Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Dhātuvibhaṅgo

1. Suttantabhājanīyaṃ

172. Cha dhātuyo – pathavīdhātu [paṭhavīdhātu (sī. syā.) evamuparipi], āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

173. Tattha katamā pathavīdhātu? Pathavīdhātudvayaṃ – atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ, seyyathidaṃ – kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī.)] aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ upādinnaṃ – ayaṃ vuccati ‘ajjhattikā pathavīdhātu’.

Tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ, seyyathidaṃ – ayo lohaṃ tipu sīsaṃ sajjhaṃ [sajjhu (syā.)] muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko [lohitaṅgo (syā. ka.), lohitako (?)] masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ [kathalaṃ (ka.)] bhūmi pāsāṇo pabbato, yaṃ vā panaññampi atthi bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ – ayaṃ vuccati ‘bāhirā pathavīdhātu’. Yā ca ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā – ayaṃ vuccati ‘‘pathavīdhātu’’.

174. Tattha katamā āpodhātu? Āpodhātudvayaṃ – atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ sineho sinehagataṃ [sneho snehagataṃ (syā.)] bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathidaṃ – pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ – ayaṃ vuccati ‘ajjhattikā āpodhātu’.

Tattha katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathidaṃ – mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā, yaṃ vā panaññampi atthi bāhiraṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ – ayaṃ vuccati ‘bāhirā āpodhātu’. Yā ca ajjhattikā āpodhātu yā ca bāhirā āpodhātu, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā – ayaṃ vuccati ‘‘āpodhātu’’.

175. Tattha katamā tejodhātu? Tejodhātudvayaṃ – atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ, seyyathidaṃ – yena ca santappati yena ca jīrīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ – ayaṃ vuccati ‘ajjhattikā tejodhātu’.

Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ, seyyathidaṃ – kaṭṭhaggi palālaggi [sakalikaggi (sabbattha)] tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo, yaṃ vā panaññampi atthi bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ – ayaṃ vuccati ‘bāhirā tejodhātu’. Yā ca ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā – ayaṃ vuccati ‘‘tejodhātu’’.

176. Tattha katamā vāyodhātu? Vāyodhātudvayaṃ – atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā [koṭṭhasayā (sī. syā.)] vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso iti vā, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ – ayaṃ vuccati ‘ajjhattikā vāyodhātu’.

Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathidaṃ – puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā, yaṃ vā panaññampi atthi bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ – ayaṃ vuccati ‘bāhirā vāyodhātu’. Yā ca ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā – ayaṃ vuccati ‘‘vāyodhātu’’.

177. Tattha katamā ākāsadhātu? Ākāsadhātudvayaṃ – atthi ajjhattikā, atthi bāhirā. Tattha katamā ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ, seyyathidaṃ – kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ – ayaṃ vuccati ‘ajjhattikā ākāsadhātu’.

Tattha katamā bāhirā ākāsadhātu? Yaṃ bāhiraṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi bahiddhā anupādinnaṃ – ayaṃ vuccati ‘bāhirā ākāsadhātu’. Yā ca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā – ayaṃ vuccati ‘‘ākāsadhātu’’.

178. Tattha katamā viññāṇadhātu? Cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manoviññāṇadhātu – ayaṃ vuccati ‘‘viññāṇadhātu’’.

Imā cha dhātuyo.

179. Aparāpi cha dhātuyo – sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.

180. Tattha katamā sukhadhātu? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘sukhadhātu’’.

Tattha katamā dukkhadhātu? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ vuccati ‘‘dukkhadhātu’’.

Tattha katamā somanassadhātu? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati ‘‘somanassadhātu’’.

Tattha katamā domanassadhātu? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ vuccati ‘‘domanassadhātu’’.

Tattha katamā upekkhādhātu? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati ‘‘upekkhādhātu’’.

Tattha katamā avijjādhātu? Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati ‘‘avijjādhātu’’.

Imā cha dhātuyo.

181. Aparāpi cha dhātuyo – kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu.

182. Tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo – ayaṃ vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā [rūpaṃ (syā.)] vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ vuccati ‘‘kāmadhātu’’.

