Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

5. Sabbamatthītikathā

1. Vādayutti

282. Sabbamatthīti ? Āmantā. Sabbattha sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbadā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbena sabbaṃ sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbesu sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Ayoganti katvā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Yampi natthi, tampatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti, hevamatthīti? Na hevaṃ vattabbe. (Saṃkhittaṃ). Vādayutti.

2. Kālasaṃsandanā

283. Atītaṃ atthīti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ atthī’’ti.

Anāgataṃ atthīti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ atthī’’ti.

Paccuppannaṃ atthi paccuppannaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ atthi atītaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… paccuppannaṃ atthi paccuppannaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ atthi anāgataṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… anāgataṃ atthi anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

284. Atītaṃ rūpaṃ atthīti? Āmantā. Nanu atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ rūpaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthī’’ti.

Anāgataṃ rūpaṃ atthīti? Āmantā. Nanu anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ rūpaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ rūpaṃ atthī’’ti.

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe.

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe.

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe.

Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

Atītā vedanā atthi…pe… saññā atthi, saṅkhārā atthi, viññāṇaṃ atthīti? Āmantā. Nanu atītaṃ viññāṇaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā . Hañci atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthī’’ti.

Anāgataṃ viññāṇaṃ atthīti? Āmantā. Nanu anāgataṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ viññāṇaṃ atthī’’ti.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Na hevaṃ vattabbe.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Na hevaṃ vattabbe.

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Na hevaṃ vattabbe. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Āmantā.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Na hevaṃ vattabbe.

285. ‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ paccuppannabhāvaṃ jahatīti? Āmantā. Rūpabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ rūpabhāvaṃ na jahatīti? Āmantā. Paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ odātabhāvaṃ jahatīti? Āmantā. Vatthabhāvaṃ jahatīti? Na hevaṃ vattabbe.

‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ vatthabhāvaṃ na jahatīti? Āmantā. Odātabhāvaṃ na jahatīti? Na hevaṃ vattabbe.…Pe….

286. Rūpaṃ rūpabhāvaṃ na jahatīti? Āmantā. Rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Na hevaṃ vattabbe. Nanu rūpaṃ rūpabhāvaṃ na jahatīti rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ rūpabhāvaṃ na jahatī’’ti.

Nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Rūpaṃ rūpabhāvaṃ na jahatīti [na jahati (sī. ka.)] rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… rūpaṃ rūpabhāvaṃ na jahati rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe…pe….

Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe.

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ atthi atītaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahati atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

287. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ rūpaṃ aniccaṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimañhehi saṃsandetabbaṃ] atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītā vedanā atthi… atītā saññā atthi… atītā saṅkhārā atthi… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ jahatīti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Vacanasodhanā

288. Atītaṃ nvatthīti? Āmantā. Hañci atītaṃ nvatthi, atītaṃ atthīti micchā. Hañci vā pana atthi nvātītaṃ, atthi atītanti micchā. Anāgataṃ nvatthīti? Āmantā. Hañci anāgataṃ nvatthi, anāgataṃ atthīti micchā. Hañci vā pana atthi nvānāgataṃ, atthi anāgatanti micchā.

Anāgataṃ hutvā paccuppannaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva paccuppannaṃ taṃ atītanti? Āmantā . Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ hutvā paccuppannaṃ hoti, paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe.

Atītacakkhurūpādikathā

289. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti? Āmantā. Atītena sotena atītaṃ saddaṃ suṇātīti? Na hevaṃ vattabbe…pe… atītaṃ ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti? Āmantā. Atītena ghānena atītaṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti? Āmantā . Atītāya jivhāya atītaṃ rasaṃ sāyatīti? Na hevaṃ vattabbe…pe… atīto kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi pathavī atthi manasikāro atthīti? Āmantā. Atītena kāyena atītaṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe… atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi … mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe…. Paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Anāgato mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca atītena cakkhunā atītaṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca atītena manena atītaṃ dhammaṃ vijānātīti? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca anāgatena manena anāgataṃ dhammaṃ vijānātīti ? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atītañāṇādikathā

290. Atītaṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti ? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti , maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Anāgataṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Anāgataṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe…. Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati , nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Arahantādikathā

291. Arahato atīto rāgo atthīti? Āmantā. Arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthīti? Āmantā . Arahā tena dosena sadosoti? Na hevaṃ vattabbe…pe… arahato atīto moho atthīti? Āmantā. Arahā tena mohena samohoti? Na hevaṃ vattabbe…pe… arahato atīto māno atthīti? Āmantā. Arahā tena mānena samānoti? Na hevaṃ vattabbe…pe… arahato atītā diṭṭhi atthīti? Āmantā. Arahā tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… arahato atītā vicikicchā atthīti? Āmantā. Arahā tāya vicikicchāya savicikicchoti? Na hevaṃ vattabbe…pe… arahato atītaṃ thinaṃ atthīti? Āmantā. Arahā tena thinena sathinoti? Na hevaṃ vattabbe…pe… arahato atītaṃ uddhaccaṃ atthīti? Āmantā. Arahā tena uddhaccena sauddhaccoti? Na hevaṃ vattabbe…pe… arahato atītaṃ ahirikaṃ atthīti? Āmantā. Arahā tena ahirikena saahirikoti? Na hevaṃ vattabbe…pe… arahato atītaṃ anottappaṃ atthīti? Āmantā. Arahā tena anottappena saanottappīti? Na hevaṃ vattabbe…pe….

Anāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā . Anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto aṇusahagato kāmarāgo atthi… atīto aṇusahagato byāpādo atthīti? Āmantā. Anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sakadāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto oḷāriko kāmarāgo atthi… atīto oḷāriko byāpādo atthīti? Āmantā. Sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sotāpannassa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto apāyagamanīyo rāgo atthi… atīto apāyagamanīyo doso atthi… atīto apāyagamanīyo moho atthīti? Āmantā. Sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

292. Puthujjanassa atīto rāgo atthi, puthujjano tena rāgena sarāgoti? Āmantā. Arahato atīto rāgo atthi, arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… puthujjanassa atīto doso atthi…pe… atītaṃ anottappaṃ atthi puthujjano tena anottappena anottappīti? Āmantā. Arahato atītaṃ anottappaṃ atthi, arahā tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Anāgāmissa atītā sakkāyadiṭṭhi atthi, anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, puthujjano tena byāpādena byāpannacittoti? Āmantā. Anāgāmissa atīto aṇusahagato byāpādo atthi, anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi… atīto oḷāriko byāpādo atthi, puthujjano tena byāpādena byāpannacittoti ? Āmantā. Sakadāgāmissa atīto oḷāriko byāpādo atthi, sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sotāpannassa atītā sakkāyadiṭṭhi atthi, sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, puthujjano tena mohena samohoti? Āmantā. Sotāpannassa atīto apāyagamanīyo moho atthi, sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

Arahato atīto rāgo atthi, na ca arahā tena rāgena sarāgoti? Āmantā. Puthujjanassa atīto rāgo atthi, na ca puthujjano tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthi…pe… atītaṃ anottappaṃ atthi, na ca arahā tena anottappena anottappīti? Āmantā. Puthujjanassa atītaṃ anottappaṃ atthi, na ca puthujjano tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

Anāgāmissa atītā sakkāyadiṭṭhi atthi, na ca anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, na ca anāgāmī tena byāpādena byāpannacittoti ? Āmantā. Puthujjanassa atīto aṇusahagato byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, na ca sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi…pe… atīto oḷāriko byāpādo atthi, na ca sakadāgāmī tena byāpādena byāpannacittoti? Āmantā. Puthujjanassa atīto oḷāriko byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sotāpannassa atītā sakkāyadiṭṭhi atthi, na ca sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, na ca sotāpanno tena mohena samohoti? Āmantā. Puthujjanassa atīto apāyagamanīyo moho atthi, na ca puthujjano tena mohena samohoti? Na hevaṃ vattabbe…pe….

Atītahatthādikathā

293. Atītā hatthā atthīti? Āmantā. Atītesu hatthesu sati ādānanikkhepanaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atītā pādā atthīti? Āmantā. Atītesu pādesu sati abhikkamapaṭikkamo paññāyatīti? Na hevaṃ vattabbe…pe… atītā pabbā atthīti? Āmantā. Atītesu pabbesu sati samiñjanapasāraṇaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atīto kucchi atthīti? Āmantā. Atītasmiṃ kucchismiṃ sati jighacchā pipāsā paññāyatīti? Na hevaṃ vattabbe…pe….

Atīto kāyo atthīti? Āmantā. Atīto kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe…pe… atīte kāye visaṃ kameyya , satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… labbhā atīto kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….

Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto tejo atthīti? Āmantā. Tena tejena tejakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto vāyo atthīti? Āmantā. Tena vāyena vāyakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Atītakkhandhādisamodhānakathā

294. Atīto rūpakkhandho atthi, anāgato rūpakkhandho atthi, paccuppanno rūpakkhandho atthīti? Āmantā. Tayo rūpakkhandhāti? Na hevaṃ vattabbe …pe… atītā pañcakkhandhā atthi, anāgatā pañcakkhandhā atthi, paccuppannā pañcakkhandhā atthīti? Āmantā. Pannarasakkhandhāti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhāyatanaṃ atthi, anāgataṃ cakkhāyatanaṃ atthi, paccuppannaṃ cakkhāyatanaṃ atthīti? Āmantā. Tīṇi cakkhāyatanānīti? Na hevaṃ vattabbe…pe… atītāni dvādasāyatanāni atthi, anāgatāni dvādasāyatanāni atthi, paccuppannāni dvādasāyatanāni atthīti? Āmantā. Chattiṃsāyatanānīti? Na hevaṃ vattabbe…pe….

