Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Dutiyavaggo

(10) 1. Parūpahārakathā

307. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi puthujjanassa asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Kenaṭṭhenāti? Handa hi mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Atthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Āmantā. Hañci natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhi, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Mārakāyikā devatā attano asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, aññesaṃ asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Na hevaṃ vattabbe…pe….

Mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Hañci mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti ? Āmantā. Lomakūpehi upasaṃharantīti? Na hevaṃ vattabbe…pe….

308. Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Kiṃ kāraṇāti? Handa hi vimatiṃ gāhayissāmāti. Atthi arahato vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato vimatīti? Āmantā. Atthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Natthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati , pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Hañci natthi arahato satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimati, no ca vata re vattabbe – ‘‘atthi arahato vimatī’’ti.

Atthi puthujjanassa vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi arahato vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi puthujjanassa vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahato asuci sukkavissaṭṭhi kissa nissandoti? Asitapītakhāyitasāyitassa nissandoti. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Āmantā. Dārakā asanti pivanti khādanti sāyanti, atthi dārakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe.

Paṇḍakā asanti pivanti khādanti sāyanti, atthi paṇḍakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Devā asanti pivanti khādanti sāyanti, atthi devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

309. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti ? Āmantā. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Āmantā. Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Na hevaṃ vattabbe…pe….

310. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya [methunaṃ dhammaṃ uppādeyya (sī. syā.)], puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

Atthi puthujjanassa asuci sukkavissaṭṭhi, puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhi, na ca arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, na ca puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya , puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

311. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo…pe… sacchikātabbaṃ sacchikataṃ , no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

312. Atthi arahato asuci sukkavissaṭṭhīti? Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhi, paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti. Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Āmantā . Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

313. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ye te [ye keci (sī.)], bhikkhave, bhikkhū puthujjanā sīlasampannā satā sampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Yepi te, bhikkhave, bāhirakā isayo kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā’’ti [mahāva. 353 atthato samānaṃ; a. ni. 5.210 passitabbaṃ]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Na vattabbaṃ – ‘‘atthi arahato parūpahāro’’ti? Āmantā. Nanu arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti? Āmantā. Hañci arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyuṃ, tena vata re vattabbe – ‘‘atthi arahato parūpahāro’’ti.

Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti, atthi arahato parūpahāroti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare upasaṃhareyyunti? Na hevaṃ vattabbe…pe….

Parūpahārakathā niṭṭhitā.

2. Dutiyavaggo

(11) 2. Aññāṇakathā

314. Atthi arahato aññāṇanti? Āmantā. Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe. Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi puthujjanassa aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti ? Āmantā. Atthi puthujjanassa aññāṇaṃ , natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇanti? Āmantā. Arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgāriyaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi puthujjanassa aññāṇaṃ, puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi arahato aññāṇaṃ, arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, na ca arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi puthujjanassa aññāṇaṃ, na ca puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi arahato aññāṇanti? Āmantā. Atthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

Natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Hañci natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi puthujjanassa aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti ? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Atthi puthujjanassa aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

315. Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito …pe… bojjhaṅgā bhāvitāti? Āmantā . Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

316. Atthi arahato aññāṇanti? Sadhammakusalassa arahato atthi aññāṇaṃ, paradhammakusalassa arahato natthi aññāṇanti. Sadhammakusalassa arahato atthi aññāṇanti? Āmantā. Paradhammakusalassa arahato atthi aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi aññāṇanti? Āmantā. Sadhammakusalassa arahato natthi aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgappahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Āmantā . Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

317. Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ [jānatāhaṃ (sī.), jānatvāhaṃ (syā. pī. ka.)], bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā…pe… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti [saṃ. ni. 3.101; itivu. 102; saṃ. ni. 5.1095]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodho’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti [saṃ. ni. 5.1095]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti [saṃ. ni. 4.26; itivu. 7 itivuttakepi]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātu’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti? Āmantā. Nanu arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti? Āmantā. Hañci arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyya, tena vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti, atthi arahato aññāṇanti? Āmantā. Arahā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā na jāneyyāti? Na hevaṃ vattabbe…pe….

Aññāṇakathā niṭṭhitā.

