Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Paṭṭhānapāḷi

(Catuttho bhāgo)

Dhammānulome dukapaṭṭhānaṃ

12. Kilesagocchakaṃ

75. Kilesadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ [thīnaṃ (sī. syā.)] uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho diṭṭhi uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ , lobhaṃ paṭicca moho māno uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; dosaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, dosaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ ; vicikicchaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; uddhaccaṃ paṭicca moho ahirikaṃ anottappaṃ. (1)

Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā – kilesaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Kilesaṃ dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

2. Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā – nokilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Nokilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – nokilese khandhe paṭicca kilesā. (2)

Nokilesaṃ dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā – nokilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Kilesañca nokilesañca dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ (cakkaṃ). (1)

Kilesañca nokilesañca dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā – nokilesaṃ ekaṃ khandhañca kilese ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… kilese ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Kilesañca nokilesañca dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā – nokilesaṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ, saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati nahetupaccayā – vicikicchaṃ paṭicca moho, uddhaccaṃ paṭicca moho. (1)

Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati nahetupaccayā – ahetukaṃ nokilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nokilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Kilesañca nokilesañca dhammaṃ paṭicca kileso dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vicikicchañca paṭicca vicikicchāsahagato moho, uddhaccasahagate khandhe ca uddhaccañca paṭicca uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

6. Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā – kilese paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā – nokilese khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu (yāva asaññasattā). (1)

Kilesañca nokilesañca dhammaṃ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā – kilese ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, kilese ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.

Napurejātapaccayādi

7. Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati napurejātapaccayā – arūpe lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho diṭṭhi uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho māno uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; vicikicchaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; uddhaccaṃ paṭicca moho ahirikaṃ anottappaṃ (arūpe dosamūlakaṃ natthi). (1)

Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati napurejātapaccayā – arūpe kilese paṭicca sampayuttakā khandhā, kilese paṭicca cittasamuṭṭhānaṃ rūpaṃ (evaṃ navapi pañhā kātabbā), napacchājātapaccayā, naāsevanapaccayā.

Nakammapaccayo

8. Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati nakammapaccayā – kilese paṭicca sampayuttakā cetanā. (1)

Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati nakammapaccayā – nokilese khandhe paṭicca sampayuttakā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Kilesañca nokilesañca dhammaṃ paṭicca nokileso dhammo uppajjati nakammapaccayā – kilese ca sampayuttake ca khandhe paṭicca sampayuttakā cetanā. (1) (Evaṃ sabbe paccayā kātabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

9. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

10. Kilesaṃ dhammaṃ paccayā kileso dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Nokilesaṃ dhammaṃ paccayā nokileso dhammo uppajjati hetupaccayā – nokilesaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā nokilesā khandhā. (1)

Nokilesaṃ dhammaṃ paccayā kileso dhammo uppajjati hetupaccayā – nokilese khandhe paccayā kilesā, vatthuṃ paccayā kilesā. (2)

Nokilesaṃ dhammaṃ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā – nokilesaṃ ekaṃ khandhaṃ paccayā tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā kilesā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā kilesā ca sampayuttakā ca khandhā. (3)

11. Kilesañca nokilesañca dhammaṃ paccayā kileso dhammo uppajjati hetupaccayā – lobhañca sampayuttake ca khandhe paccayā moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ (cakkaṃ). Lobhañca vatthuñca paccayā kilesā. (1)

Kilesañca nokilesañca dhammaṃ paccayā nokileso dhammo uppajjati hetupaccayā – nokilesaṃ ekaṃ khandhañca kilesañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… kilese ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, kilese ca vatthuñca paccayā nokilesā khandhā. (2)

Kilesañca nokilesañca dhammaṃ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā – nokilesaṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ). Lobhañca vatthuñca paccayā moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

(Ārammaṇapaccaye nokilesamūle pañca viññāṇā kātabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

12. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

13. Kilesaṃ dhammaṃ paccayā kileso dhammo uppajjati nahetupaccayā – vicikicchaṃ paccayā vicikicchāsahagato moho, uddhaccaṃ paccayā uddhaccasahagato moho. (1)

Nokilesaṃ dhammaṃ paccayā nokileso dhammo uppajjati nahetupaccayā (yāva asaññasattā) – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā nokilesā khandhā. (1)

Nokilesaṃ dhammaṃ paccayā kileso dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Kilesañca nokilesañca dhammaṃ paccayā kileso dhammo uppajjati nahetupaccayā – vicikicchañca sampayuttake ca khandhe vatthuñca paccayā vicikicchāsahagato moho, uddhaccañca sampayuttake ca khandhe vatthuñca paccayā uddhaccasahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

14. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme tīṇi, navipāke nava, naāhāre ekaṃ…pe… novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

15. Kilesaṃ dhammaṃ saṃsaṭṭho kileso dhammo uppajjati hetupaccayā – lobhaṃ saṃsaṭṭho moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. (Cakkaṃ. Evaṃ nava pañhā kātabbā.)

Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

Kilesaṃ dhammaṃ saṃsaṭṭho kileso dhammo uppajjati nahetupaccayā (evaṃ nahetupañhā cattāri kātabbā.)

Nahetuyā cattāri, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

16. Kileso dhammo kilesassa dhammassa hetupaccayena paccayo – kilesā hetū sampayuttakānaṃ kilesānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ.) Kilesā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ.) Kilesā hetū sampayuttakānaṃ khandhānaṃ kilesānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Nokileso dhammo nokilesassa dhammassa hetupaccayena paccayo – nokilesā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

17. Kileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo – kilese ārabbha kilesā uppajjanti. (Mūlaṃ pucchitabbaṃ.) Kilese ārabbha nokilesā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ.) Kilese ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. (3)

18. Nokileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; ariyā maggā vuṭṭhahitvā…pe… phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ nokilese khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti…pe… anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ uppajjati, jhāne parihīne vippaṭisārissa domanassaṃ uppajjati, cakkhuṃ…pe… vatthuṃ nokilese khandhe assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… jhānā vuṭṭhahitvā…pe… cakkhuṃ…pe… vatthuṃ nokilese khandhe assādeti abhinandati, taṃ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. (3)

Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Adhipatipaccayo

19. Kileso dhammo kilesassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – kilese garuṃ katvā kilesā uppajjanti… tīṇi (ārammaṇādhipatiyeva). (3)

Nokileso dhammo nokilesassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nokilese khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nokilesādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nokilese khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nokilesādhipati sampayuttakānaṃ kilesānaṃ adhipatipaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nokilese khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā kilesā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – nokilesādhipati sampayuttakānaṃ khandhānaṃ kilesānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Kileso ca nokileso ca dhammā kilesassa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇādhipatiyeva). (3)

Anantarapaccayādi

20. Kileso dhammo kilesassa dhammassa anantarapaccayena paccayo – purimā purimā kilesā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā kilesā pacchimānaṃ pacchimānaṃ nokilesānaṃ khandhānaṃ anantarapaccayena paccayo; kilesā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā kilesā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

21. Nokileso dhammo nokilesassa dhammassa anantarapaccayena paccayo – purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ nokilesānaṃ khandhānaṃ anantarapaccayena paccayo…pe… phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo; āvajjanā kilesānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

22. Kileso ca nokileso ca dhammā kilesassa dhammassa anantarapaccayena paccayo – purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nokilesānaṃ khandhānaṃ anantarapaccayena paccayo; kilesā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo, sahajātapaccayena paccayo, aññamaññapaccayena paccayo, nissayapaccayena paccayo.

Upanissayapaccayo

23. Kileso dhammo kilesassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kilesā kilesānaṃ upanissayapaccayena paccayo… tīṇi.

24. Nokileso dhammo nokilesassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ kilesānaṃ upanissayapaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ kilesānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Kileso ca nokileso ca dhammā kilesassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

25. Nokileso dhammo nokilesassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nokilesānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati , taṃ ārabbha rāgo…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu kilesānaṃ purejātapaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu kilesānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

26. Kileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Nokileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Kileso ca nokileso ca dhammā nokilesassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ) āsevanapaccayena paccayo …nava.

Kammapaccayo

27. Nokileso dhammo nokilesassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nokilesā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nokilesā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa kammapaccayena paccayo – nokilesā cetanā kilesānaṃ kammapaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa kammapaccayena paccayo – nokilesā cetanā sampayuttakānaṃ khandhānaṃ kilesānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

28. Nokileso dhammo nokilesassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

29. Kileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nokileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nokileso dhammo kilesassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu kilesānaṃ vippayuttapaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu kilesānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Kileso ca nokileso ca dhammā nokilesassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ. Vitthāretabbaṃ.)

Atthipaccayādi

30. Kileso dhammo kilesassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Kileso dhammo nokilesassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Kileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ) . (3)

Nokileso dhammo nokilesassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nokileso dhammo kilesassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ. Sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ.) (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ.) (3)

31. Kileso ca nokileso ca dhammā kilesassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – lobho ca sampayuttakā ca khandhā mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo (cakkaṃ). Sahajāto – lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo (cakkaṃ). (1)

Kileso ca nokileso ca dhammā nokilesassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nokileso eko khandho ca kileso ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajātā – kilesā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – kilesā ca vatthu ca nokilesānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – kilesā ca sampayuttakā khandhā ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – kilesā ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – kilesā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nokileso eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ mohassa ca, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

32. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

33. Kileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Kileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Kileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

34. Nokileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo … purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nokileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

35. Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Kileso ca nokileso ca dhammā nokilesassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

36. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

37. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri (sabbattha cattāri), nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

38. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā)…pe… avigate nava.

Kilesadukaṃ niṭṭhitaṃ.

76. Saṃkilesikadukaṃ

1. Paṭiccavāro

39. Saṃkilesikaṃ dhammaṃ paṭicca saṃkilesiko dhammo uppajjati hetupaccayā (yathā lokiyadukaṃ, evaṃ ninnānākaraṇaṃ.)

Saṃkilesikadukaṃ niṭṭhitaṃ.

77. Saṃkiliṭṭhadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

40. Saṃkiliṭṭhaṃ dhammaṃ paṭicca saṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saṃkiliṭṭhaṃ dhammaṃ paṭicca asaṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saṃkiliṭṭhaṃ dhammaṃ paṭicca saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Asaṃkiliṭṭhaṃ dhammaṃ paṭicca asaṃkiliṭṭho dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Saṃkiliṭṭhañca asaṃkiliṭṭhañca dhammaṃ paṭicca asaṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

41. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṃ, āhāre pañca (saṃkhittaṃ), avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

42. Saṃkiliṭṭhaṃ dhammaṃ paṭicca saṃkiliṭṭho dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Asaṃkiliṭṭhaṃ dhammaṃ paṭicca asaṃkiliṭṭho dhammo uppajjati nahetupaccayā – ahetukaṃ asaṃkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

1. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

43. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

44. Saṃkiliṭṭhaṃ dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Asaṃkiliṭṭhaṃ dhammaṃ paccayā asaṃkiliṭṭho dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā asaṃkiliṭṭhā khandhā. (1)

Asaṃkiliṭṭhaṃ dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati hetupaccayā – vatthuṃ paccayā saṃkiliṭṭhā khandhā. (2)

Asaṃkiliṭṭhaṃ dhammaṃ paccayā saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā saṃkiliṭṭhā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

45. Saṃkiliṭṭhañca asaṃkiliṭṭhañca dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Saṃkiliṭṭhañca asaṃkiliṭṭhañca dhammaṃ paccayā asaṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Saṃkiliṭṭhañca asaṃkiliṭṭhañca dhammaṃ paccayā saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… saṃkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

46. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri , kamme nava, vipāke ekaṃ, āhāre nava, indriye nava…pe… vigate cattāri, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

47. Saṃkiliṭṭhaṃ dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Asaṃkiliṭṭhaṃ dhammaṃ paccayā asaṃkiliṭṭho dhammo uppajjati nahetupaccayā – ahetukaṃ asaṃkiliṭṭhaṃ…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā asaṃkiliṭṭhā khandhā. (1)

Asaṃkiliṭṭhaṃ dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Saṃkiliṭṭhañca asaṃkiliṭṭhañca dhammaṃ paccayā saṃkiliṭṭho dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

48. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

49. Saṃkiliṭṭhaṃ dhammaṃ saṃsaṭṭho saṃkiliṭṭho dhammo uppajjati hetupaccayā – saṃkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe …pe…. (1)

Asaṃkiliṭṭhaṃ dhammaṃ saṃsaṭṭho asaṃkiliṭṭho dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetuyā dve, ārammaṇe dve, adhipatiyā dve (sabbattha dve), vipāke ekaṃ…pe… avigate dve.

Anulomaṃ.

50. Saṃkiliṭṭhaṃ dhammaṃ saṃsaṭṭho saṃkiliṭṭho dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Asaṃkiliṭṭhaṃ dhammaṃ saṃsaṭṭho asaṃkiliṭṭho dhammo uppajjati nahetupaccayā – ahetukaṃ asaṃkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (1)

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

51. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa hetupaccayena paccayo – saṃkiliṭṭhā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

52. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati; vicikicchā…pe… uddhacca…pe… domanassaṃ uppajjati; diṭṭhiṃ assādeti…pe… (kusalattikasadisaṃ); vicikicchaṃ ārabbha…pe… uddhaccaṃ ārabbha…pe… domanassaṃ uppajjati; diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ uppajjati. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo – ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… saṃkiliṭṭhe khandhe aniccato…pe… vipassati, cetopariyañāṇena saṃkiliṭṭhacittasamaṅgissa cittaṃ jānāti; saṃkiliṭṭhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

53. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ asaṃkiliṭṭhe khandhe aniccato…pe… vipassati, dibbena cakkhunā rūpaṃ passati…pe… anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… jhānā vuṭṭhahitvā…pe… cakkhuṃ…pe… vatthuṃ asaṃkiliṭṭhe khandhe assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati. (2)

Adhipatipaccayo

54. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – saṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

55. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti…pe… nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati – asaṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā…pe… cakkhuṃ…pe… vatthuṃ asaṃkiliṭṭhe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayādi

56. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa anantarapaccayena paccayo – purimā purimā saṃkiliṭṭhā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa anantarapaccayena paccayo – saṃkiliṭṭhā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

57. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa anantarapaccayena paccayo – purimā purimā asaṃkiliṭṭhā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhānaṃ khandhānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa anantarapaccayena paccayo – āvajjanā saṃkiliṭṭhānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… cattāri… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

58. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati, dosaṃ…pe… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati, rāgo…pe… patthanā rāgassa…pe… patthanāya upanissayapaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, dosaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, rāgo…pe… patthanā saddhāya…pe… paññāya kāyikassa sukhassa… kāyikassa dukkhassa… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

59. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; sīlaṃ…pe… paññaṃ, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayo

60. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ (saṃkhittaṃ). Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ (saṃkhittaṃ). (2)

Pacchājātāsevanapaccayā

61. Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). …Āsevanapaccayena paccayo… dve.

Kammapaccayo

62. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa kammapaccayena paccayo – saṃkiliṭṭhā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saṃkiliṭṭhā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saṃkiliṭṭhā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Saṃkiliṭṭhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – asaṃkiliṭṭhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – asaṃkiliṭṭhā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayādi

63. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa vipākapaccayena paccayo… ekaṃ.

Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

64. Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saṃkiliṭṭhānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayādi

65. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa atthipaccayena paccayo … ekaṃ (paṭiccavārasadisaṃ). Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa atthipaccayena paccayo – purejātaṃ (saṃkhittaṃ). (2)

66. Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā saṃkiliṭṭhassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – saṃkiliṭṭho eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (saṃkhittaṃ). (1)

Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saṃkiliṭṭhā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

67. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

2. Paccanīyuddhāro

68. Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa sahajātapaccayena paccayo. (3)

69. Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā saṃkiliṭṭhassa dhammassa sahajātaṃ… purejātaṃ . (1)

Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā asaṃkiliṭṭhassa dhammassa sahajātaṃ… pacchājātaṃ… āhāraṃ… indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

70. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

71. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

72. Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomamātikā)…pe… avigate satta.

Saṃkiliṭṭhadukaṃ niṭṭhitaṃ.

78. Kilesasampayuttadukaṃ

1. Paṭiccavāro

73. Kilesasampayuttaṃ dhammaṃ paṭicca kilesasampayutto dhammo uppajjati hetupaccayā – kilesasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Kilesasampayuttaṃ dhammaṃ paṭicca kilesavippayutto dhammo uppajjati hetupaccayā – kilesasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

(Kilesasampayuttadukaṃ saṃkiliṭṭhadukasadisaṃ, ninnānākaraṇaṃ.)

Kilesasampayuttadukaṃ niṭṭhitaṃ.

79. Kilesasaṃkilesikadukaṃ

1. Paṭiccavāro

Hetupaccayo

74. Kilesañceva saṃkilesikañca dhammaṃ paṭicca kileso ceva saṃkilesiko ca dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ (cakkaṃ). (1)

Kilesañceva saṃkilesikañca dhammaṃ paṭicca saṃkilesiko ceva no ca kileso dhammo uppajjati hetupaccayā – kilese paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Kilesañceva saṃkilesikañca dhammaṃ paṭicca kileso ceva saṃkilesiko ca saṃkilesiko ceva no ca kileso ca dhammā uppajjanti hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ. (3)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi kilesadukasadisā. Ninnānākaraṇaṃ. Āmasanaṃ nānaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

75. Kileso ceva saṃkilesiko ca dhammo kilesassa ceva saṃkilesikassa ca dhammassa hetupaccayena paccayo – kilesā ceva saṃkilesikā ca hetū sampayuttakānaṃ kilesānaṃ hetupaccayena paccayo (evaṃ cattāri, kilesadukasadisaṃ.) (4)

Ārammaṇapaccayo

76. Kileso ceva saṃkilesiko ca dhammo kilesassa ceva saṃkilesikassa ca dhammassa ārammaṇapaccayena paccayo – kilese ārabbha kilesā uppajjanti. (Mūlaṃ kātabbaṃ.) Kilese ārabbha saṃkilesikā ceva no ca kilesā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Kilese ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. (3)

77. Saṃkilesiko ceva no ca kileso dhammo saṃkilesikassa ceva no ca kilesassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… uddhaccaṃ uppajjati, jhāne parihīne vippaṭisārissa domanassaṃ uppajjati; ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, cakkhuṃ…pe… vatthuṃ saṃkilesike ceva no ca kilese khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… āvajjanāya ārammaṇapaccayena paccayo (itare dve kilesadukasadisā, ghaṭanārammaṇāpi kilesadukasadisā).

