , tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vicikicchāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

289. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamā vedanāpaccayā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho [dvedhāpatho (sī. syā.)] saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā [apariyogāhanā (sī. syā. ka.)] chambhitattaṃ cittassa manovilekho – ayaṃ vuccati ‘‘vedanāpaccayā vicikicchā’’.

Tattha katamo vicikicchāpaccayā bhavo? Ṭhapetvā vicikicchaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘vicikicchāpaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

290. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

291. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjā’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati ‘‘vedanāpaccayā uddhaccaṃ’’.

Tattha katamo uddhaccapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘uddhaccapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Akusalaniddeso.

10. Kusalaniddeso

292. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

293. Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati ‘‘alobho’’.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati ‘‘adoso’’.

Tattha katamo amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘amoho’’. Ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ…pe… viññāṇapaccayā nāmaṃ…pe… nāmapaccayā chaṭṭhāyatanaṃ…pe… chaṭṭhāyatanapaccayā phasso…pe… phassapaccayā vedanā…pe… ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati ‘‘vedanāpaccayā pasādo’’.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘pasādapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

294. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

295. Tattha katame kusalamūlā? Alobho, adoso.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati ‘‘alobho’’.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati ‘‘adoso’’. Ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

296. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

297. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… ayaṃ vuccati – ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

299. Tattha katame kusalamūlā? Alobho, adoso – ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

300. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ [paṭhavīkasiṇaṃ (sī. syā.)], tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

301. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

302. Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

303. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

304. Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

305. Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho…pe… adoso…pe… amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘amoho’’. Ime vuccanti ‘‘kusalamūlā’’.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati ‘‘vedanāpaccayā pasādo’’.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘pasādapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… ayaṃ vuccati ‘‘jātipaccayā jarāmaraṇaṃ’’.

Evametesaṃ dhammānaṃ samudayo hotīti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati ‘‘evametesaṃ dhammānaṃ samudayo hotī’’ti.

Kusalaniddeso.

11. Abyākataniddeso

306. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

307. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘vedanāpaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

308. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

309. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

310. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

311. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

312. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘vedanāpaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

313. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

314. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘vedanāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

315. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

316. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘vedanāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

317. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

318. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘vedanāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho, viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

319. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

320. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati ‘‘vedanāpaccayā pasādo’’.

Tattha katamo pasādapaccayā adhimokkho ? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘pasādapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

321. Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

322. Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

323. Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

324. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe… sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

325. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjākāyaviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘vedanāpaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

326. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

327. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘vedanāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ , vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

328. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

329. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

330. Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

331. Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

332. Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

333. Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Abyākataniddeso.

12. Avijjāmūlakakusalaniddeso

334. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

335. Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘avijjāpaccayā saṅkhāro’’…pe… ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati ‘‘vedanāpaccayā pasādo’’.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘pasādapaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

336. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

337. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

338. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

339. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

340. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

341. Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

342. Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā , vedanāpaccayā pasādo, pasādapaccayā adhimokkho , adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Avijjāmūlakakusalaniddeso.

13. Kusalamūlakavipākaniddeso

343. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

344. Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘kusalamūlapaccayā saṅkhāro’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

345. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro , saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā , vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

346. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

347. Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ . Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

348. Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

349. Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Kusalamūlakavipākaniddeso.

14. Akusalamūlakavipākaniddeso

350. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

351. Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘akusalamūlapaccayā saṅkhāro’’…pe… tena vuccati ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

352. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

353. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso , phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

354. Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati ‘‘akusalamūlapaccayā saṅkhāro’’.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘saṅkhārapaccayā viññāṇaṃ’’.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘viññāṇapaccayā nāmaṃ’’.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmapaccayā chaṭṭhāyatanaṃ’’.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati ‘‘chaṭṭhāyatanapaccayā phasso’’.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘phassapaccayā vedanā’’.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati ‘‘vedanāpaccayā adhimokkho’’.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati ‘‘adhimokkhapaccayā bhavo’’.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati ‘‘bhavapaccayā jāti’’.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati jarā. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati ‘‘maraṇaṃ’’. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati ‘‘jātipaccayā jarāmaraṇaṃ’’.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Akusalamūlakavipākaniddeso.

Abhidhammabhājanīyaṃ.

Paṭiccasamuppādavibhaṅgo [paccayākāravibhaṅgo (sī. syā.)] niṭṭhito.

Powered by web.py, Jinja2, AngularJS,