Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

83-1. Dassanenapahātabbaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

1. Nadassanena pahātabbaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

2. Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… avigate dve (saṃkhittaṃ).

3. Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbo akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Nadassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

4. Nahetuyā dve, naadhipatiyā dve, napurejāte dve…pe… nakamme dve, navipāke dve, navippayutte dve (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha vitthāretabbaṃ).

5. Dassanena pahātabbo akusalo dhammo dassanena pahātabbassa akusalassa dhammassa hetupaccayena paccayo. (1)

Nadassanena pahātabbo akusalo dhammo nadassanena pahātabbassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

6. Hetuyā dve, ārammaṇe tīṇi (dassane ekaṃ, nadassane dve), adhipatiyā tīṇi (dassanena pahātabbamūlakaṃ ekaṃ, nadassane dve , ārammaṇādhipati, sahajātādhipati, ekārammaṇādhipati), anantare dve (dassanamūlakaṃ ekaṃ, nadassane ekaṃ), samanantare dve, sahajāte dve…pe… upanissaye tīṇi, āsevane dve, kamme dve, āhāre dve…pe… sampayutte dve, atthiyā dve, natthiyā dve…pe… avigate dve (saṃkhittaṃ).

7. Nadassanena pahātabbaṃ abyākataṃ dhammaṃ paṭicca nadassanena pahātabbo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

84-1. Bhāvanāyapahātabbaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

8. Nabhāvanāya pahātabbaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

9. Bhāvanāya pahātabbaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Dassanena pahātabbadukaakusalasadisaṃ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṃ).

10. Nabhāvanāya pahātabbaṃ abyākataṃ dhammaṃ paṭicca nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

85-1. Dassanenapahātabbahetukaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

11. Nadassanena pahātabbahetukaṃ kusalaṃ dhamma paṭicca nadassanena pahātabbahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

12. Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (2)

Dassanena pahātabbahetukaṃ akusalañca nadassanena pahātabbahetukaṃ akusalañca dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati ārammaṇapaccayā… tīṇi (nadassane dve, ghaṭane ekaṃ, saṃkhittaṃ).

13. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve (sabbattha cha), avigate cha (saṃkhittaṃ).

14. Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati nahetupaccayā.

Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

15. Nahetuyā dve, naadhipatiyā cha…pe… nakamme cattāri, navipāke cha, navippayutte cha (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

16. Dassanena pahātabbahetuko akusalo dhammo dassanena pahātabbahetukassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

17. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā tīṇi (dassane ekaṃ, nadassane dve), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri…pe… sampayutte cha, atthiyā cha, natthiyā nava…pe… avigate cha (saṃkhittaṃ).

18. Nadassanena pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nadassanena pahātabbahetuko abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

86-1. Bhāvanāyapahātabbahetukaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

19. Nabhāvanāya pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

20. Bhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Nabhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

21. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve…pe… avigate cha (saṃkhittaṃ. Dassanena pahātabbahetukadukaakusalasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

22. Nabhāvanāya pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

87-1. Savitakkaduka-kusalattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

23. Savitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. Savitakkaṃ kusalaṃ dhammaṃ paṭicca avitakko kusalo dhammo uppajjati hetupaccayā . Savitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo ca avitakko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Avitakkaṃ kusalaṃ dhammaṃ paṭicca avitakko kusalo dhammo uppajjati hetupaccayā. Avitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. (2)

Savitakkaṃ kusalañca avitakkaṃ kusalañca dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

24. Hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha (saṃkhittaṃ).

Naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri…pe… navippayutte cha (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

7. Pañhāvāro

Hetu-ārammaṇapaccayā

25. Savitakko kusalo dhammo savitakkassa kusalassa dhammassa hetupaccayena paccayo. Savitakko kusalo dhammo avitakkassa kusalassa dhammassa hetupaccayena paccayo. Savitakko kusalo dhammo savitakkassa kusalassa ca avitakkassa kusalassa ca dhammassa hetupaccayena paccayo. (3)

Avitakko kusalo dhammo avitakkassa kusalassa dhammassa hetupaccayena paccayo. (1)

Savitakko kusalo dhammo savitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Avitakko kusalo dhammo avitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Savitakko kusalo ca avitakko kusalo ca dhammā savitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

26. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (heṭṭhā tīsu sahajātādhipati, avitakke ekaṃ, sahajātādhipati), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cha, magge cha, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Akusalapadaṃ

27. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. Savitakkaṃ akusalaṃ dhammaṃ paṭicca avitakko akusalo dhammo uppajjati hetupaccayā. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo ca avitakko akusalo ca dhammā uppajjanti hetupaccayā. (3)

Avitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. (1)

Savitakkaṃ akusalañca avitakkaṃ akusalañca dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

28. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca)…pe… avigate pañca (saṃkhittaṃ).

29. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1)

Avitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1)

Savitakkaṃ akusalañca avitakkaṃ akusalañca dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

30. Nahetuyā tīṇi, naadhipatiyā pañca, nakamme tīṇi…pe… navippayutte pañca. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)

31. Savitakko akusalo dhammo savitakkassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

32. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… jhāne pañca, magge pañca, sampayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

Abyākatapadaṃ

33. Savitakkaṃ abyākataṃ dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Avitakkaṃ abyākataṃ dhammaṃ paṭicca avitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Savitakkaṃ abyākatañca avitakkaṃ abyākatañca dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

34. Hetuyā nava, ārammaṇe nava…pe… purejāte āsevane cha…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

35. Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Avitakko abyākato dhammo avitakkassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

36. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava, āhāre cattāri…pe… jhāne nava, magge nava, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

88-1. Savicāraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

37. Savicāraṃ kusalaṃ dhammaṃ paṭicca savicāro kusalo dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ kusalaṃ dhammaṃ paṭicca avicāro kusalo dhammo uppajjati hetupaccayā… dve.

Savicāraṃ kusalañca avicāraṃ kusalañca dhammaṃ paṭicca savicāro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

38. Hetuyā cha, ārammaṇe cha…pe… avigate cha (saṃkhittaṃ. Savitakkadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

39. Savicāraṃ akusalaṃ dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ akusalaṃ dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā. (1)

Savicāraṃ akusalañca avicāraṃ akusalañca dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

40. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ. Savitakkadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

41. Savicāraṃ abyākataṃ dhammaṃ paṭicca savicāro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ abyākataṃ dhammaṃ paṭicca avicāro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Savicāraṃ abyākatañca avicāraṃ abyākatañca dhammaṃ paṭicca savicāro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

42. Hetuyā nava, ārammaṇe nava…pe… vipāke nava…pe… avigate nava (saṃkhittaṃ. Savitakkadukaabyākatasadisaṃ. Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā).

43. Savicāro abyākato dhammo savicārassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

44. Hetuyā cattāri, ārammaṇe nava…pe… magge cattāri …pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

89-1. Sappītikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

45. Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo ca appītiko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Appītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Appītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. (2)

Sappītikaṃ kusalañca appītikaṃ kusalañca dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

46. Hetuyā cha (sabbattha cha)…pe… avigate cha (saṃkhittaṃ).

Naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri, navippayutte cha (saṃkhittaṃ. Sahajātavārampi …pe… sampayuttavārampi vitthāretabbaṃ).

47. Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa hetupaccayena paccayo… tīṇi.

Appītiko kusalo dhammo appītikassa kusalassa dhammassa hetupaccayena paccayo. (1)

Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

48. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (cattāri sahajātādhipati), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cha, magge cattāri, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Akusalapadaṃ

Hetupaccayo

49. Sappītikaṃ akusalaṃ dhammaṃ paṭicca sappītiko akusalo dhammo uppajjati hetupaccayā… tīṇi.

Appītikaṃ akusalaṃ dhammaṃ paṭicca appītiko akusalo dhammo uppajjati hetupaccayā… dve.

Sappītikaṃ akusalañca appītikaṃ akusalañca dhammaṃ paṭicca sappītiko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

50. Hetuyā cha, ārammaṇe cha…pe… avigate cha (saṃkhittaṃ. Kusalasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

Abyākatapadaṃ

Hetupaccayo

51. Sappītikaṃ abyākataṃ dhammaṃ paṭicca sappītiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Appītikaṃ abyākataṃ dhammaṃ paṭicca appītiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sappītikaṃ abyākatañca appītikaṃ abyākatañca dhammaṃ paṭicca sappītiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

52. Hetuyā nava, ārammaṇe nava…pe… purejāte cha, āsevane cha…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

53. Sappītiko abyākato dhammo sappītikassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

54. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava , āhāre cattāri, indriye cattāri, jhāne nava, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

90-91-1. Pītisahagatādiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

55. Pītisahagataṃ kusalaṃ dhammaṃ paṭicca…pe…. (Kusalampi akusalampi abyākatampi sappītikadukasadisaṃ).

56. Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca…pe…. (Kusalampi akusalampi abyākatampi sappītikadukasadisaṃ. Akusalaṃ dhammaṃ paṭicca…pe… paccanīye nahetuyā ekaṃ. Abyākataṃ dhammaṃ paṭicca…pe… paccanīye nahetuyā nava…pe… najhāne cha, kātabbā. Paccanīye pañhāvāre kusalākusale indriye jhāne cha, pañhāvāre abyākate nava).

