Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

10. Ācayagāmittikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

2. Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

3. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā; mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Ārammaṇapaccayo

4. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati ārammaṇapaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati ārammaṇapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Adhipatipaccayo

5. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo… ekaṃ (paṭisandhi natthi); ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati adhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati adhipatipaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Anantarapaccayādi

6. Ācayagāmiṃ dhammaṃ paṭicca, ācayagāmī dhammo uppajjati anantarapaccayā… samanantarapaccayā … sahajātapaccayā (sabbepi mahābhūtā kātabbā)… aññamaññapaccayā (cittasamuṭṭhānampi kaṭattārūpampi upādārūpampi natthi)… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

7. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

8. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Naārammaṇapaccayo

9. Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – ācayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – nevācayagāmināpacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayo

10. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati naadhipatipaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe paṭicca apacayagāmī adhipati. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naanantarapaccayādi

11. Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (kusalattikasadisā satta pañhā)… napacchājātapaccayā.

Naāsevanapaccayo

12. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati naāsevanapaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā (ekā pañhā sabbe mahābhūtā kātabbā).

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Nakammapaccayo

13. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe paṭicca ācayagāmī cetanā. (1)

Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe paṭicca apacayagāmī cetanā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā – nevācayagāmināpacayagāmī khandhe paṭicca nevācayagāmināpacayagāmī cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… ekaṃ mahābhūtaṃ…pe…. (1)

Navipākapaccayādi

14. Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati navipākapaccayā (paripuṇṇaṃ , paṭisandhi natthi)… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā (tīṇi)… nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

15. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā cha, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane satta, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ) .

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

16. Hetupaccayā naārammaṇe pañca, naadhipatiyā cha, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta , napacchājāte nava, naāsevane satta, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

17. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe nissaye upanissaye purejāte āsevane kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte atthiyā natthiyā vigate avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā. (1)

Ācayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Ācayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.

19. Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati hetupaccayā – vatthuṃ paccayā apacayagāmī khandhā. (3)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā apacayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (5)

20. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo… tīṇi.

Ārammaṇapaccayo

21. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā…pe…. (1)

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… ekaṃ.

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati ārammaṇapaccayā… nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā apacayagāmī khandhā. (3)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati ārammaṇapaccayā – apacayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

22. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo… ekaṃ…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā.

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo…pe… (idhāpi ghaṭanā hetusadisā).

Anantarapaccayādi

23. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati sahajātapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā…pe…. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati sahajātapaccayā (saṃkhittaṃ, sabbe ghaṭanā kātabbā).

Aññamaññapaccayādi

24. Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

25. Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye jhāne magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

26. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmī khandhā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

27. Ācayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā (saṃkhittaṃ. Paṭiccavārasadisaṃ).

Naadhipatipaccayo

28. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe paccayā apacayagāmī adhipati. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā…pe… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā apacayagāmī adhipati. (3)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naadhipatipaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)

29. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naadhipatipaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe ca vatthuñca paccayā apacayagāmī adhipati. (1)

Naanantarapaccayādi

30. Naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (paṭiccavārasadisā, satta pañhā)… napacchājātapaccayā (paripuṇṇaṃ).

Naāsevanapaccayo

31. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā… tīṇi.

Apacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naāsevanapaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naāsevanapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)

Nakammapaccayo

32. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe paccayā ācayagāmī cetanā. (1)

Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe paccayā apacayagāmī cetanā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā – nevācayagāmināpacayagāmī khandhe paccayā nevācayagāmināpacayagāmī cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī cetanā. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – vatthuṃ paccayā ācayagāmī cetanā. (2)

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – vatthuṃ paccayā apacayagāmī cetanā. (3)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe ca vatthuñca paccayā ācayagāmī cetanā. (1)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe ca vatthuñca paccayā apacayagāmī cetanā. (1)

Navipākapaccayādi

33. Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati navipākapaccayā (paripuṇṇaṃ kātabbaṃ, paṭisandhikkhaṇe natthi).

Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… mahābhūte paccayā rūpajīvitindriyaṃ… najhānapaccayā – pañcaviññāṇaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… namaggapaccayā – ahetukā nevācayagāmināpacayagāmī…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmī…pe… nasampayuttapaccayā… navippayuttapaccayā (paṭiccavārasadisaṃ, tīṇi)… nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

34. Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā dvādasa, naanantare pañca, nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane ekādasa, nakamme satta, navipāke sattarasa, naāhāre naindriye najhāne namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā novigate pañca (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

35. Hetupaccayā naārammaṇe pañca, naadhipatiyā dvādasa, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane ekādasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā novigate pañca (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

36. Nahetupaccayā ārammaṇe cattāri, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye jhāne cattāri, magge tīṇi, sampayutte vippayutte atthiyā natthiyā vigate cattāri, avigate cattāri (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paccayavāro.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

37. Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)

Apacayagāmiṃ dhammaṃ saṃsaṭṭho apacayagāmī dhammo uppajjati hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayādi

38. Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

39. Hetuyā tīṇi, ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme sabbattha tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

40. Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (1)

Naadhipatipaccayādi

41. Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati naadhipatipaccayā… napurejātapaccayā… napacchājātapaccayā… naāsevanapaccayā… ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe….

Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā…pe… paṭisandhikkhaṇe…pe… nakammapaccayā… navipākapaccayā… najhānapaccayā… namaggapaccayā… navippayuttapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

42. Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane dve, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

43. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane dve, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

44. Nahetupaccayā ārammaṇe dve, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme sabbattha dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte atthiyā natthiyā vigate avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Saṃsaṭṭhavāro.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

45. Ācayagāmī [ācayagāmi (sī. syā.) evamuparipi] dhammo ācayagāmissa dhammassa hetupaccayena paccayo – ācayagāmī hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo – ācayagāmī hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa hetupaccayena paccayo – ācayagāmī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Apacayagāmī dhammo apacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo – nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

46. Ācayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Sekkhā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati, cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa…pe… ācayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā pahīne kilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, ācayagāmī khandhe aniccato dukkhato anattato vipassati; cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānāti . Sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati, ācayagāmī khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo. Ācayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

47. Apacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānanti, apacayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo. (1)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati , cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānāti, apacayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

48. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā phalaṃ paccavekkhati, nibbānaṃ paccavekkhati, nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nevācayagāmināpacayagāmicittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – sekkhā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa ārammaṇapaccayena paccayo . Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ…pe… dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena nevācayagāmināpacayagāmicittasamaṅgissa cittaṃ jānanti, nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa ārammaṇapaccayena paccayo. (3)

Adhipatipaccayo

49. Ācayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ācayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – ācayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

50. Apacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Apacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. Sahajātādhipati – apacayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (4)

51. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati – nevācayagāmināpacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Cakkhuṃ garuṃ katvā assādeti…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nibbānaṃ maggassa adhipatipaccayena paccayo. (3)

Anantarapaccayo

52. Ācayagāmī dhammo ācayagāmissa dhammassa anantarapaccayena paccayo – purimā purimā ācayagāmī khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa anantarapaccayena paccayo. (1)

Ācayagāmī dhammo apacayagāmissa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa anantarapaccayena paccayo. (2)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – ācayagāmī khandhā vuṭṭhānassa anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – maggo phalassa anantarapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. Bhavaṅgaṃ āvajjanāya… kiriyaṃ vuṭṭhānassa… arahato anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa anantarapaccayena paccayo – āvajjanā ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Samanantarapaccayādi

53. Ācayagāmī dhammo ācayagāmissa dhammassa samanantarapaccayena paccayo…pe… (anantarasadisaṃ). (Sahajātapaccaye paṭiccavāre sahajātavārasadisā nava pañhā. Aññamaññapaccaye paṭiccavāre aññamaññasadisaṃ tīṇi. Nissayapaccaye paccayavāre nissayavārasadisaṃ. Cattāripi hi visuṃ ghaṭanā natthi. Terasa pañhā.)

