Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

17. Sattarasamavaggo

(166) 1. Arahato puññūpacayakathā

776. Atthi arahato puññūpacayoti? Āmantā. Atthi arahato apuññūpacayoti? Na hevaṃ vattabbe…pe… natthi arahato apuññūpacayoti? Āmantā. Natthi arahato puññūpacayoti? Na hevaṃ vattabbe…pe….

777. Atthi arahato puññūpacayoti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharoti, āneñjābhisaṅkhāraṃ abhisaṅkharoti, gatisaṃvattaniyaṃ kammaṃ karoti, bhavasaṃvattaniyaṃ kammaṃ karoti, issariyasaṃvattaniyaṃ kammaṃ karoti, adhipaccasaṃvattaniyaṃ [ādhipaccasaṃvattanikaṃ (?)] kammaṃ karoti, mahābhogasaṃvattaniyaṃ kammaṃ karoti, mahāparivārasaṃvattaniyaṃ kammaṃ karoti, devasobhagyasaṃvattaniyaṃ kammaṃ karoti, manussasobhagyasaṃvattaniyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe….

778. Atthi arahato puññūpacayoti? Āmantā. Arahā ācinātīti? Na hevaṃ vattabbe…pe… arahā apacinātīti? Na hevaṃ vattabbe …pe… arahā pajahatīti…pe… arahā upādiyatīti…pe… arahā visinetīti…pe… arahā ussinetīti…pe… arahā vidhūpetīti …pe… arahā sandhūpetīti? Na hevaṃ vattabbe…pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti nāpacināti apacinitvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito, neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

779. Natthi arahato puññūpacayoti? Āmantā. Arahā dānaṃ dadeyyāti? Āmantā . Hañci arahā dānaṃ dadeyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

Arahā cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyya… khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ [padakkhiṇaṃ (?)] kareyyāti? Āmantā. Hañci arahā cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

Atthi arahato puññūpacayotikathā niṭṭhitā.

17. Sattarasamavaggo

(167) 2. Natthi arahato akālamaccūtikathā

780. Natthi arahato akālamaccūti? Āmantā. Natthi arahantaghātakoti? Na hevaṃ vattabbe…pe… atthi arahantaghātakoti? Āmantā. Atthi arahato akālamaccūti? Na hevaṃ vattabbe…pe… natthi arahato akālamaccūti? Āmantā. Yo arahantaṃ jīvitā voropeti, sati jīvite jīvitāvasese jīvitā voropeti, asati jīvite jīvitāvasese jīvitā voropetīti? Sati jīvite jīvitāvasese jīvitā voropetīti. Hañci sati jīvite jīvitāvasese jīvitā voropeti, no ca vata re vattabbe – ‘‘natthi arahato akālamaccū’’ti. Asati jīvite jīvitāvasese jīvitā voropetīti, natthi arahantaghātakoti? Na hevaṃ vattabbe…pe….

781. Natthi arahato akālamaccūti? Āmantā. Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Na hevaṃ vattabbe…pe… nanu arahato kāye visaṃ kameyya , satthaṃ kameyya, aggi kameyyāti? Āmantā. Hañci arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyya, no ca vata re vattabbe – ‘‘natthi arahato akālamaccū’’ti.

Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Natthi arahantaghātakoti? Na hevaṃ vattabbe…pe….

782. Atthi arahato akālamaccūti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi; tañca kho diṭṭheva dhamme upapajjaṃ vā apare vā pariyāye’’ti. Attheva suttantoti? Āmantā . Tena hi natthi arahato akālamaccūti.

Natthi arahato akālamaccūtikathā niṭṭhitā.

17. Sattarasamavaggo

(168) 3. Sabbamidaṃ kammatotikathā

783. Sabbamidaṃ kammatoti? Āmantā. Kammampi kammatoti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ pubbekatahetūti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ kammavipākatoti? Na hevaṃ vattabbe…pe….

784. Sabbamidaṃ kammavipākatoti? Āmantā. Kammavipākena pāṇaṃ haneyyāti? Āmantā. Pāṇātipāto saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Pāṇātipāto aphaloti? Na hevaṃ vattabbe…pe….

Kammavipākena adinnaṃ ādiyeyya…pe… musā bhaṇeyya… pisuṇaṃ bhaṇeyya… pharusaṃ bhaṇeyya… samphaṃ palapeyya… sandhiṃ chindeyya… nillopaṃ hareyya… ekāgārikaṃ kareyya… paripanthe tiṭṭheyya… paradāraṃ gaccheyya… gāmaghātakaṃ kareyya… nigamaghātakaṃ kareyya… kammavipākena dānaṃ dadeyya… cīvaraṃ dadeyya … piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Gilānapaccayabhesajjaparikkhāro saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Gilānapaccayabhesajjaparikkhāro aphaloti? Na hevaṃ vattabbe…pe….

