Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Parihānikathā

1. Vādayuttiparihāni

239. Parihāyati arahā arahattāti? Āmantā. Sabbattha arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbattha arahā arahattā parihāyatīti? Āmantā. Sabbattha arahato parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā . Sabbadā arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbadā arahā arahattā parihāyatīti? Āmantā. Sabbadā arahato parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Sabbeva arahanto arahattā parihāyantīti? Na hevaṃ vattabbe…pe… sabbeva arahanto arahattā parihāyantīti? Āmantā. Sabbesaṃyeva arahantānaṃ parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno catūhi phalehi parihāyatīti? Na hevaṃ vattabbe…pe….

Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne seṭṭhittā parihīno hotīti? Āmantā. Sabbasāpateyyā parihīno hotīti? Na hevaṃ vattabbe…pe….

Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne bhabbo sabbasāpateyyā parihāyitunti? Āmantā. Arahā arahattā parihāyamāno bhabbo catūhi phalehi parihāyitunti? Na hevaṃ vattabbe…pe….

2. Ariyapuggalasaṃsandanaparihāni

240. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā . Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

241. Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kattha saṇṭhātīti? Anāgāmiphaleti. Anāgāmī anāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sakadāgāmiphaleti. Sakadāgāmī sakadāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sotāpattiphaleti. Sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci arahā arahattā parihāyamāno anāgāmiphale saṇṭhāti, anāgāmī anāgāmiphalā parihāyamāno sakadāgāmiphale saṇṭhāti, sakadāgāmī sakadāgāmiphalā parihāyamāno sotāpattiphale saṇṭhāti; tena vata re vattabbe – ‘‘sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātī’’ti.

Arahā arahattā parihāyamāno sotāpattiphale saṇṭhātīti? Āmantā. Sotāpattiphalassa anantarā arahattaṃyeva sacchikarotīti? Na hevaṃ vattabbe…pe….

242. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sotāpannassa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā anāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati anāgāmī anāgāmiphalā’’ti.

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

243. Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti ? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa bahutarā kilesā pahīnā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

244. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā maggabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā satipaṭṭhānabhāvanā…pe… sammappadhānabhāvanā… iddhipādabhāvanā… indriyabhāvanā … balabhāvanā… bojjhaṅgabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā anāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati anāgāmī anāgāmiphalā’’ti.

245. Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

246. Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti…pe….

247. Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho, parihāyati arahā arahattāti ? Āmantā. Sotāpannena samudayo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā nirodho diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena nirodho diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā maggo diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena maggo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Anāgāminā cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

248. Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā . Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

249. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

250. Sotāpannena dukkhaṃ diṭṭhaṃ, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā dukkhaṃ diṭṭhaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sotāpannena samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā.

Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

251. Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno …pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ [thīnaṃ (sī. syā. kaṃ. pī.)] pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti ? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno…pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… aṇusahagato kāmarāgo pahīno… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

252. Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā . Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

253. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti ? Āmantā . Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

254. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

255. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

256. Anāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe .

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

257. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

258. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

259. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

260. Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato [anabhāvakato (sī.)] āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re [no vata re (syā. pī.) evamuparipi] vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti ? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

261. Parihāyati arahā arahattāti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo; dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ , pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

262. Parihāyati arahā arahattāti? ( ) [(āmantā) (ka.)] Samayavimutto arahā arahattā parihāyati, asamayavimutto arahā arahattā na parihāyatīti. Samayavimutto arahā arahattā parihāyatīti? Āmantā. Asamayavimutto arahā arahattā parihāyatīti [na parihāyatīti (ka.)]? Na hevaṃ vattabbe.

Asamayavimutto arahā arahattā na parihāyatīti? Āmantā. Samayavimutto arahā arahattā na parihāyatīti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgo pahīno, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgo pahīno, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappaṃ pahīnaṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….

Samayavimutto arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ , parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

263. Asamayavimuttassa arahato rāgo pahīno, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgo pahīno, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappaṃ pahīnaṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….

