Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

3. Brahmacariyakathā

1. Suddhabrahmacariyakathā

269. Natthi devesu brahmacariyavāsoti? Āmantā. Sabbe devā jaḷā elamūgā [eḷamūgā (syā.)] aviññū hatthasaṃvācikā nappaṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, sabbe devā na buddhe pasannā na dhamme pasannā na saṅghe pasannā, na buddhaṃ bhagavantaṃ payirupāsanti, na buddhaṃ bhagavantaṃ pañhaṃ pucchanti, na buddhena bhagavatā pañhe vissajjite attamanā, sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṅghabhedakā, sabbe devā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusāvācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikāti? Na hevaṃ vattabbe…pe….

Nanu atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, atthi devā buddhe pasannā dhamme pasannā saṅghe pasannā, buddhaṃ bhagavantaṃ payirupāsanti, buddhaṃ bhagavantaṃ pañhaṃ pucchanti, buddhena bhagavatā pañhe vissajjite attamanā honti, atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṅghabhedakā, atthi devā na pāṇātipātino na adinnādāyino na kāmesumicchācārino na musāvādino na pisuṇāvācā na pharusāvācā na samphappalāpino na abhijjhāluno abyāpannacittā sammādiṭṭhikāti? Āmantā.

Hañci atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ…pe… atthi devā buddhe pasannā…pe… sammādiṭṭhikā, no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

270. Atthi devesu brahmacariyavāsoti? Āmantā. Atthi tattha pabbajjā muṇḍiyaṃ kāsāvadhāraṇā pattadhāraṇā, devesu sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

Devesu pabbajjā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Āmantā. Yo pabbajati tasseva brahmacariyavāso, yo na pabbajati natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu muṇḍiyaṃ natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Āmantā. Yo muṇḍo hoti tasseva brahmacariyavāso, yo muṇḍo na hoti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu kāsāvadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā. Yo kāsāvaṃ dhāreti tasseva brahmacariyavāso, yo kāsāvaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu pattadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā? Yo pattaṃ dhāreti tasseva brahmacariyavāso, yo pattaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu sammāsambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti ? Āmantā. Yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā . Lumbiniyā bhagavā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ; tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu paccekasambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā. Majjhimesu janapadesu paccekasambuddhā uppajjanti, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu sāvakayugaṃ nuppajjatīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Āmantā. Magadhesu sāvakayugaṃ uppannaṃ, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

271. Atthi devesu brahmacariyavāsoti? Āmantā . Sabbadevesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi manussesu brahmacariyavāsoti? Āmantā. Sabbamanussesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi devesu brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi manussesu brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu [milakkhūsu (syā. ka.)] aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

Atthi devesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Asaññasattesu devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso, saññasattesu [asaññasattesu (ka.)] devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Asaññasattesu devesu natthi brahmacariyavāso, saññasattesu [asaññasattesu (ka.)] devesu atthi brahmacariyavāsoti. Asaññasattesu devesu natthi brahmacariyavāsoti? Āmantā. Saññasattesu [asaññasattesu (ka.)] devesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Saññasattesu devesu atthi brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Atthi manussesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Paccantimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Manussesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi brahmacariyavāsoti. Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Āmantā. Majjhimesu janapadesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Majjhimesu janapadesu atthi brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

Atthi devesu brahmacariyavāsoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse! Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso’’ti [a. ni. 9.21]. Attheva suttantoti? Āmantā. Tena hi natthi devesu brahmacariyavāsoti.

Sāvatthiyaṃ vuttaṃ bhagavatā – ‘‘idha brahmacariyavāso’’ti? Āmantā. Sāvatthiyaṃyeva brahmacariyavāso, natthi aññatra brahmacariyavāsoti? Na hevaṃ vattabbe.

272. Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṃ phaluppattīti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni , pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni , ito cutassa tattha upapannassa kuhiṃ bhāroharaṇaṃ, kuhiṃ dukkhapariññātaṃ, kuhiṃ kilesappahānaṃ, kuhiṃ nirodhasacchikiriyā, kuhiṃ akuppapaṭivedhoti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ akuppapaṭivedho; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti, tahiṃ bhāroharaṇaṃ, tahiṃ dukkhapariññātaṃ, tahiṃ kilesappahānaṃ, tahiṃ nirodhasacchikiriyā, tahiṃ akuppapaṭivedho; kenaṭṭhena vadesi – ‘‘natthi devesu brahmacariyavāso’’ti? Handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti [sacchikaroti (bahūsu)].

2. Saṃsandanabrahmacariyakathā

273. Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sotāpanno puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sakadāgāmī puggalo idha parinibbāyipuggalo [idhaparinibbāyī (?)] tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Sotāpanno puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Sakadāgāmī puggalo idha parinibbāyipuggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe…pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe .

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha upapajjatīti? Āmantā. Arahā upapajjatīti? Na hevaṃ vattabbe.

Arahā upapajjatīti? Āmantā. Atthi arahato punabbhavoti? Na hevaṃ vattabbe.

Atthi arahato punabbhavoti? Āmantā. Arahā bhavena bhavaṃ gacchati, gatiyā gatiṃ gacchati, saṃsārena saṃsāraṃ gacchati, upapattiyā upapattiṃ gacchatīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjatīti? Āmantā. Bhāroharaṇāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjatīti? Āmantā. Akuppapaṭivedhāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjati, na ca bhāroharaṇāya puna maggaṃ bhāvetīti? Āmantā. Anohaṭabhāro ca tattha parinibbāyatīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjati, na ca akuppapaṭivedhāya puna maggaṃ bhāvetīti ? Āmantā. Appaṭividdhākuppo ca tattha parinibbāyatīti? Na hevaṃ vattabbe. Yathā migo sallena viddho dūrampi gantvā kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti.

Yathā migo sallena viddho dūrampi gantvā sasallova kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha sasallova parinibbāyatīti? Na hevaṃ vattabbe…pe….

Brahmacariyakathā niṭṭhitā.

3. Odhisokathā

274. Odhisodhiso kilese jahatīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto [sotāpattiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ jahati, vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

275. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto [sakadāgāmiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

276. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī , ekadesaṃ anāgāmiphalappatto [anāgāmiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Aṇusahagataṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

277. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto [arahattaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, (ekadesaṃ sacchikātabbaṃ sacchikataṃ,) [( ) (?)] ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ jahati, mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā…pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Mānaṃ jahati, uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā …pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ , sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

278. Na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti [dha. pa. 239 dhammapade].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba [abhabbo (sī. syā.)] kātu’’nti [khu. pā. 6.10; su. ni. 233].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso’’ti [aṅguttaranikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisokathā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,