Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

7. Sattamavaggo

(63) 1. Saṅgahitakathā

471. Natthi keci dhammā kehici dhammehi saṅgahitāti [saṅgahītāti (pī.)]? Āmantā. Nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannā, no ca vata re vattabbe – ‘‘natthi keci dhammā kehici dhammehi saṅgahitā’’ti.

Cakkhāyatanaṃ katamakkhandhagaṇanaṃ [katamaṃ khandhagaṇanaṃ (sī. pī. ka.)] gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘kāyāyatanaṃ rūpakkhandhena saṅgahita’’nti.

Rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘phoṭṭhabbāyatanaṃ rūpakkhandhena saṅgahita’’nti.

Sukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘sukhā vedanā vedanākkhandhena saṅgahitā’’ti. Dukkhā vedanā…pe… adukkhamasukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘adukkhamasukhā vedanā vedanākkhandhena saṅgahitā’’ti.

Cakkhusamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhusamphassajā saññā saññākkhandhena saṅgahitā’’ti. Sotasamphassajā saññā…pe… manosamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā saññā saññākkhandhena saṅgahitā’’ti.

Cakkhusamphassajā cetanā…pe… manosamphassajā cetanā katamakkhandhagaṇanaṃ gacchatīti? Saṅkhārakkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā cetanā saṅkhārakkhandhena saṅgahitā’’ti.

Cakkhuviññāṇaṃ …pe… manoviññāṇaṃ katamakkhandhagaṇanaṃ gacchatīti ? Viññāṇakkhandhagaṇanaṃ gacchatīti. Hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manoviññāṇaṃ viññāṇakkhandhena saṅgahita’’nti.

472. Yathā dāmena vā yottena vā dve balibaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito; evameva te dhammā tehi dhammehi saṅgahitāti [sakavādivacanaṃ (aṭṭhakathā passitabbā)]? Hañci dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito, tena vata re vattabbe – ‘‘atthi keci dhammā kehici dhammehi saṅgahitā’’ti [sakavādivacanaṃ (aṭṭhakathā passitabbā)].

Saṅgahitakathā niṭṭhitā.

7. Sattamavaggo

(64) 2. Sampayuttakathā

473. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – ‘‘natthi keci dhammā kehici dhammehi sampayuttā’’ti.

Vedanākkhandho saññākkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho saññākkhandhena sahajāto, tena vata re vattabbe – ‘‘vedanākkhandho saññākkhandhena sampayutto’’ti.

Vedanākkhandho saṅkhārakkhandhena… viññāṇakkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho viññāṇakkhandhena sahajāto, tena vata re vattabbe – ‘‘vedanākkhandho viññāṇakkhandhena sampayutto’’ti.

Saññākkhandho … saṅkhārakkhandho… viññāṇakkhandho vedanākhandhena… saññākkhandhena… saṅkhārakkhandhena sahajātoti? Āmantā. Hañci viññāṇakkhandho saṅkhārakkhandhena sahajāto , tena vata re vattabbe – ‘‘viññāṇakkhandho saṅkhārakkhandhena sampayutto’’ti.

474. Yathā tilamhi telaṃ anugataṃ anupaviṭṭhaṃ, ucchumhi raso anugato anupaviṭṭho; evameva te dhammā tehi dhammehi anugatā anupaviṭṭhāti? Na hevaṃ vattabbe…pe….

Sampayuttakathā niṭṭhitā.

7. Sattamavaggo

(65) 3. Cetasikakathā

475. Natthi cetasiko dhammoti? Āmantā. Nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – ‘‘natthi cetasiko dhammo’’ti.

Phasso cittena sahajātoti? Āmantā. Hañci phasso cittena sahajāto, tena vata re vattabbe – ‘‘phasso cetasiko’’ti. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā… rāgo… doso… moho…pe… anottappaṃ cittena sahajātanti? Āmantā. Hañci anottappaṃ cittena sahajātaṃ, tena vata re vattabbe – ‘‘anottappaṃ cetasika’’nti.