92-1. Upekkhāsahagataduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

57. Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca…pe… cha (sappītikadukasadisaṃ, upekkhāti nānāupekkhā abyākate. Paccanīye nahetuyā nava, najhāne cha).

58. Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā cha (sabbattha cha. Saṃkhittaṃ).

59. Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1)

Naupekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1)

Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

60. Nahetuyā tīṇi, naadhipatiyā cha…pe… navippayutte cha (saṃkhittaṃ. Evaṃ sabbattha akusalaṃ vitthāretabbaṃ. Sappītikadukasadisaṃ).

61. Upekkhāsahagataṃ abyākataṃ dhammaṃ paṭicca upekkhāsahagato abyākato dhammo uppajjati hetupaccayā nava pañhā (sappītikadukaabyākatasadisaṃ. Pañhāvāre kusalākusale indriye jhāne cha, abyākate nava).

93-1. Kāmāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

62. Kāmāvacaraṃ kusalaṃ dhammaṃ paṭicca kāmāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Nakāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nakāmāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

63. Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve (saṃkhittaṃ).

Naadhipatiyā dve…pe… navippayutte dve. (Saṃkhittaṃ.)

(Sahajātavārādi vitthāretabbo.)

64. Kāmāvacaro kusalo dhammo kāmāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Nakāmāvacaro kusalo dhammo nakāmāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

65. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi (kāmāvacare ekaṃ, nakāmāvacare dve), anantare tīṇi (kāmāvacare dve, nakāmāvacare ekaṃ)…pe… sahajāte dve …pe… upanissaye cattāri, āsevane tīṇi, kamme dve, āhāre dve…pe… natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

66. Kāmāvacaraṃ akusalaṃ dhammaṃ paṭicca kāmāvacaro akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

67. Kāmāvacaraṃ abyākataṃ dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nakāmāvacaraṃ abyākataṃ dhammaṃ paṭicca nakāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Kāmāvacaraṃ abyākatañca nakāmāvacaraṃ abyākatañca dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

68. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte dve, āsevane dve…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

69. Kāmāvacaro abyākato dhammo kāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Nakāmāvacaro abyākato dhammo nakāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

70. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri (kāmāvacare ekaṃ, nakāmāvacare tīṇi, kāmāvacare sahajātādhipatiyeva), anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke cattāri, āhāre cattāri…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta (saṃkhittaṃ).

94-1. Rūpāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

71. Rūpāvacaraṃ kusalaṃ dhammaṃ paṭicca rūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Narūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

72. Hetuyā dve, ārammaṇe dve (sabbattha dve, saṃkhittaṃ).

Naadhipatiyā dve…pe… napurejāte ekaṃ, naāsevane ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

73. Rūpāvacaro kusalo dhammo rūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Narūpāvacaro kusalo dhammo narūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

74. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi (rūpāvacare ekaṃ, sahajātādhipatiyeva, narūpāvacare dve), anantare tīṇi (rūpāvacare ekaṃ, narūpāvacare dve), samanantare tīṇi, sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve…pe… atthiyā dve, natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

75. Narūpāvacaraṃ akusalaṃ dhammaṃ paṭicca narūpāvacaro akusalo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).

Rūpāvacaraṃ abyākataṃ dhammaṃ paṭicca rūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Narūpāvacaraṃ abyākataṃ dhammaṃ paṭicca narūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Rūpāvacaraṃ abyākatañca narūpāvacaraṃ abyākatañca dhammaṃ paṭicca rūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

76. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… purejāte āsevane dve…pe… avigate nava (saṃkhittaṃ. Yathā kāmāvacaradukaabyākatasadisaṃ, ettakāyeva pañhā heṭṭhuparikaṃ parivattanti. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

95-1. Arūpāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

77. Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca arūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

78. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

Naadhipatiyā dve…pe… naāsevane ekaṃ…pe… navippayutte dve (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

79. Arūpāvacaro kusalo dhammo arūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Naarūpāvacaro kusalo dhammo naarūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

80. Hetuyā dve, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi…pe… sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve…pe… atthiyā dve, natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

81. Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro akusalo dhammo uppajjati hetupaccayā… ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).