Tattha katamā byāpādadhātu? Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo – ayaṃ vuccati ‘‘byāpādadhātu’’. Dasasu vā āghātavatthūsu cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati ‘‘byāpādadhātu’’.

Tattha katamā vihiṃsādhātu? Vihiṃsāpaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo – ayaṃ vuccati ‘‘vihiṃsādhātu’’. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto – ayaṃ vuccati ‘‘vihiṃsādhātu’’.

Tattha katamā nekkhammadhātu? Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati ‘‘nekkhammadhātu’’. Sabbepi kusalā dhammā ‘‘nekkhammadhātu’’.

Tattha katamā abyāpādadhātu? Abyāpādapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati ‘‘abyāpādadhātu’’. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘abyāpādadhātu’’.

Tattha katamā avihiṃsādhātu? Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ vuccati ‘‘avihiṃsādhātu’’ . Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘avihiṃsādhātu’’.

Imā cha dhātuyo.

Iti imāni tīṇi chakkāni tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhārasa dhātuyo honti.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

183. Aṭṭhārasa dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu , kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

184. Tattha katamā cakkhudhātu? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – ayaṃ vuccati ‘‘cakkhudhātu’’.

Tattha katamā rūpadhātu? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātupesā – ayaṃ vuccati ‘‘rūpadhātu’’.

Tattha katamā cakkhuviññāṇadhātu? Cakkhuñca paṭicca rūpe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu – ayaṃ vuccati ‘‘cakkhuviññāṇadhātu’’.

Tattha katamā sotadhātu? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – ayaṃ vuccati ‘‘sotadhātu’’ .

Tattha katamā saddadhātu? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… saddadhātupesā – ayaṃ vuccati ‘‘saddadhātu’’.

Tattha katamā sotaviññāṇadhātu? Sotañca paṭicca sadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāsotaviññāṇadhātu – ayaṃ vuccati ‘‘sotaviññāṇadhātu’’.

Tattha katamā ghānadhātu? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – ayaṃ vuccati ‘‘ghānadhātu’’.

Tattha katamā gandhadhātu? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… gandhadhātupesā – ayaṃ vuccati ‘‘gandhadhātu’’.

Tattha katamā ghānaviññāṇadhātu? Ghānañca paṭicca gandhe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāghānaviññāṇadhātu – ayaṃ vuccati ‘‘ghānaviññāṇadhātu’’.

Tattha katamā jivhādhātu? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – ayaṃ vuccati ‘‘jivhādhātu’’.

Tattha katamā rasadhātu? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… rasadhātupesā – ayaṃ vuccati ‘‘rasadhātu’’.

Tattha katamā jivhāviññāṇadhātu? Jivhañca paṭicca rase ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjājivhāviññāṇadhātu – ayaṃ vuccati ‘‘jivhāviññāṇadhātu’’.

Tattha katamā kāyadhātu? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – ayaṃ vuccati ‘‘kāyadhātu’’.

Tattha katamā phoṭṭhabbadhātu? Pathavīdhātu…pe… phoṭṭhabbadhātupesā – ayaṃ vuccati ‘‘phoṭṭhabbadhātu’’.

Tattha katamā kāyaviññāṇadhātu? Kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu – ayaṃ vuccati ‘‘kāyaviññāṇadhātu’’.

Tattha katamā manodhātu? Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu; sotaviññāṇadhātuyā…pe… ghānaviññāṇadhātuyā…pe… jivhāviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu – ayaṃ vuccati ‘‘manodhātu’’.

Tattha katamā dhammadhātu? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho? Ekavidhena vedanākkhandho – phassasampayutto . Duvidhena vedanākkhandho – atthi sahetuko, atthi ahetuko. Tividhena vedanākkhandho – atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena vedanākkhandho…pe… evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati ‘‘vedanākkhandho’’.

Tattha katamo saññākkhandho? Ekavidhena saññākkhandho – phassasampayutto. Duvidhena saññākkhandho – atthi sahetuko, atthi ahetuko. Tividhena saññākkhandho – atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saññākkhandho…pe… evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati ‘‘saññākkhandho’’.