476. Cittena sahajātāti katvā cetasikāti? Āmantā. Phassena sahajātāti katvā phassasikāti [phassikāti (pī. aṭṭha.)]? Āmantā. Cittena sahajātāti katvā cetasikāti? Āmantā . Vedanāya… saññāya… cetanāya… saddhāya… vīriyena… satiyā… samādhinā… paññāya… rāgena… dosena… mohena…pe… anottappena sahajātāti katvā anottappāsikāti [anottappikāti (?)]? Āmantā.

477. Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Cittañhidaṃ cetasikā ca dhammā,

Anattato saṃviditassa honti;

Hīnappaṇītaṃ tadubhaye viditvā,

Sammaddaso vedi palokadhamma’’nti.

Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, kevaṭṭa, bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’’’nti [dī. ni. 1.485]. Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Cetasikakathā niṭṭhitā.

7. Sattamavaggo

(66) 4. Dānakathā

478. Cetasiko dhammo dānanti? Āmantā. Labbhā cetasiko dhammo paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā cetasiko dhammo paresaṃ dātunti? Āmantā. Labbhā phasso paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā paresaṃ dātunti? Na hevaṃ vattabbe…pe….

479. Na vattabbaṃ – cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe…pe… nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ , tena vata re vattabbe – ‘‘cetasiko dhammo dāna’’nti.

Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti [upari vuccamānāya paravādīpucchāya sadisā, aṭṭhakathā oloketabbā]? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto senāsanaṃ gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

480. Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti [a. ni. 8.32].

Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi! Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ [abyāpajjhaṃ (syā. ka.)] deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī’’ti [a. ni. 8.39]. Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

481. Na vattabbaṃ – ‘‘deyyadhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idhekacco annaṃ deti, pānaṃ deti, vatthaṃ deti, yānaṃ deti, mālaṃ deti, gandhaṃ deti, vilepanaṃ deti, seyyaṃ deti, āvasathaṃ deti, padīpeyyaṃ detī’’ti [saṃ. ni. 3.362-391 thokaṃ visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi deyyadhammo dānanti.

482. Deyyadhammo dānanti? Āmantā. Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto dānaṃ… senāsanaṃ dānaṃ… gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘deyyadhammo dāna’’nti.

Dānakathā niṭṭhitā.

7. Sattamavaggo

(67) 5. Paribhogamayapuññakathā

483. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

484. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā na samannāharati, hoti puññanti? Āmantā. Anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjhantassa (syā.)] hoti… anābhogassa hoti… asamannāharantassa hoti… amanasikarontassa hoti… acetayantassa hoti… apatthayantassa hoti… appaṇidahantassa hotīti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hotīti? Āmantā. Hañci āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hoti, no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

485. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā kāmavitakkaṃ vitakketi, byāpādavitakkaṃ vitakketi, vihiṃsāvitakkaṃ vitakketi , hoti puññanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca tīraṃ – idaṃ dutiyaṃ suvidūravidūraṃ. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti – idaṃ tatiyaṃ suvidūravidūraṃ. Satañca, bhikkhave, dhammo asatañca dhammo – idaṃ catutthaṃ suvidūravidūraṃ. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti.

‘‘Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca dhammaṃ;

Abyāyiko hoti sataṃ samāgamo,

Yāvampi tiṭṭheyya tatheva hoti.

‘‘Khippañhi veti [khippaṃhaveti (bahūsu)] asataṃ samāgamo;

Tasmā sataṃ dhammo asabbhi ārakā’’ti [a. ni. 4.47].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

486. Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Ārāmaropā vanaropā, ye janā setukārakā;

Papañca udapānañca, ye dadanti upassayaṃ.

‘‘Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

Dhammaṭṭhā sīlasampannā, te janā saggagāmino’’ti [saṃ. ni. 1.47].

Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti! Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno…pe… senāsanaṃ paribhuñjamāno…pe… gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti [a. ni. 4.51]. Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

487. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññanti? Āmantā. Hañci dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññanti? Āmantā . Hañci dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

Paribhogamayapuññakathā niṭṭhitā.