2. Dutiyavaggo

(12) 3. Kaṅkhākathā

318. Atthi arahato kaṅkhāti? Āmantā. Atthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā. Hañci natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi puthujjanassa kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā. Atthi arahato kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā . Atthi puthujjanassa kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato kaṅkhāti? Āmantā. Atthi arahato satthari kaṅkhā, dhamme kaṅkhā, saṅghe kaṅkhā, sikkhāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

Natthi arahato satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti ? Āmantā. Hañci natthi arahato satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi puthujjanassa kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Āmantā. Atthi arahato kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

Atthi arahato kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Āmantā. Atthi puthujjanassa kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

319. Atthi arahato kaṅkhāti? Āmantā . Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā; nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

320. Atthi arahato kaṅkhāti? Sadhammakusalassa arahato atthi kaṅkhā, paradhammakusalassa arahato natthi kaṅkhāti. Sadhammakusalassa arahato atthi kaṅkhāti? Āmantā. Paradhammakusalassa arahato atthi kaṅkhāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi kaṅkhāti? Āmantā. Sadhammakusalassa arahato natthi kaṅkhāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe… sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhāti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe… paradhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa kaṅkhāti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

321. Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave , jānato kiṃ passato āsavānaṃ khayo hoti ? ‘Iti rūpaṃ’…pe… ‘iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti, bhikkhave…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṃ khayo hoti. Evaṃ kho , bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sahāvassa dassanasampadāya …pe… chaccābhiṭhānāni abhabba kātu’’nti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetudhammanti.

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṃ paccayānaṃ avedīti.

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṃ tiṭṭhati mārasenaṃ,

Sūriyova [suriyova (sī. syā. kaṃ. pī.)] obhāsayamantalikkhanti [mahāva. 3; udā. 3].

‘‘Yā kāci kaṅkhā idha vā huraṃ vā,

Sakavediyā vā paravediyā vā;

Jhāyino [ye jhāyino (udāne)] tā pajahanti sabbā,

Ātāpino brahmacariyaṃ carantāti [udā. 47 udānepi].

‘‘Ye kaṅkhāsamatikkantā, kaṅkhābhūtesu pāṇisu;

Asaṃsayā visaṃyuttā, tesu dinnaṃ mahapphalanti.

‘‘Etādisī dhammapakāsanettha,

Na tattha kiṃ kaṅkhati koci sāvako;

Nitthiṇṇaoghaṃ [nitiṇṇaoghaṃ (sī. ka.), nittiṇṇaoghaṃ (syā. kaṃ.)] vicikicchachinnaṃ,

Buddhaṃ namassāma jinaṃ janindā’’ti [dī. ni. 2.354].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti? Āmantā. Nanu arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyā’’ti? Āmantā. Hañci arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyya; tena vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyāti, atthi arahato kaṅkhāti? Āmantā. Arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaṅkheyyāti? Na hevaṃ vattabbe…pe….

Kaṅkhākathā niṭṭhitā.

2. Dutiyavaggo

(13) 4. Paravitāraṇakathā

322. Atthi arahato paravitāraṇāti? Āmantā . Arahā paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

Nanu arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti? Āmantā. Hañci arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajāno, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi puthujjanassa paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Āmantā. Atthi arahato paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Āmantā. Atthi puthujjanassa paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇāti? Āmantā. Atthi arahato satthari paravitāraṇā, dhamme paravitāraṇā, saṅghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇā, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

Natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idapaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Hañci natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi puthujjanassa paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi arahato paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi puthujjanassa paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

323. Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

324. Atthi arahato paravitāraṇāti? Sadhammakusalassa arahato atthi paravitāraṇā, paradhammakusalassa arahato natthi paravitāraṇāti. Sadhammakusalassa arahato atthi paravitāraṇāti? Āmantā. Paradhammakusalassa arahato atthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi paravitāraṇāti? Āmantā . Sadhammakusalassa arahato natthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ …pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

Paradhammakusalassa arahato doso pahīno, moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

325. Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ’…pe… ‘iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti…pe… ‘ayaṃ dukkhanirodho’ti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sahāvassa dassanasampadāya…pe… chaccābhiṭhānāni abhabba kātu’’nti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Nāhaṃ sahissāmi [gamissāmi (sī. syā. ka.), samīhāmi (pī.)] pamocanāya,

Kathaṅkathiṃ dhotaka kañci [kiñci (ka.)] loke;

Dhammañca seṭṭhaṃ abhijānamāno,

Evaṃ tuvaṃ oghamimaṃ taresī’’ti [su. ni. 1070 suttanipāte; cūḷani. 33 dhotakamāṇavapucchāniddesa].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti? Āmantā. Nanu arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti? Āmantā. Hañci arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ, tena vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti, atthi arahato paravitāraṇāti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyunti? Na hevaṃ vattabbe…pe….