Tattha katamo saṅkhārakkhandho? Ekavidhena saṅkhārakkhandho – cittasampayutto. Duvidhena saṅkhārakkhandho – atthi hetu, atthi ahetu. Tividhena saṅkhārakkhandho – atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saṅkhārakkhandho…pe… evaṃ bahuvidhena saṅkhārakkhandho – ayaṃ vuccati ‘‘saṅkhārakkhandho’’.

Tattha katamaṃ rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ vuccati rūpaṃ ‘‘anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ’’.

Tattha katamā asaṅkhatā dhātu? Rāgakkhayo, dosakkhayo, mohakkhayo – ayaṃ vuccati ‘‘asaṅkhatā dhātu’’. Ayaṃ vuccati ‘‘dhammadhātu’’.

Tattha katamā manoviññāṇadhātu? Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu; sotaviññāṇadhātuyā…pe… ghānaviññāṇadhātuyā …pe… jivhāviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu manañca paṭicca dhamme ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ vuccati ‘‘manoviññāṇadhātu’’.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

Aṭṭhārasa dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

186. Aṭṭhārasannaṃ dhātūnaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

187. Soḷasa dhātuyo abyākatā. Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā. Dasa dhātuyo na vattabbā – ‘‘sukhāya vedanāya sampayuttā’’tipi, ‘‘dukkhāya vedanāya sampayuttā’’tipi, ‘‘adukkhamasukhāya vedanāya sampayuttā’’tipi. Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā – ‘‘sukhāya vedanāya sampayuttā’’tipi, ‘‘dukkhāya vedanāya sampayuttā’’tipi, ‘‘adukkhamasukhāya vedanāya sampayuttā’’tipi.

Dasa dhātuyo nevavipākanavipākadhammadhammā. Pañca dhātuyo vipākā. Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dasa dhātuyo upādinnupādāniyā. Saddadhātu anupādinnupādāniyā. Pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Soḷasa dhātuyo asaṃkiliṭṭhasaṃkilesikā. Dve dhātuyo siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Pannarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā – ‘‘savitakkasavicārā’’tipi, ‘‘avitakkavicāramattā’’tipi, ‘‘avitakkaavicārā’’tipi. Dasa dhātuyo na vattabbā – ‘‘pītisahagatā’’tipi, ‘‘sukhasahagatā’’tipi, ‘‘upekkhāsahagatā’’tipi . Pañca dhātuyo upekkhāsahagatā. Kāyaviññāṇadhātu na pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā – ‘‘sukhasahagatā’’ti. Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā – ‘‘pītisahagatā’’tipi, ‘‘sukhasahagatā’’tipi, ‘‘upekkhāsahagatā’’tipi.

Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā. Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbahetukā. Dve dhātuyo siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā. Soḷasa dhātuyo nevācayagāmināpacayagāmino. Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Soḷasa dhātuyo nevasekkhanāsekkhā. Dve dhātuyo siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Soḷasa dhātuyo parittā. Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā. Dasa dhātuyo anārammaṇā. Cha dhātuyo parittārammaṇā. Dve dhātuyo siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā – ‘‘parittārammaṇā’’tipi, ‘‘mahaggatārammaṇā’’tipi, ‘‘appamāṇārammaṇā’’tipi. Soḷasa dhātuyo majjhimā. Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā. Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo na vattabbā – ‘‘maggārammaṇā’’tipi, ‘‘maggahetukā’’tipi, ‘‘maggādhipatino’’tipi. Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā – ‘‘maggārammaṇā’’tipi, ‘‘maggahetukā’’tipi, ‘‘maggādhipatino’’tipi. Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā – ‘‘anuppannā’’ti. Saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā – ‘‘uppādinī’’ti. Cha dhātuyo siyā uppannā, siyā anuppannā, siyā uppādino. Dhammadhātu siyā uppannā, siyā anuppannā, siyā uppādinī, siyā na vattabbā – ‘‘uppannā’’tipi, ‘‘anuppannā’’tipi, ‘‘uppādinī’’tipi.