Adhipatipaccayo

78. Kileso ceva saṃkilesiko ca dhammo kilesassa ceva saṃkilesikassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Saṃkilesiko ceva no ca kileso dhammo saṃkilesikassa ceva no ca kilesassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti; cakkhuṃ…pe… vatthuṃ saṃkilesike ceva no ca kilese khandhe garuṃ katvā saṃkilesikā ceva no ca kilesā khandhā uppajjanti. Sahajātādhipati – saṃkilesikā ceva no ca kilesādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Itare dvepi kilesadukasadisā. Ghaṭanādhipatipi.)

Anantarapaccayādi

79. Kileso ceva saṃkilesiko ca dhammo kilesassa ceva saṃkilesikassa ca dhammassa anantarapaccayena paccayo… tīṇi (kilesadukasadisā).

Saṃkilesiko ceva no ca kileso dhammo saṃkilesikassa ceva no ca kilesassa dhammassa anantarapaccayena paccayo – purimā purimā saṃkilesikā ceva no ca kilesā khandhā pacchimānaṃ pacchimānaṃ saṃkilesikānañceva no ca kilesānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… āvajjanā saṃkilesikānañceva no ca kilesānaṃ khandhānaṃ anantarapaccayena paccayo.

(Itare dve anantarā kilesadukasadisā, ninnānākaraṇā. Ghaṭanānantarampi sabbe paccayā kilesadukasadisā , ninnānākaraṇā. Upanissaye lokuttaraṃ natthi, idaṃ dukaṃ kilesadukasadisaṃ, ninnānākaraṇaṃ.)

Kilesasaṃkilesikadukaṃ niṭṭhitaṃ.

80. Kilesasaṃkiliṭṭhadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

80. Kilesañceva saṃkiliṭṭhañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ (cakkaṃ). (1)

Kilesañceva saṃkiliṭṭhañca dhammaṃ paṭicca saṃkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā – kilese paṭicca sampayuttakā khandhā. (2)

Kilesañceva saṃkiliṭṭhañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca saṃkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

81. Saṃkiliṭṭhañceva no ca kilesaṃ dhammaṃ paṭicca saṃkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā – saṃkiliṭṭhañceva no ca kilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saṃkiliṭṭhañceva no ca kilesaṃ dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati hetupaccayā – saṃkiliṭṭhe ceva no ca kilese khandhe paṭicca kilesā. (2)

Saṃkiliṭṭhañceva no ca kilesaṃ dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca saṃkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhañceva no ca kilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kilesā ca…pe… dve khandhe…pe…. (3)

82. Kilesañceva saṃkiliṭṭhañca saṃkiliṭṭhañceva no ca kilesañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati hetupaccayā – lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ (cakkaṃ). (1)

Kilesañceva saṃkiliṭṭhañca saṃkiliṭṭhañceva no ca kilesañca dhammaṃ paṭicca saṃkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā – saṃkiliṭṭhañceva no ca kilesaṃ ekaṃ khandhañca kilese ca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Kilesañceva saṃkiliṭṭhañca saṃkiliṭṭhañceva no ca kilesañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca saṃkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhañceva no ca kilesaṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ…pe… dve khandhe ca…pe… (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

83. Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

84. Kilesañceva saṃkiliṭṭhañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati nahetupaccayā – vicikicchaṃ paṭicca vicikicchāsahagato moho, uddhaccaṃ paṭicca uddhaccasahagato moho. (1)

Saṃkiliṭṭhañceva no ca kilesaṃ dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Kilesañceva saṃkiliṭṭhañca saṃkiliṭṭhañceva no ca kilesañca dhammaṃ paṭicca kileso ceva saṃkiliṭṭho ca dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vicikicchañca uddhaccañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

85. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

86. Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa hetupaccayena paccayo – kilesā ceva saṃkiliṭṭhā ca hetū sampayuttakānaṃ kilesānaṃ hetupaccayena paccayo. (1)

Kileso ceva saṃkiliṭṭho ca dhammo saṃkiliṭṭhassa ceva no ca kilesassa dhammassa hetupaccayena paccayo – kilesā ceva saṃkiliṭṭhā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.

Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca saṃkiliṭṭhassa ceva no ca kilesassa ca dhammassa hetupaccayena paccayo – kilesā ceva saṃkiliṭṭhā ca hetū sampayuttakānaṃ khandhānaṃ kilesānañca hetupaccayena paccayo. (3)

Ārammaṇapaccayo

87. Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa ārammaṇapaccayena paccayo – kilese ārabbha kilesā uppajjanti. (Mūlaṃ kātabbaṃ.) Kilese ārabbha saṃkiliṭṭhā ceva no ca kilesā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Kilese ārabbha kilesā ca sampayuttakā khandhā ca uppajjanti. (3)

88. Saṃkiliṭṭho ceva no ca kileso dhammo saṃkiliṭṭhassa ceva no ca kilesassa dhammassa ārammaṇapaccayena paccayo – saṃkiliṭṭhe ceva no ca kilese khandhe ārabbha saṃkiliṭṭhā ceva no ca kilesā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Saṃkiliṭṭhe ceva no ca kilese khandhe ārabbha kilesā uppajjanti. (Mūlaṃ kātabbaṃ.) Saṃkiliṭṭhe ceva no ca kilese khandhe ārabbha kilesā ca sampayuttakā khandhā ca uppajjanti. (3)

(Itarepi tīṇi kātabbā.)

Adhipatipaccayo

89. Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Saṃkiliṭṭho ceva no ca kileso dhammo saṃkiliṭṭhassa ceva no ca kilesassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – saṃkiliṭṭhe ceva no ca kilese khandhe garuṃ katvā…pe… tīṇi. (Dve adhipati tīṇipi kātabbā, itare dvepi tīṇi kātabbā.)

Anantarapaccayādi

90. Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa anantarapaccayena paccayo (navapi kātabbā, āvajjanāpi vuṭṭhānampi natthi)… samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… upanissayapaccayena paccayo… nava pañhā (purejātapaccayo pacchājātapaccayopi natthi)… āsevanapaccayena paccayo.

Kammapaccayādi

91. Saṃkiliṭṭho ceva no ca kileso dhammo saṃkiliṭṭhassa ceva no ca kilesassa dhammassa kammapaccayena paccayo – saṃkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saṃkiliṭṭho ceva no ca kileso dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa kammapaccayena paccayo – saṃkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṃ kilesānaṃ kammapaccayena paccayo. (2)

Saṃkiliṭṭho ceva no ca kileso dhammo kilesassa ceva saṃkiliṭṭhassa ca saṃkiliṭṭhassa ceva no ca kilesassa dhammassa kammapaccayena paccayo – saṃkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṃ khandhānaṃ kilesānañca kammapaccayena paccayo. (3)

Āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava… atthipaccayena paccayo… nava… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

92. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

93. Kileso ceva saṃkiliṭṭho ca dhammo kilesassa ceva saṃkiliṭṭhassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (Navapi, tīṇiyeva padā kātabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

94. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

95. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi…pe… namagge tīṇi…pe… navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

96. Nahetupaccayā ārammaṇe nava (anulomamātikā kātabbā)…pe… avigate nava.

Kilesasaṃkiliṭṭhadukaṃ niṭṭhitaṃ.

81. Kilesakilesasampayuttadukaṃ

1. Paṭiccavāro

97. Kilesañceva kilesasampayuttañca dhammaṃ paṭicca kileso ceva kilesasampayutto ca dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. (Kilesasaṃkiliṭṭhadukasadisaṃ ninnānākaraṇaṃ, sabbe vārā.)

Kilesakilesasampayuttadukaṃ niṭṭhitaṃ.

82. Kilesavippayuttasaṃkilesikadukaṃ

1. Paṭiccavāro

98. Kilesavippayuttaṃ saṃkilesikaṃ dhammaṃ paṭicca kilesavippayutto saṃkilesiko dhammo uppajjati hetupaccayā – kilesavippayuttaṃ saṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe….

(Yathā lokiyadukaṃ, evaṃ ninnānākaraṇaṃ.)

Kilesavippayuttasaṃkilesikadukaṃ niṭṭhitaṃ.

Kilesagocchakaṃ niṭṭhitaṃ.

13. Piṭṭhidukaṃ

83. Dassanenapahātabbadukaṃ

3. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā – dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā – dassanena pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo ca nadassanena pahātabbo ca dhammā uppajjanti hetupaccayā – dassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca…pe… dve khandhe…pe…. (3)

Nadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā – nadassanena pahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā – dassanena pahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

2. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṃ, āhāre pañca…pe… avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

3. Dassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Nadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati nahetupaccayā – ahetukaṃ nadassanena pahātabbaṃ ekaṃ khandhaṃ…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

4. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

5. Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

6. Nadassanena pahātabbaṃ dhammaṃ paccayā nadassanena pahātabbo dhammo uppajjati hetupaccayā – nadassanena pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā nadassanena pahātabbā khandhā. (1)

Nadassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā – vatthuṃ paccayā dassanena pahātabbā khandhā. (2)

Nadassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo ca nadassanena pahātabbo ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā dassanena pahātabbā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ. (3)

7. Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati hetupaccayā – dassanena pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paccayā nadassanena pahātabbo dhammo uppajjati hetupaccayā – dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paccayā dassanena pahātabbo ca nadassanena pahātabbo ca dhammā uppajjanti hetupaccayā – dassanena pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… dassanena pahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

8. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

9. Dassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. (1)

Nadassanena pahātabbaṃ dhammaṃ paccayā nadassanena pahātabbo dhammo uppajjati nahetupaccayā – ahetukaṃ nadassanena pahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā ahetukā nadassanena pahātabbā khandhā, uddhaccasahagate khandhe paccayā uddhaccasahagato moho, vatthuṃ paccayā uddhaccasahagato moho. (1)

Nadassanena pahātabbaṃ dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato moho. (2)

Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paccayā dassanena pahātabbo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

10. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

11. Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ). (1)

Nadassanena pahātabbaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ). (1)

Hetuyā dve, ārammaṇe dve, adhipatiyā dve, avigate dve.

Anulomaṃ.

12. Dassanena pahātabbaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho. (1)

Nadassanena pahātabbaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbo dhammo uppajjati nahetupaccayā (saṃkhittaṃ). (1)

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

13. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.

Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa hetupaccayena paccayo – nadassanena pahātabbā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

14. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo – dassanena pahātabbaṃ rāgaṃ assādeti abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā uppajjati, dassanena pahātabbaṃ domanassaṃ uppajjati; dassanena pahātabbaṃ diṭṭhiṃ assādeti abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… domanassaṃ uppajjati; vicikicchaṃ ārabbha vicikicchā uppajjati, diṭṭhi…pe… domanassaṃ uppajjati; dassanena pahātabbaṃ domanassaṃ ārabbha dassanena pahātabbaṃ domanassaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. (1)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo – ariyā dassanena pahātabbe pahīne kilese paccavekkhanti, pubbe samudāciṇṇe…pe… dassanena pahātabbe khandhe aniccato…pe… vipassati, cetopariyañāṇena dassanena pahātabbacittasamaṅgissa cittaṃ jānāti, dassanena pahātabbā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

15. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha nadassanena pahātabbo rāgo uppajjati; uddhaccaṃ…pe… nadassanena pahātabbaṃ domanassaṃ uppajjati, pubbe suciṇṇāni…pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… phalassa āvajjanāya ārammaṇapaccayena paccayo; ariyā nadassanena pahātabbe pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ nadassanena pahātabbe khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nadassanena pahātabbo rāgo uppajjati, uddhaccaṃ…pe… nadassanena pahātabbaṃ domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ …pe… vatthuṃ nadassanena pahātabbe khandhe assādeti abhinandati, taṃ ārabbha dassanena pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… dassanena pahātabbaṃ domanassaṃ uppajjati. (2)

Adhipatipaccayo

16. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dassanena pahātabbaṃ rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati, diṭṭhiṃ garuṃ katvā…pe…. Sahajātādhipati – dassanena pahātabbādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – dassanena pahātabbādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Dassanena pahātabbo dhammo dassanena pahātabbassa ca nadassanena pahātabbassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – dassanena pahātabbādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

17. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā nadassanena pahātabbo rāgo uppajjati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nadassanena pahātabbe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nadassanena pahātabbo rāgo uppajjati. Sahajātādhipati – nadassanena pahātabbādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nadassanena pahātabbe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā dassanena pahātabbo rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

18. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa anantarapaccayena paccayo – purimā purimā dassanena pahātabbā khandhā pacchimānaṃ pacchimānaṃ dassanena pahātabbānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa anantarapaccayena paccayo – dassanena pahātabbā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā nadassanena pahātabbā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Āvajjanā dassanena pahātabbānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

19. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbaṃ rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; dassanena pahātabbaṃ dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; dassanena pahātabbo rāgo…pe… patthanā dassanena pahātabbassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa upanissayapaccayena paccayo anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbaṃ rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti dassanena pahātabbaṃ dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; dassanena pahātabbo rāgo…pe… patthanā saddhāya…pe… paññāya nadassanena pahātabbassa rāgassa… dosassa… mohassa… mānassa … patthanāya… kāyikassa sukhassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (2)

20. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti; sīlaṃ…pe… paññaṃ, nadassanena pahātabbaṃ rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti; saddhā…pe… paññā, nadassanena pahātabbo rāgo…pe… patthanā… kāyikaṃ sukhaṃ…pe… senāsanaṃ saddhāya…pe… paññāya nadassanena pahātabbassa rāgassa…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ upanissāya diṭṭhiṃ gaṇhāti, nadassanena pahātabbaṃ rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ dassanena pahātabbassa rāgassa… dosassa… mohassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayo

21. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nadassanena pahātabbo rāgo …pe… uddhaccaṃ…pe… nadassanena pahātabbaṃ domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nadassanena pahātabbānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha dassanena pahātabbo rāgo…pe… diṭṭhi…pe… vicikicchā…pe… dassanena pahātabbaṃ domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu dassanena pahātabbānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātāsevanapaccayā

22. Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ)… āsevanapaccayena paccayo… dve.

Kammapaccayo

23. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa kammapaccayena paccayo – dassanena pahātabbā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Dassanena pahātabbo dhammo dassanena pahātabbassa ca nadassanena pahātabbassa ca dhammassa kammapaccayena paccayo – dassanena pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

24. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nadassanena pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nadassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Vipākapaccayādi

25. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

26. Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ).

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu dassanena pahātabbānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayādi

27. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). Dassanena pahātabbo dhammo dassanena pahātabbassa ca nadassanena pahātabbassa ca dhammassa atthipaccayena paccayo (paṭiccavārasadisā). (3)

Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… (saṃkhittaṃ, purejātasadisaṃ). (2)

28. Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā dassanena pahātabbassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – dassanena pahātabbo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā nadassanena pahātabbassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ , indriyaṃ. Sahajātā – dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – dassanena pahātabbā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – dassanena pahātabbā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthipaccayena paccayo, vigatapaccayena paccayo, avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

29. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Paccanīyuddhāro

30. Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Dassanena pahātabbo dhammo dassanena pahātabbassa ca nadassanena pahātabbassa ca dhammassa sahajātapaccayena paccayo. (3)

31. Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā dassanena pahātabbassa dhammassa sahajātaṃ, purejātaṃ. (1)

Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā nadassanena pahātabbassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

32. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

33. Hetupaccayā naārammaṇe cattāri, naadhipatiyā nava, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri (sabbattha cattāri), nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

34. Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomamātikā kātabbā)…pe… avigate satta.

Dassanenapahātabbadukaṃ niṭṭhitaṃ.

84. Bhāvanāyapahātabbadukaṃ

1-6. Paṭiccavārādi

1-4. Paccayānulomādi

35. Bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati hetupaccayā (yathā dassanadukaṃ, evaṃ vitthāretabbaṃ, ninnānākaraṇaṃ).

Hetuyā pañca…pe… avigate pañca.

Anulomaṃ.

Bhāvanāya pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho.

Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati nahetupaccayā – ahetukaṃ nabhāvanāya pahātabbaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā) vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho (saṃkhittaṃ).

Nahetuyā dve…pe… novigate tīṇi.

Paccanīyaṃ.

(Paccayavārapaccanīye nahetupaccaye uddhaccasahagate tīṇi, moho uddharitabbo. Sabbepi vārā dassanadukasadisā, uddhaccapaccanīyampi nānaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

36. Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa hetupaccayena paccayo – bhāvanāya pahātabbā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo… tīṇi.

Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa hetupaccayena paccayo (saṃkhittaṃ). (1)

Ārammaṇapaccayo

37. Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo – bhāvanāya pahātabbaṃ rāgaṃ assādeti abhinandati, taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati; bhāvanāya pahātabbaṃ domanassaṃ uppajjati; uddhaccaṃ ārabbha uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati; bhāvanāya pahātabbaṃ domanassaṃ ārabbha bhāvanāya pahātabbaṃ domanassaṃ uppajjati, uddhaccaṃ uppajjati. (1)

Bhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo – ariyā bhāvanāya pahātabbe pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… bhāvanāya pahātabbe khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… nabhāvanāya pahātabbaṃ domanassaṃ uppajjati; cetopariyañāṇena bhāvanāya pahātabbacittasamaṅgissa cittaṃ jānāti, bhāvanāya pahātabbā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , yathākammūpagañāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

38. Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… nabhāvanāya pahātabbaṃ domanassaṃ uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā…pe… phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nabhāvanāya pahātabbe pahīne kilese…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbe khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… nabhāvanāya pahātabbaṃ domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbe khandhe assādeti abhinandati, taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati. (2)

Adhipatipaccayo

39. Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati – bhāvanāya pahātabbaṃ rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbo rāgo uppajjati. Sahajātādhipati – bhāvanāya pahātabbādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Bhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati , sahajātādhipati. Ārammaṇādhipati – bhāvanāya pahātabbaṃ rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nabhāvanāya pahātabbo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – bhāvanāya pahātabbādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa ca nabhāvanāya pahātabbassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – bhāvanāya pahātabbādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

40. Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā nabhāvanāya pahātabbo rāgo uppajjati. Sahajātādhipati – nabhāvanāya pahātabbādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbo rāgo uppajjati. (2)

Anantarapaccayādi

41. Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa anantarapaccayena paccayo… cattāri (dassanadukasadisā bhāvanā ninnānākaraṇā)… samanantarapaccayena paccayo… cattāri… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

42. Bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbo rāgo… doso… moho… māno… patthanā bhāvanāya pahātabbassa rāgassa … dosassa… mohassa… mānassa… patthanāya upanissayapaccayena paccayo. (1)

Bhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbaṃ rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; bhāvanāya pahātabbaṃ dosaṃ… mohaṃ… mānaṃ… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; bhāvanāya pahātabbo rāgo…pe… patthanā saddhāya…pe… paññāya nabhāvanāya pahātabbassa, rāgassa… dosassa… mohassa… diṭṭhiyā… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (2)

43. Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ, nabhāvanāya pahātabbaṃ rāgaṃ… dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… paññāya nabhāvanāya pahātabbassa rāgassa… dosassa… mohassa… diṭṭhiyā… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti…pe… sīlaṃ…pe… paññaṃ… rāgaṃ…pe… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… senāsanaṃ upanissāya mānaṃ jappeti; saddhā…pe… senāsanaṃ bhāvanāya pahātabbassa rāgassa… dosassa… mohassa… mānassa… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayādi

44. Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbo rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati; nabhāvanāya pahātabbaṃ domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nabhāvanāya pahātabbānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nabhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha bhāvanāya pahātabbo rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbaṃ domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu bhāvanāya pahātabbānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

45. Pacchājātapaccayena paccayo… dve, āsevanapaccayena paccayo… dve, kammapaccayena paccayo – bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Bhāvanāya pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Bhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Nabhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nabhāvanāya pahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nabhāvanāya pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo… vipākapaccayena paccayo… ekaṃ…pe… avigatapaccayena paccayo. (Sabbapaccayā dassanadukasadisā, bhāvanā ninnānākaraṇā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

46. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

(Paccanīyavibhaṅgo dassanadukasadiso vibhajitabbo. Evaṃ tīṇi gaṇanāpi gaṇetabbā.)

Bhāvanāyapahātabbadukaṃ niṭṭhitaṃ.

85. Dassanenapahātabbahetukadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

47. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

48. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā). (1)

Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

49. Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

50. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (2)

Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

51. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

52. Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

53. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā ahetukaṃ nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… (yāva asaññasattā) uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

54. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

55. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte satta…pe… navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

56. Nahetupaccayā ārammaṇe dve, anantare dve…pe… vipāke ekaṃ…pe… magge dve…pe… avigate dve.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

57. Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nadassanena pahātabbahetukaṃ dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā nadassanena pahātabbahetukā khandhā. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Nadassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

58. Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ , vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

59. Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Nadassanena pahātabbahetukaṃ dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… vatthuṃ paccayā nadassanena pahātabbahetukā khandhā, vatthuṃ paccayā vicikicchāsahagato moho. Nadassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā, vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. Nadassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca. (3)

60. Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe ca…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

61. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

62. Dassanena pahātabbahetukaṃ dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ nadassanena pahātabbahetukaṃ…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nadassanena pahātabbahetukā khandhā, uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (1)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ paccayā nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

63. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayacatukkaṃ

Hetupaccayo

64. Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Ārammaṇapaccayo

65. Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Nadassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā (paṭiccasadisaṃ). (2)

Dassanena pahātabbahetukañca nadassanena pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā (paṭiccasadisaṃ, saṃkhittaṃ). (1)

66. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve, anantare cha (sabbattha cha), vipāke ekaṃ…pe… avigate cha.

Anulomaṃ.

Nahetupaccayo

67. Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho. (1)

Nadassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nadassanena pahātabbahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ nadassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho. (1)

Nahetuyā dve, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

Paccanīyaṃ.

Hetudukaṃ

Hetupaccayā naadhipatiyā cattāri, napurejāte cattāri…pe… navippayutte cattāri.

Nahetudukaṃ

Nahetupaccayā ārammaṇe dve, anantare dve…pe… vipāke ekaṃ…pe… avigate dve.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

68. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa hetupaccayena paccayo – dassanena pahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetukā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

69. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa hetupaccayena paccayo – nadassanena pahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo, vicikicchāsahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

70. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dassanena pahātabbahetuke khandhe ārabbha dassanena pahātabbahetukā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetuke khandhe ārabbha nadassanena pahātabbahetukā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (3)

71. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha nadassanena pahātabbahetuko rāgo uppajjati, uddhaccaṃ uppajjati, nadassanena pahātabbahetukaṃ domanassaṃ uppajjati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… ariyā nadassanena pahātabbahetuke pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ nadassanena pahātabbahetuke khandhe ca mohañca aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha nadassanena pahātabbahetuko rāgo uppajjati, uddhaccaṃ uppajjati, nadassanena pahātabbahetukaṃ domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati…pe… anāgataṃsañāṇassa, āvajjanāya, mohassa ca ārammaṇapaccayena paccayo.

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nadassanena pahātabbahetuke khandhe ca mohañca assādeti abhinandati, taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… dassanena pahātabbahetukaṃ domanassaṃ uppajjati.

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ nadassanena pahātabbahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (3)

72. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate khandhe ca mohañca ārabbha dassanena pahātabbahetukā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagate khandhe ca mohañca ārabbha nadassanena pahātabbahetukā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

73. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dassanena pahātabbahetuke khandhe garuṃ katvā dassanena pahātabbahetukā khandhā uppajjanti. Sahajātādhipati – dassanena pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Dassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – dassanena pahātabbahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – dassanena pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

74. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā nadassanena pahātabbahetuko rāgo uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nadassanena pahātabbahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nadassanena pahātabbahetuko rāgo uppajjati. Sahajātādhipati – nadassanena pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nadassanena pahātabbahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

75. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā dassanena pahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ dassanena pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā vicikicchāsahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantarapaccayena paccayo; dassanena pahātabbahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ .) Purimā purimā vicikicchāsahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

76. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato moho pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantarapaccayena paccayo; purimā purimā nadassanena pahātabbahetukā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā dassanena pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

77. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantarapaccayena paccayo; vicikicchāsahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

78. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbahetukā khandhā dassanena pahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (Avasesesu dvīsu anantarūpanissayo, pakatūpanissayo .) (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetukā khandhā nadassanena pahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Dassanena pahātabbahetukā khandhā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

79. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti mānaṃ jappeti; sīlaṃ …pe… paññaṃ… nadassanena pahātabbahetukaṃ rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… senāsanaṃ saddhāya…pe… paññāya nadassanena pahātabbahetukassa rāgassa…pe… patthanāya phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… nadassanena pahātabbahetukaṃ rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ dassanena pahātabbahetukassa rāgassa… dosassa… mohassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… paññā, nadassanena pahātabbahetuko rāgo… doso… moho… māno… patthanā… kāyikaṃ sukhaṃ…pe… senāsanaṃ, vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

80. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā khandhā ca moho ca dassanena pahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagatā khandhā ca moho ca nadassanena pahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Vicikicchāsahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

81. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha nadassanena pahātabbahetuko rāgo uppajjati, uddhaccaṃ uppajjati, nadassanena pahātabbahetukaṃ domanassaṃ uppajjati; dibbena…pe…. (Saṃkhittaṃ. Vatthupurejātaṃ saṃkhittaṃ.) (1)

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… dassanena pahātabbahetukaṃ domanassaṃ uppajjati. (Vatthupurejātaṃ saṃkhittaṃ.) (2)

Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (Vatthupurejātaṃ saṃkhittaṃ.) (3)

Pacchājātāsevanapaccayā

82. Dassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā nadassanena pahātabbahetukassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ)… āsevanapaccayena paccayo.

Kammapaccayādi

83. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa kammapaccayena paccayo – dassanena pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sahajātā, nānākkhaṇikā. Sahajātā – dassanena pahātabbahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – dassanena pahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa kammapaccayena paccayo – dassanena pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nadassanena pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nadassanena pahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… cha… vippayuttapaccayena paccayo… pañca.

Atthipaccayādi

84. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo… tīṇi.

Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (3)

85. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – dassanena pahātabbahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā nadassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

86. Hetuyā cha, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

87. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Dassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

88. Nadassanena pahātabbahetuko dhammo nadassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. Nadassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

89. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā nadassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Dassanena pahātabbahetuko ca nadassanena pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nadassanena pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

90. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

91. Hetupaccayā naārammaṇe cha, naadhipatiyā cha, naanantare cha, nasamanantare cha, naaññamaññe dve, naupanissaye cha…pe… nasampayutte dve, navippayutte tīṇi, nonatthiyā cha, novigate cha.

4. Paccayapaccanīyānulomaṃ

92. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca (anulomamātikā)…pe… avigate nava.

Dassanenapahātabbahetukadukaṃ niṭṭhitaṃ.

86. Bhāvanāyapahātabbahetukadukaṃ

1-6. Paṭiccavārādi

93. Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe….

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi dassanena pahātabbahetukadukasadisā. Uddhaccasahagato moho vicikicchāsahagatamohaṭṭhāne ṭhapetabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

94. Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo… cha…pe… (dassanena pahātabbahetukadukasadisā).

Ārammaṇapaccayo

95. Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha dassanena pahātabbahetukadukasadisā).

96. Nabhāvanāya pahātabbahetuko dhammo nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbahetuko rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… nabhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā…pe… phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nabhāvanāya pahātabbahetuke pahīne kilese…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbahetuke khandhe ca mohañca aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nabhāvanāya pahātabbahetuko rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… nabhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… anāgataṃsañāṇassa, āvajjanāya, mohassa ca ārammaṇapaccayena paccayo. (1)

Nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbahetuke khandhe ca mohañca assādeti abhinandati, taṃ ārabbha bhāvanāya pahātabbahetuko rāgo uppajjati, uddhaccaṃ…pe… bhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati. (2)

Nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbahetuke khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti (ghaṭanārammaṇā tīṇipi kātabbā). (3)

Adhipatipaccayādi

97. Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – bhāvanāya pahātabbahetukaṃ rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbahetuko rāgo uppajjati. Sahajātādhipati – bhāvanāya pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Bhāvanāya pahātabbahetuko dhammo nabhāvanāya pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – bhāvanāya pahātabbahetukaṃ rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nabhāvanāya pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – bhāvanāya pahātabbahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nabhāvanāya pahātabbahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – bhāvanāya pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

98. Nabhāvanāya pahātabbahetuko dhammo nabhāvanāya pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā nabhāvanāya pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nabhāvanāya pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nabhāvanāya pahātabbahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nabhāvanāya pahātabbahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā bhāvanāya pahātabbahetuko rāgo uppajjati. (2)

(Anantarapaccaye nabhāvanāya pahātabbahetukakāraṇā vicikicchāsahagato moho na kātabbo, uddhaccasahagato moho kātabbo.) Samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

99. Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbahetukā khandhā bhāvanāya pahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Bhāvanāya pahātabbahetukā khandhā nabhāvanāya pahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo; sakabhaṇḍe chandarāgo parabhaṇḍe chandarāgassa upanissayapaccayena paccayo; sakapariggahe chandarāgo parapariggahe chandarāgassa upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Bhāvanāya pahātabbahetukā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

100. Nabhāvanāya pahātabbahetuko dhammo nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… nabhāvanāya pahātabbahetukaṃ rāgaṃ… dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… paññāya… nabhāvanāya pahātabbahetukassa rāgassa … dosassa… mohassa… diṭṭhiyā… patthanāya… kāyikassa sukhassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti…pe… saddhā …pe… senāsanaṃ bhāvanāya pahātabbahetukassa rāgassa… dosassa… mohassa… mānassa… patthanāya upanissayapaccayena paccayo. (2)

Nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… paññā… kāyikaṃ sukhaṃ…pe… senāsanaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo (ghaṭanūpanissayāpi tīṇipi kātabbā). (3)

Purejātapaccayādi

101. Nabhāvanāya pahātabbahetuko dhammo nabhāvanāya pahātabbahetukassa dhammassa purejātapaccayena paccayo… tīṇi… pacchājātapaccayena paccayo… tīṇi… āsevanapaccayena paccayo… nava… kammapaccayena paccayo (nabhāvanāya pahātabbabhājanakāraṇe nānākkhaṇikā labbhati ) …pe… novigatapaccayena paccayo. (Saṃkhittaṃ. Yathā dassanena pahātabbahetukadukaṃ evaṃ bhāvanāya pahātabbahetukapaccayāpi paccanīyāpi vibhāgopi gaṇanāpi ninnānākaraṇā.)

Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa…pe…. (Parantena sakabhaṇḍachandarāgopi kātabbo.)

Bhāvanāya pahātabbo dhammo nabhāvanāya pahātabbassa dhammassa…pe…. (Parantena ‘‘sakabhaṇḍachandarāgo’’ti kātabbaṃ.)

Bhāvanāyapahātabbahetukadukaṃ niṭṭhitaṃ.

87. Savitakkadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

102. Savitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā – savitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Savitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā – savitakke khandhe paṭicca vitakko cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. Savitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – savitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

103. Avitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā – avitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe avitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… vitakkaṃ paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, vitakkaṃ paṭicca vatthu, vatthuṃ paṭicca vitakko, ekaṃ mahābhūtaṃ…pe…. (1)

Avitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā – vitakkaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca savitakkā khandhā. (2)

Avitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – vitakkaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vitakkaṃ paṭicca savitakkā khandhā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkā khandhā, mahābhūte paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca savitakkā khandhā, mahābhūte paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca vitakko sampayuttakā ca khandhā. (3)

104. Savitakkañca avitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā – savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe …pe… paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Savitakkañca avitakkañca dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā – savitakke khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe savitakke khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe savitakke khandhe ca vatthuñca paṭicca vitakko. (2)

Savitakkañca avitakkañca dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… savitakke khandhe ca vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… savitakke khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca…pe… dve khandhe…pe…. (3) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

105. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, purejāte cha, āsevane cha, kamme nava, vipāke nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

106. Savitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā – ahetukaṃ savitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Savitakkamūlakā avasesā dve pañhā kātabbā, ahetukaṃ ninnānaṃ.) (3)

Avitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati nahetupaccayā – ahetukaṃ avitakkaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ, vitakkaṃ paṭicca vatthu, vatthuṃ paṭicca vitakko, ekaṃ mahābhūtaṃ…pe…. (1)

Avitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā – ahetukaṃ vitakkaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vitakkaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca ahetukā savitakkā khandhā, vitakkaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Avitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti nahetupaccayā. (Saṃkhittaṃ. Hetupaccayasadisaṃ. ‘‘Ahetuka’’nti niyāmetabbaṃ.) (3)

Savitakkañca avitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati nahetupaccayā – ahetukaṃ savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vatthuñca vitakkañca paṭicca tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vitakkañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (Avasesā dve pañhā hetupaccayasadisā ninnānā, ahetukanti niyāmetabbaṃ.) (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

107. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

108. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… nakamme cattāri, navipāke nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

109. Nahetupaccayā ārammaṇe nava…pe… anantare nava…pe… purejāte cha, āsevane pañca, kamme nava…pe… magge tīṇi, sampayutte nava (sabbattha nava).

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

110. Savitakkaṃ dhammaṃ paccayā savitakko dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadisā).

Avitakkaṃ dhammaṃ paccayā avitakko dhammo uppajjati hetupaccayā – avitakkaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vitakkaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe avitakkaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe vitakkaṃ paccayā kaṭattārūpaṃ, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, vitakkaṃ paccayā vatthu, vatthuṃ paccayā vitakko, ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… vatthuṃ paccayā avitakkā khandhā, vatthuṃ paccayā vitakko.

Avitakkaṃ dhammaṃ paccayā savitakko dhammo uppajjati hetupaccayā – vitakkaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā savitakkā khandhā (paṭisandhiyāpi dve).