785. Na vattabbaṃ – ‘‘sabbamidaṃ kammato’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Kammunā vattatī [vattati (pī. ka., ma. ni. 2.460), vattate (?)] loko, kammunā vattatī [vattati (pī. ka., ma. ni. 2.460), vattate (?)] pajā;

Kammanibandhanā sattā, rathassāṇīva yāyato [ma. ni. 2.460; su. ni. 659].

‘‘Kammena kittiṃ labhate pasaṃsaṃ,

Kammena jāniñca vadhañca bandhaṃ;

Taṃ kammaṃ nānākaraṇaṃ viditvā,

Kasmā vade natthi kammanti loke’’ti.

Attheva suttantoti? Āmantā. Tena hi ‘‘sabbamidaṃ kammato’’ti.

Sabbamidaṃ kammatotikathā niṭṭhitā.

17. Sattarasamavaggo

(169) 4. Indriyabaddhakathā

786. Indriyabaddhaññeva dukkhanti? Āmantā. Indriyabaddhaññeva aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

Anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Āmantā. Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Na hevaṃ vattabbe…pe….

Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti [idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ]? Āmantā. Anindriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti [idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ]? Na hevaṃ vattabbe…pe….

787. Indriyabaddhaññeva dukkhanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – ‘‘anindriyabaddhaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – anindriyabaddhaṃ aniccaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

788. Na vattabbaṃ – ‘‘indriyabaddhaññeva dukkha’’nti? Āmantā. Yathā indriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussati, evamevaṃ anindriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussatīti ? Na hevaṃ vattabbe…pe… yathā indriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjati , evamevaṃ anindriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjatīti? Na hevaṃ vattabbe. Tena hi indriyabaddhaññeva dukkhanti.

Indriyabaddhakathā niṭṭhitā.

17. Sattarasamavaggo

(170) 5. Ṭhapetvā ariyamaggantikathā

789. Ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhāti? Āmantā. Dukkhasamudayopi dukkhoti? Na hevaṃ vattabbe…pe… dukkhasamudayopi dukkhoti? Āmantā. Tīṇeva ariyasaccānīti? Na hevaṃ vattabbe…pe… tīṇeva ariyasaccānīti? Āmantā. Nanu cattāri ariyasaccāni vuttāni bhagavatā – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadāti? Āmantā. Hañci cattāri ariyasaccāni vuttāni bhagavatā – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā; no ca vata re vattabbe – ‘‘tīṇeva ariyasaccānī’’ti.

Dukkhasamudayopi dukkhoti? Āmantā. Kenaṭṭhenāti? Aniccaṭṭhena. Ariyamaggo aniccoti? Āmantā. Ariyamaggo dukkhoti? Na hevaṃ vattabbe…pe….

Ariyamaggo anicco, so ca na dukkhoti? Āmantā. Dukkhasamudayo anicco, so ca na dukkhoti? Na hevaṃ vattabbe…pe… dukkhasamudayo anicco, so ca dukkhoti? Āmantā. Ariyamaggo anicco, so ca dukkhoti? Na hevaṃ vattabbe…pe….

790. Na vattabbaṃ – ‘‘ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā’’ti? Āmantā. Nanu sā dukkhanirodhagāminī paṭipadāti? Āmantā. Hañci sā dukkhanirodhagāminī paṭipadā, tena vata re vattabbe – ‘‘ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā’’ti.

Ṭhapetvā ariyamaggantikathā niṭṭhitā.

17. Sattarasamavaggo

(171) 6. Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātikathā

791. Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu cattāro purisayugā aṭṭhapurisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu atthi keci saṅghassa dānaṃ dentīti? Āmantā. Hañci atthi keci saṅghassa dānaṃ denti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti. Nanu atthi keci saṅghassa cīvaraṃ denti…pe… piṇḍapātaṃ denti… senāsanaṃ denti… gilānapaccayabhesajjaparikkhāraṃ denti… khādanīyaṃ denti… bhojanīyaṃ denti…pe… pānīyaṃ dentīti? Āmantā. Hañci atthi keci saṅghassa pānīyaṃ denti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Āhutiṃ jātavedova, mahāmeghaṃva medanī;

Saṅgho samādhisampanno, paṭiggaṇhāti dakkhiṇa’’nti.

Attheva suttantoti? Āmantā. Tena hi saṅgho dakkhiṇaṃ paṭiggaṇhātīti.

792. Saṅgho dakkhiṇaṃ paṭiggaṇhātīti? Āmantā. Maggo paṭiggaṇhāti, phalaṃ paṭiggaṇhātīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā niṭṭhitā.