Sattarasa dhātuyo siyā atītā, siyā anāgatā, siyā paccuppannā. Dhammadhātu siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbā – ‘‘atītā’’tipi, ‘‘anāgatā’’tipi, ‘‘paccuppannā’’tipi. Dasa dhātuyo anārammaṇā. Cha dhātuyo paccuppannārammaṇā. Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā , siyā na vattabbā – ‘‘atītārammaṇā’’tipi, ‘‘anāgatārammaṇā’’tipi, ‘‘paccuppannārammaṇā’’tipi; siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Dve dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā – ‘‘ajjhattārammaṇā’’tipi, ‘‘bahiddhārammaṇā’’tipi, ‘‘ajjhattabahiddhārammaṇā’’tipi. Rūpadhātu sanidassanasappaṭighā. Nava dhātuyo anidassanaappaṭighā. Aṭṭha dhātuyo anidassanaappaṭighā.

2. Dukaṃ

188. Sattarasa dhātuyo na hetū. Dhammadhātu siyā hetu, siyā na hetu. Soḷasa dhātuyo ahetukā. Dve dhātuyo siyā sahetukā, siyā ahetukā. Soḷasa dhātuyo ahetukā. Dve dhātuyo siyā sahetukā, siyā ahetukā. Soḷasa dhātuyo hetuvippayuttā . Dve dhātuyo siyā hetusampayuttā, siyā hetuvippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘hetu ceva sahetukā cā’’tipi, ‘‘sahetukā ceva na ca hetū’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘hetu ceva sahetukā cā’’ti, siyā sahetukā ceva na ca hetu, siyā na vattabbā – ‘‘sahetukā ceva na ca hetū’’ti. Dhammadhātu siyā hetu ceva sahetukā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā – ‘‘hetu ceva sahetukā cā’’tipi, ‘‘sahetukā ceva na ca hetū’’tipi. Soḷasa dhātuyo na vattabbā – ‘‘hetū ceva hetusampayuttā cā’’tipi, ‘‘hetusampayuttā ceva na ca hetū’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘hetu ceva hetusampayuttā cā’’ti, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā – ‘‘hetusampayuttā ceva na ca hetū’’ti. Dhammadhātu siyā hetu ceva hetusampayuttā ca, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā – ‘‘hetu ceva hetusampayuttā cā’’tipi, ‘‘hetusampayuttā ceva na ca hetū’’tipi. Soḷasa dhātuyo na hetuahetukā. Manoviññāṇadhātu siyā na hetusahetukā, siyā na hetuahetukā. Dhammadhātu siyā na hetusahetukā, siyā na hetuahetukā, siyā na vattabbā – ‘‘na hetusahetukā’’tipi, ‘‘na hetuahetukā’’tipi.

Sattarasa dhātuyo sappaccayā. Dhammadhātu siyā sappaccayā, siyā appaccayā. Sattarasa dhātuyo saṅkhatā. Dhammadhātu siyā saṅkhatā, siyā asaṅkhatā. Rūpadhātu sanidassanā. Sattarasa dhātuyo anidassanā. Dasa dhātuyo sappaṭighā. Aṭṭha dhātuyo appaṭighā. Dasa dhātuyo rūpā. Satta dhātuyo arūpā. Dhammadhātu siyā rūpā, siyā arūpā. Soḷasa dhātuyo lokiyā. Dve dhātuyo siyā lokiyā, siyā lokuttarā; kenaci viññeyyā, kenaci na viññeyyā.

Sattarasa dhātuyo no āsavā. Dhammadhātu siyā āsavā, siyā no āsavā. Soḷasa dhātuyo sāsavā. Dve dhātuyo siyā sāsavā, siyā anāsavā. Soḷasa dhātuyo āsavavippayuttā. Dve dhātuyo siyā āsavasampayuttā, siyā āsavavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘āsavā ceva sāsavā cā’’ti, ‘‘sāsavā ceva no ca āsavā’’. Manoviññāṇadhātu na vattabbā – ‘‘āsavo ceva sāsavā cā’’ti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā – ‘‘sāsavā ceva no ca āsavo’’ti. Dhammadhātu siyā āsavo ceva sāsavā ca, siyā sāsavā ceva no ca āsavo, siyā na vattabbā – ‘‘āsavo ceva sāsavā cā’’tipi, ‘‘sāsavā ceva no ca āsavo’’tipi.