Avitakkaṃ dhammaṃ paccayā savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – vitakkaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vitakkaṃ paccayā sampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā savitakkā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā vitakko sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe… (paṭisandhiyāpi pavattisadisāyeva). (3)

111. Savitakkañca avitakkañca dhammaṃ paccayā savitakko dhammo uppajjati hetupaccayā – savitakkaṃ ekaṃ khandhañca vitakkañca paccayā tayo khandhā…pe… dve khandhe…pe… savitakkaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… (paṭisandhikkhaṇe dve kātabbā). (1)

Savitakkañca avitakkañca dhammaṃ paccayā avitakko dhammo uppajjati hetupaccayā – savitakke khandhe ca vitakkañca paccayā cittasamuṭṭhānaṃ rūpaṃ, savitakke khandhe ca vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, savitakke khandhe ca vatthuñca paccayā vitakko; paṭisandhikkhaṇe…pe… (tīṇi, paṭisandhiyāpi). (2)

Savitakkañca avitakkañca dhammaṃ paccayā savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – savitakkaṃ ekaṃ khandhañca vitakkañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… savitakkaṃ ekaṃ khandhañca vitakkañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… savitakke khandhe ca vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, savitakkaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā vitakko ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

112. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

113. Savitakkaṃ dhammaṃ paccayā savitakko dhammo uppajjati nahetupaccayā. (Nava pañhā kātabbā. ‘‘Ahetukā’’ti niyāmetabbā tīṇiyeva. Moho uddharitabbo, yathā paṭiccavāre hetupaccayasadisāyeva pañhā pañcaviññāṇā atirekā moho vitakkaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

114. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

115. Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā – savitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Savitakkaṃ dhammaṃ saṃsaṭṭho avitakko dhammo uppajjati hetupaccayā – savitakke khandhe saṃsaṭṭho vitakko; paṭisandhikkhaṇe…pe…. Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko ca avitakko ca dhammā uppajjanti hetupaccayā – savitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Avitakkaṃ dhammaṃ saṃsaṭṭho avitakko dhammo uppajjati hetupaccayā – avitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Avitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā – vitakkaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Savitakkañca avitakkañca dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā – savitakkaṃ ekaṃ khandhañca vitakkañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha) avigate cha.

Anulomaṃ.

Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati nahetupaccayā. (Evaṃ cha pañhā kātabbā anulomasadisā, ahetukāti niyāmetabbā, tīṇiyeva, moho uddharitabbo.)

Nahetuyā cha, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge cha, navippayutte cha.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

116. Savitakko dhammo savitakkassa dhammassa hetupaccayena paccayo – savitakkā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. Savitakko dhammo avitakkassa dhammassa hetupaccayena paccayo – savitakkā hetū vitakkassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Savitakkā hetū sampayuttakānaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe… (3)

Avitakko dhammo avitakkassa dhammassa hetupaccayena paccayo – avitakkā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

117. Savitakko dhammo savitakkassa dhammassa ārammaṇapaccayena paccayo – savitakke khandhe ārabbha savitakkā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ārabbha avitakkā khandhā ca vitakko ca uppajjanti . (Mūlaṃ kātabbaṃ.) Savitakke khandhe ārabbha savitakkā khandhā ca vitakko ca uppajjanti. (3)

118. Avitakko dhammo avitakkassa dhammassa ārammaṇapaccayena paccayo – ariyā avitakkā jhānā vuṭṭhahitvā avitakkaṃ jhānaṃ paccavekkhanti, maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalā vuṭṭhahitvā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ avitakkassa maggassa, phalassa, vitakkassa ca ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha vitakko uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena avitakkacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe… avitakkā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa, anāgataṃsañāṇassa, vitakkassa ca ārammaṇapaccayena paccayo; avitakke khandhe ca vitakkañca ārabbha avitakkā khandhā ca vitakko ca uppajjanti. (1)

Avitakko dhammo savitakkassa dhammassa ārammaṇapaccayena paccayo – ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; avitakke khandhe ca vitakkañca ārabbha savitakkā khandhā uppajjanti. (2)

Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa ārammaṇapaccayena paccayo – ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa, āvajjanāya, vitakkassa ca ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha savitakkā khandhā ca vitakko ca uppajjanti, avitakke khandhe ca vitakkañca ārabbha savitakkā khandhā ca vitakko ca uppajjanti. (3)

119. Savitakko ca avitakko ca dhammā savitakkassa dhammassa ārammaṇapaccayena paccayo – savitakke khandhe ca vitakkañca ārabbha savitakkā khandhā uppajjanti. (Mūlaṃ kātabbaṃ .) Savitakke khandhe ca vitakkañca ārabbha avitakkā khandhā ca vitakko ca uppajjanti. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ca vitakkañca ārabbha savitakkā khandhā ca vitakko ca uppajjanti. (3)

Adhipatipaccayo

120. Savitakko dhammo savitakkassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – savitakke khandhe garuṃ katvā savitakkā khandhā uppajjanti. Sahajātādhipati – savitakkādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Savitakko dhammo avitakkassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – savitakke khandhe garuṃ katvā vitakko uppajjati. Sahajātādhipati – savitakkādhipati vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – savitakke khandhe garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti. Sahajātādhipati – savitakkādhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

121. Avitakko dhammo avitakkassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ avitakkassa maggassa, phalassa, vitakkassa ca adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā vitakko uppajjati. Sahajātādhipati – avitakkādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Avitakko dhammo savitakkassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, avitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti. (2)

Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa, vitakkassa ca adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; avitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti. (3)

Savitakko ca avitakko ca dhammā savitakkassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – savitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ca vitakkañca garuṃ katvā vitakko uppajjati. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti. (3)

Anantarapaccayādi

122. Savitakko dhammo savitakkassa dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Savitakko dhammo avitakkassa dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā pacchimassa pacchimassa vitakkassa anantarapaccayena paccayo; savitakkaṃ cuticittaṃ avitakkassa upapatticittassa anantarapaccayena paccayo; āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo; savitakkā khandhā avitakkassa vuṭṭhānassa anantarapaccayena paccayo; dutiyassa jhānassa parikammaṃ dutiyassa jhānassa anantarapaccayena paccayo; tatiyassa jhānassa parikammaṃ…pe… nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa…pe… dibbassa cakkhussa parikammaṃ…pe… dibbāya sotadhātuyā parikammaṃ…pe… iddhividhañāṇassa parikammaṃ…pe… cetopariyañāṇassa parikammaṃ…pe… pubbenivāsānussatiñāṇassa parikammaṃ…pe… yathākammūpagañāṇassa parikammaṃ yathākammūpagañāṇassa…pe… anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa anantarapaccayena paccayo. Gotrabhu avitakkassa maggassa… vodānaṃ avitakkassa maggassa… anulomaṃ avitakkāya phalasamāpattiyā anantarapaccayena paccayo. (2)

Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ vitakkassa ca anantarapaccayena paccayo. (3)

123. Avitakko dhammo avitakkassa dhammassa anantarapaccayena paccayo – purimo purimo vitakko pacchimassa pacchimassa vitakkassa anantarapaccayena paccayo; purimā purimā avitakkā khandhā pacchimānaṃ pacchimānaṃ avitakkānaṃ khandhānaṃ anantarapaccayena paccayo; avitakko maggo avitakkassa phalassa…pe… avitakkaṃ phalaṃ avitakkassa phalassa …pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ avitakkāya phalasamāpattiyā anantarapaccayena paccayo. (1)

Avitakko dhammo savitakkassa dhammassa anantarapaccayena paccayo – purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ anantarapaccayena paccayo; avitakkaṃ cuticittaṃ savitakkassa upapatticittassa, avitakkaṃ bhavaṅgaṃ āvajjanāya, avitakkā khandhā savitakkassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa anantarapaccayena paccayo – purimo purimo vitakko pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ vitakkassa ca anantarapaccayena paccayo. (3)

124. Savitakko ca avitakko ca dhammā savitakkassa dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Savitakko ca avitakko ca dhammā avitakkassa dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā ca vitakko ca pacchimassa pacchimassa vitakkassa anantarapaccayena paccayo; savitakkaṃ cuticittañca vitakko ca avitakkassa upapatticittassa…pe… āvajjanā ca vitakko ca pañcannaṃ viññāṇānaṃ…pe… savitakkā khandhā ca vitakko ca avitakkassa vuṭṭhānassa anantarapaccayena paccayo; dutiyassa jhānassa parikammañca vitakko ca…pe… (heṭṭhā likhitaṃ lekhaṃ iminā kāraṇena daṭṭhabbaṃ); anulomañca vitakko ca avitakkāya phalasamāpattiyā anantarapaccayena paccayo. (2)

Savitakko ca avitakko ca dhammā savitakkassa ca avitakkassa ca dhammassa anantarapaccayena paccayo – purimā purimā savitakkā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ vitakkassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

125. Savitakko dhammo savitakkassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – savitakkā khandhā savitakkānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Savitakkā khandhā avitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Savitakkā khandhā savitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo. (3)

126. Avitakko dhammo avitakkassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – avitakkaṃ saddhaṃ upanissāya avitakkaṃ jhānaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti; avitakkaṃ sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ vitakkaṃ upanissāya avitakkaṃ jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; avitakkā saddhā…pe… senāsanaṃ vitakko ca avitakkāya saddhāya…pe… paññāya… kāyikassa sukhassa… kāyikassa dukkhassa… avitakkassa maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Avitakko dhammo savitakkassa dhammassa upanissayapaccayena paccayo (tīṇipi upanissayā sabbattha kātabbā). Avitakkaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti; savitakkaṃ jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; avitakkaṃ sīlaṃ…pe… senāsanaṃ vitakkaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; avitakkā saddhā…pe… senāsanaṃ vitakko ca savitakkāya saddhāya…pe… paññāya… rāgassa…pe… patthanāya savitakkassa maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa upanissayapaccayena paccayo – avitakkaṃ saddhaṃ upanissāya dānaṃ deti…pe… (dutiyavāre likhitapadā sabbe kātabbā) samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ…pe… senāsanaṃ vitakkaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati; avitakkā saddhā…pe… senāsanaṃ vitakko ca savitakkāya saddhāya…pe… paññāya… rāgassa …pe… patthanāya savitakkassa maggassa , phalasamāpattiyā vitakkassa ca upanissayapaccayena paccayo. (3)

127. Savitakko ca avitakko ca dhammā savitakkassa dhammassa upanissayapaccayena paccayo – savitakkā khandhā ca vitakko ca savitakkānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Savitakkā khandhā ca vitakko ca avitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Savitakkā khandhā ca vitakko ca savitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

128. Avitakko dhammo avitakkassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha vitakko uppajjati, dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu avitakkānaṃ khandhānaṃ vitakkassa ca purejātapaccayena paccayo.

Avitakko dhammo savitakkassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha savitakkā khandhā uppajjanti. Vatthupurejātaṃ – vatthu savitakkānaṃ khandhānaṃ purejātapaccayena paccayo.

Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha savitakkā khandhā ca vitakko ca uppajjanti. Vatthupurejātaṃ – vatthu savitakkānaṃ khandhānaṃ vitakkassa ca purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

129. Savitakko dhammo avitakkassa dhammassa pacchājātapaccayena paccayo (tīṇi, pacchājātā)… āsevanapaccayena paccayo… nava.

Kammapaccayādi

130. Savitakko dhammo savitakkassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – savitakkā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – savitakkā cetanā vipākānaṃ savitakkānaṃ khandhānaṃ kammapaccayena paccayo. (Evaṃ cattāri, sahajātāpi nānākkhaṇikāpi kātabbā.)

Vipākapaccayena paccayo… nava… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… nava… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… cha.

131. Savitakko dhammo savitakkassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Avitakko dhammo avitakkassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ , pacchājātaṃ (saṃkhittaṃ). Avitakko dhammo savitakkassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu vitakkassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu vitakkassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Savitakko ca avitakko ca dhammā avitakkassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ).

Atthipaccayādi

132. Savitakko dhammo savitakkassa dhammassa atthipaccayena paccayo (ekaṃ, paṭiccasadisaṃ). Savitakko dhammo avitakkassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

Avitakko dhammo avitakkassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Avitakko dhammo savitakkassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vitakko sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe vitakko sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo, paṭisandhikkhaṇe vatthu vitakkassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha vitakko ca sampayuttakā ca khandhā uppajjanti, vatthu vitakkassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

133. Savitakko ca avitakko ca dhammā savitakkassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – savitakko eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – savitakko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (paṭisandhikkhaṇe sahajātāpi dvepi kātabbā). (1)

Savitakko ca avitakko ca dhammā avitakkassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – savitakkā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – savitakkā khandhā ca vatthu ca vitakkassa atthipaccayena paccayo (paṭisandhikkhaṇe, tīṇi). Pacchājātā – savitakkā khandhā ca vitakko ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – savitakkā khandhā ca vitakko ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – savitakkā khandhā ca vitakko ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (3)

Savitakko ca avitakko ca dhammā savitakkassa ca avitakkassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – savitakko eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – savitakko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ vitakkassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe… (paṭisandhiyāpi dve). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

134. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava, āhāre cattāri, indriye cattāri, jhāne nava, magge nava, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

135. Savitakko dhammo savitakkassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. Savitakko dhammo avitakkassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

136. Avitakko dhammo avitakkassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Avitakko dhammo savitakkassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

137. Savitakko ca avitakko ca dhammā savitakkassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Savitakko ca avitakko ca dhammā avitakkassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo. Savitakko ca avitakko ca dhammā savitakkassa ca avitakkassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

138. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

139. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

140. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā vitthāretabbā)…pe… avigate nava.

Savitakkadukaṃ niṭṭhitaṃ.

88. Savicāradukaṃ

1-7. Paṭiccavārādi

141. Savicāraṃ dhammaṃ paṭicca savicāro dhammo uppajjati hetupaccayā – savicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (Yathā savitakkadukaṃ, evaṃ kātabbaṃ, ninnānākaraṇaṃ. Idha magge cattāri kātabbāni. Savicāraduke imaṃ nānākaraṇaṃ.)

Savicāradukaṃ niṭṭhitaṃ.

89. Sappītikadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

142. Sappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati hetupaccayā – sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Sappītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati hetupaccayā – sappītike khandhe paṭicca pīti ca cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. Sappītikaṃ dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti hetupaccayā – sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā pīti ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Appītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati hetupaccayā – appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… pītiṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… pītiṃ paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, pītiṃ paṭicca vatthu, vatthuṃ paṭicca pīti, ekaṃ mahābhūtaṃ…pe…. (Yathā savitakkadukaṃ sabbattha, evaṃ sappītikadukaṃ kātabbaṃ, sabbattha pavattipaṭisandhi navapi pañhā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

143. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte cha…pe… kamme nava, vipāke nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

144. Sappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā – ahetukaṃ sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. Sappītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā – ahetuke sappītike khandhe paṭicca pīti ca cittasamuṭṭhānañca rūpaṃ. Sappītikaṃ dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā pīti ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Appītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā – ahetukaṃ appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… pītiṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattāpi) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Appītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā – ahetukaṃ pītiṃ paṭicca sappītikā khandhā. (Mūlaṃ kātabbaṃ.) Pītiṃ paṭicca sappītikā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

145. Sappītikañca appītikañca dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā – ahetukaṃ sappītikaṃ ekaṃ khandhañca pītiñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. Sappītikañca appītikañca dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā – ahetuke sappītike khandhe ca pītiñca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke sappītike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Sappītikañca appītikañca dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sappītikaṃ ekaṃ khandhañca pītiñca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… ahetukaṃ sappītikaṃ ekaṃ khandhañca pītiñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… ahetuke sappītike khandhe ca pītiñca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

146. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1-4. Paccayānulomādi

147. Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ. Yathā savitakkaduke anulomapaccayavāraṃ, evaṃ pavattipaṭisandhi nava pañhā paripuṇṇā pīti ninnānākaraṇā.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava.

Anulomaṃ.

Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati nahetupaccayā… tīṇi (paṭiccasadisā).

Appītikaṃ dhammaṃ paccayā appītiko dhammo uppajjati nahetupaccayā. (Pavattipaṭisandhi kātabbā paṭiccavārasadisā, yāva asaññasattā.) Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā appītikā khandhā pīti ca, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Anulomasadisā nava pañhā, pavattiyeva paṭisandhi natthi, ekoyeva moho.)

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

148. Sappītikaṃ dhammaṃ saṃsaṭṭho sappītiko dhammo uppajjati hetupaccayā…pe… hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha.

Anulomaṃ.

Nahetuyā cha, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge cha, navippayutte cha.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

149. Sappītiko dhammo sappītikassa dhammassa hetupaccayena paccayo – sappītikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. Sappītiko dhammo appītikassa dhammassa hetupaccayena paccayo – sappītikā hetū pītiyā ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Sappītikā hetū sampayuttakānaṃ khandhānaṃ pītiyā ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Appītiko dhammo appītikassa dhammassa hetupaccayena paccayo – appītikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

150. Sappītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo – sappītike khandhe ārabbha sappītikā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Sappītike khandhe ārabbha appītikā khandhā ca pīti ca uppajjanti. (Mūlaṃ kātabbaṃ.) Sappītike khandhe ārabbha sappītikā khandhā ca pīti ca uppajjanti. (3)

151. Appītiko dhammo appītikassa dhammassa ārammaṇapaccayena paccayo – appītikena cittena dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā appītikena cittena paccavekkhati, assādeti abhinandati, taṃ ārabbha appītiko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati; appītikā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā appītikena cittena phalaṃ paccavekkhati, ariyā appītikena cittena nibbānaṃ paccavekkhanti, nibbānaṃ appītikassa gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya pītiyā ca ārammaṇapaccayena paccayo; ariyā appītikena cittena appītike pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca appītikena cittena aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha appītiko rāgo uppajjati…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo; appītikā khandhā iddhividhañāṇassa cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya pītiyā ca ārammaṇapaccayena paccayo; appītike khandhe ca pītiñca ārabbha appītikā khandhā ca pīti ca uppajjanti. (1)

Appītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo – appītikena cittena dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… sappītikena cittena paccavekkhati assādeti abhinandati, taṃ ārabbha sappītiko rāgo uppajjati, diṭṭhi uppajjati; appītikā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā sappītikena cittena phalaṃ paccavekkhati, ariyā sappītikena cittena nibbānaṃ paccavekkhanti, nibbānaṃ sappītikassa gotrabhussa, vodānassa, maggassa, phalassa ārammaṇapaccayena paccayo; ariyā sappītikena cittena appītike pahīne kilese…pe… vikkhambhite kilese …pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca sappītikena cittena aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha sappītiko rāgo uppajjati, diṭṭhi uppajjati; appītike khandhe ca pītiñca ārabbha sappītikā khandhā uppajjanti. (2)

Appītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo – appītikena cittena dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… sappītikena cittena paccavekkhati assādeti abhinandati, taṃ ārabbha sappītikā khandhā ca pīti ca uppajjanti, appītikā jhānā…pe… maggā…pe… phalā vuṭṭhahitvā sappītikena cittena phalaṃ paccavekkhati, ariyā sappītikena cittena nibbānaṃ paccavekkhanti, nibbānaṃ sappītikassa gotrabhussa, vodānassa, maggassa, phalassa, pītiyā ca ārammaṇapaccayena paccayo; ariyā sappītikena cittena appītike pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca sappītikena cittena aniccato…pe… vipassati assādeti abhinandati , taṃ ārabbha sappītikā khandhā ca pīti ca uppajjanti, appītike khandhe ca pītiñca ārabbha sappītikā khandhā ca pīti ca uppajjanti. (3)

152. Sappītiko ca appītiko ca dhammā sappītikassa dhammassa ārammaṇapaccayena paccayo – sappītike khandhe ca pītiñca ārabbha sappītikā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Sappītike khandhe ca pītiñca ārabbha appītikā khandhā ca pīti ca uppajjanti.