264. Parihāyati arahā arahattāti? Āmantā. Sāriputto thero parihāyittha arahattāti ? Na hevaṃ vattabbe. Mahāmoggallāno [mahāmoggalāno (ka.)] thero… mahākassapo thero… mahākaccāyano [mahākaccāno (ma. ni. 1.202 ādayo)] thero… mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] thero… mahāpanthako thero parihāyittha arahattāti? Na hevaṃ vattabbe.

Sāriputto thero na parihāyittha arahattāti? Āmantā. Hañci sāriputto thero na parihāyittha arahattā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Mahāmoggallāno thero… mahākassapo thero… mahākaccāyano thero… mahākoṭṭhiko thero… mahāpanthako thero na parihāyittha arahattāti? Āmantā. Hañci mahāpanthako thero na parihāyittha arahattā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Ariyapuggalasaṃsandanaṃ.

3. Suttasādhanaparihāni

265. Parihāyati arahā arahattāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Uccāvacā hi paṭipadā [paṭipādā (aṭṭha.)], samaṇena pakāsitā;

Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ muta’’nti [su. ni. 719 suttanipāte].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Atthi chinnassa chediyanti? Na hevaṃ vattabbe.

Atthi chinnassa chediyanti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Vītataṇho anādāno, kiccaṃ yassa na vijjati;

Chinnassa chediyaṃ natthi, oghapāso samūhato’’ti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi chinnassa chediya’’nti.

266. Parihāyati arahā arahattāti? Āmantā. Atthi katassa paticayoti? Na hevaṃ vattabbe.

Atthi katassa paticayoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paticayo natthi, karaṇīyaṃ na vijjati.

‘‘Selo yathā ekagghano, vātena na samīrati;

Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.

‘‘Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;

Ṭhitaṃ cittaṃ vippamuttaṃ, vayaṃ cassānupassatī’’ti [mahāva. 244; a. ni. 6.55].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi katassa paticayo’’ti.

267. Na vattabbaṃ – ‘‘parihāyati arahā arahattā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti [a. ni. 5.149]. Attheva suttantoti? Āmantā. Tena hi parihāyati arahā arahattāti.

Atthi arahato kammārāmatāti? Na hevaṃ vattabbe.

Atthi arahato kammārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato bhassārāmatā, atthi arahato niddārāmatā, atthi arahato saṅgaṇikārāmatāti? Na hevaṃ vattabbe.

Atthi arahato saṅgaṇikārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.

268. Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kiṃ pariyuṭṭhito parihāyatīti? Rāgapariyuṭṭhito parihāyatīti. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe.

Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayoti? Na hevaṃ vattabbe.

Dosapariyuṭṭhito parihāyatīti…pe… mohapariyuṭṭhito parihāyatīti…. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe…pe….

Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo…pe… avijjānusayoti? Na hevaṃ vattabbe.

Parihāyati arahā arahattāti? Āmantā. Arahato arahattā parihāyamānassa kiṃ upacayaṃ gacchatīti? Rāgo upacayaṃ gacchatīti. Sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe. Doso upacayaṃ gacchatīti…pe… moho upacayaṃ gacchatīti, sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe.

Parihāyati arahā arahattāti? Āmantā. Arahā ācinatīti? Na hevaṃ vattabbe. Arahā apacinatīti? Na hevaṃ vattabbe. Arahā pajahatīti? Na hevaṃ vattabbe. Arahā upādiyatīti? Na hevaṃ vattabbe. Arahā visinetīti? Na hevaṃ vattabbe. Arahā ussinetīti? Na hevaṃ vattabbe. Arahā vidhūpetīti? Na hevaṃ vattabbe. Arahā sandhūpetīti? Na hevaṃ vattabbe.

Nanu arahā nevācinati na apacinati apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācinati na apacinati apacinitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva pajahati na upādiyati pajahitvā ṭhitoti? Āmantā. Hañci arahā neva pajahati na upādiyati pajahitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva visineti na ussineti visinitvā ṭhitoti? Āmantā. Hañci arahā neva visineti na ussineti visinitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihānikathā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,