Upanissayapaccayo

54. Ācayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ācayagāmiṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, ācayagāmiṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ upanissāya dānaṃ deti. Sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati. Ācayagāmī saddhā…pe… paññā, rāgo…pe… patthanā ācayagāmiyā saddhāya…pe… paññāya, rāgassa…pe… patthanāya upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo…pe…. Nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Paṭhamaṃ jhānaṃ dutiyassa jhānassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. (1)

Ācayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ācayagāmiṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Ācayagāmiṃ sīlaṃ…pe… paññaṃ. Rāgaṃ…pe… patthanaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Ācayagāmī saddhā…pe… paññā. Rāgo…pe… patthanā, kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. Kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (3)

55. Apacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)

Apacayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sekkhā maggaṃ upanissāya anuppannaṃ kusalasamāpattiṃ uppādenti, uppannaṃ samāpajjanti , saṅkhāre aniccato dukkhato anattato vipassanti, maggo sekkhānaṃ atthappaṭisambhidāya…pe… paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. (2)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo. (3)

56. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti…pe… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. Arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti…pe… vipassati. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya…pe… vipassati. (1)

Nevācayagāmīnāpacayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, kāyikaṃ sukhaṃ…pe… senāsanaṃ ācayagāmiyā saddhāya…pe… paññāya, rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti. Kāyikaṃ dukkhaṃ …pe… senāsanaṃ upanissāya maggaṃ uppādeti, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ…pe… senāsanaṃ maggassa upanissayapaccayena paccayo. (3)

Purejātapaccayo

57. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – arahā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu ācayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

58. Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā ācayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā apacayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevanapaccayo

59. Ācayagāmī dhammo ācayagāmissa dhammassa āsevanapaccayena paccayo – purimā purimā ācayagāmī khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Ācayagāmī dhammo apacayagāmissa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa āsevanapaccayena paccayo – purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Kammapaccayo

60. Ācayagāmī dhammo ācayagāmissa dhammassa kammapaccayena paccayo – ācayagāmī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ācayagāmī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – ācayagāmī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa kammapaccayena paccayo – ācayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

61. Apacayagāmī dhammo apacayagāmissa dhammassa kammapaccayena paccayo – apacayagāmī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – apacayagāmī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – apacayagāmī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa kammapaccayena paccayo – apacayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – nevācayagāmināpacayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

62. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vipākapaccayena paccayo – vipāko nevācayagāmināpacayagāmī eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayādi

63. Ācayagāmī dhammo ācayagāmissa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

64. Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – ācayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – apacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – apacayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nevācayagāmināpacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo . Khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa…pe…. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ācayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)

Atthipaccayādi

65. Ācayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo – ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ…pe…. (1)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa atthipaccayena paccayo – ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

Apacayagāmī dhammo… tīṇi (ācayagāminayena kātabbaṃ).

66. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nevācayagāmināpacayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – arahā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ…pe…. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, sotaṃ…pe… vatthuṃ aniccato…pe… vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu ācayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. (3)

67. Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā ācayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ, purejātaṃ. Sahajāto – ācayagāmī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)

Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – ācayagāmī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā apacayagāmissa dhammassa atthipaccayena paccayo (dve kātabbā dassitanayena), natthipaccayena paccayo, vigatapaccayena paccayo, avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

68. Hetuyā satta, ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa.

Anulomaṃ.

Paccanīyuddhāro

69. Ācayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Ācayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo. (2)

Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)

Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajātapaccayena paccayo. (4)

70. Apacayagāmī dhammo apacayagāmissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Apacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)

Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (3)

Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajātapaccayena paccayo. (4)

71. Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

72. Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā ācayagāmissa dhammassa sahajātaṃ, purejātaṃ. (1)

Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā apacayagāmissa dhammassa sahajātaṃ, purejātaṃ. (1)

Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

73. Nahetuyā pannarasa, naārammaṇe naadhipatiyā naanantare nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye cuddasa, napurejāte terasa, napacchājāte pannarasa, naāsevane nakamme navipāke naāhāre naindriye najhāne namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

74. Hetupaccayā naārammaṇe satta, naadhipatiyā naanantare nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

75. Nahetupaccayā ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Ācayagāmittikaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,