Soḷasa dhātuyo na vattabbā – ‘‘āsavā ceva āsavasampayuttā cā’’tipi, ‘‘āsavasampayuttā ceva no ca āsavā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘āsavo ceva āsavasampayuttā cā’’ti, siyā āsavasampayuttā ceva no ca āsavo, siyā na vattabbā – ‘‘āsavasampayuttā ceva no ca āsavo’’ti. Dhammadhātu siyā āsavo ceva āsavasampayuttā ca, siyā āsavasampayuttā ceva no ca āsavo, siyā na vattabbā – ‘‘āsavo ceva āsavasampayuttā cā’’tipi, ‘‘āsavasampayuttā ceva no ca āsavo’’tipi. Soḷasa dhātuyo āsavavippayuttasāsavā. Dve dhātuyo siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā , siyā na vattabbā – ‘‘āsavavippayuttasāsavā’’tipi, ‘‘āsavavippayuttaanāsavā’’tipi.

Sattarasa dhātuyo no saṃyojanā. Dhammadhātu siyā saṃyojanaṃ, siyā no saṃyojanaṃ. Soḷasa dhātuyo saṃyojaniyā. Dve dhātuyo siyā saṃyojaniyā, siyā asaṃyojaniyā. Soḷasa dhātuyo saṃyojanavippayuttā. Dve dhātuyo siyā saṃyojanasampayuttā, siyā saṃyojanavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘saṃyojanā ceva saṃyojaniyā cā’’ti, saṃyojaniyā ceva no ca saṃyojanā. Manoviññāṇadhātu na vattabbā – ‘‘saṃyojanañceva saṃyojaniyā cā’’ti, siyā saṃyojaniyā ceva no ca saṃyojanaṃ, siyā na vattabbā – ‘‘saṃyojaniyā ceva no ca saṃyojana’’nti. Dhammadhātu siyā saṃyojanañceva saṃyojaniyā ca, siyā saṃyojaniyā ceva no ca saṃyojanaṃ, siyā na vattabbā – ‘‘saṃyojanañceva saṃyojaniyā cā’’tipi, ‘‘saṃyojaniyā ceva no ca saṃyojana’’ntipi. Soḷasa dhātuyo na vattabbā – ‘‘saṃyojanā ceva saṃyojanasampayuttā cā’’tipi, ‘‘saṃyojanasampayuttā ceva no ca saṃyojanā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘saṃyojanañceva saṃyojanasampayuttā cā’’ti, siyā saṃyojanasampayuttā ceva no ca saṃyojanaṃ, siyā na vattabbā – ‘‘saṃyojanasampayuttā ceva no ca saṃyojana’’nti. Dhammadhātu siyā saṃyojanañceva saṃyojanasampayuttā ca, siyā saṃyojanasampayuttā ceva no ca saṃyojanaṃ, siyā na vattabbā – ‘‘saṃyojanañceva saṃyojanasampayuttā cā’’tipi, ‘‘saṃyojanasampayuttā ceva no ca saṃyojana’’ntipi. Soḷasa dhātuyo saṃyojanavippayuttasaṃyojaniyā. Dve dhātuyo siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā, siyā na vattabbā – ‘‘saṃyojanavippayuttasaṃyojaniyā’’tipi, ‘‘saṃyojanavippayuttaasaṃyojaniyā’’tipi.