(Mūlaṃ kātabbaṃ.) Sappītike khandhe ca pītiñca ārabbha sappītikā khandhā ca pīti ca uppajjanti. (3)

Adhipatipaccayo

153. Sappītiko dhammo sappītikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – sappītike khandhe garuṃ katvā sappītikā khandhā uppajjanti. Sahajātādhipati – sappītikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sappītiko dhammo appītikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – sappītike khandhe garuṃ katvā appītikā khandhā ca pīti ca uppajjanti. Sahajātādhipati – sappītikādhipati pītiyā ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Sappītiko dhammo sappītikassa ca appītikassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – sappītike khandhe garuṃ katvā sappītikā khandhā ca pīti ca uppajjanti. Sahajātādhipati – sappītikādhipati sampayuttakānaṃ khandhānaṃ pītiyā ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

154. Appītiko dhammo appītikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – appītikena cittena dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… appītikena cittena taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā appītiko rāgo uppajjati, diṭṭhi uppajjati; appītikā jhānā…pe… maggā…pe… phalā vuṭṭhahitvā appītikena cittena phalaṃ garuṃ katvā paccavekkhati; ariyā appītikena cittena nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ appītikassa gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca appītikena cittena garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā appītiko rāgo uppajjati, diṭṭhi uppajjati, appītike khandhe ca pītiñca garuṃ katvā appītikā khandhā ca pīti ca uppajjanti. Sahajātādhipati – appītikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Appītiko dhammo sappītikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – appītikena cittena dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… (saṃkhittaṃ) nibbānaṃ sappītikassa gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca sappītikena cittena garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā sappītiko rāgo uppajjati, diṭṭhi uppajjati; appītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā uppajjanti. (2)

Appītiko dhammo sappītikassa ca appītikassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… (saṃkhittaṃ) nibbānaṃ sappītikassa gotrabhussa, vodānassa, maggassa, phalassa, pītiyā ca adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ appītike khandhe ca pītiñca sappītikena cittena garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati appītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā ca pīti ca uppajjanti. (3)

155. Sappītiko ca appītiko ca dhammā sappītikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sappītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Sappītike khandhe ca pītiñca garuṃ katvā appītikā khandhā ca pīti ca uppajjanti. (Mūlaṃ kātabbaṃ.) Sappītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā ca pīti ca uppajjanti. (3)

Anantarapaccayādi

156. Sappītiko dhammo sappītikassa dhammassa anantarapaccayena paccayo – purimā purimā sappītikā khandhā pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sappītikā khandhā pacchimāya pacchimāya pītiyā anantarapaccayena paccayo – sappītikaṃ cuticittaṃ appītikassa upapatticittassa , sappītikaṃ bhavaṅgaṃ āvajjanāya, sappītikā khandhā appītikassa vuṭṭhānassa, pītisahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā, sappītikaṃ bhavaṅgaṃ appītikassa bhavaṅgassa, sappītikaṃ kusalākusalaṃ appītikassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sappītikā khandhā pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo. (3)

157. Appītiko dhammo appītikassa dhammassa anantarapaccayena paccayo – purimā purimā pīti pacchimāya pacchimāya pītiyā anantarapaccayena paccayo; purimā purimā appītikā khandhā pacchimānaṃ pacchimānaṃ appītikānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… appītikāya phalasamāpattiyā pītiyā ca anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā pīti pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo; appītikaṃ cuticittaṃ sappītikassa upapatticittassa, āvajjanā sappītikānaṃ khandhānaṃ, appītikā khandhā sappītikassa vuṭṭhānassa, vipākamanodhātu sappītikāya vipākamanoviññāṇadhātuyā, appītikaṃ bhavaṅgaṃ sappītikassa bhavaṅgassa, appītikaṃ kusalākusalaṃ sappītikassa vuṭṭhānassa, kiriyaṃ vuṭṭhānassa, phalaṃ vuṭṭhānassa anantarapaccayena paccayo; nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sappītikāya phalasamāpattiyā anantarapaccayena paccayo. (2)

Appītiko dhammo sappītikassa ca appītikassa ca dhammassa anantarapaccayena paccayo – purimā purimā pīti pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo. (3)

158. Sappītiko ca appītiko ca dhammā sappītikassa dhammassa anantarapaccayena paccayo – purimā purimā sappītikā khandhā ca pīti ca pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Sappītiko ca appītiko ca dhammā appītikassa dhammassa anantarapaccayena paccayo – purimā purimā sappītikā khandhā ca pīti ca pacchimāya pacchimāya pītiyā anantarapaccayena paccayo; sappītikaṃ cuticittañca pīti ca appītikassa upapatticittassa… sappītikaṃ bhavaṅgañca pīti ca āvajjanāya… sappītikā khandhā ca pīti ca appītikassa vuṭṭhānassa… sappītikā vipākamanoviññāṇadhātu ca pīti ca kiriyamanoviññāṇadhātuyā… sappītikaṃ bhavaṅgañca pīti ca appītikassa bhavaṅgassa… sappītikaṃ kusalākusalañca pīti ca appītikassa vuṭṭhānassa… kiriyañca pīti ca vuṭṭhānassa… phalañca pīti ca vuṭṭhānassa anantarapaccayena paccayo. (2)

Sappītiko ca appītiko ca dhammā sappītikassa ca appītikassa ca dhammassa anantarapaccayena paccayo – purimā purimā sappītikā khandhā ca pīti ca pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

159. Sappītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sappītikā khandhā sappītikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (3)

160. Appītiko dhammo appītikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appītikaṃ saddhaṃ upanissāya appītikena cittena dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti; appītikaṃ jhānaṃ…pe… vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… pītiṃ upanissāya appītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; appītikā saddhā…pe… senāsanaṃ pīti ca appītikāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo. (1)

Appītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo (tīṇi upanissayā). Appītikaṃ saddhaṃ upanissāya sappītikena cittena dānaṃ deti…pe… appītikā jhānā…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti; sappītikena cittena adinnaṃ ādiyati, musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; appītikā saddhā…pe… senāsanaṃ pīti ca sappītikāya saddhāya…pe… paññāya rāgassa, mohassa… mānassa… diṭṭhiyā… patthanāya… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

Appītiko dhammo sappītikassa ca appītikassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā). Appītikaṃ saddhaṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti; sappītikena cittena adinnaṃ ādiyati…pe… (dutiyavārasadisaṃ) nigamaghātaṃ karoti; appītikā saddhā…pe… senāsanaṃ pīti ca sappītikāya saddhāya…pe… paññāya… rāgassa… mohassa… mānassa… diṭṭhiyā… patthanāya… maggassa, phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo. (3)

Sappītiko ca appītiko ca dhammā sappītikassa dhammassa upanissayapaccayena paccayo (tīṇipi upanissayā). Sappītikā khandhā ca pīti ca sappītikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā ca pīti ca appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā ca pīti ca sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

161. Appītiko dhammo appītikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ appītikena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha appītiko rāgo…pe… domanassaṃ uppajjati, pīti uppajjati, dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu appītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo. (1)

Appītiko dhammo sappītikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ sappītikena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha sappītiko rāgo uppajjati, diṭṭhi uppajjati. Vatthupurejātaṃ – vatthu sappītikānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Appītiko dhammo sappītikassa ca appītikassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ sappītikena cittena aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha pīti ca sampayuttakā khandhā ca uppajjanti. Vatthupurejātaṃ – vatthu sappītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo. (3)

Pacchājātapaccayādi

162. Sappītiko dhammo appītikassa dhammassa pacchājātapaccayena paccayo… tīṇi… āsevanapaccayena paccayo… nava… kammapaccayena paccayo… cha (sahajātāpi nānākkhaṇikāpi kātabbā… dve nānākkhaṇikā)… vipākapaccayena paccayo… nava… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… nava… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha… vippayuttapaccayena paccayo… pañca… atthipaccayena paccayo… nava (saṃkhittaṃ. Savitakkadukasadisaṃ kātabbaṃ.)… Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

163. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cha, vipāke nava, āhāre cattāri, indriye cattāri, jhāne nava, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

164. Sappītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. Sappītiko dhammo appītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Sappītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

165. Appītiko dhammo appītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Appītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. Appītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

166. Sappītiko ca appītiko ca dhammā sappītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo . Sappītiko ca appītiko ca dhammā appītikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Sappītiko ca appītiko ca dhammā sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

(Paccanīyavibhaṅgagaṇanāpi savitakkadukasadisā. Yadipi na sameti imaṃ anulomaṃ paccavekkhitvā gaṇetabbaṃ, itare dve gaṇanā gaṇetabbā.)

Sappītikadukaṃ niṭṭhitaṃ.

90. Pītisahagatadukaṃ

1-7. Paṭiccavārādi

167. Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā – pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… (evaṃ pītisahagatadukaṃ vitthāretabbaṃ, sappītikadukasadisaṃ ninnānākaraṇaṃ, āmasanaṃ ninnānaṃ.)

Pītisahagatadukaṃ niṭṭhitaṃ.

91. Sukhasahagatadukaṃ

1-6. Paṭiccavārādi

1-4. Paccayānulomādi

Hetupaccayo

168. Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā – sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. Sukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā – sukhasahagate khandhe paṭicca sukhaṃ cittasamuṭṭhānañca rūpaṃ. (Evaṃ sukhasahagatadukaṃ vitthāretabbaṃ, yathā sappītikadukassa anulomapaṭiccavāro.)

Hetuyā nava, ārammaṇe nava…pe… purejāte cha, āsevane cha, kamme nava…pe… avigate nava.

Anulomaṃ.

169. Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati nahetupaccayā – ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… (mūlaṃ kātabbaṃ.) Ahetuke sukhasahagate khandhe paṭicca sukhañca cittasamuṭṭhānañca rūpaṃ. Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato ca nasukhasahagato ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā sukhañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe…. (3)

Nasukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati nahetupaccayā – ahetukaṃ nasukhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukaṃ sukhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe nasukhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ …pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (Yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Yathā sappītike nahetupaccayasadisaṃ, ninnānaṃ sabbatthameva nava pañhā.)

Nahetuyā nava, naārammaṇe tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

(Evaṃ itare dve gaṇanāpi sahajātavāropi paṭiccavārasadisā. Paccayavāre pavattipi paṭisandhipi vitthāretabbā, yathā sappītikadukapaccayavārapaccanīyepi pavatte vatthu ca vitthāretabbaṃ, yathā sappītikaduke ekoyeva moho, evaṃ itare dve gaṇanāpi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi yathā sappītikadukaṃ, evaṃ kātabbaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

170. Sukhasahagato dhammo sukhasahagatassa dhammassa hetupaccayena paccayo… cattāri. (Ārammaṇepi adhipatiyāpi sappītikadukasadisā, sukhanti nānākaraṇaṃ.)

Anantarapaccayādi

171. Sukhasahagato dhammo sukhasahagatassa dhammassa anantarapaccayena paccayo – purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sukhasahagatā khandhā pacchimassa pacchimassa sukhassa anantarapaccayena paccayo. Sukhasahagataṃ cuticittaṃ nasukhasahagatassa upapatticittassa… sukhasahagataṃ bhavaṅgaṃ āvajjanāya… sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā… sukhasahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā… sukhasahagataṃ bhavaṅgaṃ nasukhasahagatassa bhavaṅgassa… sukhasahagataṃ kusalākusalaṃ nasukhasahagatassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ sukhassa ca anantarapaccayena paccayo. (1)

Nasukhasahagato dhammo nasukhasahagatassa dhammassa anantarapaccayena paccayo – purimā purimā nasukhasahagatā…pe…. (Mūlaṃ. Tīṇipi sappītikadukasadisā.)

172. Sukhasahagato ca nasukhasahagato ca dhammā sukhasahagatassa dhammassa anantarapaccayena paccayo – purimā purimā sukhasahagatā khandhā ca sukhañca pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sukhasahagatā khandhā ca sukhañca pacchimassa pacchimassa sukhassa anantarapaccayena paccayo; sukhasahagataṃ cuticittañca sukhañca nasukhasahagatassa upapatticittassa sukhasahagataṃ bhavaṅgañca sukhañca āvajjanāya … sukhasahagataṃ kāyaviññāṇañca sukhañca vipākamanodhātuyā… sukhasahagatā vipākamanoviññāṇadhātu ca sukhañca kiriyamanoviññāṇadhātuyā… sukhasahagataṃ bhavaṅgañca sukhañca nasukhasahagatassa bhavaṅgassa… sukhasahagataṃ kusalākusalañca sukhañca nasukhasahagatassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā sukhasahagatā khandhā ca sukhañca pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ sukhassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

173. Sukhasahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo… tīṇi.

Nasukhasahagato dhammo nasukhasahagatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nasukhasahagataṃ saddhaṃ upanissāya nasukhasahagatena cittena dānaṃ deti, sīlaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nasukhasahagataṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ sukhaṃ upanissāya nasukhasahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; nasukhasahagatā saddhā…pe… senāsanaṃ sukhañca nasukhasahagatāya saddhāya…pe… paññāya… rāgassa… dosassa…pe… patthanāya… kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo. (1)

Nasukhasahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nasukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nasukhasahagataṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ sukhaṃ upanissāya sukhasahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti; sukhasahagatena cittena adinnaṃ ādiyati; musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; nasukhasahagatā saddhā…pe… senāsanaṃ sukhañca sukhasahagatāya saddhāya…pe… paññāya… rāgassa… mānassa… diṭṭhiyā… patthanāya… kāyikassa sukhassa… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Nasukhasahagato dhammo sukhasahagatassa ca nasukhasahagatassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nasukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti…pe… (dutiyagamanasadisaṃ) mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nasukhasahagataṃ sīlaṃ…pe… senāsanaṃ sukhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, sukhasahagatena cittena adinnaṃ ādiyati…pe… nasukhasahagatā saddhā…pe… senāsanaṃ sukhañca sukhasahagatāya … saddhāya…pe… patthanāya … kāyikassa sukhassa, maggassa, phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo. (3)

Sukhasahagato ca nasukhasahagato ca dhammā sukhasahagatassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayādi

174. Nasukhasahagato dhammo nasukhasahagatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ nasukhasahagatena cittena aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha nasukhasahagato rāgo uppajjati…pe… domanassaṃ uppajjati, sukhaṃ uppajjati, dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nasukhasahagatānaṃ khandhānaṃ sukhassa ca purejātapaccayena paccayo. (1)

Nasukhasahagato dhammo sukhasahagatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ sukhasahagatena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha sukhasahagato rāgo uppajjati , diṭṭhi uppajjati. Vatthupurejātaṃ – vatthu sukhasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Nasukhasahagato dhammo sukhasahagatassa ca nasukhasahagatassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ sukhasahagatena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha sukhañca sampayuttakā khandhā ca uppajjanti. Vatthupurejātaṃ – vatthu sukhasahagatānaṃ khandhānaṃ sukhassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayena paccayo… tīṇi… āsevanapaccayena paccayo… nava.

Kammapaccayādi

175. Sukhasahagato dhammo sukhasahagatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. (Cha kammāni cattāri sahajātāpi nānākkhaṇikāpi kātabbā, dve nānākkhaṇikā.)… Vipākapaccayena paccayo… nava… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… nava… jhānapaccayena paccayo… nava… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha… vippayuttapaccayena paccayo… pañca… atthipaccayena paccayo… nava… natthipaccayena paccayo… nava… vigatapaccayena paccayo… nava… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

176. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cha, vipāke nava, āhāre cattāri, indriye nava, jhāne nava, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

(Evaṃ paccanīyavibhaṅgopi gaṇanāpi sappītikadukasadisaṃ kātabbaṃ, yadipi vimati atthi anulomaṃ passitvā gaṇetabbaṃ.)

Sukhasahagatadukaṃ niṭṭhitaṃ.

92. Upekkhāsahagatadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

177. Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā – upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe…pe… upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā – upekkhāsahagate khandhe paṭicca upekkhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā – upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā upekkhā ca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā – naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… upekkhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe upekkhaṃ paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, upekkhaṃ paṭicca vatthu, vatthuṃ paṭicca upekkhā, ekaṃ mahābhūtaṃ…pe…. (Sappītikadukasadisaṃ, anulome navapi pañhā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

178. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte cha, āsevane cha, kamme nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

179. Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā – ahetuke upekkhāsahagate khandhe paṭicca upekkhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā upekkhā ca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

180. Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukaṃ upekkhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe… upekkhaṃ paṭicca vatthu, vatthuṃ paṭicca upekkhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā).

Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ upekkhaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca upekkhāsahagatā khandhā; vicikicchāsahagataṃ uddhaccasahagataṃ upekkhaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti nahetupaccayā – ahetukaṃ upekkhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, ahetukaṃ upekkhaṃ paṭicca sampayuttakā khandhā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā, mahābhūte paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca upekkhāsahagatā khandhā, mahābhūte paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca upekkhā ca sampayuttakā ca khandhā. (3)

181. Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā , dve khandhe…pe… ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā; dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca upekkhañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā – ahetuke upekkhāsahagate khandhe ca upekkhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke upekkhāsahagate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe upekkhāsahagate khandhe ca upekkhañca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe upekkhāsahagate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe upekkhāsahagate khandhe ca vatthuñca paṭicca upekkhā.

Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā, dve khandhe…pe… ahetuke upekkhāsahagate khandhe ca upekkhañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā, dve khandhe…pe… ahetuke upekkhāsahagate khandhe ca upekkhañca mahābhūte ca paṭicca kaṭattārūpaṃ; ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā upekkhā ca, dve khandhe…pe… (saṃkhittaṃ). (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

182. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1-4. Paccayānulomādi

Hetupaccayo

183. Upekkhāsahagataṃ dhammaṃ paccayā upekkhāsahagato dhammo uppajjati hetupaccayā – upekkhāsahagataṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yathā savitakkadukasadisaṃ paccayavāre nānākaraṇaṃ. ‘‘Upekkha’’nti navapi pañhā kātabbā, paṭisandhipavattipi vatthupi.)

Hetuyā nava, ārammaṇe nava…pe… purejāte nava, āsevane nava (sabbattha nava), avigate nava.

Anulomaṃ.

184. Upekkhāsahagataṃ dhammaṃ paccayā upekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (Evaṃ navapi pañhā pavattipaṭisandhiyo yathā savitakkadukassa evaṃ kātabbā. Tīṇiyeva moho, pavatte vatthupi kātabbā.)

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

185. Upekkhāsahagataṃ dhammaṃ saṃsaṭṭho upekkhāsahagato dhammo uppajjati hetupaccayā – upekkhāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe…pe…. (Yathā savitakkadukaṃ sampayuttavāro evaṃ kātabbo.)

Hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha.

Anulomaṃ.

Upekkhāsahagataṃ dhammaṃ saṃsaṭṭho upekkhāsahagato dhammo uppajjati nahetupaccayā – ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (Evaṃ pañca pañhā yathā savitakkaduke evaṃ kātabbā.)

Nahetuyā cha, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, navippayutte cha.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayādi

186. Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa hetupaccayena paccayo – upekkhāsahagatā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Evaṃ cattāri pañhā yathā savitakkadukassa.)

Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo… adhipatipaccayena paccayo. (Yathā sappītikadukaṃ evaṃ ārammaṇampi adhipatipi vitthāretabbā, ‘‘upekkhā’’ti nānaṃ.)

Anantarapaccayādi

187. Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa anantarapaccayena paccayo – purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Upekkhāsahagato dhammo naupekkhāsahagatassa dhammassa anantarapaccayena paccayo – purimā purimā upekkhāsahagatā khandhā pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo; upekkhāsahagataṃ cuticittaṃ naupekkhāsahagatassa upapatticittassa… āvajjanā naupekkhāsahagatānaṃ khandhānaṃ… vipākamanodhātu naupekkhāsahagatāya vipākamanoviññāṇadhātuyā… upekkhāsahagataṃ bhavaṅgaṃ naupekkhāsahagatassa bhavaṅgassa… upekkhāsahagataṃ kusalākusalaṃ naupekkhāsahagatassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena paccayo. (2)

Upekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhāsahagatassa ca dhammassa anantarapaccayena paccayo – purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo. (3)

188. Naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa anantarapaccayena paccayo – purimā purimā upekkhā pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo; purimā purimā naupekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ naupekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā upekkhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo ; naupekkhāsahagataṃ cuticittaṃ upekkhāsahagatassa upapatticittassa… naupekkhāsahagataṃ bhavaṅgaṃ āvajjanāya… kāyaviññāṇadhātu vipākamanodhātuyā… naupekkhāsahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā… naupekkhāsahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa… naupekkhāsahagataṃ kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Naupekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhāsahagatassa ca dhammassa anantarapaccayena paccayo – purimā purimā upekkhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo. (3)

189. Upekkhāsahagato ca naupekkhāsahagato ca dhammā upekkhāsahagatassa dhammassa anantarapaccayena paccayo – purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo; upekkhāsahagataṃ cuticittañca upekkhā ca naupekkhāsahagatassa upapatticittassa… āvajjanā ca upekkhā ca naupekkhāsahagatānaṃ khandhānaṃ… vipākamanodhātu ca upekkhā ca naupekkhāsahagatāya vipākamanoviññāṇadhātuyā… upekkhāsahagataṃ bhavaṅgañca upekkhā ca naupekkhāsahagatassa bhavaṅgassa… upekkhāsahagataṃ kusalākusalañca upekkhā ca naupekkhāsahagatassa vuṭṭhānassa… kiriyañca upekkhā ca vuṭṭhānassa… phalañca upekkhā ca vuṭṭhānassa… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanañca upekkhā ca naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

190. Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo… tīṇi.

Naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – naupekkhāsahagataṃ saddhaṃ upanissāya naupekkhāsahagatena cittena dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… naupekkhāsahagataṃ jhānaṃ…pe… vipassanaṃ…pe… maggaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; naupekkhāsahagataṃ sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upekkhaṃ upanissāya naupekkhāsahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; naupekkhāsahagatā saddhā…pe… senāsanaṃ upekkhā ca naupekkhāsahagatāya saddhāya…pe… paññāya… rāgassa…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa … maggassa, phalasamāpattiyā upekkhāya ca upanissayapaccayena paccayo. (1)

Naupekkhāsahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo (tīṇipi upanissayā). Naupekkhāsahagataṃ saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; naupekkhāsahagataṃ sīlaṃ…pe… senāsanaṃ upekkhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, upekkhāsahagatena cittena adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; naupekkhāsahagatā saddhā…pe… senāsanaṃ upekkhā ca upekkhāsahagatāya saddhāya…pe… patthanāya… maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Naupekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhāsahagatassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā dutiyagamanasadisā). (3)

Upekkhāsahagato ca naupekkhāsahagato ca dhammā upekkhāsahagatassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

191. Naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa purejātapaccayena paccayo… tīṇi (sappītikadukasadisā).

Pacchājātapaccayādi

192. Upekkhāsahagato dhammo naupekkhāsahagatassa dhammassa pacchājātapaccayena paccayo… tīṇi… āsevanapaccayena paccayo… nava… kammapaccayena paccayo… cha. (Cattāri sahajātā nānākkhaṇikā kātabbā , dve nānākkhaṇikā ca.)… Vipākapaccayena paccayo… nava… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… nava… jhānapaccayena paccayo… nava… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha… vippayuttapaccayena paccayo… pañca… atthipaccayena paccayo… nava… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (Imāni paccayāni sappītikakaraṇena vibhajitabbāni.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

193. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava , sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cha, vipāke nava, āhāre cattāri, indriye nava, jhāne nava, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

(Evaṃ paccanīyavibhaṅgopi itare tīṇi gaṇanāpi sappītikadukasadisā kātabbā.)

Upekkhāsahagatadukaṃ niṭṭhitaṃ.

93. Kāmāvacaradukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

194. Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā – kāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… (saṃkhittaṃ). Kāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā. Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

195. Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā – nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā – nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe nakāmāvacare khandhe paṭicca kaṭattārūpaṃ. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā – nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

196. Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā – nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

197. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte dve, āsevane dve, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayādi

198. Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ kāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayā… tīṇi.

Naadhipatipaccayādi

199. Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā… tīṇi.

Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati naadhipatipaccayā – nakāmāvacare khandhe paṭicca nakāmāvacarādhipati, vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā – vipāke nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā – vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā – vipāke nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (itare dve pākatikā) naanantarapaccayā…pe… napurejātapaccayā… napacchājātapaccayā.

Naāsevanapaccayo

200. Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naāsevanapaccayā… tīṇi.

Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati naāsevanapaccayā – vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naāsevanapaccayā – nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (mūlaṃ kātabbaṃ) vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

(Avasesā tīṇi pākatikā. Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

201. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Avasesā gaṇanāpi sahajātavāropi kātabbo.)

93. Kāmāvacaradukaṃ

3. Paccayavāro

1-4. Paccayānulomādi

Hetupaccayo

202. Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati hetupaccayā – kāmāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā kāmāvacarā khandhā. Kāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati hetupaccayā – vatthuṃ paccayā nakāmāvacarā khandhā; paṭisandhikkhaṇe…pe…. Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā nakāmāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Nakāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro dhammo uppajjati hetupaccayā (paṭiccasadisā). Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā nakāmāvacaro dhammo uppajjati hetupaccayā – nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā – nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… nakāmāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava…pe… avigate nava.

Anulomaṃ.

Nahetupaccayādi

203. Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ kāmāvacaraṃ ekaṃ khandhaṃ paccayā…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā kāmāvacarā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayā… tīṇi.

Naadhipatipaccayādi

204. Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā… ekaṃ (yāva asaññasattā). Kāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā nakāmāvacarādhipati, vatthuṃ paccayā vipākā nakāmāvacarā khandhā; paṭisandhikkhaṇe…pe…. Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā – vatthuṃ paccayā vipākā nakāmāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Nakāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā… tīṇi (paṭiccasadisā).

Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā (paṭiccasadisā. Mūlaṃ kātabbaṃ.) Nakāmāvacare khandhe ca vatthuñca paccayā nakāmāvacarādhipati, vipākaṃ nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Vipākaṃ nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vipāke nakāmāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Naupanissayapaccayā… tīṇi… naāsevanapaccayā (suddhake arūpamissake ca ‘‘vipāka’’nti niyāmetabbaṃ, rūpamissake natthi. Saṃkhittaṃ).

Suddhaṃ

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

205. Kāmāvacaraṃ dhammaṃ saṃsaṭṭho kāmāvacaro dhammo uppajjati hetupaccayā – kāmāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nakāmāvacaraṃ dhammaṃ saṃsaṭṭho nakāmāvacaro dhammo uppajjati hetupaccayā – nakāmāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetuyā dve, ārammaṇe dve, adhipatiyā dve (sabbattha dve), avigate dve.

Anulomaṃ.

Kāmāvacaraṃ dhammaṃ saṃsaṭṭho kāmāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ kāmāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

206. Kāmāvacaro dhammo kāmāvacarassa dhammassa hetupaccayena paccayo – kāmāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Nakāmāvacaro dhammo nakāmāvacarassa dhammassa hetupaccayena paccayo – nakāmāvacarā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. Nakāmāvacaro dhammo kāmāvacarassa dhammassa hetupaccayena paccayo – nakāmāvacarā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Nakāmāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

207. Kāmāvacaro dhammo kāmāvacarassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; ariyā gotrabhuṃ paccavekkhanti , vodānaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe suciṇṇāni…pe… cakkhuṃ…pe… vatthuṃ kāmāvacare khandhe aniccato…pe… domanassaṃ uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. (1)

Kāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo – dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena kāmāvacaracittasamaṅgissa cittaṃ jānāti, kāmāvacarā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (2)

208. Nakāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa, phalassa ārammaṇapaccayena paccayo; cetopariyañāṇena nakāmāvacaracittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… nakāmāvacarā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)

Nakāmāvacaro dhammo kāmāvacarassa dhammassa ārammaṇapaccayena paccayo – jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti; phalaṃ…pe… nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo; ākāsānañcāyatanaṃ paccavekkhati, viññāṇañcāyatanaṃ paccavekkhati, ākiñcaññāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati, nakāmāvacare khandhe aniccato…pe… domanassaṃ uppajjati. (2)

Adhipatipaccayo

209. Kāmāvacaro dhammo kāmāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, cakkhuṃ…pe… vatthuṃ kāmāvacare khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – kāmāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

210. Nakāmāvacaro dhammo nakāmāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – nakāmāvacarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Nakāmāvacaro dhammo kāmāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati , sahajātādhipati. Ārammaṇādhipati – jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo; ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati, dibbaṃ cakkhuṃ…pe… dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati, nakāmāvacare khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nakāmāvacarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; nakāmāvacaro dhammo kāmāvacarassa ca nakāmāvacarassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nakāmāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayādi

211. Kāmāvacaro dhammo kāmāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā kāmāvacarā khandhā pacchimānaṃ pacchimānaṃ kāmāvacarānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… āvajjanā kāmāvacarānaṃ khandhānaṃ anantarapaccayena paccayo.

Kāmāvacaro dhammo nakāmāvacarassa dhammassa anantarapaccayena paccayo – kāmāvacaraṃ cuticittaṃ nakāmāvacarassa upapatticittassa… āvajjanā nakāmāvacarānaṃ khandhānaṃ anantarapaccayena paccayo; kāmāvacarā khandhā nakāmāvacarassa vuṭṭhānassa anantarapaccayena paccayo; paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa anantarapaccayena paccayo…pe… catutthassa jhānassa…pe… nevasaññānāsaññāyatanassa parikammaṃ…pe… dibbassa cakkhussa…pe… dibbāya sotadhātuyā…pe… iddhividhañāṇassa…pe… cetopariyañāṇassa…pe… pubbenivāsānussatiñāṇassa…pe… yathākammūpagañāṇassa…pe… anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa anantarapaccayena paccayo; gotrabhu maggassa… vodānaṃ maggassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

212. Nakāmāvacaro dhammo nakāmāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā nakāmāvacarā khandhā pacchimānaṃ pacchimānaṃ nakāmāvacarānaṃ khandhānaṃ anantarapaccayena paccayo; maggo phalassa, phalaṃ phalassa, nirodhā vuṭṭhahantassa, nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. Nakāmāvacaro dhammo kāmāvacarassa dhammassa anantarapaccayena paccayo – nakāmāvacaraṃ cuticittaṃ kāmāvacarassa upapatticittassa, nakāmāvacaraṃ bhavaṅgaṃ āvajjanāya, nakāmāvacarā khandhā kāmāvacarassa vuṭṭhānassa anantarapaccayena paccayo…. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… satta… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… satta.

Upanissayapaccayo

213. Kāmāvacaro dhammo kāmāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāmāvacaraṃ saddhaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; kāmāvacaraṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… vipassanaṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; kāmāvacarā saddhā…pe… senāsanaṃ kāmāvacarāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. (1)

Kāmāvacaro dhammo nakāmāvacarassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāmāvacaraṃ saddhaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; kāmāvacaraṃ sīlaṃ…pe… senāsanaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; kāmāvacarā saddhā…pe… senāsanaṃ nakāmāvacarāya saddhāya…pe… paññāya… maggassa, phalasamāpattiyā upanissayapaccayena paccayo; paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa…pe… catutthassa jhānassa…pe… ākāsānañcāyatanassa…pe… paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

214. Nakāmāvacaro dhammo nakāmāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nakāmāvacaraṃ saddhaṃ upanissāya jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; nakāmāvacaraṃ sīlaṃ …pe… paññaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; nakāmāvacarā saddhā…pe… paññā nakāmāvacarāya saddhāya…pe… paññāya, maggassa, phalasamāpattiyā upanissayapaccayena paccayo; paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo; paṭhamo maggo dutiyassa maggassa…pe… dutiyo maggo tatiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo; maggo phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nakāmāvacaro dhammo kāmāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nakāmāvacaraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nakāmāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nakāmāvacarā saddhā…pe… paññā kāmāvacarāya saddhāya…pe… paññāya, rāgassa…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; ariyā maggaṃ upanissāya saṅkhāre aniccato…pe… vipassanti, maggo ariyānaṃ atthapaṭisambhidāya… dhammapaṭisambhidāya… niruttipaṭisambhidāya… paṭibhānapaṭisambhidāya… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)

Purejātapaccayādi

215. Kāmāvacaro dhammo kāmāvacarassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa …pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu kāmāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. Kāmāvacaro dhammo nakāmāvacarassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu nakāmāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… tīṇi.

Kammapaccayādi

216. Kāmāvacaro dhammo kāmāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ).

Nakāmāvacaro dhammo nakāmāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ). Nakāmāvacaro dhammo kāmāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ). Nakāmāvacaro dhammo kāmāvacarassa ca nakāmāvacarassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ). (3)

Vipākapaccayena paccayo… cattāri… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

217. Kāmāvacaro dhammo kāmāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). Kāmāvacaro dhammo nakāmāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ (saṃkhittaṃ) paṭisandhikkhaṇe vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Nakāmāvacaro dhammo kāmāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – nakāmāvacarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nakāmāvacarā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

218. Kāmāvacaro dhammo kāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Kāmāvacaro dhammo nakāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ , purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu nakāmāvacarānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – dibbena cakkhunā rūpaṃ passati…pe… (purejātasadisaṃ). (2)

Nakāmāvacaro dhammo nakāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ (saṃkhittaṃ). Nakāmāvacaro dhammo kāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (vippayuttasadisaṃ). Nakāmāvacaro dhammo kāmāvacarassa ca nakāmāvacarassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

219. Kāmāvacaro ca nakāmāvacaro ca dhammā kāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – nakāmāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nakāmāvacarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – nakāmāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. Kāmāvacaro ca nakāmāvacaro ca dhammā nakāmāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nakāmāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

220. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri , anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

2. Paccanīyuddhāro

221. Kāmāvacaro dhammo kāmāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Kāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

222. Nakāmāvacaro dhammo nakāmāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Nakāmāvacaro dhammo kāmāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Nakāmāvacaro dhammo kāmāvacarassa ca nakāmāvacarassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

Kāmāvacaro ca nakāmāvacaro ca dhammā kāmāvacarassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ , indriyaṃ. Kāmāvacaro ca nakāmāvacaro ca dhammā nakāmāvacarassa dhammassa sahajātaṃ, purejātaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

223. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, na sahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte cha…pe… nasampayutte cha, navippayutte pañca, noatthiyā pañca, nonatthiyā satta, novigate satta, noavigate pañca.