Paravitāraṇakathā niṭṭhitā.

2. Dutiyavaggo

(14) 5. Vacībhedakathā

326. Samāpannassa atthi vacībhedoti? Āmantā. Sabbattha samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbadā samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbesaṃ samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbasamāpattīsu atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa natthi kāyabhedoti? Āmantā. Samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vācā, atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyo, atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi kāyo, natthi kāyabhedoti? Āmantā. Samāpannassa atthi vācā, natthi vacībhedoti? Na hevaṃ vattabbe…pe….

327. Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Samudayoti jānanto samudayoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Nirodhoti jānanto nirodhoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Maggoti jānanto maggoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Samudayoti jānanto na ca samudayoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Nirodhoti jānanto na ca nirodhoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Maggoti jānanto na ca maggoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

328. Samāpannassa atthi vacībhedoti? Āmantā . Ñāṇaṃ kiṃgocaranti? Ñāṇaṃ saccagocaranti. Sotaṃ saccagocaranti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sotaṃ kiṃ gocaranti? Sotaṃ saddagocaranti. Ñāṇaṃ saddagocaranti? Na hevaṃ vattabbe.

Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Hañci ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaraṃ, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Dvinnaṃ phassānaṃ, dvinnaṃ vedanānaṃ, dvinnaṃ saññānaṃ, dvinnaṃ cetanānaṃ, dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe.

329. Samāpannassa atthi vacībhedoti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe.

Samāpannassa atthi vacībhedoti? Āmantā. Āpokasiṇaṃ…pe… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Āpokasiṇaṃ … tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Samāpannassa atthi vacībhedoti? Āmantā. Lokiyasamāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe…. Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā . Hañci lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ catutthaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

330. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

331. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā . Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti ? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

332. Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti [atthi vitakkavicārā (syā.) evamuparipi], atthi tassa vacībhedoti? Āmantā. Pathavīkasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā . Āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – ‘‘dutiyaṃ jhānaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārā’’ti? Na hevaṃ vattabbe…pe….

Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

333. Samāpannassa atthi vacībhedoti? Āmantā. Nanu ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263]! Attheva suttantoti? Āmantā . Hañci ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti, attheva suttantoti, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā hontī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī’’ti [saṃ. ni. 4.259, 263; a. ni. 9.31; dī. ni. 3.344], attheva suttantoti, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako [kṇṭako (syā.) a. ni. 10.72] vutto bhagavatāti [a. ni. 10.72 kaṇṭakasuttaṃ nissāya pucchati]? Āmantā. Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpannassa atthi vacībhedoti? Āmantā. Dutiyassa jhānassa vitakkavicārā kaṇṭako vutto bhagavatā… tatiyassa jhānassa pīti kaṇṭako vutto bhagavatā… catutthassa jhānassa assāsapassāsā kaṇṭako vutto bhagavatā [a. ni. 10.72] … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako vutto bhagavatā… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako vutto bhagavatā… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako vutto bhagavatā… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako vutto bhagavatā… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā [a. ni. 10.72], atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sikhissa, ānanda, bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito dasasahassilokadhātuṃ sarena viññāpesi –

‘Ārabbhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (sī. syā. kaṃ.) viharissati (ka.)];

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’’ti [a. ni. 1 tikanipāte; saṃ. ni. 1.285].

Attheva suttantoti? Āmantā. Tena hi samāpannassa atthi vacībhedoti.

Vacībhedakathā niṭṭhitā.

2. Dutiyavaggo

(15) 6. Dukkhāhārakathā

334. Dukkhāhāro maggaṅgaṃ maggapariyāpannanti? Āmantā . Ye keci dukkhanti vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti? Na hevaṃ vattabbe.

