Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

18. Aṭṭhārasamavaggo

(177) 1. Manussalokakathā

802. Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadānīti? Āmantā. Hañci atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadāni, tena vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu bhagavā lumbiniyā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ, cāpāle cetiye āyusaṅkhāro ossaṭṭho, kusinārāyaṃ bhagavā parinibbutoti? Āmantā. Hañci bhagavā lumbiniyā jāto…pe… kusinārāyaṃ bhagavā parinibbuto, tena vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle’’ti [dī. ni. 2.91]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi ajapālanigrodhe paṭhamābhisambuddho’’ti [a. ni. 4.21]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ rājagahe viharāmi veḷuvane kaḷandakanivāpe’’ti [dī. ni. 2.180]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme’’ti ; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāya’’nti [dī. ni. 3.11]! Attheva suttantoti? Āmantā. Tena hi buddho bhagavā manussaloke aṭṭhāsīti.

803. Buddho bhagavā manussaloke aṭṭhāsīti? Āmantā. Nanu bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenāti [a. ni. 4.36]? Āmantā. Hañci bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokena, no ca vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Manussalokakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(178) 2. Dhammadesanākathā

804. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Kena desitoti? Abhinimmitena desitoti. Abhinimmito jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Kena desitoti? Āyasmatā ānandena desitoti. Āyasmā ānando jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

805. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; aññātāro ca dullabhā’’ti [a. ni. 3.33 sāriputtasutte]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

806. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya; sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ ; sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ; tassa [yañcassa (sī. pī. ka.)] mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ karaṇīyo ovādo karaṇīyā anusāsanī; alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya – sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’ti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā’’ti [a. ni. 3.126]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

Dhammadesanākathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(179) 3. Karuṇākathā

807. Natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato mettāti ? Na hevaṃ vattabbe…pe… natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato muditā…pe… upekkhāti? Na hevaṃ vattabbe…pe….

Atthi buddhassa bhagavato mettāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe… atthi buddhassa bhagavato muditā…pe… upekkhāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā akāruṇikoti? Na hevaṃ vattabbe…pe… nanu bhagavā kāruṇiko lokahito lokānukampako lokatthacaroti? Āmantā. Hañci bhagavā kāruṇiko lokahito lokānukampako lokatthacaro, no ca vata re vattabbe – ‘‘natthi buddhassa bhagavato karuṇā’’ti…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Nanu bhagavā mahākaruṇāsamāpattiṃ samāpajjīti? Āmantā. Hañci bhagavā mahākaruṇāsamāpattiṃ samāpajji, no ca vata re vattabbe – ‘‘natthi buddhassa bhagavato karuṇā’’ti.

808. Atthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā sarāgoti? Na hevaṃ vattabbe. Tena hi natthi buddhassa bhagavato karuṇāti.

Karuṇākathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(180) 4. Gandhajātikathā

809. Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti ? Āmantā. Bhagavā gandhabhojīti? Na hevaṃ vattabbe…pe… nanu bhagavā odanakummāsaṃ bhuñjatīti? Āmantā. Hañci bhagavā odanakummāsaṃ bhuñjati, no ca vata re vattabbe – ‘‘buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātī’’ti.

Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti? Āmantā. Atthi keci buddhassa bhagavato uccārapassāvaṃ nhāyanti vilimpanti ucchādenti [uccārenti (sī. pī. ka.)] peḷāya paṭisāmenti karaṇḍāya nikkhipanti āpaṇe pasārenti, tena ca gandhena gandhakaraṇīyaṃ karontīti? Na hevaṃ vattabbe…pe….

Gandhajātikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(181) 5. Ekamaggakathā

810. Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Catunnaṃ phassānaṃ…pe… catunnaṃ saññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Sotāpattimaggenāti ? Na hevaṃ vattabbe…pe… sakadāgāmi…pe… anāgāmimaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Arahattamaggenāti. Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī’’ti.

Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī’’ti.

Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Āmantā . Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatī’’ti.

811. Na vattabbaṃ – ‘‘ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotī’’ti? Āmantā. Bhagavatā sotāpattimaggo bhāvitoti? Āmantā . Bhagavā sotāpannoti? Na hevaṃ vattabbe…pe… bhagavatā sakadāgāmi…pe… anāgāmimaggo bhāvitoti? Āmantā. Bhagavā anāgāmīti? Na hevaṃ vattabbe…pe….

812. Bhagavā ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, sāvakā catūhi ariyamaggehi cattāri sāmaññaphalāni sacchikarontīti? Āmantā. Sāvakā buddhassa bhagavato adiṭṭhaṃ dakkhanti anadhigataṃ adhigacchanti asacchikataṃ sacchikarontīti? Na hevaṃ vattabbe…pe….

Ekamaggakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(182) 6. Jhānasaṅkantikathā

813. Jhānā jhānaṃ saṅkamatīti? Āmantā. Paṭhamā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe… jhānā jhānaṃ saṅkamatīti? Āmantā. Dutiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Dutiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatī’’ti…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Āmantā. Dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Paṭhamaṃ jhānaṃ savitakkaṃ savicāranti? Āmantā . Dutiyaṃ jhānaṃ savitakkaṃ savicāranti? Na hevaṃ vattabbe…pe… paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

814. Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā . Tatiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe …pe… nanu tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatī’’ti.

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Āmantā. Tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Dutiyaṃ jhānaṃ sappītikanti? Āmantā. Tatiyaṃ jhānaṃ sappītikanti? Na hevaṃ vattabbe…pe… dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

815. Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Catutthaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘tatiyā jhānā catutthaṃ jhānaṃ saṅkamatī’’ti.

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Āmantā. Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Tatiyaṃ jhānaṃ sukhasahagatanti? Āmantā. Catutthaṃ jhānaṃ sukhasahagatanti? Na hevaṃ vattabbe…pe… tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānanti? Na hevaṃ vattabbe…pe….

816. Na vattabbaṃ – ‘‘jhānā jhānaṃ saṅkamatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharatī’’ti [a. ni. 2.13; 4.163]! Attheva suttantoti? Āmantā. Tena hi jhānā jhānaṃ saṅkamatīti.

Jhānasaṅkantikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(183) 7. Jhānantarikakathā

817. Atthi jhānantarikāti? Āmantā. Atthi phassantarikā…pe… atthi saññantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

818. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

819. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Savitakko savicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Avitakko avicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Savitakko savicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko avicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

820. Dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhīti? Āmantā. Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannanti? Āmantā. Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannaṃ, no ca vata re vattabbe – ‘‘dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhi jhānantarikāti.

821. Avitakko vicāramatto samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānanti? Na hevaṃ vattabbe. Tena hi avitakko vicāramatto samādhi jhānantarikāti.

822. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti [dī. ni. 3.305, 353]? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko…pe… avicāro samādhi, no ca vata re vattabbe – ‘‘avitakko vicāramatto samādhi jhānantarikā’’ti.

Jhānantarikakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(184) 8. Saddaṃ suṇātītikathā

823. Samāpanno saddaṃ suṇātīti? Āmantā. Samāpanno cakkhunā rūpaṃ passati…pe… sotena…pe… ghānena…pe… jivhāya…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Samāpanno saddaṃ suṇātīti? Āmantā. Sotaviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe. Nanu samādhi manoviññāṇasamaṅgissāti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇāti, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti . Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

824. Na vattabbaṃ – ‘‘samāpanno saddaṃ suṇātī’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti? Āmantā . Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

825. Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto bhagavatā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Tatiyassa jhānassa pīti kaṇṭako…pe… catutthassa jhānassa assāsapassāso kaṇṭako … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Saddaṃ suṇātītikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(185) 9. Cakkhunā rūpaṃ passatītikathā

826. Cakkhunā rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ passatīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti ? Na hevaṃ vattabbe…pe… cakkhunā rūpaṃ passatīti? Āmantā. Atthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi cakkhussa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhunā rūpaṃ passatī’’ti.

Sotena saddaṃ suṇātīti…pe… ghānena gandhaṃ ghāyatīti…pe… jivhāya rasaṃ sāyatīti…pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Rūpena rūpaṃ phusatīti? Na hevaṃ vattabbe…pe….

Rūpena rūpaṃ phusatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti? Na hevaṃ vattabbe …pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Atthi kāyassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi kāyassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi kāyassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti…pe….

827. Na vattabbaṃ – ‘‘cakkhunā rūpaṃ passatī’’ti…pe… ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatī’’ti [ma. ni. 1.349; a. ni. 4.37 (aṭṭhakathā passitabbā)]! Attheva suttantoti? Āmantā. Tena hi cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatīti.

Cakkhunā rūpaṃ passatītikathā niṭṭhitā.

Aṭṭhārasamavaggo.

Tassuddānaṃ –

Buddho bhagavā manussaloke aṭṭhāsi, buddhena bhagavatā dhammo desito, natthi buddhassa bhagavato karuṇā, buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhāti, ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, jhānā jhānaṃ saṅkamati, atthi jhānantarikā, samāpanno saddaṃ suṇāti, cakkhunā rūpaṃ passati kāyena phoṭṭhabbaṃ phusati.

Powered by web.py, Jinja2, AngularJS,