Sattarasa dhātuyo no ganthā. Dhammadhātu siyā gantho, siyā no gantho. Soḷasa dhātuyo ganthaniyā. Dve dhātuyo siyā ganthaniyā, siyā aganthaniyā. Soḷasa dhātuyo ganthavippayuttā. Dve dhātuyo siyā ganthasampayuttā, siyā ganthavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘ganthā ceva ganthaniyā cā’’ti, ganthaniyā ceva no ca ganthā. Manoviññāṇadhātu na vattabbā – ‘‘gantho ceva ganthaniyā cā’’ti, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā – ‘‘ganthaniyā ceva no ca gantho’’ti. Dhammadhātu siyā gantho ceva ganthaniyā ca, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā – ‘‘gantho ceva ganthaniyā cā’’tipi, ‘‘ganthaniyā ceva no ca gantho’’tipi. Soḷasa dhātuyo na vattabbā – ‘‘ganthā ceva ganthasampayuttā cā’’tipi, ‘‘ganthasampayuttā ceva no ca ganthā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘gantho ceva ganthasampayuttā cā’’ti, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā – ‘‘ganthasampayuttā ceva no ca gantho’’ti. Dhammadhātu siyā gantho ceva ganthasampayuttā ca, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā – ‘‘gantho ceva ganthasampayuttā cā’’tipi, ‘‘ganthasampayuttā ceva no ca gantho’’tipi. Soḷasa dhātuyo ganthavippayuttaganthaniyā. Dve dhātuyo siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā – ‘‘ganthavippayuttaganthaniyā’’tipi, ‘‘ganthavippayuttaaganthaniyā’’tipi.

Sattarasa dhātuyo no oghā…pe… no yogā…pe… no nīvaraṇā. Dhammadhātu siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ. Soḷasa dhātuyo nīvaraṇiyā. Dve dhātuyo siyā nīvaraṇiyā, siyā anīvaraṇiyā. Soḷasa dhātuyo nīvaraṇavippayuttā. Dve dhātuyo siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇiyā cā’’ti, nīvaraṇiyā ceva no ca nīvaraṇā. Manoviññāṇadhātu na vattabbā – ‘‘nīvaraṇañceva nīvaraṇiyā cā’’ti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā – ‘‘nīvaraṇiyā ceva no ca nīvaraṇa’’nti. Dhammadhātu siyā nīvaraṇañceva nīvaraṇiyā ca, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ , siyā na vattabbā – ‘‘nīvaraṇañceva nīvaraṇiyā cā’’tipi, ‘‘nīvaraṇiyā ceva no ca nīvaraṇa’’ntipi. Soḷasa dhātuyo na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’tipi, ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘nīvaraṇañceva nīvaraṇasampayuttā cā’’ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā – ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇa’’nti. Dhammadhātu siyā nīvaraṇañceva nīvaraṇasampayuttā ca, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā – ‘‘nīvaraṇañceva nīvaraṇasampayuttā cā’’tipi, ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇa’’ntipi. Soḷasa dhātuyo nīvaraṇavippayuttanīvaraṇiyā. Dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā – ‘‘nīvaraṇavippayuttanīvaraṇiyā’’tipi, ‘‘nīvaraṇavippayuttaanīvaraṇiyā’’tipi.

Sattarasa dhātuyo no parāmāsā. Dhammadhātu siyā parāmāso, siyā no parāmāso. Soḷasa dhātuyo parāmaṭṭhā. Dve dhātuyo siyā parāmaṭṭhā, siyā aparāmaṭṭhā. Soḷasa dhātuyo parāmāsavippayuttā. Manoviññāṇadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Dhammadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā, siyā na vattabbā – ‘‘parāmāsasampayuttā’’tipi , ‘‘parāmāsavippayuttā’’tipi. Soḷasa dhātuyo na vattabbā – ‘‘parāmāsā ceva parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā’’. Manoviññāṇadhātu na vattabbā – ‘‘parāmāso ceva parāmaṭṭhā cā’’ti, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā – ‘‘parāmaṭṭhā ceva no ca parāmāso’’ti. Dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā – ‘‘parāmāso ceva parāmaṭṭhā cā’’tipi, ‘‘parāmaṭṭhā ceva no ca parāmāso’’tipi. Soḷasa dhātuyo parāmāsavippayuttaparāmaṭṭhā. Dve dhātuyo siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā – ‘‘parāmāsavippayuttaparāmaṭṭhā’’tipi, ‘‘parāmāsavippayuttaaparāmaṭṭhā’’tipi.

