Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

5. Pañcamanayo

5. Asaṅgahitenaasaṅgahitapadaniddeso

193. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

194. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

195. Viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā… manindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

196. Cakkhāyatanena ye dhammā…pe… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā…pe… phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

197. Dhammāyatanena ye dhammā… dhammadhātuyā ye dhammā… itthindriyena ye dhammā… purisindriyena ye dhammā… jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

198. Samudayasaccena ye dhammā… maggasaccena ye dhammā… nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

199. Cakkhundriyena ye dhammā…pe… kāyindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

200. Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā… upekkhindriyena ye dhammā… saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

201. Saṅkhārapaccayā viññāṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

202. Viññāṇapaccayā nāmarūpena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

203. Nāmarūpapaccayā saḷāyatanena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

204. Saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

205. Arūpabhavena ye dhammā… nevasaññānāsaññābhavena ye dhammā … catuvokārabhavena ye dhammā… iddhipādena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

206. Asaññābhavena ye dhammā… ekavokārabhavena ye dhammā… jātiyā ye dhammā… jarāya ye dhammā… maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā , tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

207. Paridevena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

208. Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… jhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā … manasikārena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

209. Cittena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

1. Tikaṃ

210. Kusalehi dhammehi ye dhammā… akusalehi dhammehi ye dhammā… sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… vipākehi dhammehi ye dhammā… vipākadhammadhammehi ye dhammā… anupādinnaanupādāniyehi dhammehi ye dhammā… saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā… asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā… savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… ācayagāmīhi dhammehi ye dhammā… apacayagāmīhi dhammehi ye dhammā… sekkhehi dhammehi ye dhammā… asekkhehi dhammehi ye dhammā… mahaggatehi dhammehi ye dhammā… appamāṇehi dhammehi ye dhammā… parittārammaṇehi dhammehi ye dhammā… mahaggatārammaṇehi dhammehi ye dhammā… appamāṇārammaṇehi dhammehi ye dhammā… hīnehi dhammehi ye dhammā… paṇītehi dhammehi ye dhammā… micchattaniyatehi dhammehi ye dhammā… sammattaniyatehi dhammehi ye dhammā… maggārammaṇehi dhammehi ye dhammā… maggahetukehi dhammehi ye dhammā… maggādhipatīhi dhammehi ye dhammā… atītārammaṇehi dhammehi ye dhammā… anāgatārammaṇehi dhammehi ye dhammā… paccupannārammaṇehi dhammehi ye dhammā… ajjhattārammaṇehi dhammehi ye dhammā… bahiddhārammaṇehi dhammehi ye dhammā… ajjhattabahiddhārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

211. Sanidassanasappaṭighehi dhammehi ye dhammā… anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā .

2. Dukaṃ

212. Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

213. Sahetukehi dhammehi ye dhammā… hetusampayuttehi dhammehi ye dhammā… sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi [na hetū sahetukehi (sī.), na hetūhi sahetukehi (syā. ka.)] dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

214. Appaccayehi dhammehi ye dhammā… asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

215. Sanidassanehi dhammehi ye dhammā… sappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

216. Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

217. Arūpīhi dhammehi ye dhammā… lokuttarehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

218. Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

219. Anāsavehi dhammehi ye dhammā… āsavasampayuttehi dhammehi ye dhammā… āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā… āsavavippayuttehi anāsavehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

220. Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

221. Aparāmaṭṭhehi dhammehi ye dhammā… parāmāsasampayuttehi dhammehi ye dhammā… parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā… sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā , tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

222. Anārammaṇehi dhammehi ye dhammā… no cittehi dhammehi ye dhammā… cittavippayuttehi dhammehi ye dhammā… cittavisaṃsaṭṭhehi dhammehi ye dhammā… cittasamuṭṭhānehi dhammehi ye dhammā… cittasahabhūhi dhammehi ye dhammā… cittānuparivattīhi dhammehi ye dhammā… bāhirehi dhammehi ye dhammā… upādādhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

223. Cittehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

224. Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

225. Ajjhattikehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

226. Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

227. Asaṃkilesikehi dhammehi ye dhammā… saṃkiliṭṭhehi dhammehi ye dhammā… kilesasampayuttehi dhammehi ye dhammā… saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… na kāmāvacarehi dhammehi ye dhammā… rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā… niyatehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā… saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Rūpañca dhammāyatanaṃ dhammadhātu, itthipumaṃ jīvitaṃ nāmarūpaṃ;

Dve bhavā jāti jarā maccurūpaṃ, anārammaṇaṃ no cittaṃ cittena vippayuttaṃ.

Visaṃsaṭṭhaṃ samuṭṭhāna-sahabhu anuparivatti;

Bāhiraṃ upādā dve, visayo [dvevīsati (syā.)] esanayo subuddho.

Asaṅgahitenaasaṅgahitapadaniddeso pañcamo.

Powered by web.py, Jinja2, AngularJS,