Ye keci dukkhanti vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti? Āmantā. Bālaputhujjanā dukkhanti vācaṃ bhāsanti, bālaputhujjanā maggaṃ bhāventīti? Na hevaṃ vattabbe. Mātughātako… pitughātako… arahantaghātako… ruhiruppādako [lohituppādako (sī. ka.) aññaṭṭhānesu pana ruhiruppādakotveva dissati] … saṅghabhedako dukkhanti vācaṃ bhāsati, saṅghabhedako maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Dukkhāhārakathā niṭṭhitā.

2. Dutiyavaggo

(16) 7. Cittaṭṭhitikathā

335. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Upaḍḍhadivaso uppādakkhaṇo, upaḍḍhadivaso vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ dve divase tiṭṭhatīti? Āmantā. Divaso uppādakkhaṇo, divaso vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ cattāro divase tiṭṭhati… aṭṭha divase tiṭṭhati… dasa divase tiṭṭhati… vīsati divase tiṭṭhati… māsaṃ tiṭṭhati… dve māse tiṭṭhati… cattāro māse tiṭṭhati… aṭṭha māse tiṭṭhati… dasa māse tiṭṭhati… saṃvaccharaṃ tiṭṭhati… dve vassāni tiṭṭhati… cattāri vassāni tiṭṭhati… aṭṭha vassāni tiṭṭhati… dasa vassāni tiṭṭhati… vīsati vassāni tiṭṭhati… tiṃsa vassāni tiṭṭhati… cattārīsa vassāni tiṭṭhati… paññāsa vassāni tiṭṭhati… vassasataṃ tiṭṭhati… dve vassasatāni tiṭṭhati… cattāri vassasatāni tiṭṭhati… pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassāni tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… soḷasa kappasahassāni tiṭṭhati… vīsati kappasahassāni tiṭṭhati… cattārīsa kappasahassāni tiṭṭhati… saṭṭhi kappasahassāni tiṭṭhati… caturāsīti kappasahassāni tiṭṭhatīti? Āmantā. Dvecattārīsa kappasahassāni uppādakkhaṇo, dvecattārīsa kappasahassāni vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Atthaññe dhammā ekāhaṃ bahumpi uppajjitvā nirujjhantīti? Āmantā. Te dhammā cittena lahuparivattāti? Na hevaṃ vattabbe.

Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ lahuparivattaṃ yathayidaṃ cittaṃ. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṃ citta’’nti [a. ni. 1.48]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati; evameva kho, bhikkhave, yamidaṃ [yadidaṃ (bahūsu)] vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhatī’’ti [saṃ. ni. 2.61]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

336. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Cakkhuviññāṇaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe. Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… akusalaṃ cittaṃ… rāgasahagataṃ… dosasahagataṃ… mohasahagataṃ… mānasahagataṃ… diṭṭhisahagataṃ… vicikicchāsahagataṃ… thinasahagataṃ… uddhaccasahagataṃ… ahirikasahagataṃ… anottappasahagataṃ cittaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe…pe….

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena cakkhunā rūpaṃ passati, teneva cittena sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti…pe… yeneva cittena manasā dhammaṃ vijānāti, teneva cittena cakkhunā rūpaṃ passati…pe… sotena saddaṃ suṇāti… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena abhikkamati, teneva cittena paṭikkamati; yeneva cittena paṭikkamati, teneva cittena abhikkamati; yeneva cittena āloketi, teneva cittena viloketi; yeneva cittena viloketi, teneva cittena āloketi; yeneva cittena samiñjeti, teneva cittena pasāreti ; yeneva cittena pasāreti, teneva cittena samiñjetīti? Na hevaṃ vattabbe…pe….

337. Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ…pe… tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmapārisajjānaṃ devānaṃ… brahmapurohitānaṃ devānaṃ… mahābrahmānaṃ devānaṃ… parittābhānaṃ devānaṃ… appamāṇābhānaṃ devānaṃ… ābhassarānaṃ devānaṃ… parittasubhānaṃ devānaṃ… appamāṇasubhānaṃ devānaṃ… subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ… avihānaṃ devānaṃ… atappānaṃ devānaṃ… sudassānaṃ devānaṃ… sudassīnaṃ devānaṃ… akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Manussānaṃ vassasataṃ āyuppamāṇaṃ, manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ pañca vassasatāni āyuppamāṇaṃ, cātumahārājikānaṃ devānaṃ ekaṃ cittaṃ pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappassa tatiyabhāgaṃ tiṭṭhati… upaḍḍhakappaṃ tiṭṭhati… ekaṃ kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassaṃ tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… akaniṭṭhānaṃ devānaṃ soḷasa kappasahassāni āyuppamāṇaṃ, akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ soḷasa kappasahassāni tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ cittaṃ muhuttaṃ muhuttaṃ uppajjati muhuttaṃ muhuttaṃ nirujjhatīti? Āmantā. Ākāsānañcāyatanūpagā devā muhuttaṃ muhuttaṃ cavanti muhuttaṃ muhuttaṃ uppajjantīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti ? Āmantā. Ākāsānañcāyatanūpagā devā yeneva cittena uppajjanti, teneva cittena cavantīti? Na hevaṃ vattabbe…pe….