17. Sattarasamavaggo

(172) 7. Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā

793. Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Nanu atthi keci saṅghassa cīvaraṃ datvā…pe… piṇḍapātaṃ datvā…pe… senāsanaṃ datvā… gilānapaccayabhesajjaparikkhāraṃ datvā… khādanīyaṃ datvā… bhojanīyaṃ datvā…pe… pānīyaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa pānīyaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

794. Saṅgho dakkhiṇaṃ visodhetīti? Āmantā. Maggo visodheti, phalaṃ visodhetīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā niṭṭhitā.

17. Sattarasamavaggo

(173) 8. Na vattabbaṃ saṅgho bhuñjatītikathā

795. Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karontīti? Āmantā. Hañci atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karonti, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojana’’nti? Āmantā. Hañci vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojanaṃ’’, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ , cocapānaṃ, mocapānaṃ, madhukapānaṃ, [madhupānaṃ (sī. syā. kaṃ. pī.) mahāva. 300 pana passitabbaṃ] muddikapānaṃ, sālukapānaṃ, phārusakapānanti? Āmantā. Hañci aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ, cocapānaṃ, mocapānaṃ, madhukapānaṃ, muddikapānaṃ , sālukapānaṃ, phārusakapānaṃ, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

796. Saṅgho bhuñjati pivati khādati sāyatīti? Āmantā. Maggo bhuñjati pivati khādati sāyati, phalaṃ bhuñjati pivati khādati sāyatīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho bhuñjatītikathā niṭṭhitā.

17. Sattarasamavaggo

(174) 9. Na vattabbaṃ saṅghassadinnaṃ mahapphalantikathā

797. Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅghassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅghassa dinnaṃ mahapphala’’nti.

798. Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘saṅghe, gotami, dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti [ma. ni. 3.376]. Attheva suttantoti? Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.

Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu sakko devānamindo bhagavantaṃ etadavoca –

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphalanti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala’’nti [saṃ. ni. 1.262; vi. va. 642, 751].

‘‘Eso hi saṅgho vipulo mahaggato,

Esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā [narasīhasāvakā (ka.)],

Pabhaṅkarā dhammamudīrayanti.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,

Ye saṅghamuddissa dadanti dānaṃ;

dakkhiṇā saṅghagatā patiṭṭhitā,

Mahapphalā lokavidūna vaṇṇitā.

‘‘Etādisaṃ yaññamanussarantā,

Ye vedajātā vicaranti [viharanti (sī. ka.)] loke;

Vineyya maccheramalaṃ samūlaṃ,

Aninditā saggamupenti ṭhāna’’nti [vi. va. 645, 754].

Attheva suttantoti? Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.

Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā niṭṭhitā.

17. Sattarasamavaggo

(175) 10. Na vattabbaṃ buddhassadinnaṃ mahapphalantikathā

799. Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggaloti? Āmantā. Hañci bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggalo, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Atthi koci buddhena samasamo – sīlena samādhinā paññāyāti? Natthi . Hañci natthi koci buddhena samasamo – sīlena samādhinā paññāya, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Nayimasmiṃ vā loke parasmiṃ vā pana,

Buddhena seṭṭho ca samo ca vijjati;

Yamāhuneyyānaṃ aggataṃ gato,

Puññatthikānaṃ vipulapphalesina’’nti [vi. va. 1047].

Attheva suttantoti? Āmantā. Tena hi buddhassa dinnaṃ mahapphalanti.

Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā niṭṭhitā.

17. Sattarasamavaggo

(176) 11. Dakkhiṇāvisuddhikathā

800. Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti? Āmantā . Hañci atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā . Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Nanu atthi keci sakadāgāmissa…pe… anāgāmissa…pe… arahato dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci arahato dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

801. Paṭiggāhakato dānaṃ visujjhatīti? Āmantā. Añño aññassa kārako, parakataṃ sukhadukkhaṃ, añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catasso kho imā, ānanda, dakkhiṇā visuddhiyo! Katamā catasso? Atthānanda, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato; atthānanda, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato ; atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca; atthānanda, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato. Imā kho, ānanda, catasso dakkhiṇā visuddhiyo’’ti [ma. ni. 3.381]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dakkhiṇāvisuddhikathā niṭṭhitā.

Sattarasamavaggo.

Tassuddānaṃ –

Atthi arahato puññūpacayo, natthi arahato akālamaccu, sabbamidaṃ kammato, indriyabaddhaññeva dukkhaṃ, ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā, saṅgho dakkhiṇaṃ paṭiggaṇhāti, saṅgho dakkhiṇaṃ visodheti, saṅgho bhuñjati pivati khādati sāyati, saṅghassa dinnaṃ mahapphalaṃ, atthi dānaṃ visuddhiyāti [visujjhatīti (syā.)].

Powered by web.py, Jinja2, AngularJS,