Atītā cakkhudhātu atthi, anāgatā cakkhudhātu atthi, paccuppannā cakkhudhātu atthīti? Āmantā. Tisso cakkhudhātuyoti? Na hevaṃ vattabbe…pe… atītā aṭṭhārasa dhātuyo atthi, anāgatā aṭṭhārasa dhātuyo atthi, paccuppannā aṭṭhārasa dhātuyo atthīti? Āmantā. Catupaññāsa dhātuyoti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhundriyaṃ atthi, anāgataṃ cakkhundriyaṃ atthi, paccuppannaṃ cakkhundriyaṃ atthīti ? Āmantā. Tīṇi cakkhundriyānīti? Na hevaṃ vattabbe…pe… atītāni bāvīsatindriyāni atthi, anāgatāni bāvīsatindriyāni atthi, paccuppannāni bāvīsatindriyāni atthīti? Āmantā. Chasaṭṭhindriyānīti? Na hevaṃ vattabbe…pe….

Atīto rājā cakkavattī atthi, anāgato rājā cakkavattī atthi, paccuppanno rājā cakkavattī atthīti? Āmantā. Tiṇṇannaṃ rājūnaṃ cakkavattīnaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

Atīto sammāsammuddho atthi, anāgato sammāsambuddho atthi, paccuppanno sammāsambuddho atthīti? Āmantā. Tiṇṇannaṃ sammāsambuddhānaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

Padasodhanakathā

295. Atītaṃ atthīti? Āmantā . Atthi atītanti? Atthi siyā atītaṃ, siyā nvātītanti.

Ājānāhi niggahaṃ. Hañci atītaṃ atthi, atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

No ce pana atītaṃ nvātītaṃ nvātītaṃ atītanti, no ca vata re vattabbe – ‘‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātīta’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

Anāgataṃ atthīti? Āmantā. Atthi anāgatanti? Atthi siyā anāgataṃ, siyā nvānāgatanti.

Ājānāhi niggahaṃ. Hañci anāgataṃ atthi atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

No ce panānāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti, no ca vata re vattabbe – ‘‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgata’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

Paccuppannaṃ atthīti, āmantā. Atthi paccuppannanti? Atthi siyā paccuppannaṃ, siyā no paccuppannanti.

Ājānāhi niggahaṃ. Hañci paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ, no paccuppannaṃ, no paccuppannaṃ paccuppannanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

No ce pana paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannanti, no ca vata re vattabbe – ‘‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppanna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

Nibbānaṃ atthīti? Āmantā. Atthi nibbānanti? Atthi siyā nibbānaṃ siyā no nibbānanti.

Ājānāhi niggahaṃ. Hañci nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

No ce pana nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti, no ca vata re vattabbe – ‘‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbāna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

Suttasādhanaṃ

296. Na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati viññāṇakkhandho’’ti [saṃ. ni. 3.48]. Attheva suttantoti? Āmantā. Tena hi atītaṃ atthi, anāgataṃ atthīti.

Atītaṃ atthi, anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

‘‘Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosaupārambhabhayā’’ti [saṃyuttanikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti.

Atītaṃ atthīti? Āmantā. Nanu āyasmā phagguno bhagavantaṃ etadavoca – ‘‘atthi nu kho taṃ, bhante, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti. Atthi nu kho sā, bhante, jivhā…pe… atthi nu kho so, bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti.

‘‘Natthi kho taṃ, phagguna, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya. Natthi kho sā, phagguna, jivhā…pe… natthi nu kho so, phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti [saṃ. ni. 4.83]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

Atītaṃ atthīti? Āmantā. Nanu āyasmā nandako etadavoca – ‘‘ahu pubbe lobho tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala’’nti [aṅguttaranikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

Na vattabbaṃ – ‘‘anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā; patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ [sadaraṃ (saṃ. ni. 2.64) tadeva yuttataraṃ] saupāyāsanti vadāmi.

‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo, atthi nandī…pe… sarajaṃ saupāyāsanti vadāmī’’ti [saṃ. ni. 2.64]. Attheva suttantoti? Āmantā . Tena hi anāgataṃ atthīti.

Anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā; appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha viññāṇaṃ appatiṭṭhitaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, arajaṃ anupāyāsanti vadāmi.

‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo, natthi nandī…pe… arajaṃ anupāyāsanti vadāmī’’ti [saṃ. ni. 2.64]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anāgataṃ atthī’’ti.

Sabbamatthītikathā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,