7. Sattamavaggo

(68) 6. Itodinnakathā

488. Ito dinnena tattha yāpentīti? Āmantā. Ito cīvaraṃ denti taṃ cīvaraṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe… ito piṇḍapātaṃ denti, ito senāsanaṃ denti, ito gilānapaccayabhesajjaparikkhāraṃ denti, ito khādanīyaṃ denti, ito bhojanīyaṃ denti, ito pānīyaṃ denti; taṃ pānīyaṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe….

Ito dinnena tattha yāpentīti? Āmantā. Añño aññassa kārako parakataṃ sukhadukkhaṃ añño karoti, añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

489. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhantīti? Āmantā. Hañci petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhanti; tena vata re vattabbe – ‘‘ito dinnena tattha yāpentī’’ti.

490. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Unname udakaṃ vuṭṭhaṃ, yathāninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

‘‘Na hi tattha kasī atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayakkayaṃ (sī. pī.)];

Ito dinnena yāpenti, petā kālaṅkatā tahi’’nti [khu. pā. 7.6; pe. va. 19].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

491. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ! Katamāni pañca? Bhaṭo vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissati, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassati – imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamāna’’nti.

‘‘Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Bhaṭo vā no bharissati, kiccaṃ vā no karissati.

‘‘Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

Atha vā pana petānaṃ, dakkhiṇaṃ anuppadassati.

‘‘Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Tasmā santo sappurisā, kataññū katavedino.

‘‘Bharanti mātāpitaro, pubbe katamanussaraṃ;

Karonti tesaṃ kiccāni, yathā taṃ pubbakārinaṃ.

‘‘Ovādakārī bhaṭaposī, kulavaṃsaṃ ahāpayaṃ;

Saddho sīlena sampanno, putto hoti pasaṃsiyo’’ti [a. ni. 5.31].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

Ito dinnakathā niṭṭhitā.

7. Sattamavaggo

(69) 7. Pathavī kammavipākotikathā

492. Pathavī kammavipākoti? Āmantā. Sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā, sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saññāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaṇā; atthi tāya āvaṭṭanā [āvajjanā (syā. kaṃ.)] ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā, na sukhāya vedanāya sampayuttā, na dukkhāya vedanāya sampayuttā, na adukkhamasukhāya vedanāya sampayuttā, na phassena sampayuttā, na vedanāya sampayuttā, na saññāya sampayuttā, na cetanāya sampayuttā, na cittena sampayuttā, anārammaṇā; natthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘pathavī kammavipāko’’ti.

Phasso kammavipāko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya…pe… adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya sampayutto saññāya sampayutto cetanāya sampayutto cittena sampayutto sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Pathavī kammavipāko, pathavī sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya…pe… adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā; atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe …pe… pathavī kammavipāko, pathavī na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso kammavipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Pathavī kammavipākoti? Āmantā. Pathavī paggahaniggahupagā chedanabhedanupagāti? Āmantā . Kammavipāko paggahaniggahupago chedanabhedanupagoti? Na hevaṃ vattabbe…pe….

Labbhā pathavī ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Āmantā. Labbhā kammavipāko ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Na hevaṃ vattabbe…pe….

493. Pathavī paresaṃ sādhāraṇāti? Āmantā. Kammavipāko paresaṃ sādhāraṇoti? Na hevaṃ vattabbe…pe….

Kammavipāko paresaṃ sādhāraṇoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Asādhāraṇamaññesaṃ, acoraharaṇo nidhi;

Kayirātha macco puññāni, sace sucaritaṃ care’’ti [khu. pā. 8.9 khuddakapāṭhe, thokaṃ visadisaṃ].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kammavipāko paresaṃ sādhāraṇo’’ti.

Pathavī kammavipākoti? Āmantā. Paṭhamaṃ pathavī saṇṭhāti, pacchā sattā uppajjantīti? Āmantā. Paṭhamaṃ vipāko uppajjati, pacchā vipākapaṭilābhāya kammaṃ karontīti? Na hevaṃ vattabbe…pe….

