Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Pucchāvāro

1. Paccayānulomaṃ

Ekamūlakaṃ

(1.) Kusalapadaṃ

25. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(2) Akusalapadaṃ

26. Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(3) Abyākatapadaṃ

27. Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(4) Kusalābyākatapadaṃ

28. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(5) Akusalābyākatapadaṃ

29. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(6) Kusalākusalapadaṃ

30. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

(7) Kusalākusalābyākatapadaṃ

31. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.

Hetupaccayavāro.

32. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā .

(Yathā hetupaccayo vitthārito, evaṃ ārammaṇapaccayopi vitthāretabbo vācanāmaggena.)

33. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… pacchājātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā.

34. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā…pe… akusalaṃ dhammaṃ paṭicca… abyākataṃ dhammaṃ paṭicca… kusalañca abyākatañca dhammaṃ paṭicca… akusalañca abyākatañca dhammaṃ paṭicca… kusalañca akusalañca dhammaṃ paṭicca… kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya… akusalo dhammo uppajjeyya… abyākato dhammo uppajjeyya… kusalo ca abyākato ca dhammā uppajjeyyuṃ… akusalo ca abyākato ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ avigatapaccayā.

(Yathā hetupaccayo vitthārito, evaṃ avigatapaccayopi vitthāretabbo vācanāmaggena.)

Ekamūlakaṃ.

Dumūlakādi

Hetumūlakaṃ

35. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā…pe… siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.

36. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā adhipatipaccayā …pe… hetupaccayā anantarapaccayā… hetupaccayā samanantarapaccayā…pe… hetupaccayā avigatapaccayā.

Dumūlakaṃ.

37. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā avigatapaccayā.

Timūlakaṃ.

38. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.

Catumūlakaṃ.

(Pañcamūlakādikā saṃkhittā. Ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ.)

Hetumūlakaṃ.

Ārammaṇamūlakādi

39. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayā… ārammaṇapaccayā adhipatipaccayā…pe… ārammaṇapaccayā avigatapaccayā.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā…pe… avigatapaccayā hetupaccayā… avigatapaccayā ārammaṇapaccayā… avigatapaccayā adhipatipaccayā…pe… avigatapaccayā vigatapaccayā.

Dumūlakaṃ.

40. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā… avigatapaccayā hetupaccayā adhipatipaccayā… avigatapaccayā hetupaccayā anantarapaccayā…pe… avigatapaccayā hetupaccayā vigatapaccayā.

41. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā… avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… vigatapaccayā.

(Ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ. )

(Ka) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomamhi nayā sugambhīrāti.

2. Paccayapaccanīyaṃ

42. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā .

(Yathā anulome hetupaccayo vitthārito, evaṃ paccanīyepi nahetupaccayo vitthāretabbo.)

43. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā… naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… nasahajātapaccayā… naaññamaññapaccayā… nanissayapaccayā… naupanissayapaccayā… napurejātapaccayā… napacchājātapaccayā … naāsevanapaccayā… nakammapaccayā… navipākapaccayā… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā… noatthipaccayā… nonatthipaccayā… novigatapaccayā… noavigatapaccayā.

44. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā….

(Yathā anulome ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, yāva tevīsatimūlakaṃ evaṃ paccanīyepi vitthāretabbaṃ. )

(Kha) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrāti.

3. Paccayānulomapaccanīyaṃ

45. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā… siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā.

(Yathā anulome hetupaccayo vitthārito, evaṃ anulomapaccanīyepi padaṃ vitthāretabbaṃ.)

46. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naadhipatipaccayā… hetupaccayā naanantarapaccayā…pe… hetupaccayā noavigatapaccayā.

47. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā naadhipatipaccayā… hetupaccayā ārammaṇapaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā noavigatapaccayā.

Hetupaccayā ārammaṇapaccayā adhipatipaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā noavigatapaccayā.

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā nasamanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā noavigatapaccayā…pe….

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā noavigatapaccayā.

48. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā…pe… avigatapaccayā nahetupaccayā … avigatapaccayā naārammaṇapaccayā…pe… avigatapaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā naārammaṇapaccayā…pe… avigatapaccayā hetupaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā.

Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā…pe… novigatapaccayā.

(Ga) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomapaccanīyamhi nayā sugambhīrāti.

4. Paccayapaccanīyānulomaṃ

49. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā adhipatipaccayā…pe… nahetupaccayā avigatapaccayā.

50. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā adhipatipaccayā…pe… avigatapaccayā.

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā.

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā…pe… noatthipaccayā nonatthipaccayā novigatapaccayā avigatapaccayā.

51. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā hetupaccayā.

52. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā adhipatipaccayā…pe… naārammaṇapaccayā avigatapaccayā…pe… noavigatapaccayā hetupaccayā… noavigatapaccayā ārammaṇapaccayā…pe… noavigatapaccayā vigatapaccayā.

Noavigatapaccayā nahetupaccayā ārammaṇapaccayā…pe… noavigatapaccayā nahetupaccayā vigatapaccayā.

Noavigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… noatthipaccayā nonatthipaccayā vigatapaccayā.

(Gha) tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrāti.

Pucchāvāro.

Niddesavāre tevīsatipaccayā.

Powered by web.py, Jinja2, AngularJS,