Cittaṭṭhitikathā niṭṭhitā.

2. Dutiyavaggo

(17) 8. Kukkuḷakathā

338. Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu atthi sukhā vedanā, kāyikaṃ sukhaṃ, cetasikaṃ sukhaṃ , dibbaṃ sukhaṃ, mānusakaṃ sukhaṃ, lābhasukhaṃ, sakkārasukhaṃ, yānasukhaṃ, sayanasukhaṃ, issariyasukhaṃ, ādhipaccasukhaṃ, gihisukhaṃ, sāmaññasukhaṃ, sāsavaṃ sukhaṃ, anāsavaṃ sukhaṃ, upadhisukhaṃ, nirūpadhisukhaṃ, sāmisaṃ sukhaṃ, nirāmisaṃ sukhaṃ, sappītikaṃ sukhaṃ, nippītikaṃ sukhaṃ, jhānasukhaṃ, vimuttisukhaṃ, kāmasukhaṃ, nekkhammasukhaṃ, vivekasukhaṃ, upasamasukhaṃ, sambodhasukhanti? Āmantā. Hañci atthi sukhā vedanā…pe… sambodhasukhaṃ, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Sabbe saṅkhārā dukkhā vedanā kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsāti? Na hevaṃ vattabbe.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, ādittaṃ! Kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ, bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto; yamidaṃ [yampidaṃ (saṃ. ni. 4.28)] cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmi. Sotaṃ ādittaṃ, saddā ādittā…pe… ghānaṃ ādittaṃ, gandhā ādittā…pe… jivhā ādittā, rasā ādittā…pe… kāyo āditto, phoṭṭhabbā ādittā…pe… mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto; yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmī’’ti [mahāva. 54; saṃ. ni. 4.28]. Attheva suttantoti? Āmantā. Tena hi vattabbaṃ [tena hi (sī. syā.), tena hi na vattabbaṃ (ka.)] – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā’’ti [ma. ni. 1.166; saṃ. ni. 4.268]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho [paṭividdho (bahūsu)] brahmacariyavāsāya! Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma nirayā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpaññeva passati no iṭṭharūpaṃ, akantarūpaññeva passati no kantarūpaṃ, amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti, aniṭṭharūpaññeva vijānāti no iṭṭharūpaṃ, akantarūpaññeva vijānāti no kantarūpaṃ, amanāparūpaññeva vijānāti no manāparūpa’’nti [saṃ. ni. 4.135]. Attheva suttantoti? Āmantā. Tena hi vattabbaṃ [tena hi na vattabbaṃ (syā. ka.)] – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya! Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma saggā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati, iṭṭharūpaññeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti, iṭṭharūpaññeva vijānāti no aniṭṭharūpaṃ, kantarūpaññeva vijānāti no akantarūpaṃ, manāparūpaññeva vijānāti no amanāparūpa’’nti [saṃ. ni. 4.135]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu ‘‘yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15],’’ vuttaṃ bhagavatā, ‘‘sabbe saṅkhārā aniccā’’ti [dha. pa. 277; ma. ni. 1.356]? Āmantā. Hañci ‘‘yadaniccaṃ taṃ dukkhaṃ,’’ vuttaṃ bhagavatā, ‘‘sabbe saṅkhārā aniccā,’’ tena vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe.

Sīlaṃ…pe… uposatho…pe… bhāvanā…pe… brahmacariyaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe.

Nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti ? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Nanu sīlaṃ… uposatho… bhāvanā… brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sukho viveko tuṭṭhassa, sutadhammassa passato;

Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.

‘‘Sukhā virāgatā loke, kāmānaṃ samatikkamo;

Asmimānassa yo vinayo, etaṃ ve paramaṃ sukhaṃ [mahāva. 5; udā. 11 udāne ca].