3. Paccayānulomapaccanīyaṃ

224. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

225. Nahetupaccayā ārammaṇe cattāri, adhipatiyā cattāri (anulomamātikā kātabbā)…pe… avigate satta.

Kāmāvacaradukaṃ niṭṭhitaṃ.

94. Rūpāvacaradukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

226. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā – rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

227. Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā – narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… ekaṃ mahābhūtaṃ…pe…. Narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca rūpāvacarā khandhā. Narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca rūpāvacarā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

228. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

229. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte dve, āsevane dve, kamme nava, vipāke nava, jhāne nava, magge nava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetu-naārammaṇapaccayā

230. Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayā… tīṇi.

Naadhipatipaccayādi

231. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naadhipatipaccayā – rūpāvacare khandhe paṭicca rūpāvacarādhipati vipākaṃ, rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā – vipāke rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā – vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā – narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… tīṇi. (Nakāmāvacaraṃ paṭiccavārasadisaṃ ninnānaṃ, idha sabbe mahābhūtā kātabbā.) (3)

232. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naadhipatipaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā – vipāke rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3) Naanantarapaccayā…pe… naupanissayapaccayā .

Napurejātapaccayādi

233. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati napurejātapaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā – rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti napurejātapaccayā – paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe…. (3)

Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā – arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… narūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā, itare pañcapi pañhā, anulomaṃ kātabbaṃ) napacchājātapaccayā… nava.

Naāsevanapaccayādi

234. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā – vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā – rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naāsevanapaccayā – vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe…. (3)

Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā… tīṇi.

Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā (saṃkhittaṃ. Mūlaṃ. Itarepi pañhā kātabbā)… nakammapaccayā… dve…pe… nasampayuttapaccayā.

235. Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati navippayuttapaccayā – arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

236. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca , naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

237. Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati hetupaccayā – narūpāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva ajjhattikaṃ mahābhūtaṃ) vatthuṃ paccayā narūpāvacarā khandhā. Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā – vatthuṃ paccayā rūpāvacarā khandhā; paṭisandhikkhaṇe…pe…. Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā rūpāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

238. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā – rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

239. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

240. Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā narūpāvacarā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

Naadhipatipaccayo

241. Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā… tīṇi (paṭiccavārasadisaṃ).

Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā (paṭiccavārasadisaṃ). Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā rūpāvacarādhipati, vatthuṃ paccayā vipākā rūpāvacarā khandhā; paṭisandhikkhaṇe…pe…. Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā – vatthuṃ paccayā vipākā rūpāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

242. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā – rūpāvacare khandhe ca vatthuñca paccayā rūpāvacarādhipati, vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā – vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā – vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

243. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava (suddhike arūpe ca missake ca ‘‘vipāka’’nti niyāmetabbaṃ), nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

244. Rūpāvacaraṃ dhammaṃ saṃsaṭṭho rūpāvacaro dhammo uppajjati hetupaccayā – rūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Narūpāvacaraṃ dhammaṃ saṃsaṭṭho narūpāvacaro dhammo uppajjati hetupaccayā – narūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve.

Anulomaṃ.

Narūpāvacaraṃ dhammaṃ saṃsaṭṭho narūpāvacaro dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

245. Rūpāvacaro dhammo rūpāvacarassa dhammassa hetupaccayena paccayo – rūpāvacarā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Rūpāvacarā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Rūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Narūpāvacaro dhammo narūpāvacarassa dhammassa hetupaccayena paccayo – narūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

246. Rūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena rūpāvacaracittasamaṅgissa cittaṃ jānāti , rūpāvacarā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. Rūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇapaccayena paccayo – paṭhamaṃ jhānaṃ paccavekkhati…pe… catutthaṃ jhānaṃ paccavekkhati, dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati, rūpāvacare khandhe aniccato…pe… domanassaṃ uppajjati. (2)

247. Narūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ narūpāvacare khandhe aniccato…pe… domanassaṃ uppajjati; ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. (1)

Narūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇapaccayena paccayo – dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena narūpāvacaracittasamaṅgissa cittaṃ jānāti, narūpāvacarā khandhā iddhividhañāṇassa, cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

248. Rūpāvacaro dhammo rūpāvacarassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – rūpāvacarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . Rūpāvacaro dhammo narūpāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – paṭhamaṃ jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati…pe… catutthaṃ jhānaṃ…pe… dibbaṃ cakkhuṃ…pe… dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, rūpāvacare khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – rūpāvacarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – rūpāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

249. Narūpāvacaro dhammo narūpāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ narūpāvacare khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati…pe… nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati. Sahajātādhipati – narūpāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anantarapaccayādi

250. Rūpāvacaro dhammo rūpāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā rūpāvacarā khandhā pacchimānaṃ pacchimānaṃ rūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo. Rūpāvacaro dhammo narūpāvacarassa dhammassa anantarapaccayena paccayo – rūpāvacaraṃ cuticittaṃ narūpāvacarassa upapatticittassa anantarapaccayena paccayo; rūpāvacaraṃ bhavaṅgaṃ āvajjanāya… rūpāvacarā khandhā narūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo. (2)

251. Narūpāvacaro dhammo narūpāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā narūpāvacarā khandhā pacchimānaṃ pacchimānaṃ narūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. Narūpāvacaro dhammo rūpāvacarassa dhammassa anantarapaccayena paccayo – narūpāvacaraṃ cuticittaṃ rūpāvacarassa upapatticittassa anantarapaccayena paccayo; narūpāvacarā khandhā rūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo; paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa anantarapaccayena paccayo…pe… catutthassa jhānassa…pe… dibbassa cakkhussa…pe… dibbāya sotadhātuyā…pe… iddhividhañāṇassa…pe… cetopariyañāṇassa…pe… pubbenivāsānussatiñāṇassa…pe… yathākammūpagañāṇassa…pe… anāgataṃsañāṇassa, parikammaṃ anāgataṃsañāṇassa anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… satta… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… satta.

Upanissayapaccayo

252. Rūpāvacaro dhammo rūpāvacarassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rūpāvacaraṃ saddhaṃ upanissāya rūpāvacaraṃ jhānaṃ uppādeti, abhiññaṃ…pe… samāpattiṃ uppādeti; rūpāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya rūpāvacaraṃ jhānaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; rūpāvacarā saddhā…pe… paññā rūpāvacarāya saddhāya…pe… paññāya upanissayapaccayena paccayo, paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo, dutiyaṃ jhānaṃ tatiyassa jhānassa…pe… tatiyaṃ jhānaṃ catutthassa jhānassa upanissayapaccayena paccayo. (1)

Rūpāvacaro dhammo narūpāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti; rūpāvacaraṃ jhānaṃ…pe… vipassanaṃ…pe… maggaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; rūpāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; rūpāvacarā saddhā…pe… paññā narūpāvacarāya saddhāya…pe… paññāya… rāgassa…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

253. Narūpāvacaro dhammo narūpāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – narūpāvacaraṃ saddhaṃ upanissāya dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ karoti; narūpāvacaraṃ jhānaṃ…pe… vipassanaṃ…pe… maggaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; narūpāvacaraṃ sīlaṃ…pe… paññaṃ, rāgaṃ…pe… bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati; narūpāvacarā saddhā…pe… paññā… rāgo…pe… senāsanaṃ narūpāvacarāya saddhāya…pe… paññāya… rāgassa…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Narūpāvacaro dhammo rūpāvacarassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – narūpāvacaraṃ saddhaṃ upanissāya rūpāvacaraṃ jhānaṃ…pe… abhiññaṃ …pe… samāpattiṃ uppādeti; narūpāvacaraṃ sīlaṃ…pe… senāsanaṃ upanissāya rūpāvacaraṃ jhānaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; narūpāvacarā saddhā…pe… senāsanaṃ rūpāvacarāya saddhāya…pe… paññāya upanissayapaccayena paccayo, paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo…pe… catutthassa jhānassa…pe… dibbassa cakkhussa parikammaṃ…pe… dibbāya sotadhātuyā…pe… iddhividhañāṇassa…pe… cetopariyañāṇassa…pe… pubbenivāsānussatiñāṇassa…pe… yathākammūpagañāṇassa…pe… anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo. (2)

Purejātapaccayādi

254. Narūpāvacaro dhammo narūpāvacarassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ …pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo; vatthu narūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. Narūpāvacaro dhammo rūpāvacarassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu rūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… tīṇi.

Kammapaccayādi

255. Rūpāvacaro dhammo rūpāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – rūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – rūpāvacarā cetanā vipākānaṃ rūpāvacarānaṃ khandhānaṃ kammapaccayena paccayo. Rūpāvacaro dhammo narūpāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – rūpāvacarā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – rūpāvacarā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – rūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – rūpāvacarā cetanā vipākānaṃ rūpāvacarānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Narūpāvacaro dhammo narūpāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – narūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – narūpāvacarā cetanā vipākānaṃ narūpāvacarānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo…. (1)

Vipākapaccayena paccayo… cattāri… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

256. Rūpāvacaro dhammo narūpāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Narūpāvacaro dhammo narūpāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). Narūpāvacaro dhammo rūpāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu rūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu rūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayādi

257. Rūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). Rūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

Narūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Narūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo. (2)

258. Rūpāvacaro ca narūpāvacaro ca dhammā rūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – rūpāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. Rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – rūpāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – rūpāvacarā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – rūpāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

259. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Paccanīyuddhāro

260. Rūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo…. Rūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

261. Narūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Narūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Rūpāvacaro ca narūpāvacaro ca dhammā rūpāvacarassa dhammassa sahajātaṃ, purejātaṃ. Rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

262. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta, napacchājāte satta…pe… nasampayutte cha, navippayutte pañca, noatthiyā pañca, nonatthiyā satta, novigate satta, noavigate pañca.

3. Paccayānulomapaccanīyaṃ

263. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

264. Nahetupaccayā ārammaṇe cattāri, adhipatiyā cattāri (anulomamātikā kātabbā)…pe… avigate satta.

Rūpāvacaradukaṃ niṭṭhitaṃ.

95. Arūpāvacaradukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

265. Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro ca naarūpāvacaro ca dhammā uppajjanti hetupaccayā – arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

266. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… paṭisandhikkhaṇe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

267. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke dve, āhāre pañca…pe… avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetu-naārammaṇapaccayā

268. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1) Naārammaṇapaccayā… tīṇi.

Naadhipatipaccayādi

269. Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naadhipatipaccayā – arūpāvacare khandhe paṭicca arūpāvacarādhipati, vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naadhipatipaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe …pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1) Naanantarapaccayā…pe… naupanissayapaccayā.

Napurejātapaccayādi

270. Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati napurejātapaccayā – arūpe arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (Mūlaṃ kātabbaṃ.) Arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā – arūpe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā – arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) Napacchājātapaccayā….

Naāsevanapaccayo

271. Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naāsevanapaccayā – vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevanapaccayā – arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevanapaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā). (1)

Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevanapaccayā – arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

272. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane cattāri, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

273. Arūpāvacaraṃ dhammaṃ paccayā arūpāvacaro dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Naarūpāvacaraṃ dhammaṃ paccayā naarūpāvacaro dhammo uppajjati hetupaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā naarūpāvacarā khandhā. Naarūpāvacaraṃ dhammaṃ paccayā arūpāvacaro dhammo uppajjati hetupaccayā – vatthuṃ paccayā arūpāvacarā khandhā. Naarūpāvacaraṃ dhammaṃ paccayā arūpāvacaro ca naarūpāvacaro ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā arūpāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

274. Arūpāvacarañca naarūpāvacarañca dhammaṃ paccayā arūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. Arūpāvacarañca naarūpāvacarañca dhammaṃ paccayā naarūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Arūpāvacarañca naarūpāvacarañca dhammaṃ paccayā arūpāvacaro ca naarūpāvacaro ca dhammā uppajjanti hetupaccayā – arūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

275. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke dve…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayādi

276. Naarūpāvacaraṃ dhammaṃ paccayā naarūpāvacaro dhammo uppajjati nahetupaccayā – ahetukaṃ naarūpāvacaraṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā naarūpāvacarā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) Naārammaṇapaccayā… tīṇi.

Arūpāvacaraṃ dhammaṃ paccayā arūpāvacaro dhammo uppajjati naadhipatipaccayā – arūpāvacare khandhe paccayā arūpāvacarādhipati, vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Naarūpāvacaraṃ dhammaṃ paccayā naarūpāvacaro dhammo uppajjati naadhipatipaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā naarūpāvacarā khandhā. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

277. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi, nasamanantare naaññamaññe naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane cattāri, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

278. Arūpāvacaraṃ dhammaṃ saṃsaṭṭho arūpāvacaro dhammo uppajjati hetupaccayā – arūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Naarūpāvacaraṃ dhammaṃ saṃsaṭṭho naarūpāvacaro dhammo uppajjati hetupaccayā – naarūpāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetuyā dve…pe… avigate dve (anulomaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve (paccanīyaṃ).

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

279. Arūpāvacaro dhammo arūpāvacarassa dhammassa hetupaccayena paccayo – arūpāvacarā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ.) Arūpāvacarā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ .) Arūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa hetupaccayena paccayo – naarūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

280. Arūpāvacaro dhammo arūpāvacarassa dhammassa ārammaṇapaccayena paccayo – ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo; ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Arūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo – ākāsānañcāyatanaṃ paccavekkhati, viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ paccavekkhati, arūpāvacare khandhe aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena arūpāvacaracittasamaṅgissa cittaṃ jānāti, arūpāvacarā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti , nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ naarūpāvacare khandhe aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena naarūpāvacaracittasamaṅgissa cittaṃ jānāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… naarūpāvacarā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

281. Arūpāvacaro dhammo arūpāvacarassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – arūpāvacarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Arūpāvacaro dhammo naarūpāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati…pe… nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati, arūpāvacare khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – arūpāvacarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ.) Arūpāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

282. Naarūpāvacaro dhammo naarūpāvacarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ naarūpāvacare khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – naarūpāvacarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anantarapaccayādi

283. Arūpāvacaro dhammo arūpāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā arūpāvacarā khandhā pacchimānaṃ pacchimānaṃ arūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo. Arūpāvacaro dhammo naarūpāvacarassa dhammassa anantarapaccayena paccayo – arūpāvacaraṃ cuticittaṃ naarūpāvacarassa upapatticittassa, arūpāvacaraṃ bhavaṅgaṃ āvajjanāya, arūpāvacarā khandhā naarūpāvacarassa vuṭṭhānassa, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

284. Naarūpāvacaro dhammo naarūpāvacarassa dhammassa anantarapaccayena paccayo – purimā purimā naarūpāvacarā khandhā pacchimānaṃ pacchimānaṃ naarūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Naarūpāvacaro dhammo arūpāvacarassa dhammassa anantarapaccayena paccayo – naarūpāvacaraṃ cuticittaṃ arūpāvacarassa upapatticittassa anantarapaccayena paccayo; naarūpāvacarā khandhā arūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo; ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa anantarapaccayena paccayo; viññāṇañcāyatanassa…pe… ākiñcaññāyatanassa…pe… nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

285. Arūpāvacaro dhammo arūpāvacarassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ākāsānañcāyatanaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo; viññāṇañcāyatanaṃ ākiñcaññāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Arūpāvacaro dhammo naarūpāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – arūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti , naarūpāvacaraṃ jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; arūpāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… mānaṃ jappeti… diṭṭhiṃ gaṇhāti; arūpāvacarā saddhā…pe… paññā naarūpāvacarāya saddhāya…pe… paññāya… rāgassa…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

286. Naarūpāvacaro dhammo naarūpāvacarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – naarūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti, naarūpāvacaraṃ jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti… diṭṭhiṃ gaṇhāti; naarūpāvacaraṃ sīlaṃ…pe… paññaṃ…pe… rāgaṃ…pe… patthanaṃ…pe… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… pāṇaṃ hanati…pe… saṅghaṃ bhindati; naarūpāvacarā saddhā…pe… senāsanaṃ naarūpāvacarāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Naarūpāvacaro dhammo arūpāvacarassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa upanissayapaccayena paccayo…pe… nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. (2)

Purejātapaccayādi

287. Naarūpāvacaro dhammo naarūpāvacarassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu naarūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. Naarūpāvacaro dhammo arūpāvacarassa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu arūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… tīṇi.

Kammapaccayo

288. Arūpāvacaro dhammo arūpāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā…pe…. Arūpāvacaro dhammo naarūpāvacarassa dhammassa kammapaccayena paccayo – arūpāvacarā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . (Mūlaṃ kātabbaṃ.) Arūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – naarūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo (saṃkhittaṃ). (1)

Vipākapaccayādi

289. Arūpāvacaro dhammo arūpāvacarassa dhammassa vipākapaccayena paccayo (saṃkhittaṃ).

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa vipākapaccayena paccayo (saṃkhittaṃ)… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

290. Arūpāvacaro dhammo naarūpāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). Naarūpāvacaro dhammo arūpāvacarassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu arūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayādi

291. Arūpāvacaro dhammo arūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ…pe…. Arūpāvacaro dhammo naarūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ , pacchājātaṃ…pe…. Arūpāvacaro dhammo arūpāvacarassa ca naarūpāvacarassa ca dhammassa atthipaccayena paccayo – sahajātaṃ (saṃkhittaṃ). (3)

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Naarūpāvacaro dhammo arūpāvacarassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu arūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo. (2)

292. Arūpāvacaro ca naarūpāvacaro ca dhammā arūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – arūpāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Arūpāvacaro ca naarūpāvacaro ca dhammā naarūpāvacarassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – arūpāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – arūpāvacarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – arūpāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

293. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke dve, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri , sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Paccanīyuddhāro

294. Arūpāvacaro dhammo arūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Arūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Arūpāvacaro dhammo arūpāvacarassa ca naarūpāvacarassa ca dhammassa sahajātapaccayena paccayo. (3)

295. Naarūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Naarūpāvacaro dhammo arūpāvacarassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Arūpāvacaro ca naarūpāvacaro ca dhammā arūpāvacarassa dhammassa sahajātaṃ, purejātaṃ. Arūpāvacaro ca naarūpāvacaro ca dhammā naarūpāvacarassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

296. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta , naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

297. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

298. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā cattāri (anulomamātikā kātabbā)…pe… avigate satta.

