Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

55-1. Sārammaṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Sārammaṇaṃ kusalaṃ dhammaṃ paṭicca sārammaṇo kusalo dhammo uppajjati hetupaccayā (yathā sappaccayaṃ kusalaṃ, evaṃ vitthāretabbaṃ.)

2. Sārammaṇaṃ akusalaṃ dhammaṃ paṭicca sārammaṇo akusalo dhammo uppajjati hetupaccayā (yathā sappaccayaṃ akusalaṃ, evaṃ kātabbaṃ.)

3. Sārammaṇaṃ abyākataṃ dhammaṃ paṭicca sārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Anārammaṇaṃ abyākataṃ dhammaṃ paṭicca anārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sārammaṇaṃ abyākatañca anārammaṇaṃ abyākatañca dhammaṃ paṭicca sārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

4. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetu-ārammaṇa-adhipatipaccayā

5. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

6. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Anārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

7. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi. Anārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati (saṃkhittaṃ).

8. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ…pe… sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, sampayutte ekaṃ, vippayutte dve (saṃkhittaṃ).

56-1. Cittaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

9. Cittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. (1)

Nocittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo ca nocitto kusalo ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ kusalañca nocittaṃ kusalañca dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

10. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

11. Nocitto kusalo dhammo nocittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa ca nocittassa kusalassa ca dhammassa hetupaccayena paccayo. (3) (Saṃkhittaṃ.)

12. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme tīṇi, āhāre indriye pañca, jhāne magge tīṇi, sampayutte pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

13. Cittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. (1)

Nocittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo ca nocitto akusalo ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ akusalañca nocittaṃ akusalañca dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

14. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukakusalasadisaṃ, nahetuyāpi kattabbaṃ. Sahajātavārampi…pe… pañhāvārampi kātabbaṃ).

15. Cittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. (1)

Nocittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato ca nocitto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ abyākatañca nocittaṃ abyākatañca dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

16. Hetuyā pañca, ārammaṇe pañca…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… napurejāte napacchājāte naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

17. Nocitto abyākato dhammo nocittassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (cittadukakusalasadisaṃ vitthāretabbaṃ).

18. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte pañca, purejāte tīṇi, āsevane nava, kamme tīṇi , vipāke pañca, vippayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

57-1. Cetasikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

19. Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca acetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo ca acetasiko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. (1)

Cetasikaṃ kusalañca acetasikaṃ kusalañca dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

20. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca…pe… avigate pañca.

Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi, navipāke pañca…pe… navippayutte pañca (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

21. Cetasiko kusalo dhammo cetasikassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

22. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ādimhi tīṇi, sahajātādhipati, majjhimesu tīsu majjhimānulomikāyeva pañhā , sahajātādhipati,) anantare nava…pe… sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

23. Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca acetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo ca acetasiko akusalo ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. (1)

Cetasikaṃ akusalañca acetasikaṃ akusalañca dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

24. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ, yathā kusalanayaṃ evaṃ nahetupaccayampi kātabbaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

25. Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato ca acetasiko abyākato ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cetasikaṃ abyākatañca acetasikaṃ abyākatañca dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

26. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte āsevane pañca, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava (sabbe kātabbā)…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi. (Saṃkhittaṃ, sahajātavārādi vitthāretabbo).

27. Cetasiko abyākato dhammo cetasikassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

28. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava…pe… sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

58-1. Cittasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

29. Cittasampayuttaṃ kusalaṃ dhammaṃ paṭicca cittasampayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

30. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

31. Cittasampayuttaṃ akusalaṃ dhammaṃ paṭicca cittasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

32. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

Abyākatapadaṃ – hetupaccayo

33. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

34. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

Hetu-ārammaṇapaccayā

35. Cittasampayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Cittasampayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Cittavippayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)

36. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ…pe… sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve (saṃkhittaṃ).

59-1. Cittasaṃsaṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

37. Cittasaṃsaṭṭhaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

38. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

39. Cittasaṃsaṭṭhaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

40. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

41. Cittasaṃsaṭṭhaṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhaṃ abyākataṃ dhammaṃ paṭicca nocittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasaṃsaṭṭhaṃ abyākatañca nocittasaṃsaṭṭhaṃ abyākatañca dhammaṃ paṭicca cittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

42. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

(Yathā cittasampayuttadukaṃ abyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

60-1. Cittasamuṭṭhānaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

43. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo ca nocittasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1)

Cittasamuṭṭhānaṃ kusalañca nocittasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

44. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi , navipāke pañca…pe… navippayutte pañca (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

45. Cittasamuṭṭhāno kusalo dhammo cittasamuṭṭhānassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

46. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).

47. Cittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1)

Cittasamuṭṭhānaṃ akusalañca nocittasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

48. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Kusalattikasadisaṃ sahajātavārampi …pe… pañhāvārampi vitthāretabbaṃ.)

49. Cittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasamuṭṭhānaṃ abyākatañca nocittasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

50. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca (sabbattha nava), purejāte pañca, āsevane pañca…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava…pe… nakamme tīṇi, navipāke cha, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

51. Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

52. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (cittasamuṭṭhānamūlaṃ nocittasamuṭṭhānassa kabaḷīkāro āhāro kātabbo. Nocittasamuṭṭhāno cittasamuṭṭhānassa kabaḷīkāro āhāro ghaṭane majjhe kabaḷīkāro āhāro), indriye nava (rūpajīvitindriyaṃ ekaṃ), jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

61-1. Cittasahabhūduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

53. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasahabhū kusalo dhammo uppajjati hetupaccayā. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo ca nocittasahabhū kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. (1)

Cittasahabhuṃ kusalañca nocittasahabhuṃ kusalañca dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

54. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

55. Cittasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā. (1)

Cittasahabhuṃ akusalañca nocittasahabhuṃ akusalañca dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

56. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

57. Cittasahabhuṃ abyākataṃ dhammaṃ paṭicca cittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasahabhuṃ abyākataṃ dhammaṃ paṭicca nocittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasahabhuṃ abyākatañca nocittasahabhuṃ abyākatañca dhammaṃ paṭicca cittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

58. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Yathā cetasikadukamūlā tīṇi gamanā, evaṃ imepi tīṇi gamanā kātabbā. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

62-1. Cittānuparivattiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

59. Cittānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā. (1)

Cittānuparivattiṃ kusalañca nocittānuparivattiṃ kusalañca dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

60. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

61. Cittānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā. (1)

Cittānuparivattiṃ akusalañca nocittānuparivattiṃ akusalañca dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

62. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

63. Cittānuparivattiṃ abyākataṃ dhammaṃ paṭicca cittānuparivattī abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

64. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ. Cetasikadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

63-1. Cittasaṃsaṭṭhasamuṭṭhānaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

65. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo ca nocittasaṃsaṭṭhasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

66. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Yathā mahantaraduke cetasikadukakusalasadisaṃ, tattakā eva pañhā. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

67. Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

68. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ. Cetasikadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

69. Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

70. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte pañca, āsevane pañca, kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

71. Cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo cittasaṃsaṭṭhasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

72. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava (sabbattha nava), purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

64-1. Cittasaṃsaṭṭhasamuṭṭhānasahabhūduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

73. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

74. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

75. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalañca nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

76. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

77. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

78. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Cittasaṃsaṭṭhasamuṭṭhānadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

65-1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

79. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

80. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

81. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

82. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

83. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Cittasaṃsaṭṭhasamuṭṭhānadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

66-1. Ajjhattikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

84. Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. (1)

Bāhiraṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo ca bāhiro kusalo ca dhammā uppajjanti hetupaccayā. (3)

Ajjhattikaṃ kusalañca bāhiraṃ kusalañca dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

85. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

86. Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. (1)

Bāhiraṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo ca bāhiro akusalo ca dhammā uppajjanti hetupaccayā. (3)

Ajjhattikaṃ akusalañca bāhiraṃ akusalañca dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

87. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

88. Ajjhattikaṃ abyākataṃ dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Bāhiraṃ abyākataṃ dhammaṃ paṭicca bāhiro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Ajjhattikaṃ abyākatañca bāhiraṃ abyākatañca dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

89. Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca…pe… aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme…pe… magge nava, sampayutte pañca, vippayutte nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

90. Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa kammapaccayena paccayo… tīṇi.

91. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ajjhattiko bāhirassa gamanakāle sahajātādhipati, majjhe tīsupi sahajātādhipati) , anantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava (ārammaṇapurejātampi vatthupurejātampi), pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (tiṇṇannaṃ kabaḷīkāro āhāro), indriye nava (tiṇṇannaṃ rūpajīvitindriyaṃ), jhāne magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

67-1. Upādāduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

92. Noupādā kusalaṃ dhammaṃ paṭicca noupādā kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

93. Noupādā akusalaṃ dhammaṃ paṭicca noupādā akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

94. Upādā abyākataṃ dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. (1)

Noupādā abyākataṃ dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. Noupādā abyākataṃ dhammaṃ paṭicca upādā abyākato dhammo uppajjati hetupaccayā. Noupādā abyākataṃ dhammaṃ paṭicca upādā abyākato ca noupādā abyākato ca dhammā uppajjanti hetupaccayā. (3)

Upādā abyākatañca noupādā abyākatañca dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

95. Hetuyā pañca, ārammaṇe tīṇi…pe… aññamaññe pañca…pe… purejāte ekaṃ, āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… napurejāte pañca…pe… nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

Hetuārammaṇapaccayādi

96. Noupādā abyākato dhammo noupādā abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Upādā abyākato dhammo noupādā abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa adhipatipaccayena paccayo… tīṇi (paṭhame dvepi adhipatī, dvīsu sahajātādhipati).

Upādā abyākato dhammo noupādā abyākatassa dhammassa upanissayapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa upanissayapaccayena paccayo. (1) (Saṃkhittaṃ.)

97. Upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cha, indriye satta, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

68-1. Upādinnaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

98. Anupādinnaṃ kusalaṃ dhammaṃ paṭicca anupādinno kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (sabbattha ekaṃ. Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi ekaṃ sappaccayakusalasadisaṃ).

99. Anupādinnaṃ akusalaṃ dhammaṃ paṭicca anupādinno akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

100. Upādinnaṃ abyākataṃ dhammaṃ paṭicca upādinno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaṃ abyākataṃ dhammaṃ paṭicca anupādinno abyākato dhammo uppajjati hetupaccayā . (1)

Upādinnaṃ abyākatañca anupādinnaṃ abyākatañca dhammaṃ paṭicca anupādinno abyākato dhammo uppajjati hetupaccayā – upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

101. Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṃ…pe… purejāte dve, āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca…pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme ekaṃ, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

Hetu-purejātapaccayā

102. Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… ekaṃ.

Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ (dve pañhā).

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa purejātapaccayena paccayo… dve (ārammaṇapurejātaṃyeva, ghaṭanā dve, ārammaṇapurejātampi vatthupurejātampi).

103. Hetuyā cattāri, ārammaṇe cattāri (upādinnamūlake dve, anupādinnamūlake dve), adhipatiyā ekaṃ, anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṃ, kamme cattāri, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).

Mahantaradukakusalattikaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,