Dasa dhātuyo anārammaṇā. Satta dhātuyo sārammaṇā. Dhammadhātu siyā sārammaṇā, siyā anārammaṇā. Satta dhātuyo cittā. Ekādasa dhātuyo no cittā. Sattarasa dhātuyo acetasikā. Dhammadhātu siyā cetasikā, siyā acetasikā. Dasa dhātuyo cittavippayuttā. Dhammadhātu siyā cittasampayuttā, siyā cittavippayuttā. Satta dhātuyo na vattabbā – ‘‘cittena sampayuttā’’tipi, ‘‘cittena vippayuttā’’tipi. Dasa dhātuyo cittavisaṃsaṭṭhā. Dhammadhātu siyā cittasaṃsaṭṭhā , siyā cittavisaṃsaṭṭhā. Satta dhātuyo na vattabbā – ‘‘cittena saṃsaṭṭhā’’tipi, ‘‘cittena visaṃsaṭṭhā’’tipi.

Dvādasa dhātuyo no cittasamuṭṭhānā. Cha dhātuyo siyā cittasamuṭṭhānā, siyā no cittasamuṭṭhānā. Sattarasa dhātuyo no cittasahabhuno. Dhammadhātu siyā cittasahabhū, siyā no cittasahabhū. Sattarasa dhātuyo no cittānuparivattino. Dhammadhātu siyā cittānuparivattī, siyā no cittānuparivattī. Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānā, siyā no cittasaṃsaṭṭhasamuṭṭhānā. Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānānuparivattī, siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivattī. Dvādasa dhātuyo ajjhattikā. Cha dhātuyo bāhirā.

Nava dhātuyo upādā. Aṭṭha dhātuyo no upādā. Dhammadhātu siyā upādā, siyā no upādā. Dasa dhātuyo upādinnā. Saddadhātu anupādinnā. Sattadhātuyo siyā upādinnā, siyā anupādinnā. Sattarasa dhātuyo no upādānā. Dhammadhātu siyā upādānaṃ, siyā no upādānaṃ. Soḷasa dhātuyo upādāniyā. Dve dhātuyo siyā upādāniyā, siyā anupādāniyā. Soḷasa dhātuyo upādānavippayuttā. Dve dhātuyo siyā upādānasampayuttā, siyā upādānavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘upādānā ceva upādāniyā cā’’ti, ‘‘upādāniyā ceva no ca upādānā’’. Manoviññāṇadhātu na vattabbā – ‘‘upādānañceva upādāniyā cā’’ti, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattabbā – ‘‘upādāniyā ceva no ca upādāna’’nti. Dhammadhātu siyā upādānañceva upādāniyā ca, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattabbā – ‘‘upādānañceva upādāniyā cā’’tipi, ‘‘upādāniyā ceva no ca upādāna’’ntipi.

Soḷasa dhātuyo na vattabbā – ‘‘upādānā ceva upādānasampayuttā cā’’tipi, ‘‘upādānasampayuttā ceva no ca upādānā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘upādānañceva upādānasampayuttā cā’’ti, siyā upādānasampayuttā ceva no ca upādānaṃ, siyā na vattabbā – ‘‘upādānasampayuttā ceva no ca upādāna’’nti. Dhammadhātu siyā upādānañceva upādānasampayuttā ca, siyā upādānasampayuttā ceva no ca upādānaṃ, siyā na vattabbā – ‘‘upādānañceva upādānasampayuttā cā’’tipi, ‘‘upādānasampayuttā ceva no ca upādāna’’ntipi. Soḷasa dhātuyo upādānavippayuttaupādāniyā. Dve dhātuyo siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā – ‘‘upādānavippayuttaupādāniyā’’tipi, ‘‘upādānavippayuttaanupādāniyā’’tipi.

Sattarasa dhātuyo no kilesā. Dhammadhātu siyā kilesā, siyā no kilesā. Soḷasa dhātuyo saṃkilesikā. Dve dhātuyo siyā saṃkilesikā, siyā asaṃkilesikā. Soḷasa dhātuyo asaṃkiliṭṭhā. Dve dhātuyo siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā. Soḷasa dhātuyo kilesavippayuttā. Dve dhātuyo siyā kilesasampayuttā, siyā kilesavippayuttā. Soḷasa dhātuyo na vattabbā – ‘‘kilesā ceva saṃkilesikā cā’’ti, saṃkilesikā ceva no ca kilesā. Manoviññāṇadhātu na vattabbā – ‘‘kileso ceva saṃkilesikā cā’’ti, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā – ‘‘saṃkilesikā ceva no ca kileso’’ti. Dhammadhātu siyā kileso ceva saṃkilesikā ca, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā – ‘‘kileso ceva saṃkilesikā cā’’tipi, ‘‘saṃkilesikā ceva no ca kileso’’tipi.

