Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

16. Soḷasamavaggo

(156) 1. Niggahakathā

743. Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa cittaṃ ‘‘mā rajji’’, ‘‘mā dussi’’, ‘‘mā muyhi’’, ‘‘mā kilissī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa uppanno phasso ‘‘mā nirujjhī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā saññā… uppannā cetanā… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ … uppannā sati… uppanno samādhi…pe… uppannā paññā ‘‘mā nirujjhī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti ? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Attanāva kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhi asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti [dha. pa. 165].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘paro parassa cittaṃ niggaṇhātī’’ti.

744. Na vattabbaṃ – ‘‘paro parassa cittaṃ niggaṇhātī’’ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – ‘‘paro parassa cittaṃ niggaṇhātī’’ti.

Niggahakathā niṭṭhitā.

16. Soḷasamavaggo

(157) 2. Paggahakathā

745. Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa cittaṃ ‘‘mā rajji,’’‘‘mā dussi,’’‘‘mā muyhi,’’‘‘mā kilissī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa alobhaṃ kusalamūlaṃ janeti… adosaṃ kusalamūlaṃ janeti… amohaṃ kusalamūlaṃ janeti… saddhaṃ janeti… vīriyaṃ janeti… satiṃ janeti… samādhiṃ janeti… paññaṃ janetīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa uppanno phasso ‘‘mā nirujjhī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā paññā ‘‘mā nirujjhī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati… mohaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘attanāva kataṃ pāpaṃ…pe… nāñño aññaṃ visodhaye’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘paro parassa cittaṃ paggaṇhātī’’ti.

746. Na vattabbaṃ – ‘‘paro parassa cittaṃ paggaṇhātī’’ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – ‘‘paro parassa cittaṃ paggaṇhātī’’ti.

Paggahakathā niṭṭhitā.

16. Soḷasamavaggo

(158) 3. Sukhānuppadānakathā

747. Paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa dukkhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa dukkhaṃ na anuppadetīti? Āmantā. Paro parassa sukhaṃ na anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa attano sukhaṃ anuppadeti, aññesaṃ sukhaṃ anuppadeti, tassa sukhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadetīti? Āmantā. Hañci paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadeti, no ca vata re vattabbe – ‘‘paro parassa sukhaṃ anuppadetī’’ti.

Paro parassa sukhaṃ anuppadetīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

748. Na vattabbaṃ – ‘‘paro parassa sukhaṃ anuppadetī’’ti? Āmantā. Nanu āyasmā udāyī etadavoca – ‘‘bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā’’ti [ma. ni. 2.148 laṭukikopame]! Attheva suttantoti? Āmantā. Tena hi paro parassa sukhaṃ anuppadetīti.

Sukhānuppadānakathā niṭṭhitā.

16. Soḷasamavaggo

(159) 4. Adhigayhamanasikārakathā

749. Adhigayha manasi karotīti? Āmantā. Tena cittena taṃ cittaṃ pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ pajānātīti? Āmantā . Tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Āmantā. Taṃ cittaṃ tassa cittassa ārammaṇanti? Na hevaṃ vattabbe…pe….

Taṃ cittaṃ tassa cittassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya…pe… tāya saññāya… tāya cetanāya… tena cittena… tena vitakkena… tena vicārena… tāya pītiyā… tāya satiyā… tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

750. Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

751. Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

752. Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto , atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

753. Na vattabbaṃ – ‘‘adhigayha manasi karotī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

‘‘Sabbe dhammā anattāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti [dha. pa. 277-279].

Attheva suttantoti? Āmantā. Tena hi adhigayha manasi karotīti.

Adhigayhamanasikārakathā niṭṭhitā.

16. Soḷasamavaggo

(160) 5. Rūpaṃ hetūtikathā

754. Rūpaṃ hetūti? Āmantā. Alobho hetūti? Na hevaṃ vattabbe…pe… adoso hetu…pe… amoho hetu… lobho hetu… doso hetu… moho hetūti? Na hevaṃ vattabbe…pe….

Rūpaṃ hetūti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ hetū’’ti.

755. Alobho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

756. Na vattabbaṃ – ‘‘rūpaṃ hetū’’ti? Āmantā. Nanu mahābhūtā upādāyarūpānaṃ [upādārūpānaṃ (sī. pī. ka.)] upādāyahetūti? Āmantā. Hañci mahābhūtā upādāyarūpānaṃ upādāyahetu, tena vata re vattabbe – ‘‘rūpaṃ hetū’’ti.

Rūpaṃ hetūtikathā niṭṭhitā.

