Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

12. Dvādasamanayo

12. Sampayuttenasaṅgahitāsaṅgahitapadaniddeso

417. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

418. Viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā sampayuttā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

419. Samudayasaccena ye dhammā… maggasaccena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

420. Manindriyena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

421. Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā sampayuttā…, te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

422. Upekkhindriyena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

423. Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

424. Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

425. Saḷāyatanapaccayā phassena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

426. Phassapaccayā vedanāya ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

427. Vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

428. Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

429. Upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

430. Iddhipādena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

431. Jhānena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

432. Appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

433. Phassena ye dhammā… cetanāya ye dhammā… manasikārena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

434. Vedanāya ye dhammā… saññāya ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

435. Cittena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

436. Adhimokkhena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

437. Sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

438. Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

439. Sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

440. Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

441. Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

442. Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

443. Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

444. Cittehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

445. Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

446. Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

447. Saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Rūpakkhandhā cattāro, manāyatanameva ca;

Viññāṇadhātuyo satta, dve saccā cuddasindriyā.

Paccaye dvādasa padā, tato upari soḷasa;

Tikesu aṭṭha gocchake, tecattālīsameva ca.

Mahantaraduke satta, padā piṭṭhidukesu cha;

Navamassa padassete, niddese saṅgahaṃ gatāti.

Sampayuttenasaṅgahitāsaṅgahitapadaniddeso dvādasamo.

Powered by web.py, Jinja2, AngularJS,