Soḷasa dhātuyo na vattabbā – ‘‘kilesā ceva saṃkiliṭṭhā cā’’tipi, ‘‘saṃkiliṭṭhā ceva no ca kilesā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘kileso ceva saṃkiliṭṭhā cā’’ti, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā – ‘‘saṃkiliṭṭhā ceva no ca kileso’’ti. Dhammadhātu siyā kileso ceva saṃkiliṭṭhā ca, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā – ‘‘kileso ceva saṃkiliṭṭhā cā’’tipi, ‘‘saṃkiliṭṭhā ceva no ca kileso’’tipi. Soḷasa dhātuyo na vattabbā – ‘‘kilesā ceva kilesasampayuttā cā’’tipi, ‘‘kilesasampayuttā ceva no ca kilesā’’tipi. Manoviññāṇadhātu na vattabbā – ‘‘kileso ceva kilesasampayuttā cā’’ti, siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā – ‘‘kilesasampayuttā ceva no ca kileso’’ti. Dhammadhātu siyā kileso ceva kilesasampayuttā ca, siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā – ‘‘kileso ceva kilesasampayuttā cā’’tipi, ‘‘kilesasampayuttā ceva no ca kileso’’tipi. Soḷasa dhātuyo kilesavippayuttasaṃkilesikā. Dve dhātuyo siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā – ‘‘kilesavippayuttasaṃkilesikā’’tipi, ‘‘kilesavippayuttaasaṃkilesikā’’tipi.

Soḷasa dhātuyo na dassanena pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Soḷasa dhātuyo na bhāvanāya pahātabbā. Dve dhātuyo siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Soḷasa dhātuyo na dassanena pahātabbahetukā. Dve dhātuyo siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā. Soḷasa dhātuyo na bhāvanāya pahātabbahetukā. Dve dhātuyo siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Pannarasa dhātuyo avitakkā. Manodhātu savitakkā. Dve dhātuyo siyā savitakkā, siyā avitakkā. Pannarasa dhātuyo avicārā. Manodhātu savicārā. Dve dhātuyo siyā savicārā, siyā avicārā. Soḷasa dhātuyo appītikā. Dve dhātuyo siyā sappītikā, siyā appītikā. Soḷasa dhātuyo na pītisahagatā. Dve dhātuyo siyā pītisahagatā, siyā na pītisahagatā. Pannarasa dhātuyo na sukhasahagatā. Tisso dhātuyo siyā sukhasahagatā, siyā na sukhasahagatā. Ekādasa dhātuyo na upekkhāsahagatā. Pañca dhātuyo upekkhāsahagatā. Dve dhātuyo siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Soḷasa dhātuyo kāmāvacarā. Dve dhātuyo siyā kāmāvacarā, siyā na kāmāvacarā. Soḷasa dhātuyo na rūpāvacarā. Dve dhātuyo siyā rūpāvacarā, siyā na rūpāvacarā. Soḷasa dhātuyo na arūpāvacarā. Dve dhātuyo siyā arūpāvacarā, siyā na arūpāvacarā. Soḷasa dhātuyo pariyāpannā. Dve dhātuyo siyā pariyāpannā, siyā apariyāpannā. Soḷasa dhātuyo aniyyānikā. Dve dhātuyo siyā niyyānikā, siyā aniyyānikā. Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā niyatā, siyā aniyatā. Soḷasa dhātuyo sauttarā. Dve dhātuyo siyā sauttarā, siyā anuttarā. Soḷasa dhātuyo araṇā. Dve dhātuyo siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṃ.

Dhātuvibhaṅgo niṭṭhito.

Powered by web.py, Jinja2, AngularJS,