Pathavī sabbasattānaṃ kammavipākoti? Āmantā . Sabbe sattā pathaviṃ paribhuñjantīti? Na hevaṃ vattabbe…pe… sabbe sattā pathaviṃ paribhuñjantīti? Āmantā. Atthi keci pathaviṃ aparibhuñjitvā parinibbāyantīti? Āmantā. Atthi keci kammavipākaṃ akhepetvā parinibbāyantīti? Na hevaṃ vattabbe…pe….

Pathavī cakkavattisattassa kammavipākoti? Āmantā. Aññe sattā pathaviṃ paribhuñjantīti? Āmantā. Cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe… cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Āmantā . Cakkavattisattassa phassaṃ vedanaṃ saññaṃ cetanaṃ cittaṃ saddhaṃ vīriyaṃ satiṃ samādhiṃ paññaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe….

494. Na vattabbaṃ – ‘‘pathavī kammavipāko’’ti? Āmantā. Nanu atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – ‘‘pathavī kammavipāko’’ti.

Pathavī kammavipākotikathā niṭṭhitā.

7. Sattamavaggo

(70) 8. Jarāmaraṇaṃ vipākotikathā

495. Jarāmaraṇaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ, vedanāya sampayuttaṃ, saññāya sampayuttaṃ, cetanāya sampayuttaṃ, cittena sampayuttaṃ, sārammaṇaṃ; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ; atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

496. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

497. Na vattabbaṃ – ‘‘jarāmaraṇaṃ vipāko’’ti? Āmantā. Nanu atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

Jarāmaraṇaṃ vipākotikathā niṭṭhitā.

7. Sattamavaggo

(71) 9. Ariyadhammavipākakathā

498. Natthi ariyadhammavipākoti? Āmantā. Nanu mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññanti? Āmantā. Hañci mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti.

Natthi ariyadhammavipākoti? Āmantā. Nanu atthi sotāpattiphalanti? Āmantā. Hañci atthi sotāpattiphalaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti. Nanu atthi sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalanti? Āmantā. Hañci atthi arahattaphalaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti.

Sotāpattiphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… sotāpattiphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… arahattaphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… dānaphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

Dānaphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe… sīlaphalaṃ…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

499. Kāmāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ kusalaṃ…pe… arūpāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ avipākanti? Āmantā. Kāmāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe… lokuttaraṃ kusalaṃ avipākanti? Āmantā . Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe….

500. Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Kāmāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe…. Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe….

Ariyadhammavipākakathā niṭṭhitā.

7. Sattamavaggo

(72) 10. Vipāko vipākadhammadhammotikathā

501. Vipāko vipākadhammadhammoti? Āmantā. Tassa vipāko vipākadhammadhammoti? Na hevaṃ vattabbe…pe… tassa vipāko vipākadhammadhammoti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭupacchedo natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipākoti vā vipākadhammadhammoti vā vipākadhammadhammoti vā vipākoti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipāko ca vipākadhammadhammo ca vipākadhammadhammo ca vipāko ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Taññeva akusalaṃ so akusalassa vipāko, taññeva kusalaṃ so kusalassa vipākoti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Yeneva cittena pāṇaṃ hanati teneva cittena niraye paccati, yeneva cittena dānaṃ deti teneva cittena sagge modatīti? Na hevaṃ vattabbe…pe….

502. Na vattabbaṃ – ‘‘vipāko vipākadhammadhammo’’ti? Āmantā. Nanu vipākā cattāro khandhā arūpino aññamaññapaccayāti? Āmantā. Hañci vipākā cattāro khandhā arūpino aññamaññapaccayā, tena vata re vattabbe – ‘‘vipāko vipākadhammadhammo’’ti.

Vipāko vipākadhammadhammotikathā niṭṭhitā.

Sattamavaggo.

Tassuddānaṃ –

Saṅgaho , sampayutto, cetasiko dhammo, cetasikaṃ dānaṃ, paribhogamayaṃ puññaṃ vaḍḍhati, ito dinnena tattha yāpenti, pathavī kammavipāko, jarāmaraṇaṃ vipāko, natthi ariyadhammavipāko, vipāko vipākadhammadhammoti.

Powered by web.py, Jinja2, AngularJS,