Arūpāvacaradukaṃ niṭṭhitaṃ.

96. Pariyāpannadukaṃ

1-7. Paṭiccavārādi

299. Pariyāpannaṃ dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā – pariyāpannaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (Yathā cūḷantaraduke lokiyadukaṃ. Evaṃ imampi dukaṃ kātabbaṃ, ninnānākaraṇaṃ.)

Pariyāpannadukaṃ niṭṭhitaṃ.

97. Niyyānikadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

300. Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati hetupaccayā – niyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. Niyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā – niyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Niyyānikaṃ dhammaṃ paṭicca niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā – niyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā – aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Niyyānikañca aniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā – niyyānike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

301. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṃ, āhāre pañca…pe… avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetu-naārammaṇapaccayā

302. Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati nahetupaccayā – ahetukaṃ aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1) Naārammaṇapaccayā… tīṇi.

Naadhipatipaccayādi

303. Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati naadhipatipaccayā – niyyānike khandhe paṭicca niyyānikādhipati. (1)

Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati naadhipatipaccayā – aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā kātabbā). (1)

Naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā…pe….

Napurejātapaccayo

304. Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati napurejātapaccayā – arūpe niyyānikaṃ ekaṃ khandhaṃ…pe…. Niyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā – niyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā – arūpe aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… aniyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Niyyānikañca aniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā – niyyānike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

305. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, naanantare tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane ekaṃ, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

306. Niyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati hetupaccayā – aniyyānikaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā aniyyānikā khandhā. Aniyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā – vatthuṃ paccayā niyyānikā khandhā. Aniyyānikaṃ dhammaṃ paccayā niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā niyyānikā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

307. Niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā – niyyānikaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. Niyyānikañca aniyyānikañca dhammaṃ paccayā aniyyāniko dhammo uppajjati hetupaccayā – niyyānike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā – niyyānikaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… niyyānike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

308. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

309. Aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati nahetupaccayā – ahetukaṃ aniyyānikaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā aniyyānikā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

310. Niyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati naārammaṇapaccayā… tīṇi.

Niyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā – niyyānike khandhe paccayā niyyānikādhipati. (1)

Aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati naadhipatipaccayā – aniyyānikaṃ ekaṃ khandhaṃ paccayā…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā aniyyānikā khandhā. Aniyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā niyyānikādhipati. (2)

Niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā – niyyānike khandhe ca vatthuñca paccayā niyyānikādhipati. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

311. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane ekaṃ, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

312. Niyyānikaṃ dhammaṃ saṃsaṭṭho niyyāniko dhammo uppajjati hetupaccayā – niyyānikaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Aniyyānikaṃ dhammaṃ saṃsaṭṭho aniyyāniko dhammo uppajjati hetupaccayā – aniyyānikaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetuyā dve, ārammaṇe dve (sabbattha dve), vipāke ekaṃ…pe… avigate dve (anulomaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane ekaṃ, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve (paccanīyaṃ).

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

313. Niyyāniko dhammo niyyānikassa dhammassa hetupaccayena paccayo – niyyānikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ.) Niyyānikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ.) Niyyānikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Aniyyāniko dhammo aniyyānikassa dhammassa hetupaccayena paccayo – aniyyānikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo ; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

314. Niyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena niyyānikacittasamaṅgissa cittaṃ jānāti, niyyānikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Aniyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese…pe… vikkhambhite…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ aniyyānike khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena aniyyānikacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… aniyyānikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Aniyyāniko dhammo niyyānikassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

315. Niyyāniko dhammo niyyānikassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – niyyānikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Niyyāniko dhammo aniyyānikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – niyyānikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ.) Niyyānikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

316. Aniyyāniko dhammo aniyyānikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā phalaṃ garuṃ katvā paccavekkhanti , nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ aniyyānike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – aniyyānikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Aniyyāniko dhammo niyyānikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nibbānaṃ maggassa adhipatipaccayena paccayo. (2)

Anantarapaccayādi

317. Niyyāniko dhammo aniyyānikassa dhammassa anantarapaccayena paccayo – maggo phalassa anantarapaccayena paccayo. (1)

Aniyyāniko dhammo aniyyānikassa dhammassa anantarapaccayena paccayo – purimā purimā aniyyānikā khandhā pacchimānaṃ pacchimānaṃ aniyyānikānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. Aniyyāniko dhammo niyyānikassa dhammassa anantarapaccayena paccayo… gotrabhu maggassa; vodānaṃ maggassa anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

318. Niyyāniko dhammo niyyānikassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Niyyāniko dhammo aniyyānikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato…pe… vipassanti, maggo ariyānaṃ atthapaṭisambhidāya…pe… paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo, maggo phalasamāpattiyā upanissayapaccayena paccayo. (2)

319. Aniyyāniko dhammo aniyyānikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – aniyyānikaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti, jhānaṃ uppādeti… vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti… mānaṃ jappeti… diṭṭhiṃ gaṇhāti; aniyyānikaṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; aniyyānikā saddhā…pe… senāsanaṃ aniyyānikāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… phalasamāpattiyā upanissayapaccayena paccayo. Aniyyāniko dhammo niyyānikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

Purejātapaccayādi

320. Aniyyāniko dhammo aniyyānikassa dhammassa purejātapaccayena paccayo… dve (arūpadukasadisā kātabbā)… pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… dve.

Kammapaccayo

321. Niyyāniko dhammo niyyānikassa dhammassa kammapaccayena paccayo – niyyānikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Niyyāniko dhammo aniyyānikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – niyyānikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – niyyānikā cetanā phalassa kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) niyyānikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

322. Aniyyāniko dhammo aniyyānikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā (saṃkhittaṃ). Nānākkhaṇikā – aniyyānikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo… vipākapaccayena paccayo… ekaṃyeva… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve… vippayuttapaccayena paccayo… tīṇi (arūpadukasadisā kātabbā)… atthipaccayena paccayo… satta (arūpadukasadisā kātabbā, āmasanā nānāpadāyeva)… natthipaccayena paccayo… tīṇi… vigatapaccayena paccayo… tīṇi… avigatapaccayena paccayo… satta.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

323. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

324. Niyyāniko dhammo niyyānikassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. Niyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Niyyāniko dhammo niyyānikassa ca aniyyānikassa ca dhammassa sahajātapaccayena paccayo. (3)

325. Aniyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Aniyyāniko dhammo niyyānikassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Niyyāniko ca aniyyāniko ca dhammā niyyānikassa dhammassa sahajātaṃ, purejātaṃ. Niyyāniko ca aniyyāniko ca dhammā aniyyānikassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

326. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

327. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri …pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

328. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā pañca (anulomamātikā vitthāretabbā)…pe… avigate satta.

Niyyānikadukaṃ niṭṭhitaṃ.

98. Niyatadukaṃ

1-6. Paṭiccavārādi

329. Niyataṃ dhammaṃ paṭicca niyato dhammo uppajjati hetupaccayā – niyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. Niyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā – niyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ. Pañcapi pañhā kātabbā. Yathā niyyānikadukaṃ evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi kātabbā, ninnānākaraṇaṃ āmasanaṃ nānaṃ).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

330. Niyato dhammo niyatassa dhammassa hetupaccayena paccayo… cattāri (niyyānikadukasadisā ninnānākaraṇā).

Ārammaṇapaccayo

331. Niyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, niyate pahīne kilese paccavekkhanti, pubbe samudāciṇṇe…pe… niyate khandhe aniccato…pe… vipassati, cetopariyañāṇena niyatacittasamaṅgissa cittaṃ jānāti, niyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati, taṃ ārabbha aniyato rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… aniyataṃ domanassaṃ uppajjati, ariyā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa , vodānassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā aniyate pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ aniyate khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha aniyato rāgo…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati…pe… āvajjanāya ārammaṇapaccayena paccayo. Aniyato dhammo niyatassa dhammassa ārammaṇapaccayena paccayo; nibbānaṃ maggassa ārammaṇapaccayena paccayo; rūpajīvitindriyaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa ārammaṇapaccayena paccayo; yaṃ vatthuṃ āmasantassa micchattaniyatā khandhā uppajjanti, taṃ vatthu micchattaniyatānaṃ khandhānaṃ ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

332. Niyato dhammo niyatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – niyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Niyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – niyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. Niyato dhammo niyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – niyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

333. Aniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati… diṭṭhi uppajjati; pubbe…pe… jhānā…pe… ariyā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ aniyate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – aniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Aniyato dhammo niyatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nibbānaṃ maggassa adhipatipaccayena paccayo. (2)

Anantarapaccayādi

334. Niyato dhammo aniyatassa dhammassa anantarapaccayena paccayo – maggo phalassa anantarapaccayena paccayo, niyatā khandhā vuṭṭhānassa anantarapaccayena paccayo. (1)

Aniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo – purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. Aniyato dhammo niyatassa dhammassa anantarapaccayena paccayo – aniyataṃ domanassaṃ niyatassa domanassassa, aniyatā micchādiṭṭhi niyatamicchādiṭṭhiyā anantarapaccayena paccayo; gotrabhu maggassa… vodānaṃ maggassa anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

335. Niyato dhammo niyatassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – mātughātikammaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa… saṅghabhedakammassa, niyatamicchādiṭṭhiyā upanissayapaccayena paccayo (cakkaṃ). Paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Niyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mātaraṃ jīvitā voropetvā…pe… saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; maggo phalasamāpattiyā upanissayapaccayena paccayo. (2)

336. Aniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – aniyataṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti… diṭṭhiṃ gaṇhāti; aniyataṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… nigamaghātaṃ karoti, aniyatā saddhā…pe… senāsanaṃ aniyatāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Aniyato dhammo niyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – aniyataṃ rāgaṃ upanissāya mātaraṃ jīvitā voropeti…pe… saṅghaṃ bhindati; aniyataṃ dosaṃ…pe… senāsanaṃ upanissāya mātaraṃ jīvitā voropeti…pe… saṅghaṃ bhindati; aniyato rāgo… dosaṃ…pe… senāsanaṃ mātughātikammassa…pe… saṅghabhedakammassa upanissayapaccayena paccayo; paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

Purejātapaccayādi

337. Aniyato dhammo aniyatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ (saṃkhittaṃ). Aniyato dhammo niyatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ , vatthupurejātaṃ. Ārammaṇapurejātaṃ – rūpajīvitindriyaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu niyatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… dve.

Kammapaccayo

338. Niyato dhammo niyatassa dhammassa kammapaccayena paccayo – niyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Niyato dhammo aniyatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – niyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – niyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Niyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Aniyato dhammo aniyatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ).

Vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve… vippayuttapaccayena paccayo… tīṇi (arūpadukasadisaṃ)… atthipaccayena paccayo… satta (arūpāvacaradukasadisaṃ)… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… satta.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

339. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

2. Paccanīyuddhāro

340. Niyato dhammo niyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. Niyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Niyato dhammo niyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. (3)

341. Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Aniyato dhammo niyatassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Niyato ca aniyato ca dhammā niyatassa dhammassa sahajātaṃ, purejātaṃ. Niyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

342. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

343. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare nasamanantare cattāri , naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

344. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā pañca (anulomamātikā vitthāretabbā)…pe… avigate satta.

Niyatadukaṃ niṭṭhitaṃ.

99. Sauttaradukaṃ

1-7. Paṭiccavārādi

345. Sauttaraṃ dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā – sauttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (Yāva ajjhattikā mahābhūtā. Yathā cūḷantaraduke lokiyadukasadisaṃ ninnānākaraṇaṃ.)

Sauttaradukaṃ niṭṭhitaṃ.

100. Saraṇadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

Hetupaccayo

346. Saraṇaṃ dhammaṃ paṭicca saraṇo dhammo uppajjati hetupaccayā – saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (Pañca pañhā arūpāvacaradukasadisā, anulomapaṭiccasadisā.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca.

Anulomaṃ.

Saraṇaṃ dhammaṃ paṭicca saraṇo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Araṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati nahetupaccayā – ahetukaṃ araṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

2. Sahajātavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo.)

3. Paccayavāro

1-4. Paccayacatukkaṃ

347. Saraṇaṃ dhammaṃ paccayā saraṇo dhammo uppajjati hetupaccayā – saraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… (yathā arūpāvacaradukassa paccayavāropi evaṃ kātabbo).

Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava…pe… avigate nava.

Anulomaṃ.

348. Saraṇaṃ dhammaṃ paccayā saraṇo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Araṇaṃ dhammaṃ paccayā araṇo dhammo uppajjati nahetupaccayā – ahetukaṃ araṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā. Araṇaṃ dhammaṃ paccayā saraṇo dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Saraṇañca araṇañca dhammaṃ paccayā saraṇo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

4-5. Nissaya-saṃsaṭṭhavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo, saṃsaṭṭhavārepi dve pañhā kātabbā sabbattha.)

Hetuyā dve, ārammaṇe dve (sabbattha dve), vipāke ekaṃ, avigate dve (anulomaṃ).

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve (paccanīyaṃ).

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

349. Saraṇo dhammo saraṇassa dhammassa hetupaccayena paccayo (arūpadukasadisaṃ, cattāri).

Ārammaṇapaccayo

350. Saraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati, diṭṭhiṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vicikicchaṃ ārabbha …pe… uddhaccaṃ ārabbha…pe… domanassaṃ ārabbha domanassaṃ uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ uppajjati. Saraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo – ariyā pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… saraṇe khandhe aniccato…pe… vipassati, cetopariyañāṇena saraṇacittasamaṅgissa cittaṃ jānāti. Saraṇā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

351. Araṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo; dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa , vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Cakkhuṃ…pe… vatthuṃ araṇe khandhe aniccato…pe… vipassati, dibbena cakkhunā rūpaṃ passati …pe… anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. Araṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ, araṇe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Adhipatipaccayo

352. Saraṇo dhammo saraṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati… diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti abhinandati. Sahajātādhipati – saraṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Saraṇo dhammo araṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saraṇādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. Saraṇo dhammo saraṇassa ca araṇassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saraṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

353. Araṇo dhammo araṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ …pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo. Sahajātādhipati – araṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Araṇo dhammo saraṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati… diṭṭhi uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ, araṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati… diṭṭhi uppajjati. (2)

Anantarapaccayādi

354. Saraṇo dhammo saraṇassa dhammassa anantarapaccayena paccayo – purimā purimā saraṇā khandhā pacchimānaṃ pacchimānaṃ saraṇānaṃ khandhānaṃ anantarapaccayena paccayo. Saraṇo dhammo araṇassa dhammassa anantarapaccayena paccayo – saraṇā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

355. Araṇo dhammo araṇassa dhammassa anantarapaccayena paccayo – purimā purimā araṇā khandhā pacchimānaṃ pacchimānaṃ araṇānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. Araṇo dhammo saraṇassa dhammassa anantarapaccayena paccayo – āvajjanā saraṇānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

356. Saraṇo dhammo saraṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; dosaṃ…pe… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati, rāgo…pe… patthanā rāgassa…pe… patthanāya upanissayapaccayena paccayo. Saraṇo dhammo araṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; dosaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, rāgo…pe… patthanā saddhāya…pe… paññāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (2)

357. Araṇo dhammo araṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā …pe… senāsanaṃ saddhāya…pe… paññāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Araṇo dhammo saraṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayādi

358. Araṇo dhammo araṇassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu araṇānaṃ khandhānaṃ purejātapaccayena paccayo. Araṇo dhammo saraṇassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saraṇānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… dve.

Kammapaccayo

359. Saraṇo dhammo saraṇassa dhammassa kammapaccayena paccayo – saraṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sahajātā, nānākkhaṇikā. Sahajātā – saraṇā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saraṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Saraṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Araṇo dhammo araṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – (saṃkhittaṃ). (1)

Vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve… vippayuttapaccayena paccayo… tīṇi (arūpadukasadisā).

Atthipaccayo

360. Saraṇo dhammo saraṇassa dhammassa atthipaccayena paccayo (saṃkhittaṃ). Saraṇo dhammo araṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). Saraṇo dhammo saraṇassa ca araṇassa ca dhammassa atthipaccayena paccayo (saṃkhittaṃ). (3)

361. Araṇo dhammo araṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). Araṇo dhammo saraṇassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ …pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saraṇānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Saraṇo ca araṇo ca dhammā saraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). Saraṇo ca araṇo ca dhammā araṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saraṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saraṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – saraṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

362. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Paccanīyuddhāro

363. Saraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Saraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. Saraṇo dhammo saraṇassa ca araṇassa ca dhammassa sahajātapaccayena paccayo. (3)

364. Araṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. Araṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Saraṇo ca araṇo ca dhammā saraṇassa dhammassa sahajātaṃ, purejātaṃ. Saraṇo ca araṇo ca dhammā araṇassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

365. Nahetuyā satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

366. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri , novigate cattāri.

4. Paccayapaccanīyānulomaṃ

367. Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri (anulomamātikā gahetabbā)…pe… avigate satta.

Saraṇadukaṃ niṭṭhitaṃ.

Piṭṭhidukaṃ niṭṭhitaṃ.

Dhammānulome dukapaṭṭhānaṃ niṭṭhitaṃ.

Dhammānulome dukatikapaṭṭhānaṃ

Powered by web.py, Jinja2, AngularJS,