‘‘Taṃ sukhena sukhaṃ pattaṃ, accantasukhameva taṃ;

Tisso vijjā anuppattā, etaṃ ve paramaṃ sukha’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Kukkuḷakathā niṭṭhitā.

2. Dutiyavaggo

(18) 9. Anupubbābhisamayakathā

339. Anupubbābhisamayoti ? Āmantā. Anupubbena sotāpattimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sotāpattimaggaṃ bhāvetīti? Āmantā. Anupubbena sotāpattiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti? Āmantā. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena sakadāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti? Āmantā. Anupubbena anāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena anāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena anāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti ? Āmantā. Anupubbena arahattamaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena arahattamaggaṃ bhāvetīti? Āmantā. Anupubbena arahattaphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

340. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe.

Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe…pe….

341. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati , kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

342. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

343. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo…pe… vītadoso… vītamoho…pe… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Samudayadassanena … nirodhadassanena… maggadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo… vītadoso… vītamoho… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

344. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā. Dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā . Nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe… maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe….

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto ‘‘paṭipannako’’ti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ dukkhadassananti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ nirodhadassananti? Na hevaṃ vattabbe…pe….

345.[paravādīpucchālakkhaṇaṃ] Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti? Āmantā. Dukkhasaccaṃ cattāri saccānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti? Āmantā. Rūpakkhandho pañcakkhandhāti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhāyatanaṃ dvādasāyatanānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti? Āmantā. Cakkhudhātu aṭṭhārasa dhātuyoti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhundriyaṃ bāvīsatindriyānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Catūhi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Cattāri sotāpattiphalānīti? Na hevaṃ vattabbe…pe… aṭṭhahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā . Aṭṭha sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… catucattārīsāya ñāṇehi sotāpattiphalaṃ sacchikarotīti ? Āmantā. Catucattārīsaṃ sotāpattiphalānīti? Na hevaṃ vattabbe…pe… sattasattatiyā ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Sattasattati sotāpattiphalānīti? Na hevaṃ vattabbe…pe….

346. Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti [cūḷava. 385; a. ni. 8.20; udā. 45 udāne ca]. Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti [dha. pa. 239 dhammapade].

Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

Anupubbābhisamayoti ? Āmantā. Nanvāyasmā gavampati thero bhikkhū etadavoca – ‘‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘yo, bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhasamudayaṃ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhagāminiṃ paṭipadaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’’’ti [saṃ. ni. 5.1100]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayoti ? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātu’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayakathā niṭṭhitā.

2. Dutiyavaggo

(19) 10. Vohārakathā

347. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Lokuttare sote paṭihaññati no lokiye, lokuttarena viññāṇena paṭivijānanti no lokiyena, sāvakā paṭivijānanti no puthujjanāti? Na hevaṃ vattabbe…pe….

Nanu buddhassa bhagavato vohāro lokiye sote paṭihaññatīti? Āmantā. Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññati, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Nanu buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānantīti? Āmantā. Hañci buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānanti, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Nanu buddhassa bhagavato vohāraṃ puthujjanā paṭivijānantīti? Āmantā. Hañci buddhassa bhagavato vohāraṃ puthujjanā paṭivijānanti, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

348. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāraṃ suṇantīti? Āmantā. Lokuttaro dhammo sotaviññeyyo, sotasmiṃ paṭihaññati, sotassa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchatīti? Āmantā. Hañci lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchati, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

349. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre rajjeyyunti? Āmantā. Lokuttaro dhammo rāgaṭṭhāniyo rajanīyo kamanīyo madanīyo bandhanīyo mucchanīyoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyoti? Āmantā. Hañci lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyo, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre dusseyyunti? Āmantā. Lokuttaro dhammo dosaṭṭhāniyo kopaṭṭhāniyo paṭighaṭṭhāniyoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyoti? Āmantā. Hañci lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyo, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre muyheyyunti? Āmantā. Lokuttaro dhammo mohaṭṭhāniyo aññāṇakaraṇo acakkhukaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattanikoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattanikoti? Āmantā. Hañci lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

350. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Ye keci buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti? Na hevaṃ vattabbe…pe….