Arūpāvacaraṃ abyākataṃ dhammaṃ paṭicca arūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Naarūpāvacaraṃ abyākataṃ dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā. (1)

Arūpāvacaraṃ abyākatañca naarūpāvacaraṃ abyākatañca dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

82. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve…pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ…pe… navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

83. Arūpāvacaro abyākato dhammo arūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Naarūpāvacaro abyākato dhammo naarūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

84. Hetuyā cattāri, ārammaṇe tīṇi (arūpāvacaramūle dve, naarūpāvacare ekaṃ), adhipatiyā cattāri (arūpāvacaramūle tīṇi, naarūpe ekaṃ), anantare cattāri…pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke dve…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta (saṃkhittaṃ).

96-1. Pariyāpannaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

85. Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca pariyāpanno kusalo dhammo uppajjati hetupaccayā. (1)

Apariyāpannaṃ kusalaṃ dhammaṃ paṭicca apariyāpanno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

86. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

87. Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca pariyāpanno akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

88. Pariyāpannaṃ abyākataṃ dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1)

Apariyāpannaṃ abyākataṃ dhammaṃ paṭicca apariyāpanno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Pariyāpannaṃ abyākatañca apariyāpannaṃ abyākatañca dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

89. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

97-1. Niyyānikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

90. Niyyānikaṃ kusalaṃ dhammaṃ paṭicca niyyāniko kusalo dhammo uppajjati hetupaccayā. (1)

Aniyyānikaṃ kusalaṃ dhammaṃ paṭicca aniyyāniko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

91. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

92. Aniyyānikaṃ akusalaṃ dhammaṃ paṭicca aniyyāniko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

93. Aniyyānikaṃ abyākataṃ dhammaṃ paṭicca aniyyāniko abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

98-1. Niyataduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

94. Niyataṃ kusalaṃ dhammaṃ paṭicca niyato kusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ kusalaṃ dhammaṃ paṭicca aniyato kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

95. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

96. Niyataṃ akusalaṃ dhammaṃ paṭicca niyato akusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ akusalaṃ dhammaṃ paṭicca aniyato akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

97. Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte ekaṃ…pe… nakamme dve…pe… navippayutte ekaṃ (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

98. Niyato akusalo dhammo niyatassa akusalassa dhammassa hetupaccayena paccayo. (1)

Aniyato akusalo dhammo aniyatassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

99. Hetuyā dve, ārammaṇe tīṇi, adhipatiyā dve (niyate sahajātādhipati, dutiye ārammaṇādhipati sahajātādhipati), anantare dve…pe… nissaye dve, upanissaye tīṇi, āsevane dve, kamme dve…pe… avigate dve (saṃkhittaṃ).

100. Aniyataṃ abyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

99-1. Sauttaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

101. Sauttaraṃ kusalaṃ dhammaṃ paṭicca sauttaro kusalo dhammo uppajjati hetupaccayā. (1)

Anuttaraṃ kusalaṃ dhammaṃ paṭicca anuttaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

102. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā).

103. Sauttaraṃ akusalaṃ dhammaṃ paṭicca sauttaro akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

Sauttaraṃ abyākataṃ dhammaṃ paṭicca sauttaro abyākato dhammo uppajjati hetupaccayā. (1)

Anuttaraṃ abyākataṃ dhammaṃ paṭicca anuttaro abyākato dhammo uppajjati hetupaccayā… tīṇi. (3)

Sauttaraṃ abyākatañca anuttaraṃ abyākatañca dhammaṃ paṭicca sauttaro abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

104. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ lokiyadukaabyākatasadisaṃ).

100-1. Saraṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

105. Araṇaṃ kusalaṃ dhammaṃ paṭicca araṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

106. Saraṇaṃ akusalaṃ dhammaṃ paṭicca saraṇo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

107. Araṇaṃ abyākataṃ dhammaṃ paṭicca araṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha ekaṃ).

108. Araṇo abyākato dhammo araṇassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Piṭṭhidukakusalattikaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,