16. Soḷasamavaggo

(161) 6. Rūpaṃ sahetukantikathā

757. Rūpaṃ sahetukanti? Āmantā. Alobhahetunāti? Na hevaṃ vattabbe…pe… adosahetunāti …pe… amohahetunāti…pe… lobhahetunā…pe… dosahetunā…pe… mohahetunāti? Na hevaṃ vattabbe…pe….

Rūpaṃ sahetukanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ sahetuka’’nti.

758. Alobho sahetuko sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso sahetuko…pe… amoho… saddhā… vīriyaṃ… sati… samādhi… paññā… lobho… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ… anottappaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho sahetuko anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso sahetuko…pe… anottappaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

759. Na vattabbaṃ – ‘‘rūpaṃ sahetuka’’nti? Āmantā. Nanu rūpaṃ sappaccayanti ? Āmantā. Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe – ‘‘rūpaṃ sahetuka’’nti.

Rūpaṃ sahetukantikathā niṭṭhitā.

16. Soḷasamavaggo

(162) 7. Rūpaṃ kusalākusalantikathā

760. Rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ kusala’’nti.

761. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso kusalo…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

762. Rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti ? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ akusala’’nti…pe….

763. Lobho akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… doso… moho… māno…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti ? Āmantā. Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Lobho akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Doso… moho…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

764. Na vattabbaṃ – ‘‘rūpaṃ kusalampi akusalampī’’ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – ‘‘rūpaṃ kusalampi akusalampī’’ti.

Rūpaṃ kusalākusalantikathā niṭṭhitā.

16. Soḷasamavaggo

(163) 8. Rūpaṃ vipākotikathā

765. Rūpaṃ vipākoti? Āmantā. Rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ , sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ…pe… cittena sampayuttaṃ, sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ vipāko’’ti.

766. Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo , atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ vipāko, rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ vipāko , rūpaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

767. Na vattabbaṃ – ‘‘rūpaṃ vipāko’’ti? Āmantā. Nanu kammassa katattā uppannā cittacetasikā dhammā vipākoti? Āmantā. Hañci kammassa katattā uppannā cittacetasikā dhammā vipāko, tena vata re vattabbe – ‘‘kammassa katattā uppannaṃ rūpaṃ vipāko’’ti.

Rūpaṃ vipākotikathā niṭṭhitā.

16. Soḷasamavaggo

(164) 9. Rūpaṃ rūpāvacarārūpāvacarantikathā

768. Atthi rūpaṃ rūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena…pe… ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ rūpāvacara’’nti.

769. Atthi rūpaṃ arūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena …pe… ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ…pe… ekavatthukaṃ ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpāvacara’’nti.

770. Na vattabbaṃ – ‘‘atthi rūpaṃ rūpāvacaraṃ, atthi rūpaṃ arūpāvacara’’nti? Āmantā. Nanu kāmāvacarakammassa katattā rūpaṃ kāmāvacaranti? Āmantā. Hañci kāmāvacarakammassa katattā rūpaṃ kāmāvacaraṃ , tena vata re vattabbe – ‘‘rūpāvacarakammassa katattā rūpaṃ rūpāvacaraṃ, arūpāvacarakammassa katattā rūpaṃ arūpāvacara’’nti.

Rūpaṃ rūpāvacarārūpāvacarantikathā niṭṭhitā.

16. Soḷasamavaggo

(165) 10. Rūpārūpadhātupariyāpannakathā

771. Rūparāgo rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇo, no ca vata re vattabbe – ‘‘rūparāgo rūpadhātupariyāpanno’’ti.

772. Rūparāgo rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti? Na hevaṃ vattabbe …pe… rūparāgo rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Rūparāgo na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā . Rūparāgo na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

773. Arūparāgo arūpadhātupariyāpannoti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo, no ca vata re vattabbe – ‘‘arūparāgo arūpadhātupariyāpanno’’ti.

774. Arūparāgo arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti ? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

775. Na vattabbaṃ – ‘‘rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno’’ti? Āmantā. Nanu kāmarāgo kāmadhātupariyāpannoti ? Āmantā. Hañci kāmarāgo kāmadhātupariyāpanno, tena vata re vattabbe – ‘‘rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno’’ti.

Rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathā niṭṭhitā.

Rūpārūpadhātupariyāpannakathā niṭṭhitā.

Soḷasamavaggo.

Tassuddānaṃ –

Cittaniggaho, cittapaggaho, sukhānuppadānaṃ, adhigayha manasikāro, rūpaṃ hetu, rūpaṃ sahetukaṃ, rūpaṃ kusalampi akusalampi, rūpaṃ vipāko, atthi rūpaṃ rūpāvacaraṃ atthi rūpaṃ arūpāvacaraṃ, sabbe kilesā kāmadhātupariyāpannāti.

Powered by web.py, Jinja2, AngularJS,