Ye keci buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti? Āmantā. Bālaputhujjanā buddhassa bhagavato vohāraṃ suṇanti, bālaputhujjanā maggaṃ bhāventīti? Na hevaṃ vattabbe…pe… mātughātako maggaṃ bhāveti…pe… pitughātako… arahantaghātako… ruhiruppādako… saṅghabhedako buddhassa bhagavato vohāraṃ suṇāti, saṅghabhedako maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

351. Labbhā sovaṇṇamayāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti? Āmantā. Evamevaṃ bhagavā lokuttarena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.

Labbhā elaṇḍiyāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti? Āmantā. Evamevaṃ bhagavā lokiyena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.

352. Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Lokiyaṃ voharantassa lokiye sote paṭihaññati, lokuttaraṃ voharantassa lokuttare sote paṭihaññati; lokiyaṃ voharantassa lokiyena viññāṇena paṭivijānanti, lokuttaraṃ voharantassa lokuttarena viññāṇena paṭivijānanti; lokiyaṃ voharantassa puthujjanā paṭivijānanti , lokuttaraṃ voharantassa sāvakā paṭivijānantīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Nanu bhagavā lokiyampi lokuttarampi dhammaṃ voharatīti? Āmantā. Hañci bhagavā lokiyampi lokuttarampi dhammaṃ voharati, tena vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotī’’ti.

Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Maggaṃ voharantassa maggo hoti, amaggaṃ voharantassa amaggo hoti, phalaṃ voharantassa phalaṃ hoti, aphalaṃ voharantassa aphalaṃ hoti, nibbānaṃ voharantassa nibbānaṃ hoti, anibbānaṃ voharantassa anibbānaṃ hoti, saṅkhataṃ voharantassa saṅkhataṃ hoti, asaṅkhataṃ voharantassa asaṅkhataṃ hoti, rūpaṃ voharantassa rūpaṃ hoti, arūpaṃ voharantassa arūpaṃ hoti, vedanaṃ voharantassa vedanā hoti, avedanaṃ voharantassa avedanā hoti, saññaṃ voharantassa saññā hoti, asaññaṃ voharantassa asaññā hoti, saṅkhāre voharantassa saṅkhārā honti, asaṅkhāre voharantassa asaṅkhārā honti, viññāṇaṃ voharantassa viññāṇaṃ hoti, aviññāṇaṃ voharantassa aviññāṇaṃ hotīti ? Na hevaṃ vattabbe…pe….

Vohārakathā niṭṭhitā.

2. Dutiyavaggo

(20) 11. Nirodhakathā

353. Dve nirodhāti? Āmantā. Dve dukkhanirodhāti? Na hevaṃ vattabbe…pe… dve dukkhanirodhāti? Āmantā. Dve nirodhasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve dukkhasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve samudayasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve maggasaccānīti? Na hevaṃ vattabbe…pe….

Dve nirodhasaccānīti? Āmantā. Dve tāṇāni…pe… dve leṇāni… dve saraṇāni… dve parāyaṇāni… dve accutāni… dve amatāni… dve nibbānānīti? Na hevaṃ vattabbe…pe….

Dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Dve nirodhāti? Āmantā. Nanu appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhentīti? Āmantā. Hañci appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhenti, no ca vata re vattabbe – ‘‘dve nirodhā’’ti.

Na vattabbaṃ – ‘‘dve nirodhā’’ti? Āmantā. Nanu appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggāti? Āmantā. Hañci appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, tena vata re vattabbe – ‘‘dve nirodhā’’ti.

Dve nirodhāti? Āmantā. Paṭisaṅkhāniruddhāpi [paṭisaṅkhāniruddhā (?)] saṅkhārā ariyamaggaṃ āgamma niruddhāti? Āmantā. Appaṭisaṅkhāniruddhā saṅkhārā ariyamaggaṃ āgamma niruddhāti? Na hevaṃ vattabbe…pe….

Dve nirodhāti? Āmantā. Paṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti? Āmantā. Appaṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘dve nirodhā’’ti.

Nirodhakathā niṭṭhitā.

Dutiyavaggo.

Tassuddānaṃ –

Parūpahāro aññāṇaṃ, kaṅkhā paravitāraṇā;

Vacībhedo dukkhāhāro, cittaṭṭhiti ca kukkuḷā;

Anupubbābhisamayo, vohāro ca nirodhakoti.

Powered by web.py, Jinja2, AngularJS,