Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

21. Ajjhattārammaṇattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā – ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā – bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ārammaṇapaccayādi

2. Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati ārammaṇapaccayā…pe… avigatapaccayā (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

3. Hetupaccayā ārammaṇe dve (saṃkhittaṃ, sabbattha dve), avigate dve (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

4. Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naadhipatipaccayādi

5. Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā … (anulomasahajātasadisaṃ, ninnānākaraṇaṃ) napurejātapaccayā – arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… paṭisandhikkhaṇe…pe…. (1)

6. Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati napurejātapaccayā – arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. Paṭisandhikkhaṇe…pe… napacchājātapaccayā… naāsevanapaccayā… (sahajātasadisaṃ) nakammapaccayā – ajjhattārammaṇe khandhe paṭicca ajjhattārammaṇā cetanā.

Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nakammapaccayā – bahiddhārammaṇe khandhe paṭicca bahiddhārammaṇā cetanā.

Navipākapaccayādi

7. Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi)… najhānapaccayā…pe… pañcaviññāṇasahagataṃ ajjhattārammaṇaṃ ekaṃ…pe…. (1)

Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… namaggapaccayā (nahetusadiso. Moho natthi)… navippayuttapaccayā – arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)

Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

8. Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane nakamme navipāke najhāne namagge navippayutte dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

9. Hetupaccayā naadhipatiyā dve…pe… navipāke dve, navippayutte dve (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

10. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve…pe… magge dve…pe… avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

11. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa hetupaccayena paccayo – ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa hetupaccayena paccayo – bahiddhārammaṇā hetū sampayuttakānaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

12. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo – ajjhattaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Ariyā ajjhattārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Ajjhattārammaṇe ajjhatte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha ajjhattārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo – bahiddhā viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Ajjhattārammaṇaṃ bahiddhā dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati, ajjhattārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati…pe… cetopariyañāṇena ajjhattārammaṇabahiddhācittasamaṅgissa cittaṃ jānāti, ajjhattārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

13. Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo – bahiddhārammaṇaṃ bahiddhā dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati. Iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Bahiddhārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati…pe… cetopariyañāṇena bahiddhārammaṇabahiddhācittasamaṅgissa cittaṃ jānāti. Bahiddhārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, bahiddhārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ… iddhividhañāṇaṃ… cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ… bahiddhārammaṇe ajjhatte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha ajjhattārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

14. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ajjhattaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati. Ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā…pe… dibbaṃ sotadhātuṃ…pe… iddhividhañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ garuṃ katvā…pe… ajjhattārammaṇe ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – ajjhattārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

15. Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – bahiddhārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ… phalaṃ garuṃ katvā paccavekkhanti. Bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā…pe… dibbaṃ sotadhātuṃ… iddhividhañāṇaṃ… cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati, bahiddhārammaṇe ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

16. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo – ajjhattārammaṇaṃ cuticittaṃ bahiddhārammaṇassa upapatticittassa anantarapaccayena paccayo. Ajjhattārammaṇaṃ bhavaṅgaṃ bahiddhārammaṇāya āvajjanāya anantarapaccayena paccayo. Ajjhattārammaṇā khandhā bahiddhārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. Ajjhattārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

17. Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo – bahiddhārammaṇaṃ cuticittaṃ ajjhattārammaṇassa upapatticittassa anantarapaccayena paccayo. Bahiddhārammaṇaṃ bhavaṅgaṃ ajjhattārammaṇāya āvajjanāya anantarapaccayena paccayo. Bahiddhārammaṇā khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

18. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa samanantarapaccayena paccayo…pe… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

19. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)

20. Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bahiddhārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bahiddhārammaṇā aniccānupassanā , dukkhānupassanā, anattānupassanā ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)

Āsevanapaccayo

21. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo – ajjhattārammaṇaṃ anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevanapaccayena paccayo. (2)

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. Bahiddhārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

22. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ajjhattārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – ajjhattārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – ajjhattārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bahiddhārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – bahiddhārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – bahiddhārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Vipākapaccayādi

23. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa vipākapaccayena paccayo…pe… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo … maggapaccayena paccayo… sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo…vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

24. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve …pe… (sabbattha dve ), sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

25. Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

26. Nahetuyā cattāri, naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri (saṃkhittaṃ, sabbattha cattāri), napurejāte napacchājāte naāsevane…pe… navippayutte cattāri…pe… noavigate cattāri (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

27. Hetupaccayā naārammaṇe dve, naadhipatiyā dve, naanantare nasamanantare naupanissaye naāsevane nakamme…pe… nonatthiyā novigate dve (sabbattha dve. Evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

28. Nahetupaccayā ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte aññamaññe nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve…pe… sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Pañhāvāro.

Ajjhattārammaṇattikaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,